Kurma Purana - Adhyaya 21

The Race of Iksvaku

ॐ श्री परमात्मने नमः


This overlay will guide you through the buttons:

संस्कृत्म
A English
सूत उवाच ।
त्रिधन्वा राजपुत्रस्तु धर्मेणापालयन्महीम् । तस्य पुत्रोऽभवद् विद्वांस्त्रय्यारुण इति स्मृतः ॥ २१.१॥
tridhanvā rājaputrastu dharmeṇāpālayanmahīm | tasya putro'bhavad vidvāṃstrayyāruṇa iti smṛtaḥ || 21.1||

Adhyaya:   21

Shloka :   1

तस्य सत्यव्रतो नाम कुमारोऽभून्महाबलः । भार्या सत्यधना नाम हरिश्चन्द्रमजीजनत् ॥ २१.२॥
tasya satyavrato nāma kumāro'bhūnmahābalaḥ | bhāryā satyadhanā nāma hariścandramajījanat || 21.2||

Adhyaya:   21

Shloka :   2

हरिश्चन्द्रस्य पुत्रोऽभूद् रोहितो नाम वीर्यवान् । रोहितस्य वृकः पुत्रः तस्मात्बाहुरजायत॥ २१.३॥
hariścandrasya putro'bhūd rohito nāma vīryavān | rohitasya vṛkaḥ putraḥ tasmātbāhurajāyata|| 21.3||

Adhyaya:   21

Shloka :   3

हरितो रोहितस्याथ धुन्धुस्तस्य सुतोऽभवत् । विजयश्च सुदेवश्च धुन्धुपुत्रौ बभूवतुः । विजयस्याभवत् पुत्रः कारुको नाम वीर्यवान् । सगरस्तस्य पुत्रौऽभूद् राजा परमधार्मिकः । द्वे भार्ये सगरस्यापि प्रभा भानुमती तथा ॥ २१.४॥
harito rohitasyātha dhundhustasya suto'bhavat | vijayaśca sudevaśca dhundhuputrau babhūvatuḥ | vijayasyābhavat putraḥ kāruko nāma vīryavān | sagarastasya putrau'bhūd rājā paramadhārmikaḥ | dve bhārye sagarasyāpi prabhā bhānumatī tathā || 21.4||

Adhyaya:   21

Shloka :   4

ताभ्यामाराधितः वह्निः प्रादादौ वरमुत्तमम् । एकं भानुमती पुत्रमगृह्णादसमञ्जसम् ॥ २१.५॥
tābhyāmārādhitaḥ vahniḥ prādādau varamuttamam | ekaṃ bhānumatī putramagṛhṇādasamañjasam || 21.5||

Adhyaya:   21

Shloka :   5

प्रभा षष्टिसहस्त्रं तु पुत्राणां जगृहे शुभा । असमञ्सस्य तनयो ह्यंशुमान् नाम पार्थिवः ॥ २१.६॥
prabhā ṣaṣṭisahastraṃ tu putrāṇāṃ jagṛhe śubhā | asamañsasya tanayo hyaṃśumān nāma pārthivaḥ || 21.6||

Adhyaya:   21

Shloka :   6

तस्य पुत्रो दिलीपस्तु दिलीपात् तु भगीरथः । येन भागीरथी गङ्गा तपः कृत्वाऽवतारिता ॥ २१.७॥
tasya putro dilīpastu dilīpāt tu bhagīrathaḥ | yena bhāgīrathī gaṅgā tapaḥ kṛtvā'vatāritā || 21.7||

Adhyaya:   21

Shloka :   7

प्रसादाद् देवदेवस्य महादेवस्य धीमतः । भगीरथस्य तपसा देवः प्रीतमना हरः॥ २१.८॥
prasādād devadevasya mahādevasya dhīmataḥ | bhagīrathasya tapasā devaḥ prītamanā haraḥ|| 21.8||

Adhyaya:   21

Shloka :   8

बभार शिरसा गङ्गां सोमान्ते सोमभूषणः । भगीरथसुतश्चापि श्रुतो नाम बभूव ह ॥ २१.९॥
babhāra śirasā gaṅgāṃ somānte somabhūṣaṇaḥ | bhagīrathasutaścāpi śruto nāma babhūva ha || 21.9||

Adhyaya:   21

Shloka :   9

नाभागस्तस्य दायादः सिन्धुद्वीपस्ततोऽभवत् । अयुतायुः सुतस्तस्य ऋतुपर्णस्तु तत्सुतः ॥ २१.१॥
nābhāgastasya dāyādaḥ sindhudvīpastato'bhavat | ayutāyuḥ sutastasya ṛtuparṇastu tatsutaḥ || 21.1||

Adhyaya:   21

Shloka :   10

ऋतुपर्णस्य पुत्रोऽभूत् सुदासो नाम धार्मिकाः । सौदासस्तस्य तनयः ख्यातः कल्माषपादकः ॥ २१.११॥
ṛtuparṇasya putro'bhūt sudāso nāma dhārmikāḥ | saudāsastasya tanayaḥ khyātaḥ kalmāṣapādakaḥ || 21.11||

Adhyaya:   21

Shloka :   11

वसिष्ठस्तु महातेजाः क्षेत्रे कल्माषपादके । अश्मकं जनयामसा तमिक्ष्वाकुकुलध्वजम् ॥ २१.१२॥
vasiṣṭhastu mahātejāḥ kṣetre kalmāṣapādake | aśmakaṃ janayāmasā tamikṣvākukuladhvajam || 21.12||

Adhyaya:   21

Shloka :   12

अश्मकस्योत्कलायां तु नकुलो नाम पार्थिवः । स हि रामभयाद् राजा वनं प्राप सुदुः खितः ॥ २१.१३॥
aśmakasyotkalāyāṃ tu nakulo nāma pārthivaḥ | sa hi rāmabhayād rājā vanaṃ prāpa suduḥ khitaḥ || 21.13||

Adhyaya:   21

Shloka :   13

विभ्रत् स नारीकवचं तस्माच्छतरथोऽभवत् । तस्माद् बिलिबिलिः श्रीमान्‌वृद्धशर्माचतत्सुतः ॥ २१.१४॥
vibhrat sa nārīkavacaṃ tasmācchataratho'bhavat | tasmād bilibiliḥ śrīmān‌vṛddhaśarmācatatsutaḥ || 21.14||

Adhyaya:   21

Shloka :   14

तस्माद् विश्वसहस्तस्मात् खट्वाङ्ग इति विश्रुतः । दीर्घबाहुः सुतस्तस्य रघुस्तस्मादजायत ॥ २१.१५॥
tasmād viśvasahastasmāt khaṭvāṅga iti viśrutaḥ | dīrghabāhuḥ sutastasya raghustasmādajāyata || 21.15||

Adhyaya:   21

Shloka :   15

रघोरजः समुत्पन्नो राजा दशरथस्ततः । रामो दाशरथिर्वोरो धर्मज्ञो लोकविश्रुतः ॥ २१.१६॥
raghorajaḥ samutpanno rājā daśarathastataḥ | rāmo dāśarathirvoro dharmajño lokaviśrutaḥ || 21.16||

Adhyaya:   21

Shloka :   16

भरतो लक्ष्मणश्चैव शत्रुघ्नश्च महाबलः । सर्वे शक्रसमा युद्धे विष्णुशक्तिसमन्विताः ॥ २१.१७॥
bharato lakṣmaṇaścaiva śatrughnaśca mahābalaḥ | sarve śakrasamā yuddhe viṣṇuśaktisamanvitāḥ || 21.17||

Adhyaya:   21

Shloka :   17

जज्ञे रावणनाशार्थं विष्णुरंशेन विश्वकृत् । रामस्य सुभगा भार्या जनकस्यात्मजा शुभा ॥ २१.१८॥
jajñe rāvaṇanāśārthaṃ viṣṇuraṃśena viśvakṛt | rāmasya subhagā bhāryā janakasyātmajā śubhā || 21.18||

Adhyaya:   21

Shloka :   18

सीता त्रिलोकविख्याता शीलौदार्यगुणान्विता । तपसा तोषिता देवी जनकेन गिरीन्द्रजा ॥ २१.१९॥
sītā trilokavikhyātā śīlaudāryaguṇānvitā | tapasā toṣitā devī janakena girīndrajā || 21.19||

Adhyaya:   21

Shloka :   19

प्रायच्छज्जानकीं सीतां राममेवाश्रितां पतिम् । प्रीतश्च भगवानीशस्त्रिशूली नीललोहितः ॥ २१.२॥
prāyacchajjānakīṃ sītāṃ rāmamevāśritāṃ patim | prītaśca bhagavānīśastriśūlī nīlalohitaḥ || 21.2||

Adhyaya:   21

Shloka :   20

प्रददौ शत्रुनाशार्थं जनकायाद्‌भुतं धनुः । स राजा जनको विद्वान् दातुकामः सुतामिमाम् ।॥ २१.२१॥
pradadau śatrunāśārthaṃ janakāyād‌bhutaṃ dhanuḥ | sa rājā janako vidvān dātukāmaḥ sutāmimām ||| 21.21||

Adhyaya:   21

Shloka :   21

अघोषयदमित्रघ्नो लोकेऽस्मिन् द्विजपुंगवाः । इदं धनुः समादातुं यः शक्नोति जगत्त्रये । २१.२२॥ २१.२२॥
aghoṣayadamitraghno loke'smin dvijapuṃgavāḥ | idaṃ dhanuḥ samādātuṃ yaḥ śaknoti jagattraye | 21.22|| 21.22||

Adhyaya:   21

Shloka :   22

देवो वा दानवो वाऽपि स सीतां लब्धुमर्हति । विज्ञाय रामो बलवान् जनकस्य गृहं प्रभुः ॥ २१.२३॥
devo vā dānavo vā'pi sa sītāṃ labdhumarhati | vijñāya rāmo balavān janakasya gṛhaṃ prabhuḥ || 21.23||

Adhyaya:   21

Shloka :   23

भञ्जयामास चादाय गत्वाऽसौ लीलयैव हि । उद्ववाह च तां कन्यां पार्वतीमिव शंकरः ॥ २१.२४॥
bhañjayāmāsa cādāya gatvā'sau līlayaiva hi | udvavāha ca tāṃ kanyāṃ pārvatīmiva śaṃkaraḥ || 21.24||

Adhyaya:   21

Shloka :   24

रामः परमधर्मात्मा सेनामिव च षण्मुखः । ततो बहुतिथे काले राजा दशरथः स्वयम् ॥ २१.२५॥
rāmaḥ paramadharmātmā senāmiva ca ṣaṇmukhaḥ | tato bahutithe kāle rājā daśarathaḥ svayam || 21.25||

Adhyaya:   21

Shloka :   25

रामं ज्येष्ठं सुतं वीरं राजानं कर्तुमारभत् । तस्याथ पत्नी सुभगा कैकेयी चारुभाषिणी॥ २१.२६॥
rāmaṃ jyeṣṭhaṃ sutaṃ vīraṃ rājānaṃ kartumārabhat | tasyātha patnī subhagā kaikeyī cārubhāṣiṇī|| 21.26||

Adhyaya:   21

Shloka :   26

निवारयामास पतिं प्राह संभ्रान्तमानसा । मत्सुतं भरतं वीरं राजानं कर्त्तुमर्हसि ।॥ २१.२७॥
nivārayāmāsa patiṃ prāha saṃbhrāntamānasā | matsutaṃ bharataṃ vīraṃ rājānaṃ karttumarhasi ||| 21.27||

Adhyaya:   21

Shloka :   27

पूर्वमेव वरो यस्माद् दत्तो मे भवता यतः । स तस्या वचनं श्रुत्वा राजा दुःखितमानसः ॥ २१.२८॥
pūrvameva varo yasmād datto me bhavatā yataḥ | sa tasyā vacanaṃ śrutvā rājā duḥkhitamānasaḥ || 21.28||

Adhyaya:   21

Shloka :   28

बाढमित्यब्रवीद् वाक्यं तथा रामोऽपि धर्मवित् । प्रणम्याथ पितुः पादौ लक्ष्मणेन सहाच्युतः॥ २१.२९॥
bāḍhamityabravīd vākyaṃ tathā rāmo'pi dharmavit | praṇamyātha pituḥ pādau lakṣmaṇena sahācyutaḥ|| 21.29||

Adhyaya:   21

Shloka :   29

ययौ वनं सपत्नीकः कृत्वा समयमात्मवान् । संवत्सराणां चत्वारि दश चैव महाबलः ॥ २१.३॥
yayau vanaṃ sapatnīkaḥ kṛtvā samayamātmavān | saṃvatsarāṇāṃ catvāri daśa caiva mahābalaḥ || 21.3||

Adhyaya:   21

Shloka :   30

उवास तत्र मतिमान् लक्ष्मणेन सह प्रभुः । कदाचिद् वसतोऽरण्ये रावणो नाम राक्षसः ॥ २१.३१॥
uvāsa tatra matimān lakṣmaṇena saha prabhuḥ | kadācid vasato'raṇye rāvaṇo nāma rākṣasaḥ || 21.31||

Adhyaya:   21

Shloka :   31

परिव्राजकवेषेण सीतां हृत्वा ययौ पुरीम् । अदृष्ट्वा लक्ष्मणो रामः सीतामाकुलितेन्द्रियौ ॥ २१.३२॥
parivrājakaveṣeṇa sītāṃ hṛtvā yayau purīm | adṛṣṭvā lakṣmaṇo rāmaḥ sītāmākulitendriyau || 21.32||

Adhyaya:   21

Shloka :   32

दुः खशोकाभिसंतप्तौ बभूवतुररिंदमौ । ततः कदाचित् कपिना सुग्रीवेण द्विजोत्तमाः ॥ २१.३३॥
duḥ khaśokābhisaṃtaptau babhūvaturariṃdamau | tataḥ kadācit kapinā sugrīveṇa dvijottamāḥ || 21.33||

Adhyaya:   21

Shloka :   33

वानराणामभूत् सख्यं रामस्याक्लिष्टकर्मणः । सुग्रीवस्यानुगो वीरो हनुमान्नाम वानरः॥ २१.३४॥
vānarāṇāmabhūt sakhyaṃ rāmasyākliṣṭakarmaṇaḥ | sugrīvasyānugo vīro hanumānnāma vānaraḥ|| 21.34||

Adhyaya:   21

Shloka :   34

वायुपुत्रौ महातेजा रामस्यासीत् प्रियः सदा । स कृत्वा परमं धैर्यं रामाय कृतनिश्चयः ॥ २१.३५॥
vāyuputrau mahātejā rāmasyāsīt priyaḥ sadā | sa kṛtvā paramaṃ dhairyaṃ rāmāya kṛtaniścayaḥ || 21.35||

Adhyaya:   21

Shloka :   35

आनयिष्यामि तां सीतामित्युक्त्वा विचचार ह । महीं सागरपर्यन्तां सीतादर्शनतत्परः ॥ २१.३६॥
ānayiṣyāmi tāṃ sītāmityuktvā vicacāra ha | mahīṃ sāgaraparyantāṃ sītādarśanatatparaḥ || 21.36||

Adhyaya:   21

Shloka :   36

जगाम रावणपुरीं लङ्कां सागरसंस्थिताम् । तत्राथ निर्जने देशे वृक्ष्मूले शुचिस्मिताम् ॥ २१.३७॥
jagāma rāvaṇapurīṃ laṅkāṃ sāgarasaṃsthitām | tatrātha nirjane deśe vṛkṣmūle śucismitām || 21.37||

Adhyaya:   21

Shloka :   37

अपश्यदमलां सीतां राक्षसीभिः समावृताम् । अश्रुपूर्णेक्षणां हृद्यां संस्मरन्तीमनिन्दिताम् ॥ २१.३८॥
apaśyadamalāṃ sītāṃ rākṣasībhiḥ samāvṛtām | aśrupūrṇekṣaṇāṃ hṛdyāṃ saṃsmarantīmaninditām || 21.38||

Adhyaya:   21

Shloka :   38

राममिन्दीवरश्यामं लक्ष्मणं चात्मसंस्थितम् । निवेदयित्वा चात्मानं सीतायै रहसि स्वयम् ॥ २१.३९॥
rāmamindīvaraśyāmaṃ lakṣmaṇaṃ cātmasaṃsthitam | nivedayitvā cātmānaṃ sītāyai rahasi svayam || 21.39||

Adhyaya:   21

Shloka :   39

असंशयाय प्रददावस्यै रामाङ्‌गुलीयकम् । दृष्ट्वाऽङ्‌गुलीयकं सीता पत्युः परमशोभनम् ॥ २१.४॥
asaṃśayāya pradadāvasyai rāmāṅ‌gulīyakam | dṛṣṭvā'ṅ‌gulīyakaṃ sītā patyuḥ paramaśobhanam || 21.4||

Adhyaya:   21

Shloka :   40

मेने समागतं रामं प्रीतिविस्फारितेक्षणा । समाश्वास्य तदा सीतां दृष्ट्वा रामस्य चान्तिकम् ॥ २१.४१॥
mene samāgataṃ rāmaṃ prītivisphāritekṣaṇā | samāśvāsya tadā sītāṃ dṛṣṭvā rāmasya cāntikam || 21.41||

Adhyaya:   21

Shloka :   41

नयिष्ये त्वां महाबाहुरुक्त्वा रामं ययौ पुनः । निवेदयित्वा रामाय सीतादर्शनमात्मवान् ॥ २१.४२॥
nayiṣye tvāṃ mahābāhuruktvā rāmaṃ yayau punaḥ | nivedayitvā rāmāya sītādarśanamātmavān || 21.42||

Adhyaya:   21

Shloka :   42

तस्थौ रामेण पुरतो लक्ष्मणेन च पूजितः । ततः स रामो बलवान् सार्द्धं हनुमता स्वयम् ॥ २१.४३॥
tasthau rāmeṇa purato lakṣmaṇena ca pūjitaḥ | tataḥ sa rāmo balavān sārddhaṃ hanumatā svayam || 21.43||

Adhyaya:   21

Shloka :   43

लक्ष्मणेन च युद्धाय बुद्धिं चक्रे हि रक्षसाम् । कृत्वाऽथ वानरशतैर्लङ्कामार्गं महोदधेः ॥ २१.४४॥
lakṣmaṇena ca yuddhāya buddhiṃ cakre hi rakṣasām | kṛtvā'tha vānaraśatairlaṅkāmārgaṃ mahodadheḥ || 21.44||

Adhyaya:   21

Shloka :   44

सेतुं परमधर्मात्मा रावणं हतवान् प्रभुः । सपत्नीकं च ससुतं सभ्रातृकमरिन्दमः ॥ २१.४५॥
setuṃ paramadharmātmā rāvaṇaṃ hatavān prabhuḥ | sapatnīkaṃ ca sasutaṃ sabhrātṛkamarindamaḥ || 21.45||

Adhyaya:   21

Shloka :   45

आनयामास तां सीतां वायुपुत्रसहायवान् । सेतुमध्ये महादेवमीशानं कृत्तिवाससम् ॥ २१.४६॥
ānayāmāsa tāṃ sītāṃ vāyuputrasahāyavān | setumadhye mahādevamīśānaṃ kṛttivāsasam || 21.46||

Adhyaya:   21

Shloka :   46

स्थापयामास लिङ्गस्थं पूजयामास राघवः । तस्य देवो महादेवः पार्वत्या सह शंकरः ॥ २१.४७॥
sthāpayāmāsa liṅgasthaṃ pūjayāmāsa rāghavaḥ | tasya devo mahādevaḥ pārvatyā saha śaṃkaraḥ || 21.47||

Adhyaya:   21

Shloka :   47

प्रत्यक्षमेव भगवान् दत्तवान् वरमुत्तमम् । यत् त्वया स्थापितं लिङ्गं द्रक्ष्यन्तीह द्विजातयः ॥ २१.४८॥
pratyakṣameva bhagavān dattavān varamuttamam | yat tvayā sthāpitaṃ liṅgaṃ drakṣyantīha dvijātayaḥ || 21.48||

Adhyaya:   21

Shloka :   48

महापातकसंयुक्तास्तेषां पापं विनंक्ष्यति । अन्यानि चैव पापानि स्नातस्यात्र महोदधौ ॥ २१.४९॥
mahāpātakasaṃyuktāsteṣāṃ pāpaṃ vinaṃkṣyati | anyāni caiva pāpāni snātasyātra mahodadhau || 21.49||

Adhyaya:   21

Shloka :   49

दर्शनादेव लिङ्गस्य नाशं यान्ति न संशयः । यावत् स्थास्यन्ति गिरयो यावदेषा च मेदिनी ॥ २१.५॥
darśanādeva liṅgasya nāśaṃ yānti na saṃśayaḥ | yāvat sthāsyanti girayo yāvadeṣā ca medinī || 21.5||

Adhyaya:   21

Shloka :   50

यावत् सेतुश्च तावच्च स्थास्याम्यत्र तिरोहितः । स्नानं दानं जपः श्राद्धं भविष्यत्यक्षयं महत् ॥ २१.५१॥
yāvat setuśca tāvacca sthāsyāmyatra tirohitaḥ | snānaṃ dānaṃ japaḥ śrāddhaṃ bhaviṣyatyakṣayaṃ mahat || 21.51||

Adhyaya:   21

Shloka :   51

स्मरणादेव लिङ्गस्य दिनपापं प्रणश्यति । इत्युक्त्वा भगवाञ्छंभुः परिष्वज्य तु राघवम् ॥ २१.५२॥
smaraṇādeva liṅgasya dinapāpaṃ praṇaśyati | ityuktvā bhagavāñchaṃbhuḥ pariṣvajya tu rāghavam || 21.52||

Adhyaya:   21

Shloka :   52

सनन्दी सगणो रुद्रस्तत्रैवान्तरधीयत । रामोऽपि पालयामास राज्यं धर्मपरायणः ॥ २१.५३॥
sanandī sagaṇo rudrastatraivāntaradhīyata | rāmo'pi pālayāmāsa rājyaṃ dharmaparāyaṇaḥ || 21.53||

Adhyaya:   21

Shloka :   53

अभिषिक्तो महातेजा भरतेन महाबलः । विशेषाढ् ब्राह्मणान् सर्वान् पूजयामसचेश्वरम् ॥ २१.५४॥
abhiṣikto mahātejā bharatena mahābalaḥ | viśeṣāḍh brāhmaṇān sarvān pūjayāmasaceśvaram || 21.54||

Adhyaya:   21

Shloka :   54

यज्ञेन यज्ञहन्तारमश्वमेधेन शंकरम् । रामस्य तनयो जज्ञे कुश इत्यभिविश्रुतः ॥ २१.५५॥
yajñena yajñahantāramaśvamedhena śaṃkaram | rāmasya tanayo jajñe kuśa ityabhiviśrutaḥ || 21.55||

Adhyaya:   21

Shloka :   55

लवश्च सुमहाभागः सर्वतत्त्वार्थवित् सुधीः । अतिथिस्तु कुशाज्जज्ञे निषधस्तत्सुतोऽभवत् ॥ २१.५६॥
lavaśca sumahābhāgaḥ sarvatattvārthavit sudhīḥ | atithistu kuśājjajñe niṣadhastatsuto'bhavat || 21.56||

Adhyaya:   21

Shloka :   56

नलस्तु निषधस्याभून्नभास्तमादजायत । नभसः पुण्डरीकाक्षः क्षेमधन्वा च तत्सुतः ॥ २१.५७॥
nalastu niṣadhasyābhūnnabhāstamādajāyata | nabhasaḥ puṇḍarīkākṣaḥ kṣemadhanvā ca tatsutaḥ || 21.57||

Adhyaya:   21

Shloka :   57

तस्य पुत्रोऽभवद् वीरो देवानीकः प्रतापवान् । अहीनगुस्तस्य सुतो सहस्वांस्तत्सुतोऽभवत् ॥ २१.५८॥
tasya putro'bhavad vīro devānīkaḥ pratāpavān | ahīnagustasya suto sahasvāṃstatsuto'bhavat || 21.58||

Adhyaya:   21

Shloka :   58

तस्माच्चन्द्रावलोकस्तु तारापीडस्तु तत्सुतः । तारापीडाच्चन्द्रगिरिर्भानुवित्तस्ततोऽभवत् ॥ २१.५९॥
tasmāccandrāvalokastu tārāpīḍastu tatsutaḥ | tārāpīḍāccandragirirbhānuvittastato'bhavat || 21.59||

Adhyaya:   21

Shloka :   59

श्रुतायुरभवत् तस्मादेते इक्ष्वाकुवंशजाः । सर्वे प्राधान्यतः प्रोक्ताः समासेन द्विजोत्तमाः ॥ २१.६॥
śrutāyurabhavat tasmādete ikṣvākuvaṃśajāḥ | sarve prādhānyataḥ proktāḥ samāsena dvijottamāḥ || 21.6||

Adhyaya:   21

Shloka :   60

य इमं श्रृणुयान्नित्यमिक्ष्वाकोर्वंशमुत्तमम् । सर्वपापविनिर्मुक्तो स्वर्गलोके महीयते ॥ २१.६१॥
ya imaṃ śrṛṇuyānnityamikṣvākorvaṃśamuttamam | sarvapāpavinirmukto svargaloke mahīyate || 21.61||

Adhyaya:   21

Shloka :   61

इति श्रीकूर्मपुराणे षट्‌साहस्त्र्यां संहितायां पूर्वविभागे एकविशोऽध्यायः॥ ॥
iti śrīkūrmapurāṇe ṣaṭ‌sāhastryāṃ saṃhitāyāṃ pūrvavibhāge ekaviśo'dhyāyaḥ|| ||

Adhyaya:   21

Shloka :   62

ॐ श्री परमात्मने नमः

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

Gyaandweep Gyaandweep

namo namaḥ!

Sign Up to explore more than 35 Vedic Scriptures, one verse at a time.

Login to track your learning and teaching progress.


Sign In