| |
|

This overlay will guide you through the buttons:

ऋषय ऊचुः ।
कृतं त्रेता द्वापरं च कलिश्चेति चतुर्युगम् । एषां स्वभावं सूताद्य कथयस्व समासतः ॥ २८.१॥
kṛtaṃ tretā dvāparaṃ ca kaliśceti caturyugam . eṣāṃ svabhāvaṃ sūtādya kathayasva samāsataḥ .. 28.1..
सूत उवाच ।
गते नारायणे कृष्णे स्वमेव परमं पदम् । पार्थः परमधर्मात्मा पाण्डवः शत्रुतापनः ॥ २८.२॥
gate nārāyaṇe kṛṣṇe svameva paramaṃ padam . pārthaḥ paramadharmātmā pāṇḍavaḥ śatrutāpanaḥ .. 28.2..
कृत्वा चेवोत्तरविधिं शोकेन महतावृतः । अपश्यत् पथि गच्छन्तं कृष्णद्वैपायनं मुनिम् ॥ २८.३॥
kṛtvā cevottaravidhiṃ śokena mahatāvṛtaḥ . apaśyat pathi gacchantaṃ kṛṣṇadvaipāyanaṃ munim .. 28.3..
शिष्यैः प्रशिष्यैरभितः संवृतं ब्रह्मवादिनम् । पपात दण्डवद् भूमौ त्यक्त्वा शोकं तदाऽर्जुनः ॥ २८.४॥
śiṣyaiḥ praśiṣyairabhitaḥ saṃvṛtaṃ brahmavādinam . papāta daṇḍavad bhūmau tyaktvā śokaṃ tadā'rjunaḥ .. 28.4..
उवाच परमप्रीतः कस्माद् देशान्महामुने । इदानीं गच्छसि क्षिप्रं कं वा देशं प्रति प्रभो ॥ २८.५॥
uvāca paramaprītaḥ kasmād deśānmahāmune . idānīṃ gacchasi kṣipraṃ kaṃ vā deśaṃ prati prabho .. 28.5..
संदर्शनाद् वै भवतः शोको मे विपुलो गतः । इदानीं मम यत् कार्यं ब्रूहि पद्मदलेक्षण ॥ २८.६॥
saṃdarśanād vai bhavataḥ śoko me vipulo gataḥ . idānīṃ mama yat kāryaṃ brūhi padmadalekṣaṇa .. 28.6..
तमुवाच महायोगी कृष्णद्वैपायनः स्वयम् । उपविश्य नदीतिरे शिष्यैः परिवृतो मुनिः ॥ २८.७॥
tamuvāca mahāyogī kṛṣṇadvaipāyanaḥ svayam . upaviśya nadītire śiṣyaiḥ parivṛto muniḥ .. 28.7..
इति श्रीकूर्मपुराणे पार्थाय व्यसदर्शनं नामाष्टाविंशोध्यायः ॥ ॥
iti śrīkūrmapurāṇe pārthāya vyasadarśanaṃ nāmāṣṭāviṃśodhyāyaḥ .. ..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 60 Vedic Scriptures and 100 of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In