Kurma Purana - Adhyaya 28

Arjuna meets Vyasa

ॐ श्री परमात्मने नमः


This overlay will guide you through the buttons:

संस्कृत्म
A English
ऋषय ऊचुः ।
कृतं त्रेता द्वापरं च कलिश्चेति चतुर्युगम् । एषां स्वभावं सूताद्य कथयस्व समासतः ॥ २८.१॥
kṛtaṃ tretā dvāparaṃ ca kaliśceti caturyugam | eṣāṃ svabhāvaṃ sūtādya kathayasva samāsataḥ || 28.1||

Adhyaya:   28

Shloka :   1

सूत उवाच ।
गते नारायणे कृष्णे स्वमेव परमं पदम् । पार्थः परमधर्मात्मा पाण्डवः शत्रुतापनः ॥ २८.२॥
gate nārāyaṇe kṛṣṇe svameva paramaṃ padam | pārthaḥ paramadharmātmā pāṇḍavaḥ śatrutāpanaḥ || 28.2||

Adhyaya:   28

Shloka :   2

कृत्वा चेवोत्तरविधिं शोकेन महतावृतः । अपश्यत् पथि गच्छन्तं कृष्णद्वैपायनं मुनिम् ॥ २८.३॥
kṛtvā cevottaravidhiṃ śokena mahatāvṛtaḥ | apaśyat pathi gacchantaṃ kṛṣṇadvaipāyanaṃ munim || 28.3||

Adhyaya:   28

Shloka :   3

शिष्यैः प्रशिष्यैरभितः संवृतं ब्रह्मवादिनम् । पपात दण्डवद् भूमौ त्यक्त्वा शोकं तदाऽर्जुनः ॥ २८.४॥
śiṣyaiḥ praśiṣyairabhitaḥ saṃvṛtaṃ brahmavādinam | papāta daṇḍavad bhūmau tyaktvā śokaṃ tadā'rjunaḥ || 28.4||

Adhyaya:   28

Shloka :   4

उवाच परमप्रीतः कस्माद् देशान्महामुने । इदानीं गच्छसि क्षिप्रं कं वा देशं प्रति प्रभो ॥ २८.५॥
uvāca paramaprītaḥ kasmād deśānmahāmune | idānīṃ gacchasi kṣipraṃ kaṃ vā deśaṃ prati prabho || 28.5||

Adhyaya:   28

Shloka :   5

संदर्शनाद् वै भवतः शोको मे विपुलो गतः । इदानीं मम यत् कार्यं ब्रूहि पद्मदलेक्षण ॥ २८.६॥
saṃdarśanād vai bhavataḥ śoko me vipulo gataḥ | idānīṃ mama yat kāryaṃ brūhi padmadalekṣaṇa || 28.6||

Adhyaya:   28

Shloka :   6

तमुवाच महायोगी कृष्णद्वैपायनः स्वयम् । उपविश्य नदीतिरे शिष्यैः परिवृतो मुनिः ॥ २८.७॥
tamuvāca mahāyogī kṛṣṇadvaipāyanaḥ svayam | upaviśya nadītire śiṣyaiḥ parivṛto muniḥ || 28.7||

Adhyaya:   28

Shloka :   7

इति श्रीकूर्मपुराणे पार्थाय व्यसदर्शनं नामाष्टाविंशोध्यायः ॥ ॥
iti śrīkūrmapurāṇe pārthāya vyasadarśanaṃ nāmāṣṭāviṃśodhyāyaḥ || ||

Adhyaya:   28

Shloka :   8

ॐ श्री परमात्मने नमः

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

Gyaandweep Gyaandweep

namo namaḥ!

Sign Up to explore more than 35 Vedic Scriptures, one verse at a time.

Login to track your learning and teaching progress.


Sign In