Kurma Purana - Adhyaya 23

The Race of Jayadhvaja

ॐ श्री परमात्मने नमः


This overlay will guide you through the buttons:

संस्कृत्म
A English
सूत उवाच ।
जयध्वजस्य पुत्रोऽभूत् तालजङ्घ इति स्मृतः । शतपुत्रास्तु तस्यासन् तालजङ्घाः प्रकीर्तिताः ॥ २३.१॥
jayadhvajasya putro'bhūt tālajaṅgha iti smṛtaḥ | śataputrāstu tasyāsan tālajaṅghāḥ prakīrtitāḥ || 23.1||

Adhyaya:   23

Shloka :   1

तेषां ज्येष्ठो महावीर्यो वीतिहोत्रोऽभवन्नृपः । वृषप्रभृतयश्चान्ये यादवाः पुण्यकर्मिणः ॥ २३.२॥
teṣāṃ jyeṣṭho mahāvīryo vītihotro'bhavannṛpaḥ | vṛṣaprabhṛtayaścānye yādavāḥ puṇyakarmiṇaḥ || 23.2||

Adhyaya:   23

Shloka :   2

वृषो वंशकरस्तेषां तस्य पुत्रोऽभवन्मधुः । मधोः पुत्रशतं त्वासीद् वृषणस्तस्य वंशभाक् ॥ २३.३॥
vṛṣo vaṃśakarasteṣāṃ tasya putro'bhavanmadhuḥ | madhoḥ putraśataṃ tvāsīd vṛṣaṇastasya vaṃśabhāk || 23.3||

Adhyaya:   23

Shloka :   3

वीतिहोत्रसुतश्चापि विश्रुतोऽनन्त इत्युत । दुर्जयस्तस्य पुत्रोऽभूत् सर्वशास्त्रविशारदः ॥ २३.४॥
vītihotrasutaścāpi viśruto'nanta ityuta | durjayastasya putro'bhūt sarvaśāstraviśāradaḥ || 23.4||

Adhyaya:   23

Shloka :   4

तस्य भार्या रूपवती गुणैः सर्वैरलंकृता । पतिव्रतासीत् पतिना स्वधर्मपरिपालिका ॥ २३.५॥
tasya bhāryā rūpavatī guṇaiḥ sarvairalaṃkṛtā | pativratāsīt patinā svadharmaparipālikā || 23.5||

Adhyaya:   23

Shloka :   5

स कदाचिन्महाभागः कालिन्दीतीरसंस्थिताम् । अपश्यदुर्वशीं देवीं गायन्तीं मधुरस्वनाम् ॥ २३.६॥
sa kadācinmahābhāgaḥ kālindītīrasaṃsthitām | apaśyadurvaśīṃ devīṃ gāyantīṃ madhurasvanām || 23.6||

Adhyaya:   23

Shloka :   6

ततः कामाहतमनास्तत्समीपमुपेत्य वै । प्रोवाच सुचिरं कालं देवि रन्तुं मयाऽर्हसि ॥ २३.७॥
tataḥ kāmāhatamanāstatsamīpamupetya vai | provāca suciraṃ kālaṃ devi rantuṃ mayā'rhasi || 23.7||

Adhyaya:   23

Shloka :   7

सा देवी नृपतिं दृष्ट्वा रूपलावण्यसंयुतम् । रेमे तेन चिरं कालं कामदेवमिवापरम् ॥ २३.८॥
sā devī nṛpatiṃ dṛṣṭvā rūpalāvaṇyasaṃyutam | reme tena ciraṃ kālaṃ kāmadevamivāparam || 23.8||

Adhyaya:   23

Shloka :   8

कालात् प्रबुद्धो राजा तामुर्वशीं प्राह शोभनाम् । गमिष्यामि पुरीं रम्यां हसन्ती साऽब्रवीद् वचः ॥ २३.९॥
kālāt prabuddho rājā tāmurvaśīṃ prāha śobhanām | gamiṣyāmi purīṃ ramyāṃ hasantī sā'bravīd vacaḥ || 23.9||

Adhyaya:   23

Shloka :   9

न ह्यनेनोपभोगेन भवता राजसुन्दर । प्रीतिः संजायते मह्यं स्थातव्यं वत्सरं पुनः ॥ २३.१॥
na hyanenopabhogena bhavatā rājasundara | prītiḥ saṃjāyate mahyaṃ sthātavyaṃ vatsaraṃ punaḥ || 23.1||

Adhyaya:   23

Shloka :   10

तामब्रवीत् स मतिमान् गत्वा शीघ्रतरं पुरीम् । आगमिष्यामि भूयोऽत्र तन्मेऽनुज्ञातुमर्हसि ॥ २३.११॥
tāmabravīt sa matimān gatvā śīghrataraṃ purīm | āgamiṣyāmi bhūyo'tra tanme'nujñātumarhasi || 23.11||

Adhyaya:   23

Shloka :   11

तमब्रवीत् सा सुभगा तथा कुरु विशांपते । नान्ययाऽप्सरसा तावद् रन्तव्यं भवता पुनः ॥ २३.१२॥
tamabravīt sā subhagā tathā kuru viśāṃpate | nānyayā'psarasā tāvad rantavyaṃ bhavatā punaḥ || 23.12||

Adhyaya:   23

Shloka :   12

ओमित्युक्त्वा ययौ तूर्णं पुरीं परमशोभनाम् । गत्वा पतिव्रतां पत्नीं दृष्ट्वा बीतोऽभवन्नृपः ॥ २३.१३॥
omityuktvā yayau tūrṇaṃ purīṃ paramaśobhanām | gatvā pativratāṃ patnīṃ dṛṣṭvā bīto'bhavannṛpaḥ || 23.13||

Adhyaya:   23

Shloka :   13

संप्रेक्ष्य सा गुणवती भार्या तस्य पतिव्रता । भीतं प्रसन्नया प्राह वाचा पीनपयोधरा ॥ २३.१४॥
saṃprekṣya sā guṇavatī bhāryā tasya pativratā | bhītaṃ prasannayā prāha vācā pīnapayodharā || 23.14||

Adhyaya:   23

Shloka :   14

स्वामिन् किमत्र भवतो भीतिरद्य प्रवर्तते । तद् ब्रूहि मे यथा तत्त्वं न राज्ञां कीर्त्तयेत्विदम् ॥ २३.१५॥
svāmin kimatra bhavato bhītiradya pravartate | tad brūhi me yathā tattvaṃ na rājñāṃ kīrttayetvidam || 23.15||

Adhyaya:   23

Shloka :   15

स तस्या वाक्यमाकर्ण्य लज्जावनतमानसः । नोवाच किञ्चिन्नृपतिर्ज्ञानदृष्ट्या विवेद सा ॥ २३.१६॥
sa tasyā vākyamākarṇya lajjāvanatamānasaḥ | novāca kiñcinnṛpatirjñānadṛṣṭyā viveda sā || 23.16||

Adhyaya:   23

Shloka :   16

न भेतव्यं त्वया स्वामिन् कार्यं पापविशोधनम् । भीते त्वयि महाराज राष्ट्रं ते नाशमेष्यति ॥ २३.१७॥
na bhetavyaṃ tvayā svāmin kāryaṃ pāpaviśodhanam | bhīte tvayi mahārāja rāṣṭraṃ te nāśameṣyati || 23.17||

Adhyaya:   23

Shloka :   17

तदा स राजा द्युतिमान् निर्गत्य तु पुरात्ततः । गत्वा कण्वाश्रमं पुण्यं दृष्ट्वा तत्र महामुनिम् ॥ २३.१८॥
tadā sa rājā dyutimān nirgatya tu purāttataḥ | gatvā kaṇvāśramaṃ puṇyaṃ dṛṣṭvā tatra mahāmunim || 23.18||

Adhyaya:   23

Shloka :   18

निशम्य कण्ववदनात् प्रायश्चित्तविधिं शुभम् । जगाम हिमवत्पृष्ठं समुद्दिश्य महाबलः ॥ २३.१९॥
niśamya kaṇvavadanāt prāyaścittavidhiṃ śubham | jagāma himavatpṛṣṭhaṃ samuddiśya mahābalaḥ || 23.19||

Adhyaya:   23

Shloka :   19

सोऽपश्यत् पथि राजेन्द्रो गन्धर्ववरमुत्तमम् । भ्राजमानं श्रिया व्योम्नि भूषितं दिव्यमालया ॥ २३.२॥
so'paśyat pathi rājendro gandharvavaramuttamam | bhrājamānaṃ śriyā vyomni bhūṣitaṃ divyamālayā || 23.2||

Adhyaya:   23

Shloka :   20

वीक्ष्य मालाममित्रघ्नः सस्माराप्सरसां वराम् । उर्वशीं तां मनश्चक्रे तस्या एवेयमर्हति ॥ २३.२१॥
vīkṣya mālāmamitraghnaḥ sasmārāpsarasāṃ varām | urvaśīṃ tāṃ manaścakre tasyā eveyamarhati || 23.21||

Adhyaya:   23

Shloka :   21

सोऽतीव कामुको राजा गन्धर्वेणाथ तेन हि । चकार सुमहद् युद्धं मालामादातुमुद्यतः ॥ २३.२२॥
so'tīva kāmuko rājā gandharveṇātha tena hi | cakāra sumahad yuddhaṃ mālāmādātumudyataḥ || 23.22||

Adhyaya:   23

Shloka :   22

विजित्य समरे मालां गृहीत्वा दुर्जयो द्विजाः । जगाम तामप्सरसं कालिन्दीं द्रष्टुमादरात् ॥ २३.२३॥
vijitya samare mālāṃ gṛhītvā durjayo dvijāḥ | jagāma tāmapsarasaṃ kālindīṃ draṣṭumādarāt || 23.23||

Adhyaya:   23

Shloka :   23

अदृष्ट्वाऽप्सरसं तत्र कामबाणाभिपीडितः । बभ्राम सकलां पृथ्वीं सप्तद्वीपसमन्विताम् ॥ २३.२४॥
adṛṣṭvā'psarasaṃ tatra kāmabāṇābhipīḍitaḥ | babhrāma sakalāṃ pṛthvīṃ saptadvīpasamanvitām || 23.24||

Adhyaya:   23

Shloka :   24

आक्रम्य हिमवत्पार्श्वमुर्वशीदर्शनोत्सुकः । जगाम शैलप्रवरं हेमकूटमिति श्रुतम् ॥ २३.२५॥
ākramya himavatpārśvamurvaśīdarśanotsukaḥ | jagāma śailapravaraṃ hemakūṭamiti śrutam || 23.25||

Adhyaya:   23

Shloka :   25

तत्र तत्राप्सरोवर्या दृष्ट्वा तं सिंहविक्रमम् । कामं संदधिरे घोरं भूषितं चित्रमालया ॥ २२३.२६॥
tatra tatrāpsarovaryā dṛṣṭvā taṃ siṃhavikramam | kāmaṃ saṃdadhire ghoraṃ bhūṣitaṃ citramālayā || 223.26||

Adhyaya:   23

Shloka :   26

संस्मरन्नुर्वशीवाक्यं तस्यां संसक्तमानसः । न पश्यति स्म ताः सर्वागिरिश्रृङ्गाणिजग्मिवान् ॥ २३.२७॥
saṃsmarannurvaśīvākyaṃ tasyāṃ saṃsaktamānasaḥ | na paśyati sma tāḥ sarvāgiriśrṛṅgāṇijagmivān || 23.27||

Adhyaya:   23

Shloka :   27

तत्राप्यप्सरसं दिव्यामदृष्ट्वा कामपीडितः । देवलोकं महामेरुं ययौ देवपराक्रमः ॥ २३.२८॥
tatrāpyapsarasaṃ divyāmadṛṣṭvā kāmapīḍitaḥ | devalokaṃ mahāmeruṃ yayau devaparākramaḥ || 23.28||

Adhyaya:   23

Shloka :   28

स तत्र मानसं नाम सरस्त्रैलोक्यविश्रुतम् । भेजे श्रृङ्गाण्यतिक्रम्य स्वबाहुबलभावितः ॥ २३.२९॥
sa tatra mānasaṃ nāma sarastrailokyaviśrutam | bheje śrṛṅgāṇyatikramya svabāhubalabhāvitaḥ || 23.29||

Adhyaya:   23

Shloka :   29

स तस्य तीरे सुभगां चरन्तीमतिलालसाम् । दृष्टवाननवद्याङ्गीं तस्यै मालां ददौ पुनः ॥ २३.३॥
sa tasya tīre subhagāṃ carantīmatilālasām | dṛṣṭavānanavadyāṅgīṃ tasyai mālāṃ dadau punaḥ || 23.3||

Adhyaya:   23

Shloka :   30

स मालया तदा देवीं भूषितां प्रेक्ष्य मोहितः । रेमे कृतार्थमात्मानं जानानः सुचिरं तया ॥ २३.३१॥
sa mālayā tadā devīṃ bhūṣitāṃ prekṣya mohitaḥ | reme kṛtārthamātmānaṃ jānānaḥ suciraṃ tayā || 23.31||

Adhyaya:   23

Shloka :   31

अथोर्वशी राजवर्यं रतान्ते वाक्यमब्रवीत् । किं कृतं भवता पूर्वं पुरीं गत्वा वृथा नृप ॥ २३.३२॥
athorvaśī rājavaryaṃ ratānte vākyamabravīt | kiṃ kṛtaṃ bhavatā pūrvaṃ purīṃ gatvā vṛthā nṛpa || 23.32||

Adhyaya:   23

Shloka :   32

स तस्यै सर्वमाचष्ट पत्न्या यत् समुदीरितम् । कण्वस्य दर्शनं चैव मालापहरणं तथा ॥ २३.३३॥
sa tasyai sarvamācaṣṭa patnyā yat samudīritam | kaṇvasya darśanaṃ caiva mālāpaharaṇaṃ tathā || 23.33||

Adhyaya:   23

Shloka :   33

श्रुत्वैतद् व्याहृतं तेन गच्छेत्याह हितैषिणी । शापं दास्यति ते कण्वो ममापि भवतः प्रिया ॥ २३.३४॥
śrutvaitad vyāhṛtaṃ tena gacchetyāha hitaiṣiṇī | śāpaṃ dāsyati te kaṇvo mamāpi bhavataḥ priyā || 23.34||

Adhyaya:   23

Shloka :   34

तयाऽसकृन्महाराजः प्रोक्तोऽपि मदमोहितः । न तत्यजाथ तत्पार्श्वं तत्र संन्यस्तमानसः ॥ २३.३५॥
tayā'sakṛnmahārājaḥ prokto'pi madamohitaḥ | na tatyajātha tatpārśvaṃ tatra saṃnyastamānasaḥ || 23.35||

Adhyaya:   23

Shloka :   35

ततोर्वशी कामरूपा राज्ञे स्वं रूपमुत्कटम् । सुरोमशं पिङ्गलाक्षं दर्शयामास सर्वदा ॥ २३.३६॥
tatorvaśī kāmarūpā rājñe svaṃ rūpamutkaṭam | suromaśaṃ piṅgalākṣaṃ darśayāmāsa sarvadā || 23.36||

Adhyaya:   23

Shloka :   36

तस्यां विरक्तचेतस्कः स्मृत्वा कण्वाभिभाषितम् । धिङ्‌मामिति विनिश्चित्यतपः कर्त्तुं समारभत् ॥ २३.३७॥
tasyāṃ viraktacetaskaḥ smṛtvā kaṇvābhibhāṣitam | dhiṅ‌māmiti viniścityatapaḥ karttuṃ samārabhat || 23.37||

Adhyaya:   23

Shloka :   37

संवत्सरद्वादशकं कन्दमूलफलाशनः । भूय एव द्वादशकं वायुभक्षोऽभवन्नृपः ॥ २३.३८॥
saṃvatsaradvādaśakaṃ kandamūlaphalāśanaḥ | bhūya eva dvādaśakaṃ vāyubhakṣo'bhavannṛpaḥ || 23.38||

Adhyaya:   23

Shloka :   38

गत्वा कण्वाश्रमं भीत्या तस्मै सर्वं न्यवेदयत् । वासमप्सरसा भूयस्तपोयोगमनुत्तमम् ॥ २३.३९॥
gatvā kaṇvāśramaṃ bhītyā tasmai sarvaṃ nyavedayat | vāsamapsarasā bhūyastapoyogamanuttamam || 23.39||

Adhyaya:   23

Shloka :   39

वीक्ष्य तं राजशार्दूलं प्रसन्नो भगवानृषिः । कर्त्तुकामो हि निर्बोजं तस्याघमिदमब्रवीत् ॥ २३.४॥
vīkṣya taṃ rājaśārdūlaṃ prasanno bhagavānṛṣiḥ | karttukāmo hi nirbojaṃ tasyāghamidamabravīt || 23.4||

Adhyaya:   23

Shloka :   40

गच्छ वाराणसीं दिव्यामीश्वराध्युषितां पुरीम् । आस्ते मोचयितुं लोकं तत्र देवो महेश्वरः ॥ २३.४१॥
gaccha vārāṇasīṃ divyāmīśvarādhyuṣitāṃ purīm | āste mocayituṃ lokaṃ tatra devo maheśvaraḥ || 23.41||

Adhyaya:   23

Shloka :   41

स्नात्वा संतर्प्य विधिवद् गङ्गायांदेवताः पितॄन् । दृष्ट्वा विश्वेश्वरं लिङ्गंकिल्बिषान्मोक्ष्यसेऽखिलात् ॥ २३.४२॥
snātvā saṃtarpya vidhivad gaṅgāyāṃdevatāḥ pitṝn | dṛṣṭvā viśveśvaraṃ liṅgaṃkilbiṣānmokṣyase'khilāt || 23.42||

Adhyaya:   23

Shloka :   42

प्रणम्य शिरसा कण्वमनुज्ञाप्य च दुर्जयः । वाराणस्यां हरं दृष्ट्वा पापान्मुक्तोऽभवत् ततः ॥ २३.४३॥
praṇamya śirasā kaṇvamanujñāpya ca durjayaḥ | vārāṇasyāṃ haraṃ dṛṣṭvā pāpānmukto'bhavat tataḥ || 23.43||

Adhyaya:   23

Shloka :   43

जगाम स्वपुरीं शुभ्रां पालयामास मेदिनीम् । याजयामास तं कण्वो याचितो घृणया मुनिः ॥ २३.४४॥
jagāma svapurīṃ śubhrāṃ pālayāmāsa medinīm | yājayāmāsa taṃ kaṇvo yācito ghṛṇayā muniḥ || 23.44||

Adhyaya:   23

Shloka :   44

तस्य पुत्रोऽथ मतिमान् सुप्रतीक इति श्रुतः । बभूव जातमात्रं तं राजानमुपतस्थिरे ॥ २३.४५॥
tasya putro'tha matimān supratīka iti śrutaḥ | babhūva jātamātraṃ taṃ rājānamupatasthire || 23.45||

Adhyaya:   23

Shloka :   45

उर्वश्यां च महावीर्याः सप्त देवसुतोपमाः । कन्या जगृहिरे सर्वा गन्धर्व्यो दयिता द्विजाः ॥ २३.४६॥
urvaśyāṃ ca mahāvīryāḥ sapta devasutopamāḥ | kanyā jagṛhire sarvā gandharvyo dayitā dvijāḥ || 23.46||

Adhyaya:   23

Shloka :   46

एष व कथितः सम्यक् सहस्रजित उत्तमः । वंशः पापहरो नृणां क्रोष्टोरपि निबोधत ॥ २३.४७॥
eṣa va kathitaḥ samyak sahasrajita uttamaḥ | vaṃśaḥ pāpaharo nṛṇāṃ kroṣṭorapi nibodhata || 23.47||

Adhyaya:   23

Shloka :   47

इति श्रीकूर्मपुराणे षट्‌साहस्त्र्यां संहितायां पूर्वविभागे त्रयोविशोऽध्यायः॥ ॥
iti śrīkūrmapurāṇe ṣaṭ‌sāhastryāṃ saṃhitāyāṃ pūrvavibhāge trayoviśo'dhyāyaḥ|| ||

Adhyaya:   23

Shloka :   48

ॐ श्री परमात्मने नमः

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

Gyaandweep Gyaandweep

namo namaḥ!

Sign Up to explore more than 35 Vedic Scriptures, one verse at a time.

Login to track your learning and teaching progress.


Sign In