| |
|

This overlay will guide you through the buttons:

ऋषय ऊचुः ।
कृतं त्रेता द्वापरं च कलिश्चेति चतुर्युगम् । एषां स्वभावं सूताद्य कथयस्व समासतः ॥ २८.१॥
कृतम् त्रेता द्वापरम् च कलिः च इति चतुर्युगम् । एषाम् स्वभावम् सूत अद्य कथयस्व समासतस् ॥ २८।१॥
kṛtam tretā dvāparam ca kaliḥ ca iti caturyugam . eṣām svabhāvam sūta adya kathayasva samāsatas .. 28.1..
सूत उवाच ।
गते नारायणे कृष्णे स्वमेव परमं पदम् । पार्थः परमधर्मात्मा पाण्डवः शत्रुतापनः ॥ २८.२॥
गते नारायणे कृष्णे स्वम् एव परमम् पदम् । पार्थः परम-धर्म-आत्मा पाण्डवः शत्रु-तापनः ॥ २८।२॥
gate nārāyaṇe kṛṣṇe svam eva paramam padam . pārthaḥ parama-dharma-ātmā pāṇḍavaḥ śatru-tāpanaḥ .. 28.2..
कृत्वा चेवोत्तरविधिं शोकेन महतावृतः । अपश्यत् पथि गच्छन्तं कृष्णद्वैपायनं मुनिम् ॥ २८.३॥
कृत्वा च इव उत्तर-विधिम् शोकेन महता आवृतः । अपश्यत् पथि गच्छन्तम् कृष्णद्वैपायनम् मुनिम् ॥ २८।३॥
kṛtvā ca iva uttara-vidhim śokena mahatā āvṛtaḥ . apaśyat pathi gacchantam kṛṣṇadvaipāyanam munim .. 28.3..
शिष्यैः प्रशिष्यैरभितः संवृतं ब्रह्मवादिनम् । पपात दण्डवद् भूमौ त्यक्त्वा शोकं तदाऽर्जुनः ॥ २८.४॥
शिष्यैः प्रशिष्यैः अभितस् संवृतम् ब्रह्म-वादिनम् । पपात दण्ड-वत् भूमौ त्यक्त्वा शोकम् तदा अर्जुनः ॥ २८।४॥
śiṣyaiḥ praśiṣyaiḥ abhitas saṃvṛtam brahma-vādinam . papāta daṇḍa-vat bhūmau tyaktvā śokam tadā arjunaḥ .. 28.4..
उवाच परमप्रीतः कस्माद् देशान्महामुने । इदानीं गच्छसि क्षिप्रं कं वा देशं प्रति प्रभो ॥ २८.५॥
उवाच परम-प्रीतः कस्मात् देशात् महा-मुने । इदानीम् गच्छसि क्षिप्रम् कम् वा देशम् प्रति प्रभो ॥ २८।५॥
uvāca parama-prītaḥ kasmāt deśāt mahā-mune . idānīm gacchasi kṣipram kam vā deśam prati prabho .. 28.5..
संदर्शनाद् वै भवतः शोको मे विपुलो गतः । इदानीं मम यत् कार्यं ब्रूहि पद्मदलेक्षण ॥ २८.६॥
संदर्शनात् वै भवतः शोकः मे विपुलः गतः । इदानीम् मम यत् कार्यम् ब्रूहि पद्म-दल-ईक्षण ॥ २८।६॥
saṃdarśanāt vai bhavataḥ śokaḥ me vipulaḥ gataḥ . idānīm mama yat kāryam brūhi padma-dala-īkṣaṇa .. 28.6..
तमुवाच महायोगी कृष्णद्वैपायनः स्वयम् । उपविश्य नदीतिरे शिष्यैः परिवृतो मुनिः ॥ २८.७॥
तम् उवाच महा-योगी कृष्णद्वैपायनः स्वयम् । उपविश्य शिष्यैः परिवृतः मुनिः ॥ २८।७॥
tam uvāca mahā-yogī kṛṣṇadvaipāyanaḥ svayam . upaviśya śiṣyaiḥ parivṛtaḥ muniḥ .. 28.7..
इति श्रीकूर्मपुराणे पार्थाय व्यसदर्शनं नामाष्टाविंशोध्यायः ॥ ॥
इति श्री-कूर्मपुराणे पार्थाय व्यसदर्शनम् नाम अष्टाविंशः उध्यायः ॥ ॥
iti śrī-kūrmapurāṇe pārthāya vyasadarśanam nāma aṣṭāviṃśaḥ udhyāyaḥ .. ..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In