| |
|

This overlay will guide you through the buttons:

सूत उवाच ।
त्रिधन्वा राजपुत्रस्तु धर्मेणापालयन्महीम् । तस्य पुत्रोऽभवद् विद्वांस्त्रय्यारुण इति स्मृतः ॥ २१.१॥
tridhanvā rājaputrastu dharmeṇāpālayanmahīm . tasya putro'bhavad vidvāṃstrayyāruṇa iti smṛtaḥ .. 21.1..
तस्य सत्यव्रतो नाम कुमारोऽभून्महाबलः । भार्या सत्यधना नाम हरिश्चन्द्रमजीजनत् ॥ २१.२॥
tasya satyavrato nāma kumāro'bhūnmahābalaḥ . bhāryā satyadhanā nāma hariścandramajījanat .. 21.2..
हरिश्चन्द्रस्य पुत्रोऽभूद् रोहितो नाम वीर्यवान् । रोहितस्य वृकः पुत्रः तस्मात्बाहुरजायत॥ २१.३॥
hariścandrasya putro'bhūd rohito nāma vīryavān . rohitasya vṛkaḥ putraḥ tasmātbāhurajāyata.. 21.3..
हरितो रोहितस्याथ धुन्धुस्तस्य सुतोऽभवत् । विजयश्च सुदेवश्च धुन्धुपुत्रौ बभूवतुः । विजयस्याभवत् पुत्रः कारुको नाम वीर्यवान् । सगरस्तस्य पुत्रौऽभूद् राजा परमधार्मिकः । द्वे भार्ये सगरस्यापि प्रभा भानुमती तथा ॥ २१.४॥
harito rohitasyātha dhundhustasya suto'bhavat . vijayaśca sudevaśca dhundhuputrau babhūvatuḥ . vijayasyābhavat putraḥ kāruko nāma vīryavān . sagarastasya putrau'bhūd rājā paramadhārmikaḥ . dve bhārye sagarasyāpi prabhā bhānumatī tathā .. 21.4..
ताभ्यामाराधितः वह्निः प्रादादौ वरमुत्तमम् । एकं भानुमती पुत्रमगृह्णादसमञ्जसम् ॥ २१.५॥
tābhyāmārādhitaḥ vahniḥ prādādau varamuttamam . ekaṃ bhānumatī putramagṛhṇādasamañjasam .. 21.5..
प्रभा षष्टिसहस्त्रं तु पुत्राणां जगृहे शुभा । असमञ्सस्य तनयो ह्यंशुमान् नाम पार्थिवः ॥ २१.६॥
prabhā ṣaṣṭisahastraṃ tu putrāṇāṃ jagṛhe śubhā . asamañsasya tanayo hyaṃśumān nāma pārthivaḥ .. 21.6..
तस्य पुत्रो दिलीपस्तु दिलीपात् तु भगीरथः । येन भागीरथी गङ्गा तपः कृत्वाऽवतारिता ॥ २१.७॥
tasya putro dilīpastu dilīpāt tu bhagīrathaḥ . yena bhāgīrathī gaṅgā tapaḥ kṛtvā'vatāritā .. 21.7..
प्रसादाद् देवदेवस्य महादेवस्य धीमतः । भगीरथस्य तपसा देवः प्रीतमना हरः॥ २१.८॥
prasādād devadevasya mahādevasya dhīmataḥ . bhagīrathasya tapasā devaḥ prītamanā haraḥ.. 21.8..
बभार शिरसा गङ्गां सोमान्ते सोमभूषणः । भगीरथसुतश्चापि श्रुतो नाम बभूव ह ॥ २१.९॥
babhāra śirasā gaṅgāṃ somānte somabhūṣaṇaḥ . bhagīrathasutaścāpi śruto nāma babhūva ha .. 21.9..
नाभागस्तस्य दायादः सिन्धुद्वीपस्ततोऽभवत् । अयुतायुः सुतस्तस्य ऋतुपर्णस्तु तत्सुतः ॥ २१.१॥
nābhāgastasya dāyādaḥ sindhudvīpastato'bhavat . ayutāyuḥ sutastasya ṛtuparṇastu tatsutaḥ .. 21.1..
ऋतुपर्णस्य पुत्रोऽभूत् सुदासो नाम धार्मिकाः । सौदासस्तस्य तनयः ख्यातः कल्माषपादकः ॥ २१.११॥
ṛtuparṇasya putro'bhūt sudāso nāma dhārmikāḥ . saudāsastasya tanayaḥ khyātaḥ kalmāṣapādakaḥ .. 21.11..
वसिष्ठस्तु महातेजाः क्षेत्रे कल्माषपादके । अश्मकं जनयामसा तमिक्ष्वाकुकुलध्वजम् ॥ २१.१२॥
vasiṣṭhastu mahātejāḥ kṣetre kalmāṣapādake . aśmakaṃ janayāmasā tamikṣvākukuladhvajam .. 21.12..
अश्मकस्योत्कलायां तु नकुलो नाम पार्थिवः । स हि रामभयाद् राजा वनं प्राप सुदुः खितः ॥ २१.१३॥
aśmakasyotkalāyāṃ tu nakulo nāma pārthivaḥ . sa hi rāmabhayād rājā vanaṃ prāpa suduḥ khitaḥ .. 21.13..
विभ्रत् स नारीकवचं तस्माच्छतरथोऽभवत् । तस्माद् बिलिबिलिः श्रीमान्वृद्धशर्माचतत्सुतः ॥ २१.१४॥
vibhrat sa nārīkavacaṃ tasmācchataratho'bhavat . tasmād bilibiliḥ śrīmānvṛddhaśarmācatatsutaḥ .. 21.14..
तस्माद् विश्वसहस्तस्मात् खट्वाङ्ग इति विश्रुतः । दीर्घबाहुः सुतस्तस्य रघुस्तस्मादजायत ॥ २१.१५॥
tasmād viśvasahastasmāt khaṭvāṅga iti viśrutaḥ . dīrghabāhuḥ sutastasya raghustasmādajāyata .. 21.15..
रघोरजः समुत्पन्नो राजा दशरथस्ततः । रामो दाशरथिर्वोरो धर्मज्ञो लोकविश्रुतः ॥ २१.१६॥
raghorajaḥ samutpanno rājā daśarathastataḥ . rāmo dāśarathirvoro dharmajño lokaviśrutaḥ .. 21.16..
भरतो लक्ष्मणश्चैव शत्रुघ्नश्च महाबलः । सर्वे शक्रसमा युद्धे विष्णुशक्तिसमन्विताः ॥ २१.१७॥
bharato lakṣmaṇaścaiva śatrughnaśca mahābalaḥ . sarve śakrasamā yuddhe viṣṇuśaktisamanvitāḥ .. 21.17..
जज्ञे रावणनाशार्थं विष्णुरंशेन विश्वकृत् । रामस्य सुभगा भार्या जनकस्यात्मजा शुभा ॥ २१.१८॥
jajñe rāvaṇanāśārthaṃ viṣṇuraṃśena viśvakṛt . rāmasya subhagā bhāryā janakasyātmajā śubhā .. 21.18..
सीता त्रिलोकविख्याता शीलौदार्यगुणान्विता । तपसा तोषिता देवी जनकेन गिरीन्द्रजा ॥ २१.१९॥
sītā trilokavikhyātā śīlaudāryaguṇānvitā . tapasā toṣitā devī janakena girīndrajā .. 21.19..
प्रायच्छज्जानकीं सीतां राममेवाश्रितां पतिम् । प्रीतश्च भगवानीशस्त्रिशूली नीललोहितः ॥ २१.२॥
prāyacchajjānakīṃ sītāṃ rāmamevāśritāṃ patim . prītaśca bhagavānīśastriśūlī nīlalohitaḥ .. 21.2..
प्रददौ शत्रुनाशार्थं जनकायाद्भुतं धनुः । स राजा जनको विद्वान् दातुकामः सुतामिमाम् ।॥ २१.२१॥
pradadau śatrunāśārthaṃ janakāyādbhutaṃ dhanuḥ . sa rājā janako vidvān dātukāmaḥ sutāmimām ... 21.21..
अघोषयदमित्रघ्नो लोकेऽस्मिन् द्विजपुंगवाः । इदं धनुः समादातुं यः शक्नोति जगत्त्रये । २१.२२॥ २१.२२॥
aghoṣayadamitraghno loke'smin dvijapuṃgavāḥ . idaṃ dhanuḥ samādātuṃ yaḥ śaknoti jagattraye . 21.22.. 21.22..
देवो वा दानवो वाऽपि स सीतां लब्धुमर्हति । विज्ञाय रामो बलवान् जनकस्य गृहं प्रभुः ॥ २१.२३॥
devo vā dānavo vā'pi sa sītāṃ labdhumarhati . vijñāya rāmo balavān janakasya gṛhaṃ prabhuḥ .. 21.23..
भञ्जयामास चादाय गत्वाऽसौ लीलयैव हि । उद्ववाह च तां कन्यां पार्वतीमिव शंकरः ॥ २१.२४॥
bhañjayāmāsa cādāya gatvā'sau līlayaiva hi . udvavāha ca tāṃ kanyāṃ pārvatīmiva śaṃkaraḥ .. 21.24..
रामः परमधर्मात्मा सेनामिव च षण्मुखः । ततो बहुतिथे काले राजा दशरथः स्वयम् ॥ २१.२५॥
rāmaḥ paramadharmātmā senāmiva ca ṣaṇmukhaḥ . tato bahutithe kāle rājā daśarathaḥ svayam .. 21.25..
रामं ज्येष्ठं सुतं वीरं राजानं कर्तुमारभत् । तस्याथ पत्नी सुभगा कैकेयी चारुभाषिणी॥ २१.२६॥
rāmaṃ jyeṣṭhaṃ sutaṃ vīraṃ rājānaṃ kartumārabhat . tasyātha patnī subhagā kaikeyī cārubhāṣiṇī.. 21.26..
निवारयामास पतिं प्राह संभ्रान्तमानसा । मत्सुतं भरतं वीरं राजानं कर्त्तुमर्हसि ।॥ २१.२७॥
nivārayāmāsa patiṃ prāha saṃbhrāntamānasā . matsutaṃ bharataṃ vīraṃ rājānaṃ karttumarhasi ... 21.27..
पूर्वमेव वरो यस्माद् दत्तो मे भवता यतः । स तस्या वचनं श्रुत्वा राजा दुःखितमानसः ॥ २१.२८॥
pūrvameva varo yasmād datto me bhavatā yataḥ . sa tasyā vacanaṃ śrutvā rājā duḥkhitamānasaḥ .. 21.28..
बाढमित्यब्रवीद् वाक्यं तथा रामोऽपि धर्मवित् । प्रणम्याथ पितुः पादौ लक्ष्मणेन सहाच्युतः॥ २१.२९॥
bāḍhamityabravīd vākyaṃ tathā rāmo'pi dharmavit . praṇamyātha pituḥ pādau lakṣmaṇena sahācyutaḥ.. 21.29..
ययौ वनं सपत्नीकः कृत्वा समयमात्मवान् । संवत्सराणां चत्वारि दश चैव महाबलः ॥ २१.३॥
yayau vanaṃ sapatnīkaḥ kṛtvā samayamātmavān . saṃvatsarāṇāṃ catvāri daśa caiva mahābalaḥ .. 21.3..
उवास तत्र मतिमान् लक्ष्मणेन सह प्रभुः । कदाचिद् वसतोऽरण्ये रावणो नाम राक्षसः ॥ २१.३१॥
uvāsa tatra matimān lakṣmaṇena saha prabhuḥ . kadācid vasato'raṇye rāvaṇo nāma rākṣasaḥ .. 21.31..
परिव्राजकवेषेण सीतां हृत्वा ययौ पुरीम् । अदृष्ट्वा लक्ष्मणो रामः सीतामाकुलितेन्द्रियौ ॥ २१.३२॥
parivrājakaveṣeṇa sītāṃ hṛtvā yayau purīm . adṛṣṭvā lakṣmaṇo rāmaḥ sītāmākulitendriyau .. 21.32..
दुः खशोकाभिसंतप्तौ बभूवतुररिंदमौ । ततः कदाचित् कपिना सुग्रीवेण द्विजोत्तमाः ॥ २१.३३॥
duḥ khaśokābhisaṃtaptau babhūvaturariṃdamau . tataḥ kadācit kapinā sugrīveṇa dvijottamāḥ .. 21.33..
वानराणामभूत् सख्यं रामस्याक्लिष्टकर्मणः । सुग्रीवस्यानुगो वीरो हनुमान्नाम वानरः॥ २१.३४॥
vānarāṇāmabhūt sakhyaṃ rāmasyākliṣṭakarmaṇaḥ . sugrīvasyānugo vīro hanumānnāma vānaraḥ.. 21.34..
वायुपुत्रौ महातेजा रामस्यासीत् प्रियः सदा । स कृत्वा परमं धैर्यं रामाय कृतनिश्चयः ॥ २१.३५॥
vāyuputrau mahātejā rāmasyāsīt priyaḥ sadā . sa kṛtvā paramaṃ dhairyaṃ rāmāya kṛtaniścayaḥ .. 21.35..
आनयिष्यामि तां सीतामित्युक्त्वा विचचार ह । महीं सागरपर्यन्तां सीतादर्शनतत्परः ॥ २१.३६॥
ānayiṣyāmi tāṃ sītāmityuktvā vicacāra ha . mahīṃ sāgaraparyantāṃ sītādarśanatatparaḥ .. 21.36..
जगाम रावणपुरीं लङ्कां सागरसंस्थिताम् । तत्राथ निर्जने देशे वृक्ष्मूले शुचिस्मिताम् ॥ २१.३७॥
jagāma rāvaṇapurīṃ laṅkāṃ sāgarasaṃsthitām . tatrātha nirjane deśe vṛkṣmūle śucismitām .. 21.37..
अपश्यदमलां सीतां राक्षसीभिः समावृताम् । अश्रुपूर्णेक्षणां हृद्यां संस्मरन्तीमनिन्दिताम् ॥ २१.३८॥
apaśyadamalāṃ sītāṃ rākṣasībhiḥ samāvṛtām . aśrupūrṇekṣaṇāṃ hṛdyāṃ saṃsmarantīmaninditām .. 21.38..
राममिन्दीवरश्यामं लक्ष्मणं चात्मसंस्थितम् । निवेदयित्वा चात्मानं सीतायै रहसि स्वयम् ॥ २१.३९॥
rāmamindīvaraśyāmaṃ lakṣmaṇaṃ cātmasaṃsthitam . nivedayitvā cātmānaṃ sītāyai rahasi svayam .. 21.39..
असंशयाय प्रददावस्यै रामाङ्गुलीयकम् । दृष्ट्वाऽङ्गुलीयकं सीता पत्युः परमशोभनम् ॥ २१.४॥
asaṃśayāya pradadāvasyai rāmāṅgulīyakam . dṛṣṭvā'ṅgulīyakaṃ sītā patyuḥ paramaśobhanam .. 21.4..
मेने समागतं रामं प्रीतिविस्फारितेक्षणा । समाश्वास्य तदा सीतां दृष्ट्वा रामस्य चान्तिकम् ॥ २१.४१॥
mene samāgataṃ rāmaṃ prītivisphāritekṣaṇā . samāśvāsya tadā sītāṃ dṛṣṭvā rāmasya cāntikam .. 21.41..
नयिष्ये त्वां महाबाहुरुक्त्वा रामं ययौ पुनः । निवेदयित्वा रामाय सीतादर्शनमात्मवान् ॥ २१.४२॥
nayiṣye tvāṃ mahābāhuruktvā rāmaṃ yayau punaḥ . nivedayitvā rāmāya sītādarśanamātmavān .. 21.42..
तस्थौ रामेण पुरतो लक्ष्मणेन च पूजितः । ततः स रामो बलवान् सार्द्धं हनुमता स्वयम् ॥ २१.४३॥
tasthau rāmeṇa purato lakṣmaṇena ca pūjitaḥ . tataḥ sa rāmo balavān sārddhaṃ hanumatā svayam .. 21.43..
लक्ष्मणेन च युद्धाय बुद्धिं चक्रे हि रक्षसाम् । कृत्वाऽथ वानरशतैर्लङ्कामार्गं महोदधेः ॥ २१.४४॥
lakṣmaṇena ca yuddhāya buddhiṃ cakre hi rakṣasām . kṛtvā'tha vānaraśatairlaṅkāmārgaṃ mahodadheḥ .. 21.44..
सेतुं परमधर्मात्मा रावणं हतवान् प्रभुः । सपत्नीकं च ससुतं सभ्रातृकमरिन्दमः ॥ २१.४५॥
setuṃ paramadharmātmā rāvaṇaṃ hatavān prabhuḥ . sapatnīkaṃ ca sasutaṃ sabhrātṛkamarindamaḥ .. 21.45..
आनयामास तां सीतां वायुपुत्रसहायवान् । सेतुमध्ये महादेवमीशानं कृत्तिवाससम् ॥ २१.४६॥
ānayāmāsa tāṃ sītāṃ vāyuputrasahāyavān . setumadhye mahādevamīśānaṃ kṛttivāsasam .. 21.46..
स्थापयामास लिङ्गस्थं पूजयामास राघवः । तस्य देवो महादेवः पार्वत्या सह शंकरः ॥ २१.४७॥
sthāpayāmāsa liṅgasthaṃ pūjayāmāsa rāghavaḥ . tasya devo mahādevaḥ pārvatyā saha śaṃkaraḥ .. 21.47..
प्रत्यक्षमेव भगवान् दत्तवान् वरमुत्तमम् । यत् त्वया स्थापितं लिङ्गं द्रक्ष्यन्तीह द्विजातयः ॥ २१.४८॥
pratyakṣameva bhagavān dattavān varamuttamam . yat tvayā sthāpitaṃ liṅgaṃ drakṣyantīha dvijātayaḥ .. 21.48..
महापातकसंयुक्तास्तेषां पापं विनंक्ष्यति । अन्यानि चैव पापानि स्नातस्यात्र महोदधौ ॥ २१.४९॥
mahāpātakasaṃyuktāsteṣāṃ pāpaṃ vinaṃkṣyati . anyāni caiva pāpāni snātasyātra mahodadhau .. 21.49..
दर्शनादेव लिङ्गस्य नाशं यान्ति न संशयः । यावत् स्थास्यन्ति गिरयो यावदेषा च मेदिनी ॥ २१.५॥
darśanādeva liṅgasya nāśaṃ yānti na saṃśayaḥ . yāvat sthāsyanti girayo yāvadeṣā ca medinī .. 21.5..
यावत् सेतुश्च तावच्च स्थास्याम्यत्र तिरोहितः । स्नानं दानं जपः श्राद्धं भविष्यत्यक्षयं महत् ॥ २१.५१॥
yāvat setuśca tāvacca sthāsyāmyatra tirohitaḥ . snānaṃ dānaṃ japaḥ śrāddhaṃ bhaviṣyatyakṣayaṃ mahat .. 21.51..
स्मरणादेव लिङ्गस्य दिनपापं प्रणश्यति । इत्युक्त्वा भगवाञ्छंभुः परिष्वज्य तु राघवम् ॥ २१.५२॥
smaraṇādeva liṅgasya dinapāpaṃ praṇaśyati . ityuktvā bhagavāñchaṃbhuḥ pariṣvajya tu rāghavam .. 21.52..
सनन्दी सगणो रुद्रस्तत्रैवान्तरधीयत । रामोऽपि पालयामास राज्यं धर्मपरायणः ॥ २१.५३॥
sanandī sagaṇo rudrastatraivāntaradhīyata . rāmo'pi pālayāmāsa rājyaṃ dharmaparāyaṇaḥ .. 21.53..
अभिषिक्तो महातेजा भरतेन महाबलः । विशेषाढ् ब्राह्मणान् सर्वान् पूजयामसचेश्वरम् ॥ २१.५४॥
abhiṣikto mahātejā bharatena mahābalaḥ . viśeṣāḍh brāhmaṇān sarvān pūjayāmasaceśvaram .. 21.54..
यज्ञेन यज्ञहन्तारमश्वमेधेन शंकरम् । रामस्य तनयो जज्ञे कुश इत्यभिविश्रुतः ॥ २१.५५॥
yajñena yajñahantāramaśvamedhena śaṃkaram . rāmasya tanayo jajñe kuśa ityabhiviśrutaḥ .. 21.55..
लवश्च सुमहाभागः सर्वतत्त्वार्थवित् सुधीः । अतिथिस्तु कुशाज्जज्ञे निषधस्तत्सुतोऽभवत् ॥ २१.५६॥
lavaśca sumahābhāgaḥ sarvatattvārthavit sudhīḥ . atithistu kuśājjajñe niṣadhastatsuto'bhavat .. 21.56..
नलस्तु निषधस्याभून्नभास्तमादजायत । नभसः पुण्डरीकाक्षः क्षेमधन्वा च तत्सुतः ॥ २१.५७॥
nalastu niṣadhasyābhūnnabhāstamādajāyata . nabhasaḥ puṇḍarīkākṣaḥ kṣemadhanvā ca tatsutaḥ .. 21.57..
तस्य पुत्रोऽभवद् वीरो देवानीकः प्रतापवान् । अहीनगुस्तस्य सुतो सहस्वांस्तत्सुतोऽभवत् ॥ २१.५८॥
tasya putro'bhavad vīro devānīkaḥ pratāpavān . ahīnagustasya suto sahasvāṃstatsuto'bhavat .. 21.58..
तस्माच्चन्द्रावलोकस्तु तारापीडस्तु तत्सुतः । तारापीडाच्चन्द्रगिरिर्भानुवित्तस्ततोऽभवत् ॥ २१.५९॥
tasmāccandrāvalokastu tārāpīḍastu tatsutaḥ . tārāpīḍāccandragirirbhānuvittastato'bhavat .. 21.59..
श्रुतायुरभवत् तस्मादेते इक्ष्वाकुवंशजाः । सर्वे प्राधान्यतः प्रोक्ताः समासेन द्विजोत्तमाः ॥ २१.६॥
śrutāyurabhavat tasmādete ikṣvākuvaṃśajāḥ . sarve prādhānyataḥ proktāḥ samāsena dvijottamāḥ .. 21.6..
य इमं श्रृणुयान्नित्यमिक्ष्वाकोर्वंशमुत्तमम् । सर्वपापविनिर्मुक्तो स्वर्गलोके महीयते ॥ २१.६१॥
ya imaṃ śrṛṇuyānnityamikṣvākorvaṃśamuttamam . sarvapāpavinirmukto svargaloke mahīyate .. 21.61..
इति श्रीकूर्मपुराणे षट्साहस्त्र्यां संहितायां पूर्वविभागे एकविशोऽध्यायः॥ ॥
iti śrīkūrmapurāṇe ṣaṭsāhastryāṃ saṃhitāyāṃ pūrvavibhāge ekaviśo'dhyāyaḥ.. ..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 60 Vedic Scriptures and 100 of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In