Kurma Purana - Adhyaya 20

Glory of Royal Dynasties

ॐ श्री परमात्मने नमः


This overlay will guide you through the buttons:

संस्कृत्म
A English
सूत उवाच ।
अदितिः सुषुवे पुत्रमादित्यं कश्यपात् प्रभुम् । तस्यादित्यस्य चैवासीद् भार्याणां तु चतुष्टयम् ॥ २०.१॥
aditiḥ suṣuve putramādityaṃ kaśyapāt prabhum | tasyādityasya caivāsīd bhāryāṇāṃ tu catuṣṭayam || 20.1||
संज्ञा राज्ञी प्रभा छाया पुत्रांस्तासां निबोधत । संज्ञा त्वाष्ट्री च सुषुवे सूर्यान्मनुमनुत्तमम् ॥ २०.२॥
saṃjñā rājñī prabhā chāyā putrāṃstāsāṃ nibodhata | saṃjñā tvāṣṭrī ca suṣuve sūryānmanumanuttamam || 20.2||
यमं च यमुनां चैव राज्ञी रैवंतमेव च । प्रभा प्रभातमादित्याच्छाया सावर्णिमात्मजम् ॥ २०.३॥
yamaṃ ca yamunāṃ caiva rājñī raivaṃtameva ca | prabhā prabhātamādityācchāyā sāvarṇimātmajam || 20.3||
शनिं च तपतीं चैव विष्टिं चैव यथाक्रमम् । मनोस्तु प्रथमस्यासन् नव पुत्रास्तु तत्समाः ॥ २०.४॥
śaniṃ ca tapatīṃ caiva viṣṭiṃ caiva yathākramam | manostu prathamasyāsan nava putrāstu tatsamāḥ || 20.4||
इक्ष्वाकुश्चैव नाभागो धृष्टः शर्यातिरेव च । नरिष्यन्तश्च नाभागो ह्यरिष्टः करुषस्तथा ॥ २०.५॥
ikṣvākuścaiva nābhāgo dhṛṣṭaḥ śaryātireva ca | nariṣyantaśca nābhāgo hyariṣṭaḥ karuṣastathā || 20.5||
पृषध्रश्च महातेजा नवैते शक्रसन्निभाः । इला ज्येष्ठा वरिष्ठा च सोमवंशंविवृद्धये ॥ २०.६॥
pṛṣadhraśca mahātejā navaite śakrasannibhāḥ | ilā jyeṣṭhā variṣṭhā ca somavaṃśaṃvivṛddhaye || 20.6||
बुधस्य गत्वा भवनं सोमपुत्रेण संगता । असूत सोमजाद्देवी पुरूरवसमुत्तमम् ॥ २०.७॥
budhasya gatvā bhavanaṃ somaputreṇa saṃgatā | asūta somajāddevī purūravasamuttamam || 20.7||
पितॄणां तृप्तिकर्त्तारं बुधादिति हि नः श्रुतम् । प्राप्य पुत्रं सुविमलं सुद्युम्न इति विश्रुतं ॥ २०.८॥
pitṝṇāṃ tṛptikarttāraṃ budhāditi hi naḥ śrutam | prāpya putraṃ suvimalaṃ sudyumna iti viśrutaṃ || 20.8||
इला पुत्रत्रयं लेभे पुनः स्त्रीत्वमविन्दत । उत्कलश्च गयश्चैव विनताश्वस्तथैव च ॥ २०.९॥
ilā putratrayaṃ lebhe punaḥ strītvamavindata | utkalaśca gayaścaiva vinatāśvastathaiva ca || 20.9||
सर्वे तेऽप्रतिमप्रख्याः प्रपन्नाः कमलोद्भवम् । इक्ष्वाकोश्चाभवद् वीरो विकुक्षिर्नाम पार्थिवः ॥ २०.१॥
sarve te'pratimaprakhyāḥ prapannāḥ kamalodbhavam | ikṣvākoścābhavad vīro vikukṣirnāma pārthivaḥ || 20.1||
ज्येष्ठः पुत्र स तस्यासीद्दश पञ्च च तत्सुताः । तेषांज्येष्ठः ककुत्स्थोऽभूत्‌ काकुत्स्थो हि सुयोधनः ॥ २०.११॥
jyeṣṭhaḥ putra sa tasyāsīddaśa pañca ca tatsutāḥ | teṣāṃjyeṣṭhaḥ kakutstho'bhūt‌ kākutstho hi suyodhanaḥ || 20.11||
सुयोधनात् पृथुः श्रीमान् विश्वकश्च पृथोः सुतः । विश्वकादार्द्रको धीमान् युवनाश्वस्तु तत्सुतः ॥ २०.१२॥
suyodhanāt pṛthuḥ śrīmān viśvakaśca pṛthoḥ sutaḥ | viśvakādārdrako dhīmān yuvanāśvastu tatsutaḥ || 20.12||
स गोकर्णमनुप्राप्य युवनाश्वः प्रतापवान् । दृष्ट्वा सौ गौतमं विप्रं तपन्तमनलप्रभम् ॥ २०.१३॥
sa gokarṇamanuprāpya yuvanāśvaḥ pratāpavān | dṛṣṭvā sau gautamaṃ vipraṃ tapantamanalaprabham || 20.13||
प्रणम्य दण्डवद् भूमौ पुत्रकामो महीपतिः । अपृच्छत् कर्मणा केन धार्मिकं प्राप्नुयां सुतम् ॥ २०.१४॥
praṇamya daṇḍavad bhūmau putrakāmo mahīpatiḥ | apṛcchat karmaṇā kena dhārmikaṃ prāpnuyāṃ sutam || 20.14||
गौतम उवाच ।
आराध्य पूर्वपुरुषं नारायणमनामयम् । अनादिनिधनं देवं धार्मिकं प्राप्नुयात् सुतम् ॥ २०.१५॥
ārādhya pūrvapuruṣaṃ nārāyaṇamanāmayam | anādinidhanaṃ devaṃ dhārmikaṃ prāpnuyāt sutam || 20.15||
यस्य पुत्रः स्वयं ब्रह्मा पौत्रः स्यान्नीललोहितः .। तमादिकृष्णमीशानमाराध्याप्नोति सत्सुतम् ॥ २०.१६॥
yasya putraḥ svayaṃ brahmā pautraḥ syānnīlalohitaḥ .| tamādikṛṣṇamīśānamārādhyāpnoti satsutam || 20.16||
न यस्य भगवान् ब्रह्मा प्रभावं वेत्ति तत्त्वतःतमाराध्य हृषीकेशं प्राप्नुयाद्धार्मिकं सुतम् ॥ २०.१७॥
na yasya bhagavān brahmā prabhāvaṃ vetti tattvataḥtamārādhya hṛṣīkeśaṃ prāpnuyāddhārmikaṃ sutam || 20.17||
स गौतमवचः श्रुत्वा युवनाश्वो महीपतिः । आराधयन्हृषीकेशं वासुदेवं सनातनम् ॥ २०.१८॥
sa gautamavacaḥ śrutvā yuvanāśvo mahīpatiḥ | ārādhayanhṛṣīkeśaṃ vāsudevaṃ sanātanam || 20.18||
तस्य पुत्रोऽभवद् वीरः सावस्तिरिति विश्रुतः । निर्मिता येन सावस्तिर्गौडदेशे महापुरी ॥ २०.१९॥
tasya putro'bhavad vīraḥ sāvastiriti viśrutaḥ | nirmitā yena sāvastirgauḍadeśe mahāpurī || 20.19||
तस्माच्च बृहदश्वोऽभूत् तस्मात् कुवलयाश्वकः । धुन्धुमारत्वमगमद् धुन्धुं हत्वा महासुरम् ॥ २०.२॥
tasmācca bṛhadaśvo'bhūt tasmāt kuvalayāśvakaḥ | dhundhumāratvamagamad dhundhuṃ hatvā mahāsuram || 20.2||
धुन्धुमारस्य तनयास्त्रयः प्रोक्ता द्विजोत्तमाः । दृढाश्वश्चैव दण्डाश्वः कपिलाश्वस्तथैव च ॥ २०.२१॥
dhundhumārasya tanayāstrayaḥ proktā dvijottamāḥ | dṛḍhāśvaścaiva daṇḍāśvaḥ kapilāśvastathaiva ca || 20.21||
दृढाश्वस्य प्रमोदस्तु हर्यश्वस्तस्य चात्मजः । हर्यश्वस्य निकुम्भस्तु निकुम्भात् संहताश्वकः ॥ २०.२२॥
dṛḍhāśvasya pramodastu haryaśvastasya cātmajaḥ | haryaśvasya nikumbhastu nikumbhāt saṃhatāśvakaḥ || 20.22||
कृताश्वोऽथ रणाश्वश्च संहताश्वस्य वै सुतौ । युवनाश्वो रणाश्वस्य शक्रतुल्यबलो युधि ॥ २०.२३॥
kṛtāśvo'tha raṇāśvaśca saṃhatāśvasya vai sutau | yuvanāśvo raṇāśvasya śakratulyabalo yudhi || 20.23||
कृत्वा तु वारुणीमिष्टिमृषीणां वै प्रसादतः । लेभे त्वप्रतिमं पुत्रं विष्णुभक्तमनुत्तमम् ॥ २०.२४॥
kṛtvā tu vāruṇīmiṣṭimṛṣīṇāṃ vai prasādataḥ | lebhe tvapratimaṃ putraṃ viṣṇubhaktamanuttamam || 20.24||
मान्धातारं महाप्राज्ञं सर्वशस्रभृतां वरम् । मान्धातुः पुरुकुत्सोऽभूदम्बरीषश्च वीर्यवान् ॥ २०.२५॥
māndhātāraṃ mahāprājñaṃ sarvaśasrabhṛtāṃ varam | māndhātuḥ purukutso'bhūdambarīṣaśca vīryavān || 20.25||
मुचुकुन्दश्च पुण्यात्मा सर्वे शक्रसमा युधि । अम्बरीषस्य दायादो युवनाश्वोऽपरः स्मृतः ॥ २०.२६॥
mucukundaśca puṇyātmā sarve śakrasamā yudhi | ambarīṣasya dāyādo yuvanāśvo'paraḥ smṛtaḥ || 20.26||
हरितो युवनाश्वस्य हारितस्तत्सुतोऽभवत् । पुरुकुत्सस्य दायादस्त्रसदस्युर्महायशाः ॥ २०.२७॥
harito yuvanāśvasya hāritastatsuto'bhavat | purukutsasya dāyādastrasadasyurmahāyaśāḥ || 20.27||
नर्मदायां समुत्पन्नः संभूतिस्तत्सुतोऽभवत् । विष्णुवृद्धः सुतस्तस्य त्वनरण्योऽभवत्ततः । बृहदशवोऽनरण्यस्य हर्यश्वस्तत्सुतोऽभवत् ॥ २०.२८॥
narmadāyāṃ samutpannaḥ saṃbhūtistatsuto'bhavat | viṣṇuvṛddhaḥ sutastasya tvanaraṇyo'bhavattataḥ | bṛhadaśavo'naraṇyasya haryaśvastatsuto'bhavat || 20.28||
सोऽतीव धार्मिको राजा कर्दमस्य प्रजापतेः । प्रसादाद्धार्मिकं पुत्रं लेभे सूर्यपरायणम् ॥ २०.२९॥
so'tīva dhārmiko rājā kardamasya prajāpateḥ | prasādāddhārmikaṃ putraṃ lebhe sūryaparāyaṇam || 20.29||
स तु सूर्यं समभ्यर्च्य राजा वसुमनाः शुभम् । लेभे त्वप्रतिमं पुत्रं त्रिधन्वानमरिंदमम् ॥ २०.३॥
sa tu sūryaṃ samabhyarcya rājā vasumanāḥ śubham | lebhe tvapratimaṃ putraṃ tridhanvānamariṃdamam || 20.3||
अयजच्चाश्वमेधेन शत्रून् जित्वा द्विजोत्तमाः । स्वाध्यायवान् दानशीलस्तितिक्षुर्धर्मतत्परः ॥ २०.३१॥
ayajaccāśvamedhena śatrūn jitvā dvijottamāḥ | svādhyāyavān dānaśīlastitikṣurdharmatatparaḥ || 20.31||
ऋषयस्तु समाजग्मुर्यज्ञवाटं महात्मनः । वसिष्ठकश्यपमुखा देवाश्चेन्द्रपुरोगमाः ॥ २०.३२॥
ṛṣayastu samājagmuryajñavāṭaṃ mahātmanaḥ | vasiṣṭhakaśyapamukhā devāścendrapurogamāḥ || 20.32||
तान् प्रणम्य महाराजः पप्रच्छ विनयान्वितः । समाप्य विधिवद् यज्ञं वसिष्ठादीन् द्विजोत्तमान् ॥ २०.३३॥
tān praṇamya mahārājaḥ papraccha vinayānvitaḥ | samāpya vidhivad yajñaṃ vasiṣṭhādīn dvijottamān || 20.33||
वसुमना उवाच ।
किंस्विच्छेयस्करतरं लोकेऽस्मिन् ब्राह्मणर्षभाः । यज्ञस्तपो वा संन्यासो ब्रूत मे सर्ववेदिनः ॥ २०.३४॥
kiṃsviccheyaskarataraṃ loke'smin brāhmaṇarṣabhāḥ | yajñastapo vā saṃnyāso brūta me sarvavedinaḥ || 20.34||
वसिष्ठ उवाच ।
अधीत्य वेदान् विधिवत् पुत्रानुत्पाद्य धर्मतः । इष्ट्वा यज्ञेश्वरं यज्ञैर्गच्छेद वनमथात्मवान् ॥ २०.३५॥
adhītya vedān vidhivat putrānutpādya dharmataḥ | iṣṭvā yajñeśvaraṃ yajñairgaccheda vanamathātmavān || 20.35||
पुलस्त्य उवाच ।
आराध्य तपसा देवं योगिनं परमेष्ठिनम् । प्रव्रजेद्‌ विधिवद् यज्ञैरिष्ट्वा पूर्वं सुरोत्तमान् ॥ २०.३६॥
ārādhya tapasā devaṃ yoginaṃ parameṣṭhinam | pravrajed‌ vidhivad yajñairiṣṭvā pūrvaṃ surottamān || 20.36||
पुलह उवाच ।
यमाहुरेकं पुरुषं पुराणं परमेश्वरम् । तमाराध्य सहस्त्रांशुं तपसा मोक्षमाप्नुयात् ॥ २०.३७॥
yamāhurekaṃ puruṣaṃ purāṇaṃ parameśvaram | tamārādhya sahastrāṃśuṃ tapasā mokṣamāpnuyāt || 20.37||
जमदग्निरुवाच ।
अजस्य नाभावध्येकमीश्वरेण समर्पितम् । बीजं भगवता येन स देवस्तपसेज्यते ॥ २०.३८॥
ajasya nābhāvadhyekamīśvareṇa samarpitam | bījaṃ bhagavatā yena sa devastapasejyate || 20.38||
विश्वामित्र उवाच ।
योऽग्निः सर्वात्मकोऽनन्तः स्वयंभूर्विश्वतोमुखः । स रुद्रस्तपसोग्रेण पूज्यते नेतरैर्मखैः ॥ २०.३९॥
yo'gniḥ sarvātmako'nantaḥ svayaṃbhūrviśvatomukhaḥ | sa rudrastapasogreṇa pūjyate netarairmakhaiḥ || 20.39||
भरद्वाज उवाच ।
यो यज्ञैरिज्यते देवो जातवेदाः सनातनः । स सर्वदैवततनुः पूज्यते परमेश्वरः ॥ २०.४॥
yo yajñairijyate devo jātavedāḥ sanātanaḥ | sa sarvadaivatatanuḥ pūjyate parameśvaraḥ || 20.4||
अत्रिरुवाच ।
यतः सर्वमिदं जातं यस्यापत्यं प्रजापतिः । तपः सुमहदास्थाय पूज्यते स महेश्वरः ॥ २०.४१॥
yataḥ sarvamidaṃ jātaṃ yasyāpatyaṃ prajāpatiḥ | tapaḥ sumahadāsthāya pūjyate sa maheśvaraḥ || 20.41||
गौतम उवाच ।
यतः प्रधानपुरुषौ यस्य शक्तिमयं जगत् । स देवदेवस्तपसा पूजनीयः सनातनः ॥ २०.४२॥
yataḥ pradhānapuruṣau yasya śaktimayaṃ jagat | sa devadevastapasā pūjanīyaḥ sanātanaḥ || 20.42||
कश्यप उवाच ।
सहस्त्रनयनो देवः साक्षी शम्भुः प्रजापतिः । प्रसीदति महायोगी पूजितस्तपसा परः ॥ २०.४३॥
sahastranayano devaḥ sākṣī śambhuḥ prajāpatiḥ | prasīdati mahāyogī pūjitastapasā paraḥ || 20.43||
क्रतुरुवाच
प्राप्ताध्ययनयज्ञस्य लब्धपुत्रस्य चैव हि । नान्तरेण तपः कश्चिद्धर्मः शास्त्रेषु दृश्यते ॥ २०.४४॥
prāptādhyayanayajñasya labdhaputrasya caiva hi | nāntareṇa tapaḥ kaściddharmaḥ śāstreṣu dṛśyate || 20.44||
इत्याकर्ण्य स राजर्षिस्तान् प्रणम्यातिहृष्टधीः । विसर्जयित्वा संपूज्य त्रिधन्वानमथाब्रवीत् ॥ २०.४५॥
ityākarṇya sa rājarṣistān praṇamyātihṛṣṭadhīḥ | visarjayitvā saṃpūjya tridhanvānamathābravīt || 20.45||
आराधयिष्ये तपसा देवमेकाक्षराह्वयम् । प्राणं बृहन्तं पुरुषमादित्यान्तरसंस्थितम् ॥ २०.४६॥
ārādhayiṣye tapasā devamekākṣarāhvayam | prāṇaṃ bṛhantaṃ puruṣamādityāntarasaṃsthitam || 20.46||
त्वं तु धर्मरतो नित्यं पालयैतदतन्द्रितः । चातुर्वर्ण्यसमायुक्तमशेषं क्षितिमण्डलम् ॥ २०.४७॥
tvaṃ tu dharmarato nityaṃ pālayaitadatandritaḥ | cāturvarṇyasamāyuktamaśeṣaṃ kṣitimaṇḍalam || 20.47||
एवमुक्त्वा स तद्राज्यं निधायात्मभवे नृपः । जगामारण्यमनघस्तपस्तप्तुमनुत्तमम् ॥ २०.४८॥
evamuktvā sa tadrājyaṃ nidhāyātmabhave nṛpaḥ | jagāmāraṇyamanaghastapastaptumanuttamam || 20.48||
हिमवच्छिखरे रम्ये देवदारुवने शुभे । कन्दमूलफलाहारैरुत्पन्नैरयजत् सुरान् ॥ २०.४९॥
himavacchikhare ramye devadāruvane śubhe | kandamūlaphalāhārairutpannairayajat surān || 20.49||
संवत्सरशतं साग्रं तपोनिर्द्धूतकल्मषः । जजाप मनसा देवीं सावित्रीं वेदमातरम् ॥ २०.५॥
saṃvatsaraśataṃ sāgraṃ taponirddhūtakalmaṣaḥ | jajāpa manasā devīṃ sāvitrīṃ vedamātaram || 20.5||
तस्यैवं जपतो देवः स्वयंभूः परमेश्वरः । हिरण्यगर्भो विश्वात्मा तं देशमगमत् स्वयम् ॥ २०.५१॥
tasyaivaṃ japato devaḥ svayaṃbhūḥ parameśvaraḥ | hiraṇyagarbho viśvātmā taṃ deśamagamat svayam || 20.51||
दृष्ट्वा देवं समायान्तं ब्रह्माणं विश्वतोमुखम् । ननाम शिरसा तस्य पादयोर्नाम कीर्त्तयन् ॥ २०.५२॥
dṛṣṭvā devaṃ samāyāntaṃ brahmāṇaṃ viśvatomukham | nanāma śirasā tasya pādayornāma kīrttayan || 20.52||
नमो देवाधिदेवाय ब्रह्मणे परमात्मने । हिर्ण्यमूर्त्तये तुभ्यं सहस्राक्षाय वेधसे ॥ २०.५३॥
namo devādhidevāya brahmaṇe paramātmane | hirṇyamūrttaye tubhyaṃ sahasrākṣāya vedhase || 20.53||
नमो धात्रे विधात्रे च नमो वेदात्ममूर्त्तये । सांख्ययोगाधिगम्याय नमस्ते ज्ञानमूर्त्तये ॥ २०.५४॥
namo dhātre vidhātre ca namo vedātmamūrttaye | sāṃkhyayogādhigamyāya namaste jñānamūrttaye || 20.54||
नमस्त्रिमूर्त्तये तुभ्यं स्त्रष्ट्रे सर्वार्थवेदिने । पुरुषाय पुराणाय योगिनां गुरवे नमः ॥ २०.५५॥
namastrimūrttaye tubhyaṃ straṣṭre sarvārthavedine | puruṣāya purāṇāya yogināṃ gurave namaḥ || 20.55||
ततः प्रसन्नो भगवान् विरिञ्चो विश्वभावनः । वरं वरय भद्रं ते वरदोऽस्मीत्यभाषत ॥ २०.५६॥
tataḥ prasanno bhagavān viriñco viśvabhāvanaḥ | varaṃ varaya bhadraṃ te varado'smītyabhāṣata || 20.56||
राजोवाच
जपेयं देवदेवेश गायत्रीं वेदमातरम् । भूयो वर्षशतं साग्रं तावदायुर्भवेन्मम ॥ २०.५७॥
japeyaṃ devadeveśa gāyatrīṃ vedamātaram | bhūyo varṣaśataṃ sāgraṃ tāvadāyurbhavenmama || 20.57||
बाढमित्याह विश्वात्मा समालोक्य नराधिपम् । स्पृष्ट्वा कराभ्यां सुप्रीतस्तत्रैवान्तरधीयत ॥ २०.५८॥
bāḍhamityāha viśvātmā samālokya narādhipam | spṛṣṭvā karābhyāṃ suprītastatraivāntaradhīyata || 20.58||
सोऽपि लब्धवरः श्रीमान् जजापातिप्रसन्नधीः । शान्तस्त्रिषवणस्नायी कन्दमूलफलाशनः ॥ २०.५९॥
so'pi labdhavaraḥ śrīmān jajāpātiprasannadhīḥ | śāntastriṣavaṇasnāyī kandamūlaphalāśanaḥ || 20.59||
तस्य पूर्णे वर्षशते भगवानुग्रदीधितिः । प्रादुरासीन्महायोगी भानोर्मण्डलमध्यतः ॥ २०.६॥
tasya pūrṇe varṣaśate bhagavānugradīdhitiḥ | prādurāsīnmahāyogī bhānormaṇḍalamadhyataḥ || 20.6||
तं दृष्ट्वा वेदविदुषं मण्डलस्थं सनातनम् । स्वयंभुवमनाद्यन्तं ब्रह्माणं विस्मयं गतः ॥ २०.६१॥
taṃ dṛṣṭvā vedaviduṣaṃ maṇḍalasthaṃ sanātanam | svayaṃbhuvamanādyantaṃ brahmāṇaṃ vismayaṃ gataḥ || 20.61||
तुष्टाव वैदिकैर्मन्त्रैः सावित्र्या च विशेषतः । क्षणादपश्यत् पुरुषं तमेव परमेश्वरम् ॥ २०.६२॥
tuṣṭāva vaidikairmantraiḥ sāvitryā ca viśeṣataḥ | kṣaṇādapaśyat puruṣaṃ tameva parameśvaram || 20.62||
चतुर्मुखं जटामौलिमष्टहस्तं त्रिलोचनम् । चन्द्रावयवलक्षमाणं नरनारीतनुं हरम् ॥ २०.६३॥
caturmukhaṃ jaṭāmaulimaṣṭahastaṃ trilocanam | candrāvayavalakṣamāṇaṃ naranārītanuṃ haram || 20.63||
भासयन्तं जगत् कृत्स्नं नीलकण्ठं स्वरश्मिभिः । रक्ताम्बरधरं रक्तं रक्तमाल्यानुलेपनम् ॥ २०.६४॥
bhāsayantaṃ jagat kṛtsnaṃ nīlakaṇṭhaṃ svaraśmibhiḥ | raktāmbaradharaṃ raktaṃ raktamālyānulepanam || 20.64||
तद्भावभावितो दृष्ट्वा सद्भावेन परेण हि । ननाम शिरसा रुद्रं सावित्र्यानेन चैव हि ॥ २०.६५॥
tadbhāvabhāvito dṛṣṭvā sadbhāvena pareṇa hi | nanāma śirasā rudraṃ sāvitryānena caiva hi || 20.65||
नमस्ते नीलकण्ठाय भास्वते परमेष्ठिने । त्रयीमयाय रुद्राय कालरूपाय हेतवे ॥ २०.६६॥
namaste nīlakaṇṭhāya bhāsvate parameṣṭhine | trayīmayāya rudrāya kālarūpāya hetave || 20.66||
तदा प्राह महादेवो राजानं प्रीतमानसः । इमानि मे रहस्यानि नामानि श्रृणु चानघ ॥ २०.६७॥
tadā prāha mahādevo rājānaṃ prītamānasaḥ | imāni me rahasyāni nāmāni śrṛṇu cānagha || 20.67||
सर्ववेदेषु गीतानि संसारशमनानि तु । नमस्कुरुष्व नृपते एभिर्मां सततं शुचिः ॥ २०.६८॥
sarvavedeṣu gītāni saṃsāraśamanāni tu | namaskuruṣva nṛpate ebhirmāṃ satataṃ śuciḥ || 20.68||
अध्यायं शतरुद्रीयं यजुषां सारमुद्धृतम् । जपस्वानन्यचेतस्को मय्यासक्तमना नृप ॥ २०.६९॥
adhyāyaṃ śatarudrīyaṃ yajuṣāṃ sāramuddhṛtam | japasvānanyacetasko mayyāsaktamanā nṛpa || 20.69||
ब्रह्मचारी मिताहारो भस्मनिष्ठः समाहितः । जपेदामरणाद् रुद्रं स याति परमं पदम् ॥ २०.७॥
brahmacārī mitāhāro bhasmaniṣṭhaḥ samāhitaḥ | japedāmaraṇād rudraṃ sa yāti paramaṃ padam || 20.7||
इत्युक्त्वा भगवान् रुद्रो भक्तानुग्रहकाम्यया । पुनः संवत्सरशतं राज्ञे ह्यायुरकल्पयत् ॥ २०.७१॥
ityuktvā bhagavān rudro bhaktānugrahakāmyayā | punaḥ saṃvatsaraśataṃ rājñe hyāyurakalpayat || 20.71||
दत्त्वाऽस्मै तत् परं ज्ञानं वैराग्यं परमेश्वरः । क्षणादन्तर्दधे रुद्रस्तदद्‌भुतमिवाभवत् ॥ २०.७२॥
dattvā'smai tat paraṃ jñānaṃ vairāgyaṃ parameśvaraḥ | kṣaṇādantardadhe rudrastadad‌bhutamivābhavat || 20.72||
राजाऽपि तपसा रुद्रं जजापानन्यमानसः । भस्मच्छन्नस्त्रिषवणं स्नात्वा शान्तः समाहितः ॥ २०.७३॥
rājā'pi tapasā rudraṃ jajāpānanyamānasaḥ | bhasmacchannastriṣavaṇaṃ snātvā śāntaḥ samāhitaḥ || 20.73||
जपतस्तस्य नृपतेः पूर्णे वर्षशते पुनः । योगप्रवृत्तिरभवत् कालात् कालात्मकं परम् ॥ २०.७४॥
japatastasya nṛpateḥ pūrṇe varṣaśate punaḥ | yogapravṛttirabhavat kālāt kālātmakaṃ param || 20.74||
विवेशैतद् वेदसारं स्थानं वै परमेष्ठिनः । भानोः सुमण्डलं शुभ्रं ततो यातो महेश्वरम् ॥ २०.७५॥
viveśaitad vedasāraṃ sthānaṃ vai parameṣṭhinaḥ | bhānoḥ sumaṇḍalaṃ śubhraṃ tato yāto maheśvaram || 20.75||
यः पठेच्छृणुयाद्वापि राज्ञश्चरितमुत्तमम् । सर्वपापविनिर्मुक्तो ब्रह्मलोके महीयते ॥ २०.७६॥
yaḥ paṭhecchṛṇuyādvāpi rājñaścaritamuttamam | sarvapāpavinirmukto brahmaloke mahīyate || 20.76||
इति श्रीकूर्मपुराणे षट्‌साहस्त्र्यां संहितायां पूर्वविभागे विंशोऽध्यायः ॥ ॥
iti śrīkūrmapurāṇe ṣaṭ‌sāhastryāṃ saṃhitāyāṃ pūrvavibhāge viṃśo'dhyāyaḥ || ||

ॐ श्री परमात्मने नमः

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

Gyaandweep Gyaandweep

namo namaḥ!

Sign Up to practice more than 60 Vedic Scriptures and 100 of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In