| |
|

This overlay will guide you through the buttons:

सूत उवाच
अथ देवो हृषीकेशो भगवान् पुरुषोत्तमः । तताप घोरं पुत्रार्थं निदानं तपसस्तपः ॥ २५.१॥
atha devo hṛṣīkeśo bhagavān puruṣottamaḥ . tatāpa ghoraṃ putrārthaṃ nidānaṃ tapasastapaḥ .. 25.1..
स्वेच्छयाऽप्यवतीर्णोऽसौ कृतकृत्योऽपि विश्वधृक् । चचार स्वात्मनो मूलं बोधयन् भावमैश्वरम् ॥ २५.२॥
svecchayā'pyavatīrṇo'sau kṛtakṛtyo'pi viśvadhṛk . cacāra svātmano mūlaṃ bodhayan bhāvamaiśvaram .. 25.2..
जगाम योगिभिर्जुष्टं नानापक्षिसमाकुलम् । आश्रमं तूपमन्योर्वै मुनीन्द्रस्य महात्मनः ॥ २५.३॥
jagāma yogibhirjuṣṭaṃ nānāpakṣisamākulam . āśramaṃ tūpamanyorvai munīndrasya mahātmanaḥ .. 25.3..
पतत्त्रिराजमारूढः सुपर्णमतितेजसम् । शङ्खचक्रगदापाणिः श्रीवत्सकृतलक्षणः ॥ २५.४॥
patattrirājamārūḍhaḥ suparṇamatitejasam . śaṅkhacakragadāpāṇiḥ śrīvatsakṛtalakṣaṇaḥ .. 25.4..
नानाद्रुमलताकीर्णं नानापुष्पोपशोभितम् । ऋषीणामाश्रमैर्जुष्टं वेदघोषनिनादितम् ॥ २५.५॥
nānādrumalatākīrṇaṃ nānāpuṣpopaśobhitam . ṛṣīṇāmāśramairjuṣṭaṃ vedaghoṣanināditam .. 25.5..
सिंहर्क्षशरभाकीर्णं शार्दूलगजसंयुतम् । विमलस्वादुपानीयैः सरोभिरुपशोभितम् ॥ २५.६॥
siṃharkṣaśarabhākīrṇaṃ śārdūlagajasaṃyutam . vimalasvādupānīyaiḥ sarobhirupaśobhitam .. 25.6..
आरामैर्विविधैर्जुष्टं देवतायतनैः शुभैः । ऋषिभिऋषिपुत्रैश्च महामुनिगणैस्तथा ॥ २५.७॥
ārāmairvividhairjuṣṭaṃ devatāyatanaiḥ śubhaiḥ . ṛṣibhiṛṣiputraiśca mahāmunigaṇaistathā .. 25.7..
वेदाध्ययनसंपन्नैः सेवितं चाग्निहोत्रिभिः । योगिभिर्ध्याननिरतैर्नासाग्रन्यस्तलोचनैः ॥ २५.८॥
vedādhyayanasaṃpannaiḥ sevitaṃ cāgnihotribhiḥ . yogibhirdhyānaniratairnāsāgranyastalocanaiḥ .. 25.8..
उपेतं सर्वतः पुण्यं ज्ञानिभिस्तत्त्वदर्शिभिः । नदीभिरभितो जुष्टं जापकैर्ब्रह्मवादिभिः ॥ २५.९॥
upetaṃ sarvataḥ puṇyaṃ jñānibhistattvadarśibhiḥ . nadībhirabhito juṣṭaṃ jāpakairbrahmavādibhiḥ .. 25.9..
सेवितं तापसैः पुण्यैरीशाराधनतत्परैः । प्रशान्तैः सत्यसंकल्पैर्निः शोकैर्निरुपद्रवैः ॥ २५.१॥
sevitaṃ tāpasaiḥ puṇyairīśārādhanatatparaiḥ . praśāntaiḥ satyasaṃkalpairniḥ śokairnirupadravaiḥ .. 25.1..
भस्मावदातसर्वाङ्गै रुद्रजाप्यपरायणैः । मुण्डितैर्जटिलैः शुद्धैस्तथान्यैश्च शिखाजटैः ॥ २५.११॥
bhasmāvadātasarvāṅgai rudrajāpyaparāyaṇaiḥ . muṇḍitairjaṭilaiḥ śuddhaistathānyaiśca śikhājaṭaiḥ .. 25.11..
सेवितं तापसैर्नित्यं ज्ञानिभिर्ब्रह्मवादिभिः । तत्राश्रमवरे रम्ये सिद्धाश्रमविभूषिते ॥ २५.१२॥
sevitaṃ tāpasairnityaṃ jñānibhirbrahmavādibhiḥ . tatrāśramavare ramye siddhāśramavibhūṣite .. 25.12..
गङ्गा भगवती नित्यं वहत्येवाघनाशिनी । स तानन्विष्य विश्वात्मा तापसान् वीतकल्मषान् ॥ २५.१३॥
gaṅgā bhagavatī nityaṃ vahatyevāghanāśinī . sa tānanviṣya viśvātmā tāpasān vītakalmaṣān .. 25.13..
प्रणामेनाथ वचसा पूजयामास माधवः । ते ते दृष्ट्वा जगद्योनिं शङ्खचक्रगदाधरम् ॥ २५.१४॥
praṇāmenātha vacasā pūjayāmāsa mādhavaḥ . te te dṛṣṭvā jagadyoniṃ śaṅkhacakragadādharam .. 25.14..
प्रणेमुर्भक्तिसंयुक्ता योगिनां परमं गुरुम् । स्तुवन्ति वैदिकैर्मन्त्रैः कृत्वा हृदि सनातनम् ॥ २५.१५॥
praṇemurbhaktisaṃyuktā yogināṃ paramaṃ gurum . stuvanti vaidikairmantraiḥ kṛtvā hṛdi sanātanam .. 25.15..
प्रोचुरन्योन्यमव्यक्तमादिदेवं महामुनिम् । अयं स भगवानेकः साक्षान्नारायणः परः ॥ २५.१६॥
procuranyonyamavyaktamādidevaṃ mahāmunim . ayaṃ sa bhagavānekaḥ sākṣānnārāyaṇaḥ paraḥ .. 25.16..
अगच्छत्यधुना देवः पुराणपुरुषः स्वयम् । अयमेवाव्ययः स्रष्टा संहर्त्ता चैव रक्षकः ॥ २५.१७॥
agacchatyadhunā devaḥ purāṇapuruṣaḥ svayam . ayamevāvyayaḥ sraṣṭā saṃharttā caiva rakṣakaḥ .. 25.17..
अमूर्त्तो मूर्तिमान् भूत्वा मुनीन् द्रष्टुमिहागतः । एष धाता विधाता च समागच्छति सर्वगः ॥ २५.१८॥
amūrtto mūrtimān bhūtvā munīn draṣṭumihāgataḥ . eṣa dhātā vidhātā ca samāgacchati sarvagaḥ .. 25.18..
अनादिरक्षयोऽनन्तो महाभूतो महेश्वरः । श्रुत्वा बुध्वा हरिस्तेषां वचांसि वचनातिगः॥ २५.१९॥
anādirakṣayo'nanto mahābhūto maheśvaraḥ . śrutvā budhvā haristeṣāṃ vacāṃsi vacanātigaḥ.. 25.19..
ययौ स तूर्णं गोविन्दः स्थानं तस्य महात्मनः। उपस्पृश्याथ भावेन तीर्थे तीर्थे स यादवः॥ २५.२॥
yayau sa tūrṇaṃ govindaḥ sthānaṃ tasya mahātmanaḥ. upaspṛśyātha bhāvena tīrthe tīrthe sa yādavaḥ.. 25.2..
चकार देवकीसूनुर्देवर्षिपितृतर्पणम् । नदीनां तीरसंस्थानि स्थापितानि मुनीश्वरैः ॥ २५.२१॥
cakāra devakīsūnurdevarṣipitṛtarpaṇam . nadīnāṃ tīrasaṃsthāni sthāpitāni munīśvaraiḥ .. 25.21..
लिङ्गानि पूजयामास शंभोरमिततेजसः । दृष्ट्वा दृष्ट्वा समायान्तं यत्र यत्र जनार्दनम् ॥ २५.२२॥
liṅgāni pūjayāmāsa śaṃbhoramitatejasaḥ . dṛṣṭvā dṛṣṭvā samāyāntaṃ yatra yatra janārdanam .. 25.22..
पूजयाञ्चक्रिरे पुष्पैरक्षतैस्तत्र वासिनः । समीक्ष्य वासुदेवं तं शार्ङ्गशङ्खासिधारिणम् ॥ २५.२३॥
pūjayāñcakrire puṣpairakṣataistatra vāsinaḥ . samīkṣya vāsudevaṃ taṃ śārṅgaśaṅkhāsidhāriṇam .. 25.23..
तस्थिरे निश्चलाः सर्वे शुभाङ्गं तन्निवासिनः । यानि तत्रारुरुक्षूणां मानसानि जनार्दनम् ॥ २५.२४॥
tasthire niścalāḥ sarve śubhāṅgaṃ tannivāsinaḥ . yāni tatrārurukṣūṇāṃ mānasāni janārdanam .. 25.24..
दृष्ट्वा समीहितान्यासन् निष्क्रामन्ति पुराहिरम् । अथावगाह्य गङ्गायां कृत्वा देवादितर्पणम् ॥ २५.२५॥
dṛṣṭvā samīhitānyāsan niṣkrāmanti purāhiram . athāvagāhya gaṅgāyāṃ kṛtvā devāditarpaṇam .. 25.25..
आदाय पुष्पवर्याणि मुनीन्द्रस्याविशद् गृहम् । दृष्ट्वा तं योगिनां श्रेष्ठं भस्मोद्धूलितविग्रहम्॥ २५.२६॥
ādāya puṣpavaryāṇi munīndrasyāviśad gṛham . dṛṣṭvā taṃ yogināṃ śreṣṭhaṃ bhasmoddhūlitavigraham.. 25.26..
जटाचीरधरं शान्तं ननाम शिरसा मुनिम् । आलोक्य कृष्णमायान्तं पूजयामास तत्त्ववित् ॥ २५.२७॥
jaṭācīradharaṃ śāntaṃ nanāma śirasā munim . ālokya kṛṣṇamāyāntaṃ pūjayāmāsa tattvavit .. 25.27..
आसने चासयामास योगिनां प्रथमातिथिम् । उवाच वचसां योनिं जानीमः परमं पदम् ॥ २५.२८॥
āsane cāsayāmāsa yogināṃ prathamātithim . uvāca vacasāṃ yoniṃ jānīmaḥ paramaṃ padam .. 25.28..
विष्णुमव्यक्तसंस्थानं शिष्यभावेन संस्थितम् । स्वागतं ते हृषीकेश सफलानि तपांसि नः ॥ २५.२९॥
viṣṇumavyaktasaṃsthānaṃ śiṣyabhāvena saṃsthitam . svāgataṃ te hṛṣīkeśa saphalāni tapāṃsi naḥ .. 25.29..
यत् साक्षादेव विश्वात्मा मद्गेहं विष्णुरागतः । त्वां न पश्यन्ति मुनयो यतन्तोऽपि हि योगिनः॥ २५.३॥
yat sākṣādeva viśvātmā madgehaṃ viṣṇurāgataḥ . tvāṃ na paśyanti munayo yatanto'pi hi yoginaḥ.. 25.3..
तादृशस्याथ भवतः किमागमनकारणम् । श्रुत्वोपमन्योस्तद् वाक्यं भगवान् केशिमर्दनः ॥ ॥
tādṛśasyātha bhavataḥ kimāgamanakāraṇam . śrutvopamanyostad vākyaṃ bhagavān keśimardanaḥ .. ..
व्याजहार महायोगी वचनं प्रणिपत्य तम् ॥ २५.३१॥
vyājahāra mahāyogī vacanaṃ praṇipatya tam .. 25.31..
श्रीकृष्ण उवाच
भगवन् द्रष्टुमिच्छामि गिरीशं कृत्तिवाससम् ॥ २५.३२॥
bhagavan draṣṭumicchāmi girīśaṃ kṛttivāsasam .. 25.32..
संप्राप्तो भवतः स्थानं भगवद्दर्शनोत्सुकः । कथं स भगवानीशो दृश्यो योगविदां वरः ॥ २५.३३॥
saṃprāpto bhavataḥ sthānaṃ bhagavaddarśanotsukaḥ . kathaṃ sa bhagavānīśo dṛśyo yogavidāṃ varaḥ .. 25.33..
मयाऽचिरेण कुत्राहं द्रक्ष्यामि तमुमापतिम् । इत्याह भगवानुक्तो दृश्यते परमेश्वरः॥ २५.३४॥
mayā'cireṇa kutrāhaṃ drakṣyāmi tamumāpatim . ityāha bhagavānukto dṛśyate parameśvaraḥ.. 25.34..
भक्त्या चोग्रेण तपसा तत्कुरुष्वेह यत्नतः । इहेश्वरं देवदेवं मुनीन्द्रा ब्रह्मवादिनः॥ २५.३५॥
bhaktyā cogreṇa tapasā tatkuruṣveha yatnataḥ . iheśvaraṃ devadevaṃ munīndrā brahmavādinaḥ.. 25.35..
ध्यायन्तः आसते देवं जापिनस्तापसाश्च ये । इह देवः सपत्नीको भगवान् वृषभध्वजः॥ २५.३६॥
dhyāyantaḥ āsate devaṃ jāpinastāpasāśca ye . iha devaḥ sapatnīko bhagavān vṛṣabhadhvajaḥ.. 25.36..
क्रीडते विविधैर्भूतैर्योगिभिः परिवारितः । इहाश्रमे पुरा रुद्रं तपस्तप्त्वा सुदारुणम् ॥ २५.३७॥
krīḍate vividhairbhūtairyogibhiḥ parivāritaḥ . ihāśrame purā rudraṃ tapastaptvā sudāruṇam .. 25.37..
लेभे महेश्वराद् योगं वसिष्ठो भगवानृषिः । इहैव भगवान् व्यसः कृष्णद्वैपायनः प्रभुः ॥ २५.३८॥
lebhe maheśvarād yogaṃ vasiṣṭho bhagavānṛṣiḥ . ihaiva bhagavān vyasaḥ kṛṣṇadvaipāyanaḥ prabhuḥ .. 25.38..
दृष्ट्वा तं परमं ज्ञानं लब्धवान् ज्ञानमैश्वरम् । इहाश्रमवरे रम्ये तपस्तप्त्वा कपर्दिनः ॥ २५.३९॥
dṛṣṭvā taṃ paramaṃ jñānaṃ labdhavān jñānamaiśvaram . ihāśramavare ramye tapastaptvā kapardinaḥ .. 25.39..
अविन्दत् पुत्रकान् रुद्रात् सूरयोर्भक्तिसंयुता । इहैव देवताः पूर्वं कालाद् भीता महेश्वरम् ॥ २५.४॥
avindat putrakān rudrāt sūrayorbhaktisaṃyutā . ihaiva devatāḥ pūrvaṃ kālād bhītā maheśvaram .. 25.4..
संस्तुवन्त महादेवं निर्भया निर्वृतिं ययुः । इहाराध्य महादेवं सावर्णिस्तपतां वरः ॥ २५.४१॥
saṃstuvanta mahādevaṃ nirbhayā nirvṛtiṃ yayuḥ . ihārādhya mahādevaṃ sāvarṇistapatāṃ varaḥ .. 25.41..
लब्धवान् परमं योगं ग्रन्थकारत्वमुत्तमम् । प्रवर्तयामास शुभां कृत्वा वै संहितां द्विजः ॥ २५.४२॥
labdhavān paramaṃ yogaṃ granthakāratvamuttamam . pravartayāmāsa śubhāṃ kṛtvā vai saṃhitāṃ dvijaḥ .. 25.42..
(इहैव संहितां दृष्ट्वा कामो यः। शशिपायिनः। महादेवं चकारेमां पौराणीं तन्नियोगतः । द्वादशैव सहस्त्राणि श्लोकानां पुरुषोत्तम । इह प्रवर्तिता पुण्या द्व्यष्टसाहस्रिकोत्तरा । वायवीयोत्तरं नाम पुराणं वेदसंमितम् । )॥ ॥
(ihaiva saṃhitāṃ dṛṣṭvā kāmo yaḥ. śaśipāyinaḥ. mahādevaṃ cakāremāṃ paurāṇīṃ tanniyogataḥ . dvādaśaiva sahastrāṇi ślokānāṃ puruṣottama . iha pravartitā puṇyā dvyaṣṭasāhasrikottarā . vāyavīyottaraṃ nāma purāṇaṃ vedasaṃmitam . ).. ..
द्विजः पौराणिकीं पुण्यां प्रसादेन द्विजोत्तमैःइहैव ख्यापितं शिष्यैः शांशपायनभाषितम् ॥ २५.४३॥
dvijaḥ paurāṇikīṃ puṇyāṃ prasādena dvijottamaiḥihaiva khyāpitaṃ śiṣyaiḥ śāṃśapāyanabhāṣitam .. 25.43..
याज्ञवल्क्यो महायोगी दृष्ट्वाऽत्र तपसा हरम् । चकार तन्नियोगेन योगशास्त्रमनुत्तमम् ॥ २५.४४॥
yājñavalkyo mahāyogī dṛṣṭvā'tra tapasā haram . cakāra tanniyogena yogaśāstramanuttamam .. 25.44..
इहैव भृगुणा पूर्वं तप्त्वा वै परमं तपः । शुक्रो महेश्वरात् पुत्रो लब्धो योगविदां वरः ॥ २५.४५॥
ihaiva bhṛguṇā pūrvaṃ taptvā vai paramaṃ tapaḥ . śukro maheśvarāt putro labdho yogavidāṃ varaḥ .. 25.45..
तस्मादिहैव देवेशं तपस्तप्त्वा महेश्वरम् । द्रष्टुमर्हसि विश्वेशमुग्रं भीमं कपर्दिनम् ॥ २५.४६॥
tasmādihaiva deveśaṃ tapastaptvā maheśvaram . draṣṭumarhasi viśveśamugraṃ bhīmaṃ kapardinam .. 25.46..
एवमुक्त्वा ददौ ज्ञानमुपमन्युर्महामुनिः । व्रतं पाशुपतं योगं कृष्णायाक्लिष्टकर्मणे ॥ २५.४७॥
evamuktvā dadau jñānamupamanyurmahāmuniḥ . vrataṃ pāśupataṃ yogaṃ kṛṣṇāyākliṣṭakarmaṇe .. 25.47..
स तेन मुनिवर्येण व्याहृतो मधुसूदनः । तत्रैव तपसा देवं रुद्रमाराधयत् प्रभुः ॥ २५.४८॥
sa tena munivaryeṇa vyāhṛto madhusūdanaḥ . tatraiva tapasā devaṃ rudramārādhayat prabhuḥ .. 25.48..
भस्मौद्धूलितसर्वाङ्गो मुण्डो वल्कलसंयुतः । जजाप रुद्रमनिशं शिवैकाहितमानसः ॥ २५.४९॥
bhasmauddhūlitasarvāṅgo muṇḍo valkalasaṃyutaḥ . jajāpa rudramaniśaṃ śivaikāhitamānasaḥ .. 25.49..
ततो बहुतिथे काले सोमः सोमार्धभूषणः । अदृश्यत महादेवो व्योम्नि देव्या महेश्वरः ॥ २५.५॥
tato bahutithe kāle somaḥ somārdhabhūṣaṇaḥ . adṛśyata mahādevo vyomni devyā maheśvaraḥ .. 25.5..
किरीटिनं गदिनं चित्रमालंपिनाकिनं शूलिनं देवदेवम् । शार्दूलचर्माम्बरसंवृताङ्गंदेव्या महादेवमसौ ददर्श ॥ २५.५१॥
kirīṭinaṃ gadinaṃ citramālaṃpinākinaṃ śūlinaṃ devadevam . śārdūlacarmāmbarasaṃvṛtāṅgaṃdevyā mahādevamasau dadarśa .. 25.51..
प्रभुं पुराणं पुरुषं पुरुस्तात्। सनातनं योगिनमीशतारम् । अणोरणीयांसमनन्तशक्तिंप्राणेश्वरं शम्भमसौ ददर्श॥ २५.५२॥
prabhuṃ purāṇaṃ puruṣaṃ purustāt. sanātanaṃ yoginamīśatāram . aṇoraṇīyāṃsamanantaśaktiṃprāṇeśvaraṃ śambhamasau dadarśa.. 25.52..
परश्वधासक्तकरं त्रिनेत्रं.नृसिंहचर्मावृतभस्मगात्रम् । समुद्गिरन्तं प्रणवं बृहन्तं। सहस्त्रसूर्यप्रतिमं ददर्श ॥ २५.५३॥
paraśvadhāsaktakaraṃ trinetraṃ.nṛsiṃhacarmāvṛtabhasmagātram . samudgirantaṃ praṇavaṃ bṛhantaṃ. sahastrasūryapratimaṃ dadarśa .. 25.53..
न यस्य देवा न पितामहोऽपिनेन्द्रो न चाग्निर्वरुणो न मृत्युः । प्रभावमद्यापि वदन्ति रुद्रंतमादिदेवं पुरतो ददर्श ॥ २५.५४॥
na yasya devā na pitāmaho'pinendro na cāgnirvaruṇo na mṛtyuḥ . prabhāvamadyāpi vadanti rudraṃtamādidevaṃ purato dadarśa .. 25.54..
तदान्वपश्यद् गिरिशस्य वामेस्वात्मानमव्यक्तमनन्तरूपम् । स्तुवन्तमीशं बहुभिर्वचोभिःशङ्खासिचक्रार्पितहस्तमाद्यम् ॥ २५.५५॥
tadānvapaśyad giriśasya vāmesvātmānamavyaktamanantarūpam . stuvantamīśaṃ bahubhirvacobhiḥśaṅkhāsicakrārpitahastamādyam .. 25.55..
कृताञ्जलिं दक्षिणतः सुरेशंहंसाधिरूढं पुरुषं ददर्श । स्तुवानमीशस्य परं प्रभावंपितामहं लोकगुरुं दिवस्थम् ॥ २५.५६॥
kṛtāñjaliṃ dakṣiṇataḥ sureśaṃhaṃsādhirūḍhaṃ puruṣaṃ dadarśa . stuvānamīśasya paraṃ prabhāvaṃpitāmahaṃ lokaguruṃ divastham .. 25.56..
गणेश्वरानर्कसहस्त्रकल्पान्नन्दीश्वरादीनमितप्रभावान् । त्रिलोकभर्त्तुः पुरतोऽन्वपश्यत्कुमारमग्निप्रतिमं विशाखम् ॥ २५.५७॥
gaṇeśvarānarkasahastrakalpānnandīśvarādīnamitaprabhāvān . trilokabharttuḥ purato'nvapaśyatkumāramagnipratimaṃ viśākham .. 25.57..
मरीचिमत्रिं पुलहं पुलस्त्यंप्रचेतसं दक्षमथापि कण्वम् । पराशरं तत्परतो वसिष्ठंस्वायंभुवं चापि मनुं ददर्श ॥ २५.५८॥
marīcimatriṃ pulahaṃ pulastyaṃpracetasaṃ dakṣamathāpi kaṇvam . parāśaraṃ tatparato vasiṣṭhaṃsvāyaṃbhuvaṃ cāpi manuṃ dadarśa .. 25.58..
तुष्टाव मन्त्रैरमरप्रधानंबद्धाञ्जलिर्विष्णुरुदारबुद्धिः । प्रणम्य देव्या गिरिशं सभक्त्यास्वात्मन्यथात्मानमसौ विचिन्त्य ॥ २५.५९॥
tuṣṭāva mantrairamarapradhānaṃbaddhāñjalirviṣṇurudārabuddhiḥ . praṇamya devyā giriśaṃ sabhaktyāsvātmanyathātmānamasau vicintya .. 25.59..
श्रीकृष्ण उवाच
नमोऽस्तु ते शाश्वत सर्वयोनेब्रह्माधिपं त्वामृषयो वदन्ति । तपश्च सत्त्वं च रजस्तमश्चत्वामेव सर्व प्रवदन्ति सन्तः ॥ २५.६॥
namo'stu te śāśvata sarvayonebrahmādhipaṃ tvāmṛṣayo vadanti . tapaśca sattvaṃ ca rajastamaścatvāmeva sarva pravadanti santaḥ .. 25.6..
त्वं ब्रह्मा हरिरथ विश्वयोनिरग्निःसंहर्त्ता दिनकरमण्डलाधिवासः । प्राणस्त्वं हुतवहवासवादिभेद-सत्वामेकं शरणमुपैमि देवमीशम् ॥ २५.६१॥
tvaṃ brahmā hariratha viśvayoniragniḥsaṃharttā dinakaramaṇḍalādhivāsaḥ . prāṇastvaṃ hutavahavāsavādibheda-satvāmekaṃ śaraṇamupaimi devamīśam .. 25.61..
सांख्यास्त्वां अगुणमथाहुरेकरूपंयोगास्थं सततमुपासते हृदिस्थम् । वेदास्त्वामभिदधतीह रुद्रमग्निंत्वामेकं शरणमुपैमि देवमीशम् ॥ २५.६२॥
sāṃkhyāstvāṃ aguṇamathāhurekarūpaṃyogāsthaṃ satatamupāsate hṛdistham . vedāstvāmabhidadhatīha rudramagniṃtvāmekaṃ śaraṇamupaimi devamīśam .. 25.62..
त्वात्पादे कुसुममथापि पत्रमेकंदत्त्वासौ भवति विमुक्तविश्वबन्धः । सर्वांध्यं प्रणुदति सिद्धयोगिजुष्टंस्मृत्वा ते पदयुगलं भवत्प्रसादात् ॥ २५.६३॥
tvātpāde kusumamathāpi patramekaṃdattvāsau bhavati vimuktaviśvabandhaḥ . sarvāṃdhyaṃ praṇudati siddhayogijuṣṭaṃsmṛtvā te padayugalaṃ bhavatprasādāt .. 25.63..
यस्याशेषविभागहीनममलं हृद्यन्तरावस्थितं तेतत्त्वं योनिमनन्तमेकमचलं सत्यं परं सर्वगम् ॥ २५.६४॥
yasyāśeṣavibhāgahīnamamalaṃ hṛdyantarāvasthitaṃ tetattvaṃ yonimanantamekamacalaṃ satyaṃ paraṃ sarvagam .. 25.64..
स्थानं प्राहुरनादिमध्यनिधनं यस्मादिदं जायतेनित्यं त्वामहमुपैमि सत्यविभवंविश्वेश्वरंतंशिवम् ॥ २५.६५॥
sthānaṃ prāhuranādimadhyanidhanaṃ yasmādidaṃ jāyatenityaṃ tvāmahamupaimi satyavibhavaṃviśveśvaraṃtaṃśivam .. 25.65..
ॐ नमो नीलकण्ठाय त्रिनेत्राय च रंहसे । महादेवाय ते नित्यमीशानाय नमो नमः ॥ २५.६६॥
oṃ namo nīlakaṇṭhāya trinetrāya ca raṃhase . mahādevāya te nityamīśānāya namo namaḥ .. 25.66..
नमः पिनाकिने तुभ्यं नमो मुण्डाय दण्डिने । नमस्ते वज्रहस्ताय दिग्वस्त्राय कपर्दिने ॥ २५.६७॥
namaḥ pinākine tubhyaṃ namo muṇḍāya daṇḍine . namaste vajrahastāya digvastrāya kapardine .. 25.67..
नमो भैरवनादाय कालरूपाय दंष्ट्रिणे । नागयज्ञोपवीताय नमस्ते वह्निरेतसे ॥ २५.६८॥
namo bhairavanādāya kālarūpāya daṃṣṭriṇe . nāgayajñopavītāya namaste vahniretase .. 25.68..
नमोऽस्तु ते गिरीशाय स्वाहाकाराय ते नमः । नमो मुक्ताट्टहासाय भीमाय च नमो नमः ॥ २५.६९॥
namo'stu te girīśāya svāhākārāya te namaḥ . namo muktāṭṭahāsāya bhīmāya ca namo namaḥ .. 25.69..
नमस्ते कामनाशाय नमः कालप्रमाथिने । नमो भैरववेषाय हराय च निषङ्गिणे ॥ २५.७॥
namaste kāmanāśāya namaḥ kālapramāthine . namo bhairavaveṣāya harāya ca niṣaṅgiṇe .. 25.7..
नमोऽस्तु ते त्र्यम्बकाय नमस्ते कृत्तिवाससे । नमोऽम्बिकाधिपतये पशूनां पतये नमः ॥ २५.७१॥
namo'stu te tryambakāya namaste kṛttivāsase . namo'mbikādhipataye paśūnāṃ pataye namaḥ .. 25.71..
नमस्ते व्योमरूपाय व्योमाधिपतये नमः । नरनारीशरीराय सांख्ययोगप्रवर्त्तिने ॥ २५.७२॥
namaste vyomarūpāya vyomādhipataye namaḥ . naranārīśarīrāya sāṃkhyayogapravarttine .. 25.72..
नमो भैरवनाथाय देवानुगतलिङ्गिने । कुमारगुरवे तुभ्यं देवदेवाय ते नमः ॥ २५.७३॥
namo bhairavanāthāya devānugataliṅgine . kumāragurave tubhyaṃ devadevāya te namaḥ .. 25.73..
तमो यज्ञाधिपतये नमस्ते ब्रह्मचारिणे । मृगव्याधाय महते ब्रह्माधिपतये नमः ॥ २५.७४॥
tamo yajñādhipataye namaste brahmacāriṇe . mṛgavyādhāya mahate brahmādhipataye namaḥ .. 25.74..
नमो हंसाय विश्वाय मोहनाय नमो नमः । योगिने योगगम्याय योगमायाय ते नमः ॥ २५.७५॥
namo haṃsāya viśvāya mohanāya namo namaḥ . yogine yogagamyāya yogamāyāya te namaḥ .. 25.75..
नमस्ते प्राणपालाय घण्टानादप्रियाय च । कपालिने नमस्तुभ्यं ज्योतिषां पतये नमः ॥ २५.७६॥
namaste prāṇapālāya ghaṇṭānādapriyāya ca . kapāline namastubhyaṃ jyotiṣāṃ pataye namaḥ .. 25.76..
नमो नमो नमस्तुभ्यं भूय एव नमो नमः । मह्यं सर्वात्मना कामान् प्रयच्छ परमेश्वर ॥ २५.७७॥
namo namo namastubhyaṃ bhūya eva namo namaḥ . mahyaṃ sarvātmanā kāmān prayaccha parameśvara .. 25.77..
सूत उवाच
एवं हि भक्त्या देवेशमभिष्टूय स माधवः । पपात पादयोर्विप्रा देवदेव्योः स दण्डवत् ॥ २५.७८॥
evaṃ hi bhaktyā deveśamabhiṣṭūya sa mādhavaḥ . papāta pādayorviprā devadevyoḥ sa daṇḍavat .. 25.78..
उत्थाप्य भगवान् सोमः कृष्णं केशिनिषूदनम् । बभाषे मधुरं वाक्यं मेघगम्भीरनिः स्वनः ॥ २५.७९॥
utthāpya bhagavān somaḥ kṛṣṇaṃ keśiniṣūdanam . babhāṣe madhuraṃ vākyaṃ meghagambhīraniḥ svanaḥ .. 25.79..
किमर्थं पुण्डरीकाक्ष तपस्तप्तं त्वयाऽव्यय । त्वमेव दाता सर्वेषां कामानां कामिनामिह ॥ २५.८॥
kimarthaṃ puṇḍarīkākṣa tapastaptaṃ tvayā'vyaya . tvameva dātā sarveṣāṃ kāmānāṃ kāmināmiha .. 25.8..
त्वं हि सा परमा मूर्तिर्मम नारायणाह्वया । नानवाप्तं त्वया तात विद्यते पुरुषोत्तम ॥ २५.८१॥
tvaṃ hi sā paramā mūrtirmama nārāyaṇāhvayā . nānavāptaṃ tvayā tāta vidyate puruṣottama .. 25.81..
वेत्थ नारायणानन्तमात्मानं परमेश्वरम् । महादेवं महायोगं स्वेन योगेन केशव ॥ २५.८२॥
vettha nārāyaṇānantamātmānaṃ parameśvaram . mahādevaṃ mahāyogaṃ svena yogena keśava .. 25.82..
श्रुत्वा तद्वचनं कृष्णः प्रहसन् वै वृषध्वजम् । उवाचान्वीक्ष्य विश्वेशं देवीं च हिमशैलजाम् ॥ २५.८३॥
śrutvā tadvacanaṃ kṛṣṇaḥ prahasan vai vṛṣadhvajam . uvācānvīkṣya viśveśaṃ devīṃ ca himaśailajām .. 25.83..
ज्ञातं हि भवता सर्वं स्वेन योगेन शंकर । इच्छाम्यात्मसमं पुत्रं त्वद्भक्तं देहि शंकर ॥ २५.८४॥
jñātaṃ hi bhavatā sarvaṃ svena yogena śaṃkara . icchāmyātmasamaṃ putraṃ tvadbhaktaṃ dehi śaṃkara .. 25.84..
तथास्त्वित्याह विश्वात्मा प्रहृष्टमनसा हरः । देवीमालोक्य गिरिजां केशवं परिषस्वजे ॥ २५.८५॥
tathāstvityāha viśvātmā prahṛṣṭamanasā haraḥ . devīmālokya girijāṃ keśavaṃ pariṣasvaje .. 25.85..
ततः सा जगतां माता शंकरार्द्धशरीरिणी । व्याजहार हृषीकेशं देवी हिमगिरीन्द्रजा ॥ २५.८६॥
tataḥ sā jagatāṃ mātā śaṃkarārddhaśarīriṇī . vyājahāra hṛṣīkeśaṃ devī himagirīndrajā .. 25.86..
वत्स जाने तवानन्ता निश्चलां सर्वदाच्युत । अनन्यामीश्वरे भक्तिमात्मन्यपि च केशव ॥ २५.८७॥
vatsa jāne tavānantā niścalāṃ sarvadācyuta . ananyāmīśvare bhaktimātmanyapi ca keśava .. 25.87..
त्वं हि नारायणः साक्षात् सर्वात्मा पुरुषोत्तमः । प्रार्थितो दैवतैः पूर्वं संजातो दैवकीसुतः ॥ २५.८८॥
tvaṃ hi nārāyaṇaḥ sākṣāt sarvātmā puruṣottamaḥ . prārthito daivataiḥ pūrvaṃ saṃjāto daivakīsutaḥ .. 25.88..
पश्य त्वमात्मनात्मानमात्मीयममलं पदम् । नावयोर्विद्यते भेद एकं पश्यन्ति सूरयः ॥ २५.८९॥
paśya tvamātmanātmānamātmīyamamalaṃ padam . nāvayorvidyate bheda ekaṃ paśyanti sūrayaḥ .. 25.89..
इमानिह वरानिष्टान् मत्तो गृह्णीष्व केशव । सर्वज्ञत्वं तथैश्वर्यं ज्ञानं तत् पारमेश्वरम् ॥ २५.९॥
imāniha varāniṣṭān matto gṛhṇīṣva keśava . sarvajñatvaṃ tathaiśvaryaṃ jñānaṃ tat pārameśvaram .. 25.9..
ईश्वरे निश्चलां भक्तिमात्मन्यपि परं बलम् । एवमुक्तस्तया कृष्णो महादेव्या जनार्दनः ॥ २५.९१॥
īśvare niścalāṃ bhaktimātmanyapi paraṃ balam . evamuktastayā kṛṣṇo mahādevyā janārdanaḥ .. 25.91..
आशिषं शिरसागृह्य देवोऽप्याह महेश्वरः । ॥ ॥
āśiṣaṃ śirasāgṛhya devo'pyāha maheśvaraḥ . .. ..
प्रगृह्य कृष्णं भगवानथेशः करेण देव्या सह देवदेवः । संपूज्यमानो मुनिभिः सुरेशै- र्जगाम कैलासगिरिं गिरीशः ॥ २५.९२॥
pragṛhya kṛṣṇaṃ bhagavānatheśaḥ kareṇa devyā saha devadevaḥ . saṃpūjyamāno munibhiḥ sureśai- rjagāma kailāsagiriṃ girīśaḥ .. 25.92..
इति श्रीकूर्मपूराणे षट्साहस्त्र्यां संहितायां पूर्वविभागे पञ्चविंशोऽध्यायः ॥ २५॥
iti śrīkūrmapūrāṇe ṣaṭsāhastryāṃ saṃhitāyāṃ pūrvavibhāge pañcaviṃśo'dhyāyaḥ .. 25..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 60 Vedic Scriptures and 100 of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In