| |
|

This overlay will guide you through the buttons:

सूत उवाच ।
जयध्वजस्य पुत्रोऽभूत् तालजङ्घ इति स्मृतः । शतपुत्रास्तु तस्यासन् तालजङ्घाः प्रकीर्तिताः ॥ २३.१॥
jayadhvajasya putro'bhūt tālajaṅgha iti smṛtaḥ . śataputrāstu tasyāsan tālajaṅghāḥ prakīrtitāḥ .. 23.1..
तेषां ज्येष्ठो महावीर्यो वीतिहोत्रोऽभवन्नृपः । वृषप्रभृतयश्चान्ये यादवाः पुण्यकर्मिणः ॥ २३.२॥
teṣāṃ jyeṣṭho mahāvīryo vītihotro'bhavannṛpaḥ . vṛṣaprabhṛtayaścānye yādavāḥ puṇyakarmiṇaḥ .. 23.2..
वृषो वंशकरस्तेषां तस्य पुत्रोऽभवन्मधुः । मधोः पुत्रशतं त्वासीद् वृषणस्तस्य वंशभाक् ॥ २३.३॥
vṛṣo vaṃśakarasteṣāṃ tasya putro'bhavanmadhuḥ . madhoḥ putraśataṃ tvāsīd vṛṣaṇastasya vaṃśabhāk .. 23.3..
वीतिहोत्रसुतश्चापि विश्रुतोऽनन्त इत्युत । दुर्जयस्तस्य पुत्रोऽभूत् सर्वशास्त्रविशारदः ॥ २३.४॥
vītihotrasutaścāpi viśruto'nanta ityuta . durjayastasya putro'bhūt sarvaśāstraviśāradaḥ .. 23.4..
तस्य भार्या रूपवती गुणैः सर्वैरलंकृता । पतिव्रतासीत् पतिना स्वधर्मपरिपालिका ॥ २३.५॥
tasya bhāryā rūpavatī guṇaiḥ sarvairalaṃkṛtā . pativratāsīt patinā svadharmaparipālikā .. 23.5..
स कदाचिन्महाभागः कालिन्दीतीरसंस्थिताम् । अपश्यदुर्वशीं देवीं गायन्तीं मधुरस्वनाम् ॥ २३.६॥
sa kadācinmahābhāgaḥ kālindītīrasaṃsthitām . apaśyadurvaśīṃ devīṃ gāyantīṃ madhurasvanām .. 23.6..
ततः कामाहतमनास्तत्समीपमुपेत्य वै । प्रोवाच सुचिरं कालं देवि रन्तुं मयाऽर्हसि ॥ २३.७॥
tataḥ kāmāhatamanāstatsamīpamupetya vai . provāca suciraṃ kālaṃ devi rantuṃ mayā'rhasi .. 23.7..
सा देवी नृपतिं दृष्ट्वा रूपलावण्यसंयुतम् । रेमे तेन चिरं कालं कामदेवमिवापरम् ॥ २३.८॥
sā devī nṛpatiṃ dṛṣṭvā rūpalāvaṇyasaṃyutam . reme tena ciraṃ kālaṃ kāmadevamivāparam .. 23.8..
कालात् प्रबुद्धो राजा तामुर्वशीं प्राह शोभनाम् । गमिष्यामि पुरीं रम्यां हसन्ती साऽब्रवीद् वचः ॥ २३.९॥
kālāt prabuddho rājā tāmurvaśīṃ prāha śobhanām . gamiṣyāmi purīṃ ramyāṃ hasantī sā'bravīd vacaḥ .. 23.9..
न ह्यनेनोपभोगेन भवता राजसुन्दर । प्रीतिः संजायते मह्यं स्थातव्यं वत्सरं पुनः ॥ २३.१॥
na hyanenopabhogena bhavatā rājasundara . prītiḥ saṃjāyate mahyaṃ sthātavyaṃ vatsaraṃ punaḥ .. 23.1..
तामब्रवीत् स मतिमान् गत्वा शीघ्रतरं पुरीम् । आगमिष्यामि भूयोऽत्र तन्मेऽनुज्ञातुमर्हसि ॥ २३.११॥
tāmabravīt sa matimān gatvā śīghrataraṃ purīm . āgamiṣyāmi bhūyo'tra tanme'nujñātumarhasi .. 23.11..
तमब्रवीत् सा सुभगा तथा कुरु विशांपते । नान्ययाऽप्सरसा तावद् रन्तव्यं भवता पुनः ॥ २३.१२॥
tamabravīt sā subhagā tathā kuru viśāṃpate . nānyayā'psarasā tāvad rantavyaṃ bhavatā punaḥ .. 23.12..
ओमित्युक्त्वा ययौ तूर्णं पुरीं परमशोभनाम् । गत्वा पतिव्रतां पत्नीं दृष्ट्वा बीतोऽभवन्नृपः ॥ २३.१३॥
omityuktvā yayau tūrṇaṃ purīṃ paramaśobhanām . gatvā pativratāṃ patnīṃ dṛṣṭvā bīto'bhavannṛpaḥ .. 23.13..
संप्रेक्ष्य सा गुणवती भार्या तस्य पतिव्रता । भीतं प्रसन्नया प्राह वाचा पीनपयोधरा ॥ २३.१४॥
saṃprekṣya sā guṇavatī bhāryā tasya pativratā . bhītaṃ prasannayā prāha vācā pīnapayodharā .. 23.14..
स्वामिन् किमत्र भवतो भीतिरद्य प्रवर्तते । तद् ब्रूहि मे यथा तत्त्वं न राज्ञां कीर्त्तयेत्विदम् ॥ २३.१५॥
svāmin kimatra bhavato bhītiradya pravartate . tad brūhi me yathā tattvaṃ na rājñāṃ kīrttayetvidam .. 23.15..
स तस्या वाक्यमाकर्ण्य लज्जावनतमानसः । नोवाच किञ्चिन्नृपतिर्ज्ञानदृष्ट्या विवेद सा ॥ २३.१६॥
sa tasyā vākyamākarṇya lajjāvanatamānasaḥ . novāca kiñcinnṛpatirjñānadṛṣṭyā viveda sā .. 23.16..
न भेतव्यं त्वया स्वामिन् कार्यं पापविशोधनम् । भीते त्वयि महाराज राष्ट्रं ते नाशमेष्यति ॥ २३.१७॥
na bhetavyaṃ tvayā svāmin kāryaṃ pāpaviśodhanam . bhīte tvayi mahārāja rāṣṭraṃ te nāśameṣyati .. 23.17..
तदा स राजा द्युतिमान् निर्गत्य तु पुरात्ततः । गत्वा कण्वाश्रमं पुण्यं दृष्ट्वा तत्र महामुनिम् ॥ २३.१८॥
tadā sa rājā dyutimān nirgatya tu purāttataḥ . gatvā kaṇvāśramaṃ puṇyaṃ dṛṣṭvā tatra mahāmunim .. 23.18..
निशम्य कण्ववदनात् प्रायश्चित्तविधिं शुभम् । जगाम हिमवत्पृष्ठं समुद्दिश्य महाबलः ॥ २३.१९॥
niśamya kaṇvavadanāt prāyaścittavidhiṃ śubham . jagāma himavatpṛṣṭhaṃ samuddiśya mahābalaḥ .. 23.19..
सोऽपश्यत् पथि राजेन्द्रो गन्धर्ववरमुत्तमम् । भ्राजमानं श्रिया व्योम्नि भूषितं दिव्यमालया ॥ २३.२॥
so'paśyat pathi rājendro gandharvavaramuttamam . bhrājamānaṃ śriyā vyomni bhūṣitaṃ divyamālayā .. 23.2..
वीक्ष्य मालाममित्रघ्नः सस्माराप्सरसां वराम् । उर्वशीं तां मनश्चक्रे तस्या एवेयमर्हति ॥ २३.२१॥
vīkṣya mālāmamitraghnaḥ sasmārāpsarasāṃ varām . urvaśīṃ tāṃ manaścakre tasyā eveyamarhati .. 23.21..
सोऽतीव कामुको राजा गन्धर्वेणाथ तेन हि । चकार सुमहद् युद्धं मालामादातुमुद्यतः ॥ २३.२२॥
so'tīva kāmuko rājā gandharveṇātha tena hi . cakāra sumahad yuddhaṃ mālāmādātumudyataḥ .. 23.22..
विजित्य समरे मालां गृहीत्वा दुर्जयो द्विजाः । जगाम तामप्सरसं कालिन्दीं द्रष्टुमादरात् ॥ २३.२३॥
vijitya samare mālāṃ gṛhītvā durjayo dvijāḥ . jagāma tāmapsarasaṃ kālindīṃ draṣṭumādarāt .. 23.23..
अदृष्ट्वाऽप्सरसं तत्र कामबाणाभिपीडितः । बभ्राम सकलां पृथ्वीं सप्तद्वीपसमन्विताम् ॥ २३.२४॥
adṛṣṭvā'psarasaṃ tatra kāmabāṇābhipīḍitaḥ . babhrāma sakalāṃ pṛthvīṃ saptadvīpasamanvitām .. 23.24..
आक्रम्य हिमवत्पार्श्वमुर्वशीदर्शनोत्सुकः । जगाम शैलप्रवरं हेमकूटमिति श्रुतम् ॥ २३.२५॥
ākramya himavatpārśvamurvaśīdarśanotsukaḥ . jagāma śailapravaraṃ hemakūṭamiti śrutam .. 23.25..
तत्र तत्राप्सरोवर्या दृष्ट्वा तं सिंहविक्रमम् । कामं संदधिरे घोरं भूषितं चित्रमालया ॥ २२३.२६॥
tatra tatrāpsarovaryā dṛṣṭvā taṃ siṃhavikramam . kāmaṃ saṃdadhire ghoraṃ bhūṣitaṃ citramālayā .. 223.26..
संस्मरन्नुर्वशीवाक्यं तस्यां संसक्तमानसः । न पश्यति स्म ताः सर्वागिरिश्रृङ्गाणिजग्मिवान् ॥ २३.२७॥
saṃsmarannurvaśīvākyaṃ tasyāṃ saṃsaktamānasaḥ . na paśyati sma tāḥ sarvāgiriśrṛṅgāṇijagmivān .. 23.27..
तत्राप्यप्सरसं दिव्यामदृष्ट्वा कामपीडितः । देवलोकं महामेरुं ययौ देवपराक्रमः ॥ २३.२८॥
tatrāpyapsarasaṃ divyāmadṛṣṭvā kāmapīḍitaḥ . devalokaṃ mahāmeruṃ yayau devaparākramaḥ .. 23.28..
स तत्र मानसं नाम सरस्त्रैलोक्यविश्रुतम् । भेजे श्रृङ्गाण्यतिक्रम्य स्वबाहुबलभावितः ॥ २३.२९॥
sa tatra mānasaṃ nāma sarastrailokyaviśrutam . bheje śrṛṅgāṇyatikramya svabāhubalabhāvitaḥ .. 23.29..
स तस्य तीरे सुभगां चरन्तीमतिलालसाम् । दृष्टवाननवद्याङ्गीं तस्यै मालां ददौ पुनः ॥ २३.३॥
sa tasya tīre subhagāṃ carantīmatilālasām . dṛṣṭavānanavadyāṅgīṃ tasyai mālāṃ dadau punaḥ .. 23.3..
स मालया तदा देवीं भूषितां प्रेक्ष्य मोहितः । रेमे कृतार्थमात्मानं जानानः सुचिरं तया ॥ २३.३१॥
sa mālayā tadā devīṃ bhūṣitāṃ prekṣya mohitaḥ . reme kṛtārthamātmānaṃ jānānaḥ suciraṃ tayā .. 23.31..
अथोर्वशी राजवर्यं रतान्ते वाक्यमब्रवीत् । किं कृतं भवता पूर्वं पुरीं गत्वा वृथा नृप ॥ २३.३२॥
athorvaśī rājavaryaṃ ratānte vākyamabravīt . kiṃ kṛtaṃ bhavatā pūrvaṃ purīṃ gatvā vṛthā nṛpa .. 23.32..
स तस्यै सर्वमाचष्ट पत्न्या यत् समुदीरितम् । कण्वस्य दर्शनं चैव मालापहरणं तथा ॥ २३.३३॥
sa tasyai sarvamācaṣṭa patnyā yat samudīritam . kaṇvasya darśanaṃ caiva mālāpaharaṇaṃ tathā .. 23.33..
श्रुत्वैतद् व्याहृतं तेन गच्छेत्याह हितैषिणी । शापं दास्यति ते कण्वो ममापि भवतः प्रिया ॥ २३.३४॥
śrutvaitad vyāhṛtaṃ tena gacchetyāha hitaiṣiṇī . śāpaṃ dāsyati te kaṇvo mamāpi bhavataḥ priyā .. 23.34..
तयाऽसकृन्महाराजः प्रोक्तोऽपि मदमोहितः । न तत्यजाथ तत्पार्श्वं तत्र संन्यस्तमानसः ॥ २३.३५॥
tayā'sakṛnmahārājaḥ prokto'pi madamohitaḥ . na tatyajātha tatpārśvaṃ tatra saṃnyastamānasaḥ .. 23.35..
ततोर्वशी कामरूपा राज्ञे स्वं रूपमुत्कटम् । सुरोमशं पिङ्गलाक्षं दर्शयामास सर्वदा ॥ २३.३६॥
tatorvaśī kāmarūpā rājñe svaṃ rūpamutkaṭam . suromaśaṃ piṅgalākṣaṃ darśayāmāsa sarvadā .. 23.36..
तस्यां विरक्तचेतस्कः स्मृत्वा कण्वाभिभाषितम् । धिङ्मामिति विनिश्चित्यतपः कर्त्तुं समारभत् ॥ २३.३७॥
tasyāṃ viraktacetaskaḥ smṛtvā kaṇvābhibhāṣitam . dhiṅmāmiti viniścityatapaḥ karttuṃ samārabhat .. 23.37..
संवत्सरद्वादशकं कन्दमूलफलाशनः । भूय एव द्वादशकं वायुभक्षोऽभवन्नृपः ॥ २३.३८॥
saṃvatsaradvādaśakaṃ kandamūlaphalāśanaḥ . bhūya eva dvādaśakaṃ vāyubhakṣo'bhavannṛpaḥ .. 23.38..
गत्वा कण्वाश्रमं भीत्या तस्मै सर्वं न्यवेदयत् । वासमप्सरसा भूयस्तपोयोगमनुत्तमम् ॥ २३.३९॥
gatvā kaṇvāśramaṃ bhītyā tasmai sarvaṃ nyavedayat . vāsamapsarasā bhūyastapoyogamanuttamam .. 23.39..
वीक्ष्य तं राजशार्दूलं प्रसन्नो भगवानृषिः । कर्त्तुकामो हि निर्बोजं तस्याघमिदमब्रवीत् ॥ २३.४॥
vīkṣya taṃ rājaśārdūlaṃ prasanno bhagavānṛṣiḥ . karttukāmo hi nirbojaṃ tasyāghamidamabravīt .. 23.4..
गच्छ वाराणसीं दिव्यामीश्वराध्युषितां पुरीम् । आस्ते मोचयितुं लोकं तत्र देवो महेश्वरः ॥ २३.४१॥
gaccha vārāṇasīṃ divyāmīśvarādhyuṣitāṃ purīm . āste mocayituṃ lokaṃ tatra devo maheśvaraḥ .. 23.41..
स्नात्वा संतर्प्य विधिवद् गङ्गायांदेवताः पितॄन् । दृष्ट्वा विश्वेश्वरं लिङ्गंकिल्बिषान्मोक्ष्यसेऽखिलात् ॥ २३.४२॥
snātvā saṃtarpya vidhivad gaṅgāyāṃdevatāḥ pitṝn . dṛṣṭvā viśveśvaraṃ liṅgaṃkilbiṣānmokṣyase'khilāt .. 23.42..
प्रणम्य शिरसा कण्वमनुज्ञाप्य च दुर्जयः । वाराणस्यां हरं दृष्ट्वा पापान्मुक्तोऽभवत् ततः ॥ २३.४३॥
praṇamya śirasā kaṇvamanujñāpya ca durjayaḥ . vārāṇasyāṃ haraṃ dṛṣṭvā pāpānmukto'bhavat tataḥ .. 23.43..
जगाम स्वपुरीं शुभ्रां पालयामास मेदिनीम् । याजयामास तं कण्वो याचितो घृणया मुनिः ॥ २३.४४॥
jagāma svapurīṃ śubhrāṃ pālayāmāsa medinīm . yājayāmāsa taṃ kaṇvo yācito ghṛṇayā muniḥ .. 23.44..
तस्य पुत्रोऽथ मतिमान् सुप्रतीक इति श्रुतः । बभूव जातमात्रं तं राजानमुपतस्थिरे ॥ २३.४५॥
tasya putro'tha matimān supratīka iti śrutaḥ . babhūva jātamātraṃ taṃ rājānamupatasthire .. 23.45..
उर्वश्यां च महावीर्याः सप्त देवसुतोपमाः । कन्या जगृहिरे सर्वा गन्धर्व्यो दयिता द्विजाः ॥ २३.४६॥
urvaśyāṃ ca mahāvīryāḥ sapta devasutopamāḥ . kanyā jagṛhire sarvā gandharvyo dayitā dvijāḥ .. 23.46..
एष व कथितः सम्यक् सहस्रजित उत्तमः । वंशः पापहरो नृणां क्रोष्टोरपि निबोधत ॥ २३.४७॥
eṣa va kathitaḥ samyak sahasrajita uttamaḥ . vaṃśaḥ pāpaharo nṛṇāṃ kroṣṭorapi nibodhata .. 23.47..
इति श्रीकूर्मपुराणे षट्साहस्त्र्यां संहितायां पूर्वविभागे त्रयोविशोऽध्यायः॥ ॥
iti śrīkūrmapurāṇe ṣaṭsāhastryāṃ saṃhitāyāṃ pūrvavibhāge trayoviśo'dhyāyaḥ.. ..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 60 Vedic Scriptures and 100 of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In