| |
|

This overlay will guide you through the buttons:

रोमहर्षण उवाच ।
ऐलः पुरूरवाश्चाथ राजा राज्यमपालयत् । तस्य पुत्रा बभूवुर्हि षडिन्द्रसमतेजसः ॥ २२.१॥
ailaḥ purūravāścātha rājā rājyamapālayat . tasya putrā babhūvurhi ṣaḍindrasamatejasaḥ .. 22.1..
आयुर्मायुरमायुश्चर्विश्वायुश्चैव वीर्यवान् । शतायुश्च श्रुतायुश्च दिव्याश्चैवोर्वशीसुताः ॥ २२.२॥
āyurmāyuramāyuścarviśvāyuścaiva vīryavān . śatāyuśca śrutāyuśca divyāścaivorvaśīsutāḥ .. 22.2..
आयुषस्तनया वीराः पञ्चैवासन् महौजसः । स्वर्भानुतनयायां वै प्रभायामिति नः श्रुतम् ॥ २२.३॥
āyuṣastanayā vīrāḥ pañcaivāsan mahaujasaḥ . svarbhānutanayāyāṃ vai prabhāyāmiti naḥ śrutam .. 22.3..
नहुषः प्रथमस्तेषां धर्मज्ञो लोकविश्रुतः । नहुषस्य तु दायादाः षडिन्द्रोपमतेजसः ॥ २२.४॥
nahuṣaḥ prathamasteṣāṃ dharmajño lokaviśrutaḥ . nahuṣasya tu dāyādāḥ ṣaḍindropamatejasaḥ .. 22.4..
उत्पन्नाः पितृकन्यायां विरजायां महाबलाः । यतिर्ययातिः संयातिरायातिः पञ्चकोऽश्वकः ॥ २२.५॥
utpannāḥ pitṛkanyāyāṃ virajāyāṃ mahābalāḥ . yatiryayātiḥ saṃyātirāyātiḥ pañcako'śvakaḥ .. 22.5..
तेषां ययातिः पञ्चानां महाबलपराक्रमः । देवयानीमुशनसः सुतां भार्यामवाप सः ॥ २२.६॥
teṣāṃ yayātiḥ pañcānāṃ mahābalaparākramaḥ . devayānīmuśanasaḥ sutāṃ bhāryāmavāpa saḥ .. 22.6..
शर्मिष्ठामासुरीं चैव तनयां वृषपर्वणः । यदुं च तुर्वसुं चैव देवयानी व्यजायत ॥ २२.७॥
śarmiṣṭhāmāsurīṃ caiva tanayāṃ vṛṣaparvaṇaḥ . yaduṃ ca turvasuṃ caiva devayānī vyajāyata .. 22.7..
द्रुह्युं चानुं च पूरुं च शर्मिष्ठा चाप्यजीजनत् । सोऽभ्यषिञ्चदतिक्रम्य ज्येष्ठं यदुमनिन्दितम्॥ २२.८॥
druhyuṃ cānuṃ ca pūruṃ ca śarmiṣṭhā cāpyajījanat . so'bhyaṣiñcadatikramya jyeṣṭhaṃ yadumaninditam.. 22.8..
पुरुमेव कनीयांसं पितुर्वचनपालकम् । दिशि दक्षिणपूर्वस्यां तुर्वसुं पुत्रमादिशत्॥ २२.९॥
purumeva kanīyāṃsaṃ piturvacanapālakam . diśi dakṣiṇapūrvasyāṃ turvasuṃ putramādiśat.. 22.9..
दक्षिणापरयो राजा यदुं ज्येष्ठं न्ययोजयत् । प्रतीच्यामुत्तारायां च द्रुह्युं चानुमकल्पयत् ॥ २२.१॥
dakṣiṇāparayo rājā yaduṃ jyeṣṭhaṃ nyayojayat . pratīcyāmuttārāyāṃ ca druhyuṃ cānumakalpayat .. 22.1..
तैरियं पृथिवी सर्वा धर्मतः परिपालिता । राजाऽपि दारसहितो नवं प्राप महायशाः ॥ २२.११॥
tairiyaṃ pṛthivī sarvā dharmataḥ paripālitā . rājā'pi dārasahito navaṃ prāpa mahāyaśāḥ .. 22.11..
यदोरप्यभवन् पुत्राः पञ्च देवसुतोपमाः । सहस्त्रजित् तथाज्येष्ठः क्रोषटुर्नीलोऽजिनोरघुः ॥ २२.१२॥
yadorapyabhavan putrāḥ pañca devasutopamāḥ . sahastrajit tathājyeṣṭhaḥ kroṣaṭurnīlo'jinoraghuḥ .. 22.12..
सहस्त्रजित्सुतस्तद्वच्छतजिन्नाम पार्थिवः । सुताः शतजितोऽप्यासंस्त्रयः परमधार्मिकाः ॥ २२.१३॥
sahastrajitsutastadvacchatajinnāma pārthivaḥ . sutāḥ śatajito'pyāsaṃstrayaḥ paramadhārmikāḥ .. 22.13..
हैहयश्च हयश्चैव राजा वेणुहयश्च यः। हैहयस्याभवत् पुत्रो धर्म इत्यभिविश्रुतः ॥ २२.१४॥
haihayaśca hayaścaiva rājā veṇuhayaśca yaḥ. haihayasyābhavat putro dharma ityabhiviśrutaḥ .. 22.14..
तस्य पुत्रोऽभवद् विप्रा धर्मनेत्रः प्रतापवान् । धर्मनेत्रस्य कीर्त्तिस्तु संजितस्तत्सुतोऽभवत् ॥ २२.१५॥
tasya putro'bhavad viprā dharmanetraḥ pratāpavān . dharmanetrasya kīrttistu saṃjitastatsuto'bhavat .. 22.15..
महिष्मान् संजितस्याभूद् भद्रश्रेण्यस्तदन्वयः । भद्रश्रेण्यस्य दायादो दुर्दमो नाम पार्थिवः ॥ २२.१६॥
mahiṣmān saṃjitasyābhūd bhadraśreṇyastadanvayaḥ . bhadraśreṇyasya dāyādo durdamo nāma pārthivaḥ .. 22.16..
दुर्दमस्य सुतो धीमान् धनको नाम वीर्यवान् । अन्धकस्य तु दायादाश्चत्वारो लोकसम्मताः ॥ २२.१७॥
durdamasya suto dhīmān dhanako nāma vīryavān . andhakasya tu dāyādāścatvāro lokasammatāḥ .. 22.17..
कृतवीर्यः कृताग्निश्च कृतवर्मा तथैव च । कृतौजाश्च चतुर्थोऽभूत् कार्त्तवीर्योऽर्जुनोऽभवत् ॥ २२.१८॥
kṛtavīryaḥ kṛtāgniśca kṛtavarmā tathaiva ca . kṛtaujāśca caturtho'bhūt kārttavīryo'rjuno'bhavat .. 22.18..
सहत्रबाहुर्द्युतिमान् धनुर्वेदविदां वरः । तस्य रामोऽभवन्मृत्युर्जामदग्न्यो जनार्दनः ॥ २२.१९॥
sahatrabāhurdyutimān dhanurvedavidāṃ varaḥ . tasya rāmo'bhavanmṛtyurjāmadagnyo janārdanaḥ .. 22.19..
तस्य पुत्रशतान्यासन् पञ्च तत्र महारथाः । कृतास्त्रा बलिनः शूरा धर्मात्मानो मनस्विनः ॥ २२.२॥
tasya putraśatānyāsan pañca tatra mahārathāḥ . kṛtāstrā balinaḥ śūrā dharmātmāno manasvinaḥ .. 22.2..
शूरश्च शूरसेनश्च धृष्णः कृष्णस्तथैव च । जयध्वजश्च बलवान् नारायणपरो नृपः ॥ २२.२१॥
śūraśca śūrasenaśca dhṛṣṇaḥ kṛṣṇastathaiva ca . jayadhvajaśca balavān nārāyaṇaparo nṛpaḥ .. 22.21..
शूरसेनादयः सर्वे चत्वारः प्रथितौजसः । रुद्रभक्ता महात्मानः पूजयन्ति स्म शंकरम् ॥ २२.२२॥
śūrasenādayaḥ sarve catvāraḥ prathitaujasaḥ . rudrabhaktā mahātmānaḥ pūjayanti sma śaṃkaram .. 22.22..
जयध्वजस्तु मतिमान् देवं नारायणं हरिम् । जगाम शरणं विष्णुं दैवतं धर्मतत्परः ॥ २२.२३॥
jayadhvajastu matimān devaṃ nārāyaṇaṃ harim . jagāma śaraṇaṃ viṣṇuṃ daivataṃ dharmatatparaḥ .. 22.23..
तमूचुरितरे पुत्रा नायं धर्मस्तवानघ । ईश्वराराधनरतः पिताऽस्माकमिति श्रुतिः ॥ २२.२४॥
tamūcuritare putrā nāyaṃ dharmastavānagha . īśvarārādhanarataḥ pitā'smākamiti śrutiḥ .. 22.24..
तानब्रवीन्महातेजा एष धर्मः परो मम । विष्णोरंशेन संभूता राजानो ये महीतले ॥ २२.२५॥
tānabravīnmahātejā eṣa dharmaḥ paro mama . viṣṇoraṃśena saṃbhūtā rājāno ye mahītale .. 22.25..
राज्यं पालयिताऽवश्यं भगवान् पुरुषोत्तमः । पूजनीयो यतो विष्णुः पालको जगतो हरिः ॥ २२.२६॥
rājyaṃ pālayitā'vaśyaṃ bhagavān puruṣottamaḥ . pūjanīyo yato viṣṇuḥ pālako jagato hariḥ .. 22.26..
सात्त्विकी राजसी चैव तामसी च स्वयंभुवः । तिस्त्रस्तु मूर्त्तयः प्रोक्ताः सृष्टिस्थित्यन्तहेतवः ॥ २२.२७॥
sāttvikī rājasī caiva tāmasī ca svayaṃbhuvaḥ . tistrastu mūrttayaḥ proktāḥ sṛṣṭisthityantahetavaḥ .. 22.27..
सत्त्वात्मा भगवान् विष्णुः संस्थापयति सर्वदा । सृजेद् ब्रह्मा रजोमूर्त्तिः संहरेत् तामसो हरः ॥ २२.२८॥
sattvātmā bhagavān viṣṇuḥ saṃsthāpayati sarvadā . sṛjed brahmā rajomūrttiḥ saṃharet tāmaso haraḥ .. 22.28..
तस्मान्महीपतीनां तु राज्यं पालयतामयम् । आराध्यो भगवान् विष्णुः केशवः केशिमर्दनः ॥ २२.२९॥
tasmānmahīpatīnāṃ tu rājyaṃ pālayatāmayam . ārādhyo bhagavān viṣṇuḥ keśavaḥ keśimardanaḥ .. 22.29..
निशम्य तस्य वचनं भ्रातरोऽन्ये मनस्विनः । प्रोचुः संहारकृद् रुद्रः पूजनीयो मुमुक्षुभिः ॥ २२.३॥
niśamya tasya vacanaṃ bhrātaro'nye manasvinaḥ . procuḥ saṃhārakṛd rudraḥ pūjanīyo mumukṣubhiḥ .. 22.3..
अयं हि भगवान् रुद्रः सर्वं जगदिदं शिवः । तमोगुणं समाश्रित्य कल्पान्ते संहरेत् प्रभुः ॥ २२.३१॥
ayaṃ hi bhagavān rudraḥ sarvaṃ jagadidaṃ śivaḥ . tamoguṇaṃ samāśritya kalpānte saṃharet prabhuḥ .. 22.31..
या सा घोरतमा मूर्त्तिरस्य तेजोमयी परा । संहरेद् विद्यया सर्वं संसारं शूलभृत्तया ॥ २२.३२॥
yā sā ghoratamā mūrttirasya tejomayī parā . saṃhared vidyayā sarvaṃ saṃsāraṃ śūlabhṛttayā .. 22.32..
ततस्तानब्रवीद् राजा विचिन्त्यासौ जयध्वजः । सत्त्वेन मुच्यते जन्तुः सत्त्वात्मा भगवान् हरिः ॥ २२.३३॥
tatastānabravīd rājā vicintyāsau jayadhvajaḥ . sattvena mucyate jantuḥ sattvātmā bhagavān hariḥ .. 22.33..
तमूचुर्भ्रातरो रुद्रः सेवितः सात्त्विकैर्जनैः । मोचयेत् सत्त्वसंयुक्तः पूजयेत्सततं हरम् ॥ २२.३४॥
tamūcurbhrātaro rudraḥ sevitaḥ sāttvikairjanaiḥ . mocayet sattvasaṃyuktaḥ pūjayetsatataṃ haram .. 22.34..
अथाब्रवीद् राजपुत्रः प्रहसन् वै जयध्वजः । स्वधर्मो मुक्तये पन्था नान्यो मुनिभिरष्यते ॥ २२.३५॥
athābravīd rājaputraḥ prahasan vai jayadhvajaḥ . svadharmo muktaye panthā nānyo munibhiraṣyate .. 22.35..
तथा च वैष्णवीं शक्ति र्नृपाणान् दधतां सदा । आराधनं परो धर्मो पुरारेरमितौजसः ॥ २२.३६॥
tathā ca vaiṣṇavīṃ śakti rnṛpāṇān dadhatāṃ sadā . ārādhanaṃ paro dharmo purāreramitaujasaḥ .. 22.36..
तमब्रवीद् राजपुत्रः कृष्णो मतिमतां वरः । यदर्जुनोऽस्मज्जनकः स धर्मं कृतवानिति ॥ २२.३७॥
tamabravīd rājaputraḥ kṛṣṇo matimatāṃ varaḥ . yadarjuno'smajjanakaḥ sa dharmaṃ kṛtavāniti .. 22.37..
एवं विवादे वितते शूरसेनोऽब्रवीद् वचः । प्रमाणमृषयो ह्यत्र ब्रूयुस्ते यत् तथैव तत् ॥ २२.३८॥
evaṃ vivāde vitate śūraseno'bravīd vacaḥ . pramāṇamṛṣayo hyatra brūyuste yat tathaiva tat .. 22.38..
ततस्ते राजशार्दूलाः पप्रच्छुर्ब्रह्मवादिनः । गत्वा सर्वे सुसंरब्धाः सप्तर्षीणां तदाश्रमम् ॥ २२.३९॥
tataste rājaśārdūlāḥ papracchurbrahmavādinaḥ . gatvā sarve susaṃrabdhāḥ saptarṣīṇāṃ tadāśramam .. 22.39..
तानब्रुवंस्ते मुनयो वसिष्ठाद्या यथार्थतः । या यस्याभिमता पुंसः सा हि तस्यैव देवता ॥ २२.४॥
tānabruvaṃste munayo vasiṣṭhādyā yathārthataḥ . yā yasyābhimatā puṃsaḥ sā hi tasyaiva devatā .. 22.4..
किन्तु कार्यविशेषेण पूजिताश्चेष्टदा नृणाम् । विशेषात् सर्वदा नायं नियमो ह्यन्यथा नृपाः ॥ २२.४१॥
kintu kāryaviśeṣeṇa pūjitāśceṣṭadā nṛṇām . viśeṣāt sarvadā nāyaṃ niyamo hyanyathā nṛpāḥ .. 22.41..
नृपाणां दैवतं विष्णुस्तथैव च पुरंदरः । विप्राणामग्निरादित्यो ब्रह्मा चैव पिनाकधृक् ॥ २२.४२॥
nṛpāṇāṃ daivataṃ viṣṇustathaiva ca puraṃdaraḥ . viprāṇāmagnirādityo brahmā caiva pinākadhṛk .. 22.42..
देवानां दैवतं विष्णुर्दानवानां त्रिशूलभृत् । गन्धर्वाणां तथा सोमो यक्षाणामपि कथ्यते ॥ २२.४३॥
devānāṃ daivataṃ viṣṇurdānavānāṃ triśūlabhṛt . gandharvāṇāṃ tathā somo yakṣāṇāmapi kathyate .. 22.43..
विद्याधराणां वाग्देवी सिद्धानां भगवान्हरिः। रक्षसां शंकरो रुद्रः किंनराणां च पार्वती ॥ २२.४४॥
vidyādharāṇāṃ vāgdevī siddhānāṃ bhagavānhariḥ. rakṣasāṃ śaṃkaro rudraḥ kiṃnarāṇāṃ ca pārvatī .. 22.44..
ऋषीणां दैवतं ब्रह्मा महादेवस्त्रिशूलभृत् । मनूनां स्यादुमा देवी तथा विष्णुः सभास्करः ॥ २२.४५॥
ṛṣīṇāṃ daivataṃ brahmā mahādevastriśūlabhṛt . manūnāṃ syādumā devī tathā viṣṇuḥ sabhāskaraḥ .. 22.45..
गृहस्थानां च सर्वे स्युर्ब्रह्मा वै ब्रह्मचारिणाम् । वैखानसानामर्कः स्याद् यतीनां च महेश्वरः ॥ २२.४६॥
gṛhasthānāṃ ca sarve syurbrahmā vai brahmacāriṇām . vaikhānasānāmarkaḥ syād yatīnāṃ ca maheśvaraḥ .. 22.46..
भूतानां भगवान् रुद्रः कूष्माण्डानां विनायकः । सर्वेषां भगवान् ब्रह्मा देवदेवः प्रजापतिः ॥ २२.४७॥
bhūtānāṃ bhagavān rudraḥ kūṣmāṇḍānāṃ vināyakaḥ . sarveṣāṃ bhagavān brahmā devadevaḥ prajāpatiḥ .. 22.47..
इत्येवं भगवान् ब्रह्मा स्वयं देवोह्यभाषत । तस्माज्जयध्वजो नूनं विष्ण्वाराधनमर्हति ॥ २२.४८॥
ityevaṃ bhagavān brahmā svayaṃ devohyabhāṣata . tasmājjayadhvajo nūnaṃ viṣṇvārādhanamarhati .. 22.48..
किंतु रुद्रेण तादात्म्यं बुध्वा पूज्यो हरिर्नरैः। अन्यथा नृपतेः शत्रुं न हरि संहरेद्यतः॥ २२.४९॥
kiṃtu rudreṇa tādātmyaṃ budhvā pūjyo harirnaraiḥ. anyathā nṛpateḥ śatruṃ na hari saṃharedyataḥ.. 22.49..
तान् प्रणम्याथ ते जग्मुः पुरीं परमशोभनाम् । पालयाञ्चक्रिरे पृथ्वीं जित्वा सर्वरिपून् रणे ॥ २२.५॥
tān praṇamyātha te jagmuḥ purīṃ paramaśobhanām . pālayāñcakrire pṛthvīṃ jitvā sarvaripūn raṇe .. 22.5..
ततः कदाचिद् विप्रेन्द्रा विदेहो नाम दानवः । भीषणः सर्वसत्त्वानां पुरीं तेषां समाययौ ॥ २२.५१॥
tataḥ kadācid viprendrā videho nāma dānavaḥ . bhīṣaṇaḥ sarvasattvānāṃ purīṃ teṣāṃ samāyayau .. 22.51..
दंष्ट्राकरालो दीप्तात्मा युगान्तदहनोपमः । शूलमादाय सूर्याभं नादयन् वै दिशो दश ॥ २२.५२॥
daṃṣṭrākarālo dīptātmā yugāntadahanopamaḥ . śūlamādāya sūryābhaṃ nādayan vai diśo daśa .. 22.52..
तन्नादश्रवणान्मर्त्यास्तत्र ये निवसन्ति ते । तत्यजुर्जोवितं त्वन्ये दुद्रुवुर्भयविह्वलाः ॥ २२.५३॥
tannādaśravaṇānmartyāstatra ye nivasanti te . tatyajurjovitaṃ tvanye dudruvurbhayavihvalāḥ .. 22.53..
ततः सर्वे सुसंयत्ताः कार्त्तवीर्यात्मजास्तदा । शूरसेनादयः पञ्च राजानस्तु महाबलाः॥ २२.५४॥
tataḥ sarve susaṃyattāḥ kārttavīryātmajāstadā . śūrasenādayaḥ pañca rājānastu mahābalāḥ.. 22.54..
युयुधुर्दानवं शक्तिगिरिकूटासिमुद्गरैः । तान् सर्वान् दानवो विप्राः शूलेन प्रहसन्निव॥ २२.५५॥
yuyudhurdānavaṃ śaktigirikūṭāsimudgaraiḥ . tān sarvān dānavo viprāḥ śūlena prahasanniva.. 22.55..
युद्धाय कृतसंरम्भा विदेहं त्वभिदुद्रुवुः । शूरोऽस्त्रं प्राहिणोद् रौद्रं शूरसेनस्तु वारुणम् ॥ २२.५६॥
yuddhāya kṛtasaṃrambhā videhaṃ tvabhidudruvuḥ . śūro'straṃ prāhiṇod raudraṃ śūrasenastu vāruṇam .. 22.56..
प्राजापत्यं तथा कृष्णो वायव्यं धृष्ण एव च । जयध्वजश्च कौबेरमैन्द्रमाग्नेयमेव च ॥ २२.५७॥
prājāpatyaṃ tathā kṛṣṇo vāyavyaṃ dhṛṣṇa eva ca . jayadhvajaśca kauberamaindramāgneyameva ca .. 22.57..
भञ्जयामास शूलेन तान्यस्त्राणि स दानवः । ततः कृष्णो महावीर्यो गदामादाय भीषणाम् ॥ २२.५८॥
bhañjayāmāsa śūlena tānyastrāṇi sa dānavaḥ . tataḥ kṛṣṇo mahāvīryo gadāmādāya bhīṣaṇām .. 22.58..
स्पृष्ट्वा मन्त्रेण तरसा चिक्षेप न ननाद च । संप्राप्य सा गादाऽस्योरो विदेहस्य शिलोपमम् ॥ २२.५९॥
spṛṣṭvā mantreṇa tarasā cikṣepa na nanāda ca . saṃprāpya sā gādā'syoro videhasya śilopamam .. 22.59..
न दानवं चालयितुं शशाकान्तकसंनिभम् । दुद्रुवुस्ते भयग्रस्ता दृष्ट्वा तस्यातिपौरुषम् ॥ २२.६॥
na dānavaṃ cālayituṃ śaśākāntakasaṃnibham . dudruvuste bhayagrastā dṛṣṭvā tasyātipauruṣam .. 22.6..
जयध्वजस्तु मतिमान् सस्मार जगतः पतिम् । विष्णुं जयिष्णुं लोकादिमप्रमेयमनामयम् ॥ २२.६१॥
jayadhvajastu matimān sasmāra jagataḥ patim . viṣṇuṃ jayiṣṇuṃ lokādimaprameyamanāmayam .. 22.61..
त्रातारं पुरुषं पूर्वं श्रीपतिं पीतवाससम् । ततः प्रादुरभूच्चक्रं सूर्यायुतसमप्रभम् ॥ २२.६२॥
trātāraṃ puruṣaṃ pūrvaṃ śrīpatiṃ pītavāsasam . tataḥ prādurabhūccakraṃ sūryāyutasamaprabham .. 22.62..
आदेशाद् वासुदेवस्य भक्तानुग्रहकारणात् । जग्राह जगतां योनिं स्मृत्वा नारायणं नृपः ॥ २२.६३॥
ādeśād vāsudevasya bhaktānugrahakāraṇāt . jagrāha jagatāṃ yoniṃ smṛtvā nārāyaṇaṃ nṛpaḥ .. 22.63..
प्राहिणोद् वै विदेहाय दानवेभ्यो यथा हरिः । संप्राप्य तस्य घोरस्य स्कन्धदेशं सुदर्शनम् ॥ २२.६४॥
prāhiṇod vai videhāya dānavebhyo yathā hariḥ . saṃprāpya tasya ghorasya skandhadeśaṃ sudarśanam .. 22.64..
पृथिव्यां पातयामास शिरोऽद्रिशिखराकृति । तस्मिन् हते देवरिपौ शूराद्या भ्रातरो नृपाः ॥ २२.६५॥
pṛthivyāṃ pātayāmāsa śiro'driśikharākṛti . tasmin hate devaripau śūrādyā bhrātaro nṛpāḥ .. 22.65..
तद्दि चक्रं पुरा विष्णुस्तपसाराध्य शंकरम्यस्मदवाप तत्तस्मादसुराणां विनाशकम्॥ २२.६६॥
taddi cakraṃ purā viṣṇustapasārādhya śaṃkaramyasmadavāpa tattasmādasurāṇāṃ vināśakam.. 22.66..
समाययुः पुरीं रम्यां भ्रातरं चाप्यपूजयन् । श्रुत्वाजगाम भगवान् जयध्वजपराक्रमम् ॥ २२.६७॥
samāyayuḥ purīṃ ramyāṃ bhrātaraṃ cāpyapūjayan . śrutvājagāma bhagavān jayadhvajaparākramam .. 22.67..
कार्त्तवीर्यसुतं द्रष्टुं विश्वामित्रो महामुनिः । तमागतमथो दृष्ट्वा राजा संभ्रान्तमानसः ॥ २२.६८॥
kārttavīryasutaṃ draṣṭuṃ viśvāmitro mahāmuniḥ . tamāgatamatho dṛṣṭvā rājā saṃbhrāntamānasaḥ .. 22.68..
समावेश्यासने रम्ये पूजयामास भावतः । उवाच भगवान् घोरः प्रसादाद् भवतोऽसुरः ॥ २२.६९॥
samāveśyāsane ramye pūjayāmāsa bhāvataḥ . uvāca bhagavān ghoraḥ prasādād bhavato'suraḥ .. 22.69..
निपातितो मया संख्ये विदेहो दानवेश्वरः । त्वद्वाक्याच्छिन्नसंदेहो विष्णुं सत्यपराक्रमम्॥ २२.७॥
nipātito mayā saṃkhye videho dānaveśvaraḥ . tvadvākyācchinnasaṃdeho viṣṇuṃ satyaparākramam.. 22.7..
प्रपन्नः शरणं तेन प्रसादो मे कृतः शुभः । यक्ष्यामि परमेशानं विष्णुं पद्मदलेक्षणम् ॥ २२.७१॥
prapannaḥ śaraṇaṃ tena prasādo me kṛtaḥ śubhaḥ . yakṣyāmi parameśānaṃ viṣṇuṃ padmadalekṣaṇam .. 22.71..
कथं केन विधानेन संपूज्यो हरिरीश्वरः । कोऽयं नारायणो देवः किंप्रभावश्च सुव्रत ॥ २२.७२॥
kathaṃ kena vidhānena saṃpūjyo harirīśvaraḥ . ko'yaṃ nārāyaṇo devaḥ kiṃprabhāvaśca suvrata .. 22.72..
सर्वमेतन्ममाचक्ष्व परं कौतूहलं हि मे । जयध्वजस्य वचनं श्रुत्वा शान्तो मुनिस्ततः। .दृष्ट्वा हरौ परां भक्तिं विश्वामित्र उवाच ह॥ २२.७३॥
sarvametanmamācakṣva paraṃ kautūhalaṃ hi me . jayadhvajasya vacanaṃ śrutvā śānto munistataḥ. .dṛṣṭvā harau parāṃ bhaktiṃ viśvāmitra uvāca ha.. 22.73..
विश्वामित्र उवाच ।
यतः प्रवृत्तिर्भूतानां यस्मिन् सर्वं यतो जगत् ॥ २२.७४॥
yataḥ pravṛttirbhūtānāṃ yasmin sarvaṃ yato jagat .. 22.74..
स विष्णुः सर्वभूतात्मा तमाश्रित्य विमुच्यते ॥ २२.७५॥
sa viṣṇuḥ sarvabhūtātmā tamāśritya vimucyate .. 22.75..
आनन्दं परमं व्योम स वै नारायण स्मृतः। .नित्योदितो निर्विकल्पो नित्यानन्दो नरञ्जनः॥ २२.७६॥
ānandaṃ paramaṃ vyoma sa vai nārāyaṇa smṛtaḥ. .nityodito nirvikalpo nityānando narañjanaḥ.. 22.76..
चतुर्व्यूहधरो विष्णुरव्यूहः प्रोच्यते स्वयम्। परमैत्मा परन्धाम परं व्योम परं पदम्॥ २२.७७॥
caturvyūhadharo viṣṇuravyūhaḥ procyate svayam. paramaitmā parandhāma paraṃ vyoma paraṃ padam.. 22.77..
त्रिपादमक्षरं ब्रह्म तमाहुब्रह्मवादिनः। स वासुदेवो विश्वात्मा योगात्मा पुरुषोत्तमः॥ २२.७८॥
tripādamakṣaraṃ brahma tamāhubrahmavādinaḥ. sa vāsudevo viśvātmā yogātmā puruṣottamaḥ.. 22.78..
यस्यांश सम्भवो ब्रह्मा रुद्रोऽपि परमेश्वरः। स्ववर्णाश्रमधर्मेण पुंसां यः पुरुषोत्तमः ॥ २२.७९॥
yasyāṃśa sambhavo brahmā rudro'pi parameśvaraḥ. svavarṇāśramadharmeṇa puṃsāṃ yaḥ puruṣottamaḥ .. 22.79..
अकामहतभावेन समाराध्यो न चान्यथा । एतावदुक्त्वा भगवान् विश्वामित्रो महातपाः॥ २२.८॥
akāmahatabhāvena samārādhyo na cānyathā . etāvaduktvā bhagavān viśvāmitro mahātapāḥ.. 22.8..
शूराद्यैः पूजितो विप्रा जगामाथ स्वमालयम् । अथ शूरादयो देवमयजन्त महेश्वरम् ।॥ २२.८१॥
śūrādyaiḥ pūjito viprā jagāmātha svamālayam . atha śūrādayo devamayajanta maheśvaram ... 22.81..
यज्ञेन यज्ञगम्यं तं निष्कामा रुद्रमव्ययम् । तान् वसिष्ठस्तु भगवान् याजयामास धर्मवित् ॥ २२.८२॥
yajñena yajñagamyaṃ taṃ niṣkāmā rudramavyayam . tān vasiṣṭhastu bhagavān yājayāmāsa dharmavit .. 22.82..
गौतमोऽत्रिरगस्त्यश्च सर्वे रुद्रपरायणाः । विश्वामित्रस्तु भगवान् जयध्वजमरिंदमम्॥ २२.८३॥
gautamo'triragastyaśca sarve rudraparāyaṇāḥ . viśvāmitrastu bhagavān jayadhvajamariṃdamam.. 22.83..
याजयामास भूतादिमादिदेवं जनार्दनम् । तस्य यज्ञे महायोगी साक्षाद् देवः स्वयं हरिः॥ २२.८४॥
yājayāmāsa bhūtādimādidevaṃ janārdanam . tasya yajñe mahāyogī sākṣād devaḥ svayaṃ hariḥ.. 22.84..
आविरासीत् स भगवान् तदद्भुतमिवाभवत् । जयध्वजोऽपि तं विष्णुं रुद्रस्य परमां तनुम्। ॥ २२.८५॥
āvirāsīt sa bhagavān tadadbhutamivābhavat . jayadhvajo'pi taṃ viṣṇuṃ rudrasya paramāṃ tanum. .. 22.85..
इत्येवं परमं बुद्ध्वा यत्नेनायजदच्युतम्। य इमं श्रृणुयान्नित्यं जयध्वजपराक्रमम् । ॥ २२.८६॥
ityevaṃ paramaṃ buddhvā yatnenāyajadacyutam. ya imaṃ śrṛṇuyānnityaṃ jayadhvajaparākramam . .. 22.86..
सर्वपापविमुक्तात्मा विष्णुलोकं स गच्छति ॥ २२.८७॥
sarvapāpavimuktātmā viṣṇulokaṃ sa gacchati .. 22.87..
इति श्रीकूर्मपुराणे षट्साहस्त्र्यां संहितायां पूर्वविभागे द्वाविशोऽध्यायः॥ ॥
iti śrīkūrmapurāṇe ṣaṭsāhastryāṃ saṃhitāyāṃ pūrvavibhāge dvāviśo'dhyāyaḥ.. ..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 60 Vedic Scriptures and 100 of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In