| |
|

This overlay will guide you through the buttons:

सूत उवाच ।
क्रोष्टोरेकोऽभवत् पुत्रो वज्रवानिति विश्रुतः । तस्य पुत्रोऽभवतच्छान्तिः कुशिकस्तत्सुतोऽभवत् ॥ २४.१॥
kroṣṭoreko'bhavat putro vajravāniti viśrutaḥ . tasya putro'bhavatacchāntiḥ kuśikastatsuto'bhavat .. 24.1..
उशद्गोरभवत् पुत्रो नाम्ना चित्ररथो बली । अथ चैत्ररथिर्लोके शशबिन्दुरिति स्मृतः ॥ २४.२॥
uśadgorabhavat putro nāmnā citraratho balī . atha caitrarathirloke śaśabinduriti smṛtaḥ .. 24.2..
तस्य पुत्रः पृथुयशा राजाऽभूद् धर्मतत्परः । पृथुकर्मा च तत्पुत्रस्तस्मात् पृथुजयोऽभवत् ॥ २४.३॥
tasya putraḥ pṛthuyaśā rājā'bhūd dharmatatparaḥ . pṛthukarmā ca tatputrastasmāt pṛthujayo'bhavat .. 24.3..
पृथुकीर्तिरभूत् तस्मात् पृथुदानस्ततोऽभवत् । पृथुश्रवास्तस्य पुत्रस्तस्यासीत् पृथुसत्तमः ॥ २४.४॥
pṛthukīrtirabhūt tasmāt pṛthudānastato'bhavat . pṛthuśravāstasya putrastasyāsīt pṛthusattamaḥ .. 24.4..
उशनास्तस्य पुत्रोऽभूच्छतेषुस्तत्सुतोऽभवत् । तस्याभूद् रुक्मकवचः परावृतश्च तत्सुतः ॥ २४.५॥
uśanāstasya putro'bhūcchateṣustatsuto'bhavat . tasyābhūd rukmakavacaḥ parāvṛtaśca tatsutaḥ .. 24.5..
परावृतः सुतो जज्ञे यामघो लोकविश्रुतः । तस्माद् विदर्भः संजज्ञे विदर्भात् क्रथकैशिकौ ॥ २४.६॥
parāvṛtaḥ suto jajñe yāmagho lokaviśrutaḥ . tasmād vidarbhaḥ saṃjajñe vidarbhāt krathakaiśikau .. 24.6..
रोमपादस्तृतीयस्तु बभ्रुस्तस्यात्मजो नृपः । धृतिस्तस्याभवत् पुत्रः संन्तस्तस्याप्यभूत् सुतः ॥ २४.७॥
romapādastṛtīyastu babhrustasyātmajo nṛpaḥ . dhṛtistasyābhavat putraḥ saṃntastasyāpyabhūt sutaḥ .. 24.7..
संन्तस्य पुत्रो बलवान् नाम्ना विश्वसहः स्मृतः। तस्य पुत्रो महावीर्यः प्रजावान् कौशिक स्मृतः॥ २४.८॥
saṃntasya putro balavān nāmnā viśvasahaḥ smṛtaḥ. tasya putro mahāvīryaḥ prajāvān kauśika smṛtaḥ.. 24.8..
अभूत् तस्य सुतो धीमान् सुमन्तुस्तत्सुतोऽनलः । कैशिकस्य सुतश्चेदिश्चैद्यास्तस्याभवन् सुताः ॥ २४.९॥
abhūt tasya suto dhīmān sumantustatsuto'nalaḥ . kaiśikasya sutaścediścaidyāstasyābhavan sutāḥ .. 24.9..
तेषां प्रधानो द्युतिमान् वपुष्मांस्तत्सुतोऽभवत् । वपुष्मतो बृहन्मेधा श्रीदेवस्तत्सुतोऽभवत् ॥ २४.१॥
teṣāṃ pradhāno dyutimān vapuṣmāṃstatsuto'bhavat . vapuṣmato bṛhanmedhā śrīdevastatsuto'bhavat .. 24.1..
तस्य वीतरथो विप्रा रुद्रभक्तो महाबलः । क्रथस्याप्यभवत् कुन्ती वृष्णी तस्याभवत् सुतः ॥ २४.११॥
tasya vītaratho viprā rudrabhakto mahābalaḥ . krathasyāpyabhavat kuntī vṛṣṇī tasyābhavat sutaḥ .. 24.11..
तस्मान्नवरथो नाम बभुव सुमहाबलः। .कदाचिन्मृगयां यातो दृष्ट्वा राक्षसमूर्जितम् ॥ २४.१२॥
tasmānnavaratho nāma babhuva sumahābalaḥ. .kadācinmṛgayāṃ yāto dṛṣṭvā rākṣasamūrjitam .. 24.12..
दुद्राव महातविष्टो भयेन मुनिपुंगवाः । अन्वधावत संक्रुद्धो राक्षसस्तं महाबलः॥ २४.१३॥
dudrāva mahātaviṣṭo bhayena munipuṃgavāḥ . anvadhāvata saṃkruddho rākṣasastaṃ mahābalaḥ.. 24.13..
दुर्योधनोऽग्निसंकाशः शूलासक्तमहाकरः । राजा नवरथो भीत्या नातिदूरादवस्थितम् ॥ २४.१४॥
duryodhano'gnisaṃkāśaḥ śūlāsaktamahākaraḥ . rājā navaratho bhītyā nātidūrādavasthitam .. 24.14..
अपश्यत् परमं स्थानं सरस्वत्या सुगोपितम् । स तद्वेगेन महता संप्राप्य मतिमान् नृपः॥ २४.१५॥
apaśyat paramaṃ sthānaṃ sarasvatyā sugopitam . sa tadvegena mahatā saṃprāpya matimān nṛpaḥ.. 24.15..
ववन्दे शिरसा दृष्ट्वा साक्षाद् देवीं सरस्वतीम् । तुष्टाव वाग्भिरिष्टाभिर्बद्धाञ्जलिरमित्रजित् ॥ २४.१६॥
vavande śirasā dṛṣṭvā sākṣād devīṃ sarasvatīm . tuṣṭāva vāgbhiriṣṭābhirbaddhāñjaliramitrajit .. 24.16..
पपात दण्डवद् भूमौ त्वामहं शरणं गतः । नमस्यामि महादेवीं साक्षाद् देवीं सरस्वतीम् ।॥ २४.१७॥
papāta daṇḍavad bhūmau tvāmahaṃ śaraṇaṃ gataḥ . namasyāmi mahādevīṃ sākṣād devīṃ sarasvatīm ... 24.17..
वाग्देवतामनाद्यन्तामीश्वरीं ब्रह्मचारिणीम् । नमस्ये जगतां योनिं योगिनीं परमां कलाम् । ॥ २४.१८॥
vāgdevatāmanādyantāmīśvarīṃ brahmacāriṇīm . namasye jagatāṃ yoniṃ yoginīṃ paramāṃ kalām . .. 24.18..
हिरण्यगर्भमहिषीं त्रिनेत्रां चन्द्रशेखराम् । नमस्ये परमानन्दां चित्कलां ब्रह्मरूपिणीम् । ॥ २४.१९॥
hiraṇyagarbhamahiṣīṃ trinetrāṃ candraśekharām . namasye paramānandāṃ citkalāṃ brahmarūpiṇīm . .. 24.19..
पाहि मां परमेशानि भीतं शरणमागतम् । एतस्मिन्नन्तरे क्रुद्धो राजानं राक्षसेश्वरः ।॥ २४.२॥
pāhi māṃ parameśāni bhītaṃ śaraṇamāgatam . etasminnantare kruddho rājānaṃ rākṣaseśvaraḥ ... 24.2..
हन्तुं समागतः स्थानं यत्र देवी सरस्वती । समुद्यम्य तदा शूलं प्रवेष्टुं बलदर्पितः ॥ २४.२१॥
hantuṃ samāgataḥ sthānaṃ yatra devī sarasvatī . samudyamya tadā śūlaṃ praveṣṭuṃ baladarpitaḥ .. 24.21..
त्रिलोकमातुस्तत्स्थानं शशाङ्कादित्यसंन्निभम् । तदन्तरे महद्भूतं युगान्तादित्यसन्निभम् ।॥ २४.२२॥
trilokamātustatsthānaṃ śaśāṅkādityasaṃnnibham . tadantare mahadbhūtaṃ yugāntādityasannibham ... 24.22..
शूलेनोरसि निर्भिद्य पातयामास तं भुवि । गच्छेत्याह महाराज न स्थातव्यं त्वया पुनः ॥ २४.२३॥
śūlenorasi nirbhidya pātayāmāsa taṃ bhuvi . gacchetyāha mahārāja na sthātavyaṃ tvayā punaḥ .. 24.23..
इदानीं निर्भयस्तूर्णं स्थानेऽस्मिन् राक्षसो हतः । ततः प्रणम्य हृष्टात्मा राजा नवरथः पराम् ॥ २४.२४॥
idānīṃ nirbhayastūrṇaṃ sthāne'smin rākṣaso hataḥ . tataḥ praṇamya hṛṣṭātmā rājā navarathaḥ parām .. 24.24..
पुरीं जगाम विप्रेन्द्राः पुरंदरपुरोपमाम् । स्थापयामास देवेशीं तत्र भक्तिसमन्वितः ॥ २४.२५॥
purīṃ jagāma viprendrāḥ puraṃdarapuropamām . sthāpayāmāsa deveśīṃ tatra bhaktisamanvitaḥ .. 24.25..
ईजे च विविधैर्यज्ञैर्होमैर्देवीं सरस्वतीम् । तस्य चासीद् दशरथः पुत्रः परमधार्मिकः॥ २४.२६॥
īje ca vividhairyajñairhomairdevīṃ sarasvatīm . tasya cāsīd daśarathaḥ putraḥ paramadhārmikaḥ.. 24.26..
देव्या भक्तो महातेजाः शकुनिस्तस्य चात्मजः । तस्मात् करम्भः संभूतो देवरातोऽभवत् ततः ।॥ २४.२७॥
devyā bhakto mahātejāḥ śakunistasya cātmajaḥ . tasmāt karambhaḥ saṃbhūto devarāto'bhavat tataḥ ... 24.27..
ईजे स चाश्वमेधेन देवक्षत्रश्च तत्सुतः । मधुस्तस्य तु दायादस्तस्मात् कुरुवशोऽभवत् ॥ २४.२८॥
īje sa cāśvamedhena devakṣatraśca tatsutaḥ . madhustasya tu dāyādastasmāt kuruvaśo'bhavat .. 24.28..
पुत्रद्वयमभूत् तस्य सुत्रामा चानुरेव च । अनोस्तु पुरुकुत्सोऽभूदंशुस्तस्य च रिक्थभाक्॥ २४.२९॥
putradvayamabhūt tasya sutrāmā cānureva ca . anostu purukutso'bhūdaṃśustasya ca rikthabhāk.. 24.29..
अथांशोःरन्धको नाम विष्णुभक्तः प्रतापवान् । महात्मा दाननिरतो धनुर्वेदविदां वरः ॥ २४.३॥
athāṃśoḥrandhako nāma viṣṇubhaktaḥ pratāpavān . mahātmā dānanirato dhanurvedavidāṃ varaḥ .. 24.3..
स नारदस्य वचनाद् वासुदेवार्चने रतः । शास्त्रं प्रवर्तयामास कुण्डगोलादिभिः श्रुतम् ॥ २४.३१॥
sa nāradasya vacanād vāsudevārcane rataḥ . śāstraṃ pravartayāmāsa kuṇḍagolādibhiḥ śrutam .. 24.31..
तस्य नाम्ना तु विख्यातं सात्त्वतं नाम शोभनम् । प्रवर्तते महाशास्त्रं कुण्डादीनां हितावहम् ॥ २४.३२॥
tasya nāmnā tu vikhyātaṃ sāttvataṃ nāma śobhanam . pravartate mahāśāstraṃ kuṇḍādīnāṃ hitāvaham .. 24.32..
सात्त्वतस्तस्य पुत्रोऽभूत् सर्वशास्त्रविशारदः । पुण्यश्लोको महाराजस्तेन वै तत्प्रवर्तितम् ॥ २४.३३॥
sāttvatastasya putro'bhūt sarvaśāstraviśāradaḥ . puṇyaśloko mahārājastena vai tatpravartitam .. 24.33..
सात्त्वतः सत्त्वसंपन्नः कौशल्यां सुषुवे सुतान् । अन्धकं वै महाभोजं वृष्णिं देवावृधं नृपम् ॥ २४.३४॥
sāttvataḥ sattvasaṃpannaḥ kauśalyāṃ suṣuve sutān . andhakaṃ vai mahābhojaṃ vṛṣṇiṃ devāvṛdhaṃ nṛpam .. 24.34..
ज्येष्ठं च भजमानाख्यं धनुर्वेदविदां वरम् । तेषां देवावृधो राजा चचार परमं तपः ॥ २४.३५॥
jyeṣṭhaṃ ca bhajamānākhyaṃ dhanurvedavidāṃ varam . teṣāṃ devāvṛdho rājā cacāra paramaṃ tapaḥ .. 24.35..
पुत्रः सर्वगुणोपेतो मम भूयादिति प्रभुः । तस्य बभ्रुरिति ख्यातः पुण्यश्लोकोऽभवन्नृपः ॥ २४.३६॥
putraḥ sarvaguṇopeto mama bhūyāditi prabhuḥ . tasya babhruriti khyātaḥ puṇyaśloko'bhavannṛpaḥ .. 24.36..
धार्मिको रूपसंपन्नस्तत्त्वज्ञानरतः सदा । भजमानस्य मृञ्जय्यां भजमानाद्विजज्ञिरे ॥ २४.३७॥
dhārmiko rūpasaṃpannastattvajñānarataḥ sadā . bhajamānasya mṛñjayyāṃ bhajamānādvijajñire .. 24.37..
तेषां प्रधानौ विख्यातौ निमिः कृकण एव च । महाभोजकुले जाता भोजा वैमातृकास्तथा ॥ २४.३८॥
teṣāṃ pradhānau vikhyātau nimiḥ kṛkaṇa eva ca . mahābhojakule jātā bhojā vaimātṛkāstathā .. 24.38..
वृष्णेः सुमित्रो बलवाननमित्रस्तिमिस्तथा । अनमित्रादभून्निघ्नो निघ्नस्य द्वौ बभूवतुः ॥ २४.३९॥
vṛṣṇeḥ sumitro balavānanamitrastimistathā . anamitrādabhūnnighno nighnasya dvau babhūvatuḥ .. 24.39..
प्रसेनस्तु महाभागः सत्राजिन्नाम चोत्तमः । अनमित्राच्छिनिर्जज्ञे कनिष्ठाद् वृष्णिनन्दनात्॥ २४.४॥
prasenastu mahābhāgaḥ satrājinnāma cottamaḥ . anamitrācchinirjajñe kaniṣṭhād vṛṣṇinandanāt.. 24.4..
सत्यवान् सत्यसंपन्नः सत्यकस्तत्सुतोऽभवत् । सात्यकिर्युयुधानस्तु तस्यासङ्गोऽभवत् सुतः॥ २४.४१॥
satyavān satyasaṃpannaḥ satyakastatsuto'bhavat . sātyakiryuyudhānastu tasyāsaṅgo'bhavat sutaḥ.. 24.41..
कुणिस्तस्य सुतो धीमांस्तस्य पुत्रो युगंधरः । माद्र्या वृष्णेः सुतो जज्ञे वृष्णेर्वै यदुनन्दनः ॥ २४.४२॥
kuṇistasya suto dhīmāṃstasya putro yugaṃdharaḥ . mādryā vṛṣṇeḥ suto jajñe vṛṣṇervai yadunandanaḥ .. 24.42..
जज्ञाते तनयौ पृश्नेः श्वफल्कश्चित्रकश्च हि । श्वफल्कः काशिराजस्यसुतां भार्यामविन्दत॥ २४.४३॥
jajñāte tanayau pṛśneḥ śvaphalkaścitrakaśca hi . śvaphalkaḥ kāśirājasyasutāṃ bhāryāmavindata.. 24.43..
तस्यामजनयत् पुत्रमक्रूरं नाम धार्मिकम् । उपमङ्गुस्तथा मङ्गुरन्ये च बहवः सुताः ॥ २४.४४॥
tasyāmajanayat putramakrūraṃ nāma dhārmikam . upamaṅgustathā maṅguranye ca bahavaḥ sutāḥ .. 24.44..
अक्रूरस्य स्मृतः पुत्रो देववानिति विश्रुतः । उपदेवश्च पुण्यात्मा तयोर्विश्वप्रमाथिनौ ॥ २४.४५॥
akrūrasya smṛtaḥ putro devavāniti viśrutaḥ . upadevaśca puṇyātmā tayorviśvapramāthinau .. 24.45..
चित्रकस्याभवत् पुत्रः पृथुर्विपृथुरेव च । अश्वग्रीवः सुबाहुश्च सुपार्श्वकगवेषणौ ॥ २४.४६॥
citrakasyābhavat putraḥ pṛthurvipṛthureva ca . aśvagrīvaḥ subāhuśca supārśvakagaveṣaṇau .. 24.46..
अन्धकात् कास्यदुहिता लेभे च चतुरः सुतान् । कुकुरं भजमानं च शमीकं बलगर्वितम्॥ २४.४७॥
andhakāt kāsyaduhitā lebhe ca caturaḥ sutān . kukuraṃ bhajamānaṃ ca śamīkaṃ balagarvitam.. 24.47..
कुकुरस्य सुतो वृष्णिर्वृष्णेस्तु तनयोऽभवत् । कपोतरोमा विपुलस्तस्य पुत्रो विलोमकः ॥ २४.४८॥
kukurasya suto vṛṣṇirvṛṣṇestu tanayo'bhavat . kapotaromā vipulastasya putro vilomakaḥ .. 24.48..
तस्यासीत् तुम्बुरुसखा विद्वान् पुत्रस्तलः किल । स्थीयते तस्यनाम्नातु तयोरानकदुन्दुभिः ॥ २४.४९॥
tasyāsīt tumburusakhā vidvān putrastalaḥ kila . sthīyate tasyanāmnātu tayorānakadundubhiḥ .. 24.49..
स गोवर्धनमासाद्य तताप विपुलं तपः । वरं तस्मै ददौ देवो ब्रह्मा लोकमहेश्वरः ॥ २४.५॥
sa govardhanamāsādya tatāpa vipulaṃ tapaḥ . varaṃ tasmai dadau devo brahmā lokamaheśvaraḥ .. 24.5..
वंशस्य चाक्षयां कीर्ति ज्ञानयोगमनुत्तमम् । गुरोरप्यधिकं विप्राः कामरूपित्वमेव च ॥ २४.५१॥
vaṃśasya cākṣayāṃ kīrti jñānayogamanuttamam . gurorapyadhikaṃ viprāḥ kāmarūpitvameva ca .. 24.51..
स लब्ध्वा वरमव्यग्रो वरेण्यं वृषवाहनम् । पूजयामास गानेन स्थाणुं त्रिदशपूजितम् ॥ २४.५२॥
sa labdhvā varamavyagro vareṇyaṃ vṛṣavāhanam . pūjayāmāsa gānena sthāṇuṃ tridaśapūjitam .. 24.52..
तस्य गानरतस्याथ भगवानम्बिकापतिः । कन्यारत्नं ददौ देवो दुर्लभं त्रिदशैरपि ॥ २४.५३॥
tasya gānaratasyātha bhagavānambikāpatiḥ . kanyāratnaṃ dadau devo durlabhaṃ tridaśairapi .. 24.53..
तया स सङ्गतो राजा गानयोगमनुत्तमम् । अशिक्षयदमित्रघ्नः प्रियां तां भ्रान्तलोचनाम् ॥ २४.५४॥
tayā sa saṅgato rājā gānayogamanuttamam . aśikṣayadamitraghnaḥ priyāṃ tāṃ bhrāntalocanām .. 24.54..
तस्यामुत्पादयामास सुभुजं नाम शोभनम् । रूपलावण्यसंपन्नां ह्रीमतीमपि कन्यकाम् ॥ २४.५५॥
tasyāmutpādayāmāsa subhujaṃ nāma śobhanam . rūpalāvaṇyasaṃpannāṃ hrīmatīmapi kanyakām .. 24.55..
ततस्तं जननी पुत्रं बाल्ये वयसि शोभनम् । शिक्षयामास विधिवद् गानविद्यां च कन्यकाम् ॥ २४.५६॥
tatastaṃ jananī putraṃ bālye vayasi śobhanam . śikṣayāmāsa vidhivad gānavidyāṃ ca kanyakām .. 24.56..
कृतोपनयनो वेदानधीत्य विधिवद् गुरोः । उद्ववाहात्मजां कन्यां गन्धर्वाणां तु मानसीम् ॥ २४.५७॥
kṛtopanayano vedānadhītya vidhivad guroḥ . udvavāhātmajāṃ kanyāṃ gandharvāṇāṃ tu mānasīm .. 24.57..
तस्यामुत्पादयामास पञ्च पुत्राननुत्तमान् । वीणावादनतत्त्वज्ञान् गानशास्त्रविशारदान् ॥ २४.५८॥
tasyāmutpādayāmāsa pañca putrānanuttamān . vīṇāvādanatattvajñān gānaśāstraviśāradān .. 24.58..
पुत्रैः पौत्रैः सपत्नीको राजा गानविशारदः । पूजयामास गानेन देवं त्रिपुरनाशनम् ॥ २४.५९॥
putraiḥ pautraiḥ sapatnīko rājā gānaviśāradaḥ . pūjayāmāsa gānena devaṃ tripuranāśanam .. 24.59..
ह्रीमती चापि या कन्या श्रीरिवायतलोचना । सुबाहुर्नाम गन्धर्वस्तामादाय ययौ पुरीम् ॥ २४.६॥
hrīmatī cāpi yā kanyā śrīrivāyatalocanā . subāhurnāma gandharvastāmādāya yayau purīm .. 24.6..
तस्यामप्यभवन् पुत्रा गन्धर्वस्य सुतेजसः । सुषेणधीरसुग्रीवसुभोजनरवाहनाः ॥ २४.६१॥
tasyāmapyabhavan putrā gandharvasya sutejasaḥ . suṣeṇadhīrasugrīvasubhojanaravāhanāḥ .. 24.61..
अथासीदभिजित् पुत्रो वीरस्त्वानकदुन्दुभेः । पुनर्वसुश्चाभिजितः संबभूवाहुकस्ततः ॥ २४.६२॥
athāsīdabhijit putro vīrastvānakadundubheḥ . punarvasuścābhijitaḥ saṃbabhūvāhukastataḥ .. 24.62..
आहुकस्योग्रसेनश्च देवकश्च द्विजोत्तमाः । देवकस्य सुता वीरा जज्ञिरे त्रिदशोपमाः ॥ २४.६३॥
āhukasyograsenaśca devakaśca dvijottamāḥ . devakasya sutā vīrā jajñire tridaśopamāḥ .. 24.63..
देववानुपदेवश्च सुदेवो देवरक्षितः । तेषां स्वसारः सप्तासन् वसुदेवाय ता ददौ ॥ २४.६४॥
devavānupadevaśca sudevo devarakṣitaḥ . teṣāṃ svasāraḥ saptāsan vasudevāya tā dadau .. 24.64..
वृकदेवोपदेवा च तथान्या देवरक्षिता । श्रीदेवा शान्तिदेवा च सहदेवा च सुव्रता ॥ २४.६५॥
vṛkadevopadevā ca tathānyā devarakṣitā . śrīdevā śāntidevā ca sahadevā ca suvratā .. 24.65..
देवकी चापि तासां तु वरिष्ठाऽभूत् सुमध्यमा । उग्रसेनस्य पुत्रोऽभून्न्यग्रोधः कंस एव च ॥ २४.६६॥
devakī cāpi tāsāṃ tu variṣṭhā'bhūt sumadhyamā . ugrasenasya putro'bhūnnyagrodhaḥ kaṃsa eva ca .. 24.66..
सुभूमी राष्ट्रपालश्च तुष्टिमाञ्छङ्कुरेव च । भजमानादबूत् पुत्रः प्रख्यातोऽसौ विदूरथः॥ २४.६७॥
subhūmī rāṣṭrapālaśca tuṣṭimāñchaṅkureva ca . bhajamānādabūt putraḥ prakhyāto'sau vidūrathaḥ.. 24.67..
तस्य सूरसमस्तस्मात् प्रतिक्षत्रस्ततोऽभवत् । स्वयंभोजस्ततस्तस्माद् हृदिकः शत्रुतापनः ॥ २४.६८॥
tasya sūrasamastasmāt pratikṣatrastato'bhavat . svayaṃbhojastatastasmād hṛdikaḥ śatrutāpanaḥ .. 24.68..
कृतवर्माऽथ तत्पुत्रो देवलस्तत्सुतः स्मृतः । स शूरस्तत्सुतो धीमान् वसुदेवोऽथ तत्सुतः ॥ २४.६९॥
kṛtavarmā'tha tatputro devalastatsutaḥ smṛtaḥ . sa śūrastatsuto dhīmān vasudevo'tha tatsutaḥ .. 24.69..
वसुदेवावन्महाबाहुर्वासुदेवो जगद्गुरुः । बभूव देवकीपुत्रो देवैरभ्यर्थितो हरिः ॥ २४.७॥
vasudevāvanmahābāhurvāsudevo jagadguruḥ . babhūva devakīputro devairabhyarthito hariḥ .. 24.7..
रोहिणी च महाभागा वसुदेवस्य शोभना । असूत पत्नी संकर्षं रामं ज्येष्ठं हलायुधम् ॥ २४.७१॥
rohiṇī ca mahābhāgā vasudevasya śobhanā . asūta patnī saṃkarṣaṃ rāmaṃ jyeṣṭhaṃ halāyudham .. 24.71..
स एव परमात्माऽसौ वासुदेवो जगन्मयः । हलायुधः स्वयं साक्षाच्छेषः संकर्षणः प्रभुः ॥ २४.७२॥
sa eva paramātmā'sau vāsudevo jaganmayaḥ . halāyudhaḥ svayaṃ sākṣāccheṣaḥ saṃkarṣaṇaḥ prabhuḥ .. 24.72..
भृगुशापच्छलेनैव मानयन् मानुषीं तनुम् । बभूत तस्यां देवक्यां रोहिण्यामपि माधवः ॥ २४.७३॥
bhṛguśāpacchalenaiva mānayan mānuṣīṃ tanum . babhūta tasyāṃ devakyāṃ rohiṇyāmapi mādhavaḥ .. 24.73..
उमादेहसमुद्भूता योगनिद्रा च कौशीकी । नियोगाद् वासुदेवस्य यशोदातनया ह्यभूत् ॥ २४.७४॥
umādehasamudbhūtā yoganidrā ca kauśīkī . niyogād vāsudevasya yaśodātanayā hyabhūt .. 24.74..
ये चान्ये वसुदेवस्य वासुदेवाग्रजाः सुताः । प्रागेव कंसस्तान् सर्वान् जघान मुनिपुंगवाः ॥ २४.७५॥
ye cānye vasudevasya vāsudevāgrajāḥ sutāḥ . prāgeva kaṃsastān sarvān jaghāna munipuṃgavāḥ .. 24.75..
सुषेणश्च तथोदायी भद्रसेनो महाबलः । ऋजुदासो भद्रदासः कीर्तिमानपि पूर्वजः ॥ २४.७६॥
suṣeṇaśca tathodāyī bhadraseno mahābalaḥ . ṛjudāso bhadradāsaḥ kīrtimānapi pūrvajaḥ .. 24.76..
हतेष्वेतेषु सर्वेषु रोहिणी वसुदेवतः । असूत रामं लोकेशं बलभद्रं हलायुधम् ॥ २४.७७॥
hateṣveteṣu sarveṣu rohiṇī vasudevataḥ . asūta rāmaṃ lokeśaṃ balabhadraṃ halāyudham .. 24.77..
जातेऽथ रामे देवानामादिमात्मानमच्युतम् । असूत देवकी कृष्णं श्रीवत्साङ्कितवक्षसम् ॥ २४.७८॥
jāte'tha rāme devānāmādimātmānamacyutam . asūta devakī kṛṣṇaṃ śrīvatsāṅkitavakṣasam .. 24.78..
रेवती नाम रामस्य भार्यासीत् सुगुणान्विता । तस्यामुत्पादयामास पुत्रौ द्वौ निशितोल्मुकौ ॥ २४.७९॥
revatī nāma rāmasya bhāryāsīt suguṇānvitā . tasyāmutpādayāmāsa putrau dvau niśitolmukau .. 24.79..
षोडशस्त्रीसहस्त्राणि कृष्णस्याक्लिष्टकर्मणः । बभूवुरात्मजास्तासु शतशोऽथ सहस्त्रशः ॥ २४.८॥
ṣoḍaśastrīsahastrāṇi kṛṣṇasyākliṣṭakarmaṇaḥ . babhūvurātmajāstāsu śataśo'tha sahastraśaḥ .. 24.8..
चारुदेष्णः सुचारुश्च चारुवेषो यशोधरः । चारुश्रवाश्चारुयशाः प्रद्युम्नः शंख एव च ॥ २४.८१॥
cārudeṣṇaḥ sucāruśca cāruveṣo yaśodharaḥ . cāruśravāścāruyaśāḥ pradyumnaḥ śaṃkha eva ca .. 24.81..
रुक्मिण्यां वासुदेवस्य महाबलपराक्रमाः । विशिष्टाः सर्वपुत्राणां संबभूवुरिमे सुताः ॥ २४.८२॥
rukmiṇyāṃ vāsudevasya mahābalaparākramāḥ . viśiṣṭāḥ sarvaputrāṇāṃ saṃbabhūvurime sutāḥ .. 24.82..
तान् दृष्ट्वा तनयान् वीरान् रौक्मिणेयाञ्जनार्दनात् । जाम्बवत्यब्रवीत् कृष्णं भार्या तस्य शुचिस्मिता ॥ २४.८३॥
tān dṛṣṭvā tanayān vīrān raukmiṇeyāñjanārdanāt . jāmbavatyabravīt kṛṣṇaṃ bhāryā tasya śucismitā .. 24.83..
मम त्वं पुण्डरीकाक्ष विशिष्टं गुणवत्तमम् । सुरेशसदृशं पुत्रं देहि दानवसूदन ॥ २४.८४॥
mama tvaṃ puṇḍarīkākṣa viśiṣṭaṃ guṇavattamam . sureśasadṛśaṃ putraṃ dehi dānavasūdana .. 24.84..
जाम्बवत्या वचः श्रुत्वा जगन्नाथः स्वयं हरिः । समारेभे तपः कर्त्तुं तपोनिधिररिंदमः ॥ २४.८५॥
jāmbavatyā vacaḥ śrutvā jagannāthaḥ svayaṃ hariḥ . samārebhe tapaḥ karttuṃ taponidhirariṃdamaḥ .. 24.85..
तच्छृणुध्वं मुनिश्रेष्ठा यथाऽसौ देवकीसुतः । दृष्ट्वा लेभे सुतं रुद्रं तप्त्वा तीव्रं महत् तपः ॥ २४.८६॥
tacchṛṇudhvaṃ muniśreṣṭhā yathā'sau devakīsutaḥ . dṛṣṭvā lebhe sutaṃ rudraṃ taptvā tīvraṃ mahat tapaḥ .. 24.86..
इति श्रीकूर्मपुराणे षट्साहस्त्र्यां संहितायां पूर्वविभागे चतुर्विंशोऽध्यायः॥ ॥
iti śrīkūrmapurāṇe ṣaṭsāhastryāṃ saṃhitāyāṃ pūrvavibhāge caturviṃśo'dhyāyaḥ.. ..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 60 Vedic Scriptures and 100 of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In