Kurma Purana - Adhyaya 25

Krishna’s Penance

ॐ श्री परमात्मने नमः


This overlay will guide you through the buttons:

संस्कृत्म
A English
सूत उवाच
अथ देवो हृषीकेशो भगवान् पुरुषोत्तमः । तताप घोरं पुत्रार्थं निदानं तपसस्तपः ॥ २५.१॥
atha devo hṛṣīkeśo bhagavān puruṣottamaḥ | tatāpa ghoraṃ putrārthaṃ nidānaṃ tapasastapaḥ || 25.1||

Adhyaya:   25

Shloka :   1

स्वेच्छयाऽप्यवतीर्णोऽसौ कृतकृत्योऽपि विश्वधृक् । चचार स्वात्मनो मूलं बोधयन् भावमैश्वरम् ॥ २५.२॥
svecchayā'pyavatīrṇo'sau kṛtakṛtyo'pi viśvadhṛk | cacāra svātmano mūlaṃ bodhayan bhāvamaiśvaram || 25.2||

Adhyaya:   25

Shloka :   2

जगाम योगिभिर्जुष्टं नानापक्षिसमाकुलम् । आश्रमं तूपमन्योर्वै मुनीन्द्रस्य महात्मनः ॥ २५.३॥
jagāma yogibhirjuṣṭaṃ nānāpakṣisamākulam | āśramaṃ tūpamanyorvai munīndrasya mahātmanaḥ || 25.3||

Adhyaya:   25

Shloka :   3

पतत्त्रिराजमारूढः सुपर्णमतितेजसम् । शङ्खचक्रगदापाणिः श्रीवत्सकृतलक्षणः ॥ २५.४॥
patattrirājamārūḍhaḥ suparṇamatitejasam | śaṅkhacakragadāpāṇiḥ śrīvatsakṛtalakṣaṇaḥ || 25.4||

Adhyaya:   25

Shloka :   4

नानाद्रुमलताकीर्णं नानापुष्पोपशोभितम् । ऋषीणामाश्रमैर्जुष्टं वेदघोषनिनादितम् ॥ २५.५॥
nānādrumalatākīrṇaṃ nānāpuṣpopaśobhitam | ṛṣīṇāmāśramairjuṣṭaṃ vedaghoṣanināditam || 25.5||

Adhyaya:   25

Shloka :   5

सिंहर्क्षशरभाकीर्णं शार्दूलगजसंयुतम् । विमलस्वादुपानीयैः सरोभिरुपशोभितम् ॥ २५.६॥
siṃharkṣaśarabhākīrṇaṃ śārdūlagajasaṃyutam | vimalasvādupānīyaiḥ sarobhirupaśobhitam || 25.6||

Adhyaya:   25

Shloka :   6

आरामैर्विविधैर्जुष्टं देवतायतनैः शुभैः । ऋषिभिऋषिपुत्रैश्च महामुनिगणैस्तथा ॥ २५.७॥
ārāmairvividhairjuṣṭaṃ devatāyatanaiḥ śubhaiḥ | ṛṣibhiṛṣiputraiśca mahāmunigaṇaistathā || 25.7||

Adhyaya:   25

Shloka :   7

वेदाध्ययनसंपन्नैः सेवितं चाग्निहोत्रिभिः । योगिभिर्ध्याननिरतैर्नासाग्रन्यस्तलोचनैः ॥ २५.८॥
vedādhyayanasaṃpannaiḥ sevitaṃ cāgnihotribhiḥ | yogibhirdhyānaniratairnāsāgranyastalocanaiḥ || 25.8||

Adhyaya:   25

Shloka :   8

उपेतं सर्वतः पुण्यं ज्ञानिभिस्तत्त्वदर्शिभिः । नदीभिरभितो जुष्टं जापकैर्ब्रह्मवादिभिः ॥ २५.९॥
upetaṃ sarvataḥ puṇyaṃ jñānibhistattvadarśibhiḥ | nadībhirabhito juṣṭaṃ jāpakairbrahmavādibhiḥ || 25.9||

Adhyaya:   25

Shloka :   9

सेवितं तापसैः पुण्यैरीशाराधनतत्परैः । प्रशान्तैः सत्यसंकल्पैर्निः शोकैर्निरुपद्रवैः ॥ २५.१॥
sevitaṃ tāpasaiḥ puṇyairīśārādhanatatparaiḥ | praśāntaiḥ satyasaṃkalpairniḥ śokairnirupadravaiḥ || 25.1||

Adhyaya:   25

Shloka :   10

भस्मावदातसर्वाङ्गै रुद्रजाप्यपरायणैः । मुण्डितैर्जटिलैः शुद्धैस्तथान्यैश्च शिखाजटैः ॥ २५.११॥
bhasmāvadātasarvāṅgai rudrajāpyaparāyaṇaiḥ | muṇḍitairjaṭilaiḥ śuddhaistathānyaiśca śikhājaṭaiḥ || 25.11||

Adhyaya:   25

Shloka :   11

सेवितं तापसैर्नित्यं ज्ञानिभिर्ब्रह्मवादिभिः । तत्राश्रमवरे रम्ये सिद्धाश्रमविभूषिते ॥ २५.१२॥
sevitaṃ tāpasairnityaṃ jñānibhirbrahmavādibhiḥ | tatrāśramavare ramye siddhāśramavibhūṣite || 25.12||

Adhyaya:   25

Shloka :   12

गङ्गा भगवती नित्यं वहत्येवाघनाशिनी । स तानन्विष्य विश्वात्मा तापसान् वीतकल्मषान् ॥ २५.१३॥
gaṅgā bhagavatī nityaṃ vahatyevāghanāśinī | sa tānanviṣya viśvātmā tāpasān vītakalmaṣān || 25.13||

Adhyaya:   25

Shloka :   13

प्रणामेनाथ वचसा पूजयामास माधवः । ते ते दृष्ट्वा जगद्योनिं शङ्खचक्रगदाधरम् ॥ २५.१४॥
praṇāmenātha vacasā pūjayāmāsa mādhavaḥ | te te dṛṣṭvā jagadyoniṃ śaṅkhacakragadādharam || 25.14||

Adhyaya:   25

Shloka :   14

प्रणेमुर्भक्तिसंयुक्ता योगिनां परमं गुरुम् । स्तुवन्ति वैदिकैर्मन्त्रैः कृत्वा हृदि सनातनम् ॥ २५.१५॥
praṇemurbhaktisaṃyuktā yogināṃ paramaṃ gurum | stuvanti vaidikairmantraiḥ kṛtvā hṛdi sanātanam || 25.15||

Adhyaya:   25

Shloka :   15

प्रोचुरन्योन्यमव्यक्तमादिदेवं महामुनिम् । अयं स भगवानेकः साक्षान्नारायणः परः ॥ २५.१६॥
procuranyonyamavyaktamādidevaṃ mahāmunim | ayaṃ sa bhagavānekaḥ sākṣānnārāyaṇaḥ paraḥ || 25.16||

Adhyaya:   25

Shloka :   16

अगच्छत्यधुना देवः पुराणपुरुषः स्वयम् । अयमेवाव्ययः स्रष्टा संहर्त्ता चैव रक्षकः ॥ २५.१७॥
agacchatyadhunā devaḥ purāṇapuruṣaḥ svayam | ayamevāvyayaḥ sraṣṭā saṃharttā caiva rakṣakaḥ || 25.17||

Adhyaya:   25

Shloka :   17

अमूर्त्तो मूर्तिमान् भूत्वा मुनीन् द्रष्टुमिहागतः । एष धाता विधाता च समागच्छति सर्वगः ॥ २५.१८॥
amūrtto mūrtimān bhūtvā munīn draṣṭumihāgataḥ | eṣa dhātā vidhātā ca samāgacchati sarvagaḥ || 25.18||

Adhyaya:   25

Shloka :   18

अनादिरक्षयोऽनन्तो महाभूतो महेश्वरः । श्रुत्वा बुध्वा हरिस्तेषां वचांसि वचनातिगः॥ २५.१९॥
anādirakṣayo'nanto mahābhūto maheśvaraḥ | śrutvā budhvā haristeṣāṃ vacāṃsi vacanātigaḥ|| 25.19||

Adhyaya:   25

Shloka :   19

ययौ स तूर्णं गोविन्दः स्थानं तस्य महात्मनः। उपस्पृश्याथ भावेन तीर्थे तीर्थे स यादवः॥ २५.२॥
yayau sa tūrṇaṃ govindaḥ sthānaṃ tasya mahātmanaḥ| upaspṛśyātha bhāvena tīrthe tīrthe sa yādavaḥ|| 25.2||

Adhyaya:   25

Shloka :   20

चकार देवकीसूनुर्देवर्षिपितृतर्पणम् । नदीनां तीरसंस्थानि स्थापितानि मुनीश्वरैः ॥ २५.२१॥
cakāra devakīsūnurdevarṣipitṛtarpaṇam | nadīnāṃ tīrasaṃsthāni sthāpitāni munīśvaraiḥ || 25.21||

Adhyaya:   25

Shloka :   21

लिङ्गानि पूजयामास शंभोरमिततेजसः । दृष्ट्वा दृष्ट्वा समायान्तं यत्र यत्र जनार्दनम् ॥ २५.२२॥
liṅgāni pūjayāmāsa śaṃbhoramitatejasaḥ | dṛṣṭvā dṛṣṭvā samāyāntaṃ yatra yatra janārdanam || 25.22||

Adhyaya:   25

Shloka :   22

पूजयाञ्चक्रिरे पुष्पैरक्षतैस्तत्र वासिनः । समीक्ष्य वासुदेवं तं शार्ङ्गशङ्खासिधारिणम् ॥ २५.२३॥
pūjayāñcakrire puṣpairakṣataistatra vāsinaḥ | samīkṣya vāsudevaṃ taṃ śārṅgaśaṅkhāsidhāriṇam || 25.23||

Adhyaya:   25

Shloka :   23

तस्थिरे निश्चलाः सर्वे शुभाङ्गं तन्निवासिनः । यानि तत्रारुरुक्षूणां मानसानि जनार्दनम् ॥ २५.२४॥
tasthire niścalāḥ sarve śubhāṅgaṃ tannivāsinaḥ | yāni tatrārurukṣūṇāṃ mānasāni janārdanam || 25.24||

Adhyaya:   25

Shloka :   24

दृष्ट्वा समीहितान्यासन् निष्क्रामन्ति पुराहिरम् । अथावगाह्य गङ्गायां कृत्वा देवादितर्पणम् ॥ २५.२५॥
dṛṣṭvā samīhitānyāsan niṣkrāmanti purāhiram | athāvagāhya gaṅgāyāṃ kṛtvā devāditarpaṇam || 25.25||

Adhyaya:   25

Shloka :   25

आदाय पुष्पवर्याणि मुनीन्द्रस्याविशद् गृहम् । दृष्ट्वा तं योगिनां श्रेष्ठं भस्मोद्धूलितविग्रहम्॥ २५.२६॥
ādāya puṣpavaryāṇi munīndrasyāviśad gṛham | dṛṣṭvā taṃ yogināṃ śreṣṭhaṃ bhasmoddhūlitavigraham|| 25.26||

Adhyaya:   25

Shloka :   26

जटाचीरधरं शान्तं ननाम शिरसा मुनिम् । आलोक्य कृष्णमायान्तं पूजयामास तत्त्ववित् ॥ २५.२७॥
jaṭācīradharaṃ śāntaṃ nanāma śirasā munim | ālokya kṛṣṇamāyāntaṃ pūjayāmāsa tattvavit || 25.27||

Adhyaya:   25

Shloka :   27

आसने चासयामास योगिनां प्रथमातिथिम् । उवाच वचसां योनिं जानीमः परमं पदम् ॥ २५.२८॥
āsane cāsayāmāsa yogināṃ prathamātithim | uvāca vacasāṃ yoniṃ jānīmaḥ paramaṃ padam || 25.28||

Adhyaya:   25

Shloka :   28

विष्णुमव्यक्तसंस्थानं शिष्यभावेन संस्थितम् । स्वागतं ते हृषीकेश सफलानि तपांसि नः ॥ २५.२९॥
viṣṇumavyaktasaṃsthānaṃ śiṣyabhāvena saṃsthitam | svāgataṃ te hṛṣīkeśa saphalāni tapāṃsi naḥ || 25.29||

Adhyaya:   25

Shloka :   29

यत् साक्षादेव विश्वात्मा मद्गेहं विष्णुरागतः । त्वां न पश्यन्ति मुनयो यतन्तोऽपि हि योगिनः॥ २५.३॥
yat sākṣādeva viśvātmā madgehaṃ viṣṇurāgataḥ | tvāṃ na paśyanti munayo yatanto'pi hi yoginaḥ|| 25.3||

Adhyaya:   25

Shloka :   30

तादृशस्याथ भवतः किमागमनकारणम् । श्रुत्वोपमन्योस्तद् वाक्यं भगवान् केशिमर्दनः ॥ ॥
tādṛśasyātha bhavataḥ kimāgamanakāraṇam | śrutvopamanyostad vākyaṃ bhagavān keśimardanaḥ || ||

Adhyaya:   25

Shloka :   31

व्याजहार महायोगी वचनं प्रणिपत्य तम् ॥ २५.३१॥
vyājahāra mahāyogī vacanaṃ praṇipatya tam || 25.31||

Adhyaya:   25

Shloka :   32

श्रीकृष्ण उवाच
भगवन् द्रष्टुमिच्छामि गिरीशं कृत्तिवाससम् ॥ २५.३२॥
bhagavan draṣṭumicchāmi girīśaṃ kṛttivāsasam || 25.32||

Adhyaya:   25

Shloka :   33

संप्राप्तो भवतः स्थानं भगवद्दर्शनोत्सुकः । कथं स भगवानीशो दृश्यो योगविदां वरः ॥ २५.३३॥
saṃprāpto bhavataḥ sthānaṃ bhagavaddarśanotsukaḥ | kathaṃ sa bhagavānīśo dṛśyo yogavidāṃ varaḥ || 25.33||

Adhyaya:   25

Shloka :   34

मयाऽचिरेण कुत्राहं द्रक्ष्यामि तमुमापतिम् । इत्याह भगवानुक्तो दृश्यते परमेश्वरः॥ २५.३४॥
mayā'cireṇa kutrāhaṃ drakṣyāmi tamumāpatim | ityāha bhagavānukto dṛśyate parameśvaraḥ|| 25.34||

Adhyaya:   25

Shloka :   35

भक्त्या चोग्रेण तपसा तत्कुरुष्वेह यत्नतः । इहेश्वरं देवदेवं मुनीन्द्रा ब्रह्मवादिनः॥ २५.३५॥
bhaktyā cogreṇa tapasā tatkuruṣveha yatnataḥ | iheśvaraṃ devadevaṃ munīndrā brahmavādinaḥ|| 25.35||

Adhyaya:   25

Shloka :   36

ध्यायन्तः आसते देवं जापिनस्तापसाश्च ये । इह देवः सपत्नीको भगवान् वृषभध्वजः॥ २५.३६॥
dhyāyantaḥ āsate devaṃ jāpinastāpasāśca ye | iha devaḥ sapatnīko bhagavān vṛṣabhadhvajaḥ|| 25.36||

Adhyaya:   25

Shloka :   37

क्रीडते विविधैर्भूतैर्योगिभिः परिवारितः । इहाश्रमे पुरा रुद्रं तपस्तप्त्वा सुदारुणम् ॥ २५.३७॥
krīḍate vividhairbhūtairyogibhiḥ parivāritaḥ | ihāśrame purā rudraṃ tapastaptvā sudāruṇam || 25.37||

Adhyaya:   25

Shloka :   38

लेभे महेश्वराद् योगं वसिष्ठो भगवानृषिः । इहैव भगवान् व्यसः कृष्णद्वैपायनः प्रभुः ॥ २५.३८॥
lebhe maheśvarād yogaṃ vasiṣṭho bhagavānṛṣiḥ | ihaiva bhagavān vyasaḥ kṛṣṇadvaipāyanaḥ prabhuḥ || 25.38||

Adhyaya:   25

Shloka :   39

दृष्ट्वा तं परमं ज्ञानं लब्धवान् ज्ञानमैश्वरम् । इहाश्रमवरे रम्ये तपस्तप्त्वा कपर्दिनः ॥ २५.३९॥
dṛṣṭvā taṃ paramaṃ jñānaṃ labdhavān jñānamaiśvaram | ihāśramavare ramye tapastaptvā kapardinaḥ || 25.39||

Adhyaya:   25

Shloka :   40

अविन्दत् पुत्रकान् रुद्रात् सूरयोर्भक्तिसंयुता । इहैव देवताः पूर्वं कालाद् भीता महेश्वरम् ॥ २५.४॥
avindat putrakān rudrāt sūrayorbhaktisaṃyutā | ihaiva devatāḥ pūrvaṃ kālād bhītā maheśvaram || 25.4||

Adhyaya:   25

Shloka :   41

संस्तुवन्त महादेवं निर्भया निर्वृतिं ययुः । इहाराध्य महादेवं सावर्णिस्तपतां वरः ॥ २५.४१॥
saṃstuvanta mahādevaṃ nirbhayā nirvṛtiṃ yayuḥ | ihārādhya mahādevaṃ sāvarṇistapatāṃ varaḥ || 25.41||

Adhyaya:   25

Shloka :   42

लब्धवान् परमं योगं ग्रन्थकारत्वमुत्तमम् । प्रवर्तयामास शुभां कृत्वा वै संहितां द्विजः ॥ २५.४२॥
labdhavān paramaṃ yogaṃ granthakāratvamuttamam | pravartayāmāsa śubhāṃ kṛtvā vai saṃhitāṃ dvijaḥ || 25.42||

Adhyaya:   25

Shloka :   43

(इहैव संहितां दृष्ट्वा कामो यः। शशिपायिनः। महादेवं चकारेमां पौराणीं तन्नियोगतः । द्वादशैव सहस्त्राणि श्लोकानां पुरुषोत्तम । इह प्रवर्तिता पुण्या द्व्यष्टसाहस्रिकोत्तरा । वायवीयोत्तरं नाम पुराणं वेदसंमितम् । )॥ ॥
(ihaiva saṃhitāṃ dṛṣṭvā kāmo yaḥ| śaśipāyinaḥ| mahādevaṃ cakāremāṃ paurāṇīṃ tanniyogataḥ | dvādaśaiva sahastrāṇi ślokānāṃ puruṣottama | iha pravartitā puṇyā dvyaṣṭasāhasrikottarā | vāyavīyottaraṃ nāma purāṇaṃ vedasaṃmitam | )|| ||

Adhyaya:   25

Shloka :   44

द्विजः पौराणिकीं पुण्यां प्रसादेन द्विजोत्तमैःइहैव ख्यापितं शिष्यैः शांशपायनभाषितम् ॥ २५.४३॥
dvijaḥ paurāṇikīṃ puṇyāṃ prasādena dvijottamaiḥihaiva khyāpitaṃ śiṣyaiḥ śāṃśapāyanabhāṣitam || 25.43||

Adhyaya:   25

Shloka :   45

याज्ञवल्क्यो महायोगी दृष्ट्वाऽत्र तपसा हरम् । चकार तन्नियोगेन योगशास्त्रमनुत्तमम् ॥ २५.४४॥
yājñavalkyo mahāyogī dṛṣṭvā'tra tapasā haram | cakāra tanniyogena yogaśāstramanuttamam || 25.44||

Adhyaya:   25

Shloka :   46

इहैव भृगुणा पूर्वं तप्त्वा वै परमं तपः । शुक्रो महेश्वरात् पुत्रो लब्धो योगविदां वरः ॥ २५.४५॥
ihaiva bhṛguṇā pūrvaṃ taptvā vai paramaṃ tapaḥ | śukro maheśvarāt putro labdho yogavidāṃ varaḥ || 25.45||

Adhyaya:   25

Shloka :   47

तस्मादिहैव देवेशं तपस्तप्त्वा महेश्वरम् । द्रष्टुमर्हसि विश्वेशमुग्रं भीमं कपर्दिनम् ॥ २५.४६॥
tasmādihaiva deveśaṃ tapastaptvā maheśvaram | draṣṭumarhasi viśveśamugraṃ bhīmaṃ kapardinam || 25.46||

Adhyaya:   25

Shloka :   48

एवमुक्त्वा ददौ ज्ञानमुपमन्युर्महामुनिः । व्रतं पाशुपतं योगं कृष्णायाक्लिष्टकर्मणे ॥ २५.४७॥
evamuktvā dadau jñānamupamanyurmahāmuniḥ | vrataṃ pāśupataṃ yogaṃ kṛṣṇāyākliṣṭakarmaṇe || 25.47||

Adhyaya:   25

Shloka :   49

स तेन मुनिवर्येण व्याहृतो मधुसूदनः । तत्रैव तपसा देवं रुद्रमाराधयत् प्रभुः ॥ २५.४८॥
sa tena munivaryeṇa vyāhṛto madhusūdanaḥ | tatraiva tapasā devaṃ rudramārādhayat prabhuḥ || 25.48||

Adhyaya:   25

Shloka :   50

भस्मौद्धूलितसर्वाङ्गो मुण्डो वल्कलसंयुतः । जजाप रुद्रमनिशं शिवैकाहितमानसः ॥ २५.४९॥
bhasmauddhūlitasarvāṅgo muṇḍo valkalasaṃyutaḥ | jajāpa rudramaniśaṃ śivaikāhitamānasaḥ || 25.49||

Adhyaya:   25

Shloka :   51

ततो बहुतिथे काले सोमः सोमार्धभूषणः । अदृश्यत महादेवो व्योम्नि देव्या महेश्वरः ॥ २५.५॥
tato bahutithe kāle somaḥ somārdhabhūṣaṇaḥ | adṛśyata mahādevo vyomni devyā maheśvaraḥ || 25.5||

Adhyaya:   25

Shloka :   52

किरीटिनं गदिनं चित्रमालंपिनाकिनं शूलिनं देवदेवम् । शार्दूलचर्माम्बरसंवृताङ्गंदेव्या महादेवमसौ ददर्श ॥ २५.५१॥
kirīṭinaṃ gadinaṃ citramālaṃpinākinaṃ śūlinaṃ devadevam | śārdūlacarmāmbarasaṃvṛtāṅgaṃdevyā mahādevamasau dadarśa || 25.51||

Adhyaya:   25

Shloka :   53

प्रभुं पुराणं पुरुषं पुरुस्तात्। सनातनं योगिनमीशतारम् । अणोरणीयांसमनन्तशक्तिंप्राणेश्वरं शम्भमसौ ददर्श॥ २५.५२॥
prabhuṃ purāṇaṃ puruṣaṃ purustāt| sanātanaṃ yoginamīśatāram | aṇoraṇīyāṃsamanantaśaktiṃprāṇeśvaraṃ śambhamasau dadarśa|| 25.52||

Adhyaya:   25

Shloka :   54

परश्वधासक्तकरं त्रिनेत्रं.नृसिंहचर्मावृतभस्मगात्रम् । समुद्गिरन्तं प्रणवं बृहन्तं। सहस्त्रसूर्यप्रतिमं ददर्श ॥ २५.५३॥
paraśvadhāsaktakaraṃ trinetraṃ.nṛsiṃhacarmāvṛtabhasmagātram | samudgirantaṃ praṇavaṃ bṛhantaṃ| sahastrasūryapratimaṃ dadarśa || 25.53||

Adhyaya:   25

Shloka :   55

न यस्य देवा न पितामहोऽपिनेन्द्रो न चाग्निर्वरुणो न मृत्युः । प्रभावमद्यापि वदन्ति रुद्रंतमादिदेवं पुरतो ददर्श ॥ २५.५४॥
na yasya devā na pitāmaho'pinendro na cāgnirvaruṇo na mṛtyuḥ | prabhāvamadyāpi vadanti rudraṃtamādidevaṃ purato dadarśa || 25.54||

Adhyaya:   25

Shloka :   56

तदान्वपश्यद् गिरिशस्य वामेस्वात्मानमव्यक्तमनन्तरूपम् । स्तुवन्तमीशं बहुभिर्वचोभिःशङ्खासिचक्रार्पितहस्तमाद्यम् ॥ २५.५५॥
tadānvapaśyad giriśasya vāmesvātmānamavyaktamanantarūpam | stuvantamīśaṃ bahubhirvacobhiḥśaṅkhāsicakrārpitahastamādyam || 25.55||

Adhyaya:   25

Shloka :   57

कृताञ्जलिं दक्षिणतः सुरेशंहंसाधिरूढं पुरुषं ददर्श । स्तुवानमीशस्य परं प्रभावंपितामहं लोकगुरुं दिवस्थम् ॥ २५.५६॥
kṛtāñjaliṃ dakṣiṇataḥ sureśaṃhaṃsādhirūḍhaṃ puruṣaṃ dadarśa | stuvānamīśasya paraṃ prabhāvaṃpitāmahaṃ lokaguruṃ divastham || 25.56||

Adhyaya:   25

Shloka :   58

गणेश्वरानर्कसहस्त्रकल्पान्नन्दीश्वरादीनमितप्रभावान् । त्रिलोकभर्त्तुः पुरतोऽन्वपश्यत्कुमारमग्निप्रतिमं विशाखम् ॥ २५.५७॥
gaṇeśvarānarkasahastrakalpānnandīśvarādīnamitaprabhāvān | trilokabharttuḥ purato'nvapaśyatkumāramagnipratimaṃ viśākham || 25.57||

Adhyaya:   25

Shloka :   59

मरीचिमत्रिं पुलहं पुलस्त्यंप्रचेतसं दक्षमथापि कण्वम् । पराशरं तत्परतो वसिष्ठंस्वायंभुवं चापि मनुं ददर्श ॥ २५.५८॥
marīcimatriṃ pulahaṃ pulastyaṃpracetasaṃ dakṣamathāpi kaṇvam | parāśaraṃ tatparato vasiṣṭhaṃsvāyaṃbhuvaṃ cāpi manuṃ dadarśa || 25.58||

Adhyaya:   25

Shloka :   60

तुष्टाव मन्त्रैरमरप्रधानंबद्धाञ्जलिर्विष्णुरुदारबुद्धिः । प्रणम्य देव्या गिरिशं सभक्त्यास्वात्मन्यथात्मानमसौ विचिन्त्य ॥ २५.५९॥
tuṣṭāva mantrairamarapradhānaṃbaddhāñjalirviṣṇurudārabuddhiḥ | praṇamya devyā giriśaṃ sabhaktyāsvātmanyathātmānamasau vicintya || 25.59||

Adhyaya:   25

Shloka :   61

श्रीकृष्ण उवाच
नमोऽस्तु ते शाश्वत सर्वयोनेब्रह्माधिपं त्वामृषयो वदन्ति । तपश्च सत्त्वं च रजस्तमश्चत्वामेव सर्व प्रवदन्ति सन्तः ॥ २५.६॥
namo'stu te śāśvata sarvayonebrahmādhipaṃ tvāmṛṣayo vadanti | tapaśca sattvaṃ ca rajastamaścatvāmeva sarva pravadanti santaḥ || 25.6||

Adhyaya:   25

Shloka :   62

त्वं ब्रह्मा हरिरथ विश्वयोनिरग्निःसंहर्त्ता दिनकरमण्डलाधिवासः । प्राणस्त्वं हुतवहवासवादिभेद-सत्वामेकं शरणमुपैमि देवमीशम् ॥ २५.६१॥
tvaṃ brahmā hariratha viśvayoniragniḥsaṃharttā dinakaramaṇḍalādhivāsaḥ | prāṇastvaṃ hutavahavāsavādibheda-satvāmekaṃ śaraṇamupaimi devamīśam || 25.61||

Adhyaya:   25

Shloka :   63

सांख्यास्त्वां अगुणमथाहुरेकरूपंयोगास्थं सततमुपासते हृदिस्थम् । वेदास्त्वामभिदधतीह रुद्रमग्निंत्वामेकं शरणमुपैमि देवमीशम् ॥ २५.६२॥
sāṃkhyāstvāṃ aguṇamathāhurekarūpaṃyogāsthaṃ satatamupāsate hṛdistham | vedāstvāmabhidadhatīha rudramagniṃtvāmekaṃ śaraṇamupaimi devamīśam || 25.62||

Adhyaya:   25

Shloka :   64

त्वात्पादे कुसुममथापि पत्रमेकंदत्त्वासौ भवति विमुक्तविश्वबन्धः । सर्वांध्यं प्रणुदति सिद्धयोगिजुष्टंस्मृत्वा ते पदयुगलं भवत्प्रसादात् ॥ २५.६३॥
tvātpāde kusumamathāpi patramekaṃdattvāsau bhavati vimuktaviśvabandhaḥ | sarvāṃdhyaṃ praṇudati siddhayogijuṣṭaṃsmṛtvā te padayugalaṃ bhavatprasādāt || 25.63||

Adhyaya:   25

Shloka :   65

यस्याशेषविभागहीनममलं हृद्यन्तरावस्थितं तेतत्त्वं योनिमनन्तमेकमचलं सत्यं परं सर्वगम् ॥ २५.६४॥
yasyāśeṣavibhāgahīnamamalaṃ hṛdyantarāvasthitaṃ tetattvaṃ yonimanantamekamacalaṃ satyaṃ paraṃ sarvagam || 25.64||

Adhyaya:   25

Shloka :   66

स्थानं प्राहुरनादिमध्यनिधनं यस्मादिदं जायतेनित्यं त्वामहमुपैमि सत्यविभवंविश्वेश्वरंतंशिवम् ॥ २५.६५॥
sthānaṃ prāhuranādimadhyanidhanaṃ yasmādidaṃ jāyatenityaṃ tvāmahamupaimi satyavibhavaṃviśveśvaraṃtaṃśivam || 25.65||

Adhyaya:   25

Shloka :   67

ॐ नमो नीलकण्ठाय त्रिनेत्राय च रंहसे । महादेवाय ते नित्यमीशानाय नमो नमः ॥ २५.६६॥
ॐ namo nīlakaṇṭhāya trinetrāya ca raṃhase | mahādevāya te nityamīśānāya namo namaḥ || 25.66||

Adhyaya:   25

Shloka :   68

नमः पिनाकिने तुभ्यं नमो मुण्डाय दण्डिने । नमस्ते वज्रहस्ताय दिग्वस्त्राय कपर्दिने ॥ २५.६७॥
namaḥ pinākine tubhyaṃ namo muṇḍāya daṇḍine | namaste vajrahastāya digvastrāya kapardine || 25.67||

Adhyaya:   25

Shloka :   69

नमो भैरवनादाय कालरूपाय दंष्ट्रिणे । नागयज्ञोपवीताय नमस्ते वह्निरेतसे ॥ २५.६८॥
namo bhairavanādāya kālarūpāya daṃṣṭriṇe | nāgayajñopavītāya namaste vahniretase || 25.68||

Adhyaya:   25

Shloka :   70

नमोऽस्तु ते गिरीशाय स्वाहाकाराय ते नमः । नमो मुक्ताट्टहासाय भीमाय च नमो नमः ॥ २५.६९॥
namo'stu te girīśāya svāhākārāya te namaḥ | namo muktāṭṭahāsāya bhīmāya ca namo namaḥ || 25.69||

Adhyaya:   25

Shloka :   71

नमस्ते कामनाशाय नमः कालप्रमाथिने । नमो भैरववेषाय हराय च निषङ्गिणे ॥ २५.७॥
namaste kāmanāśāya namaḥ kālapramāthine | namo bhairavaveṣāya harāya ca niṣaṅgiṇe || 25.7||

Adhyaya:   25

Shloka :   72

नमोऽस्तु ते त्र्यम्बकाय नमस्ते कृत्तिवाससे । नमोऽम्बिकाधिपतये पशूनां पतये नमः ॥ २५.७१॥
namo'stu te tryambakāya namaste kṛttivāsase | namo'mbikādhipataye paśūnāṃ pataye namaḥ || 25.71||

Adhyaya:   25

Shloka :   73

नमस्ते व्योमरूपाय व्योमाधिपतये नमः । नरनारीशरीराय सांख्ययोगप्रवर्त्तिने ॥ २५.७२॥
namaste vyomarūpāya vyomādhipataye namaḥ | naranārīśarīrāya sāṃkhyayogapravarttine || 25.72||

Adhyaya:   25

Shloka :   74

नमो भैरवनाथाय देवानुगतलिङ्गिने । कुमारगुरवे तुभ्यं देवदेवाय ते नमः ॥ २५.७३॥
namo bhairavanāthāya devānugataliṅgine | kumāragurave tubhyaṃ devadevāya te namaḥ || 25.73||

Adhyaya:   25

Shloka :   75

तमो यज्ञाधिपतये नमस्ते ब्रह्मचारिणे । मृगव्याधाय महते ब्रह्माधिपतये नमः ॥ २५.७४॥
tamo yajñādhipataye namaste brahmacāriṇe | mṛgavyādhāya mahate brahmādhipataye namaḥ || 25.74||

Adhyaya:   25

Shloka :   76

नमो हंसाय विश्वाय मोहनाय नमो नमः । योगिने योगगम्याय योगमायाय ते नमः ॥ २५.७५॥
namo haṃsāya viśvāya mohanāya namo namaḥ | yogine yogagamyāya yogamāyāya te namaḥ || 25.75||

Adhyaya:   25

Shloka :   77

नमस्ते प्राणपालाय घण्टानादप्रियाय च । कपालिने नमस्तुभ्यं ज्योतिषां पतये नमः ॥ २५.७६॥
namaste prāṇapālāya ghaṇṭānādapriyāya ca | kapāline namastubhyaṃ jyotiṣāṃ pataye namaḥ || 25.76||

Adhyaya:   25

Shloka :   78

नमो नमो नमस्तुभ्यं भूय एव नमो नमः । मह्यं सर्वात्मना कामान् प्रयच्छ परमेश्वर ॥ २५.७७॥
namo namo namastubhyaṃ bhūya eva namo namaḥ | mahyaṃ sarvātmanā kāmān prayaccha parameśvara || 25.77||

Adhyaya:   25

Shloka :   79

सूत उवाच
एवं हि भक्त्या देवेशमभिष्टूय स माधवः । पपात पादयोर्विप्रा देवदेव्योः स दण्डवत् ॥ २५.७८॥
evaṃ hi bhaktyā deveśamabhiṣṭūya sa mādhavaḥ | papāta pādayorviprā devadevyoḥ sa daṇḍavat || 25.78||

Adhyaya:   25

Shloka :   80

उत्थाप्य भगवान् सोमः कृष्णं केशिनिषूदनम् । बभाषे मधुरं वाक्यं मेघगम्भीरनिः स्वनः ॥ २५.७९॥
utthāpya bhagavān somaḥ kṛṣṇaṃ keśiniṣūdanam | babhāṣe madhuraṃ vākyaṃ meghagambhīraniḥ svanaḥ || 25.79||

Adhyaya:   25

Shloka :   81

किमर्थं पुण्डरीकाक्ष तपस्तप्तं त्वयाऽव्यय । त्वमेव दाता सर्वेषां कामानां कामिनामिह ॥ २५.८॥
kimarthaṃ puṇḍarīkākṣa tapastaptaṃ tvayā'vyaya | tvameva dātā sarveṣāṃ kāmānāṃ kāmināmiha || 25.8||

Adhyaya:   25

Shloka :   82

त्वं हि सा परमा मूर्तिर्मम नारायणाह्वया । नानवाप्तं त्वया तात विद्यते पुरुषोत्तम ॥ २५.८१॥
tvaṃ hi sā paramā mūrtirmama nārāyaṇāhvayā | nānavāptaṃ tvayā tāta vidyate puruṣottama || 25.81||

Adhyaya:   25

Shloka :   83

वेत्थ नारायणानन्तमात्मानं परमेश्वरम् । महादेवं महायोगं स्वेन योगेन केशव ॥ २५.८२॥
vettha nārāyaṇānantamātmānaṃ parameśvaram | mahādevaṃ mahāyogaṃ svena yogena keśava || 25.82||

Adhyaya:   25

Shloka :   84

श्रुत्वा तद्वचनं कृष्णः प्रहसन् वै वृषध्वजम् । उवाचान्वीक्ष्य विश्वेशं देवीं च हिमशैलजाम् ॥ २५.८३॥
śrutvā tadvacanaṃ kṛṣṇaḥ prahasan vai vṛṣadhvajam | uvācānvīkṣya viśveśaṃ devīṃ ca himaśailajām || 25.83||

Adhyaya:   25

Shloka :   85

ज्ञातं हि भवता सर्वं स्वेन योगेन शंकर । इच्छाम्यात्मसमं पुत्रं त्वद्भक्तं देहि शंकर ॥ २५.८४॥
jñātaṃ hi bhavatā sarvaṃ svena yogena śaṃkara | icchāmyātmasamaṃ putraṃ tvadbhaktaṃ dehi śaṃkara || 25.84||

Adhyaya:   25

Shloka :   86

तथास्त्वित्याह विश्वात्मा प्रहृष्टमनसा हरः । देवीमालोक्य गिरिजां केशवं परिषस्वजे ॥ २५.८५॥
tathāstvityāha viśvātmā prahṛṣṭamanasā haraḥ | devīmālokya girijāṃ keśavaṃ pariṣasvaje || 25.85||

Adhyaya:   25

Shloka :   87

ततः सा जगतां माता शंकरार्द्धशरीरिणी । व्याजहार हृषीकेशं देवी हिमगिरीन्द्रजा ॥ २५.८६॥
tataḥ sā jagatāṃ mātā śaṃkarārddhaśarīriṇī | vyājahāra hṛṣīkeśaṃ devī himagirīndrajā || 25.86||

Adhyaya:   25

Shloka :   88

वत्स जाने तवानन्ता निश्चलां सर्वदाच्युत । अनन्यामीश्वरे भक्तिमात्मन्यपि च केशव ॥ २५.८७॥
vatsa jāne tavānantā niścalāṃ sarvadācyuta | ananyāmīśvare bhaktimātmanyapi ca keśava || 25.87||

Adhyaya:   25

Shloka :   89

त्वं हि नारायणः साक्षात् सर्वात्मा पुरुषोत्तमः । प्रार्थितो दैवतैः पूर्वं संजातो दैवकीसुतः ॥ २५.८८॥
tvaṃ hi nārāyaṇaḥ sākṣāt sarvātmā puruṣottamaḥ | prārthito daivataiḥ pūrvaṃ saṃjāto daivakīsutaḥ || 25.88||

Adhyaya:   25

Shloka :   90

पश्य त्वमात्मनात्मानमात्मीयममलं पदम् । नावयोर्विद्यते भेद एकं पश्यन्ति सूरयः ॥ २५.८९॥
paśya tvamātmanātmānamātmīyamamalaṃ padam | nāvayorvidyate bheda ekaṃ paśyanti sūrayaḥ || 25.89||

Adhyaya:   25

Shloka :   91

इमानिह वरानिष्टान् मत्तो गृह्णीष्व केशव । सर्वज्ञत्वं तथैश्वर्यं ज्ञानं तत् पारमेश्वरम् ॥ २५.९॥
imāniha varāniṣṭān matto gṛhṇīṣva keśava | sarvajñatvaṃ tathaiśvaryaṃ jñānaṃ tat pārameśvaram || 25.9||

Adhyaya:   25

Shloka :   92

ईश्वरे निश्चलां भक्तिमात्मन्यपि परं बलम् । एवमुक्तस्तया कृष्णो महादेव्या जनार्दनः ॥ २५.९१॥
īśvare niścalāṃ bhaktimātmanyapi paraṃ balam | evamuktastayā kṛṣṇo mahādevyā janārdanaḥ || 25.91||

Adhyaya:   25

Shloka :   93

आशिषं शिरसागृह्य देवोऽप्याह महेश्वरः । ॥ ॥
āśiṣaṃ śirasāgṛhya devo'pyāha maheśvaraḥ | || ||

Adhyaya:   25

Shloka :   94

प्रगृह्य कृष्णं भगवानथेशः करेण देव्या सह देवदेवः । संपूज्यमानो मुनिभिः सुरेशै- र्जगाम कैलासगिरिं गिरीशः ॥ २५.९२॥
pragṛhya kṛṣṇaṃ bhagavānatheśaḥ kareṇa devyā saha devadevaḥ | saṃpūjyamāno munibhiḥ sureśai- rjagāma kailāsagiriṃ girīśaḥ || 25.92||

Adhyaya:   25

Shloka :   95

इति श्रीकूर्मपूराणे षट्साहस्त्र्यां संहितायां पूर्वविभागे पञ्चविंशोऽध्यायः ॥ २५॥
iti śrīkūrmapūrāṇe ṣaṭsāhastryāṃ saṃhitāyāṃ pūrvavibhāge pañcaviṃśo'dhyāyaḥ || 25||

Adhyaya:   25

Shloka :   96

ॐ श्री परमात्मने नमः

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

Gyaandweep Gyaandweep

namo namaḥ!

Sign Up to explore more than 35 Vedic Scriptures, one verse at a time.

Login to track your learning and teaching progress.


Sign In