| |
|

This overlay will guide you through the buttons:

इदं कलियुगं घोरं संप्राप्तं पाण्डुनन्दन। ततो गच्छामि देवस्य वाराणसीं महापुरीम् ॥ २९.१॥
idaṃ kaliyugaṃ ghoraṃ saṃprāptaṃ pāṇḍunandana. tato gacchāmi devasya vārāṇasīṃ mahāpurīm .. 29.1..
अस्मिन् कलियुगे घोरे लोकाः पापानुवर्त्तिनः । भविष्यन्ति महापापा वर्णाश्रमविवर्जिताः ॥ २९.२॥
asmin kaliyuge ghore lokāḥ pāpānuvarttinaḥ . bhaviṣyanti mahāpāpā varṇāśramavivarjitāḥ .. 29.2..
नान्यत् पश्यामि जन्तूनांमुक्त्वा वाराणसीं पुरीम् । सर्वपापप्रशमनं प्रायश्चित्तं कलौ युगे ॥ २९.३॥
nānyat paśyāmi jantūnāṃmuktvā vārāṇasīṃ purīm . sarvapāpapraśamanaṃ prāyaścittaṃ kalau yuge .. 29.3..
कृतं त्रेता द्वापरं च सर्वेष्वेतेषु वै नराः । भविष्यन्ति महात्मानो धार्मिकाः सत्यवादिनः ॥ २९.४॥
kṛtaṃ tretā dvāparaṃ ca sarveṣveteṣu vai narāḥ . bhaviṣyanti mahātmāno dhārmikāḥ satyavādinaḥ .. 29.4..
त्वं हि लोकेषु विख्यातो धृतिमाञ् जनवत्सलः । पालयाद्य परं धर्मं स्वकीयं मुच्यसे भयात् ॥ २९.५॥
tvaṃ hi lokeṣu vikhyāto dhṛtimāñ janavatsalaḥ . pālayādya paraṃ dharmaṃ svakīyaṃ mucyase bhayāt .. 29.5..
एवमुक्तो भगवता पार्थः परपुरंजयः । पृष्टवान् प्रणिपत्यासौ युगधर्मान् द्विजोत्तमाः ॥ २९.६॥
evamukto bhagavatā pārthaḥ parapuraṃjayaḥ . pṛṣṭavān praṇipatyāsau yugadharmān dvijottamāḥ .. 29.6..
तस्मै प्रोवाच सकलं मुनिः सत्यवतीसुतः । प्रणम्य देवमीशानं युगधर्मान् सनातनान् ॥ २९.७॥
tasmai provāca sakalaṃ muniḥ satyavatīsutaḥ . praṇamya devamīśānaṃ yugadharmān sanātanān .. 29.7..
व्यास उवाच
वक्ष्यामि ते समासेन युगधर्मान् नरेश्वरन शक्यते मया पार्थ विस्तरेणाभिभाषितुम् ॥ २९.८॥
vakṣyāmi te samāsena yugadharmān nareśvarana śakyate mayā pārtha vistareṇābhibhāṣitum .. 29.8..
आद्यं कृतयुगं प्रोक्तं ततस्त्रेतायुगं बुधैःतृतीयं द्वापरं पार्थ चतुर्थं कलिरुच्यते ॥ २९.९॥
ādyaṃ kṛtayugaṃ proktaṃ tatastretāyugaṃ budhaiḥtṛtīyaṃ dvāparaṃ pārtha caturthaṃ kalirucyate .. 29.9..
ध्यानं परं कृतयुगे त्रेतायां ज्ञानमुच्यते। द्वापरे यज्ञमेवाहुर्दानमेव कलौ युगे ॥ २९.१॥
dhyānaṃ paraṃ kṛtayuge tretāyāṃ jñānamucyate. dvāpare yajñamevāhurdānameva kalau yuge .. 29.1..
ब्रह्मा कृतयुगे देवस्त्रेतायां भगवान् रविः । द्वापरे दैवतं विष्णुः कलौ रुद्रो महेश्वरः ॥ २९.११॥
brahmā kṛtayuge devastretāyāṃ bhagavān raviḥ . dvāpare daivataṃ viṣṇuḥ kalau rudro maheśvaraḥ .. 29.11..
ब्रह्मा विष्णुस्तथा सूर्यः सर्व एव कलावपि । पूज्यते भगवान् रुद्रश्चतुर्ष्वपि पिनाकधृक् ॥ २९.१२॥
brahmā viṣṇustathā sūryaḥ sarva eva kalāvapi . pūjyate bhagavān rudraścaturṣvapi pinākadhṛk .. 29.12..
आद्ये कृतयुगे धर्मश्चतुष्पादः सनातनः । त्रेतायुगे त्रिपादः स्याद् द्विपादो द्वापरे स्थितः ॥ २९.१३॥
ādye kṛtayuge dharmaścatuṣpādaḥ sanātanaḥ . tretāyuge tripādaḥ syād dvipādo dvāpare sthitaḥ .. 29.13..
त्रिपादहीनस्तिष्टे तु सत्तामात्रेण तिष्ठति । कृते तु मिथुनोत्पत्तिर्वृत्तिः साक्षाद् अलोलुपा ॥ २९.१४॥
tripādahīnastiṣṭe tu sattāmātreṇa tiṣṭhati . kṛte tu mithunotpattirvṛttiḥ sākṣād alolupā .. 29.14..
प्रजास्तृप्ताः सदा सर्वाः सदानन्दाश्च भोगिनः । अधमोत्तमत्वं नास्त्यासां निर्विशेषाः पुरंजय॥ २९.१५॥
prajāstṛptāḥ sadā sarvāḥ sadānandāśca bhoginaḥ . adhamottamatvaṃ nāstyāsāṃ nirviśeṣāḥ puraṃjaya.. 29.15..
तुल्यमायुः सुखं रूपं तासां तस्मिन् कृते युगे । विशोकाः सत्त्वबहुला एकान्तबहुलास्तथा ॥ २९.१६॥
tulyamāyuḥ sukhaṃ rūpaṃ tāsāṃ tasmin kṛte yuge . viśokāḥ sattvabahulā ekāntabahulāstathā .. 29.16..
ध्याननिष्ठास्तपोनिष्ठा महादेवपरायणाः । ता वै निष्कामचारिण्यो नित्यं मुदितमानसाः ॥ २९.१७॥
dhyānaniṣṭhāstaponiṣṭhā mahādevaparāyaṇāḥ . tā vai niṣkāmacāriṇyo nityaṃ muditamānasāḥ .. 29.17..
पर्वतोदधिवासिन्यो ह्यनिकेतः परंतप । रसोल्लासा कालयोगात् त्रेताख्ये नश्यते ततः ॥ २९.१८॥
parvatodadhivāsinyo hyaniketaḥ paraṃtapa . rasollāsā kālayogāt tretākhye naśyate tataḥ .. 29.18..
तस्यां सिद्धौ प्रणष्टायामन्या सिद्धिरवर्त्तत । अपां सौख्ये प्रतिहते तदा मेघात्मना तु वै ॥ २९.१९॥
tasyāṃ siddhau praṇaṣṭāyāmanyā siddhiravarttata . apāṃ saukhye pratihate tadā meghātmanā tu vai .. 29.19..
मेघेभ्यः स्तनयित्नुभ्यः प्रवृत्तं वृष्टिसर्जनम् । सकृदेव तया वृष्ट्या संयुक्ते पृथिवीतले ॥ २९.२॥
meghebhyaḥ stanayitnubhyaḥ pravṛttaṃ vṛṣṭisarjanam . sakṛdeva tayā vṛṣṭyā saṃyukte pṛthivītale .. 29.2..
प्रादुरासंस्तदा तासां वृक्षा वै गृहसंज्ञिताः । सर्वप्रत्युपयोगस्तु तासां तेभ्यः प्रजायते ॥ २९.२१॥
prādurāsaṃstadā tāsāṃ vṛkṣā vai gṛhasaṃjñitāḥ . sarvapratyupayogastu tāsāṃ tebhyaḥ prajāyate .. 29.21..
वर्त्तयन्ति स्म तेभ्यस्तास्त्रेतायुगमुखे प्रजाः । ततः कालेन महता तासामेव विपर्यतात् ॥ २९.२२॥
varttayanti sma tebhyastāstretāyugamukhe prajāḥ . tataḥ kālena mahatā tāsāmeva viparyatāt .. 29.22..
रागलोभात्मको भावस्तदा ह्याकस्मिकोऽभवत् । विपर्ययेण तासां तु तेन तत्कालभाविता ॥ २९.२३॥
rāgalobhātmako bhāvastadā hyākasmiko'bhavat . viparyayeṇa tāsāṃ tu tena tatkālabhāvitā .. 29.23..
प्रणश्यन्ति ततः सर्वे वृक्षास्ते गृहसंज्ञिताः । ततस्तेषु प्रनष्टेषु विभ्रान्ता मैथुनोद्भवाः ॥ २९.२४॥
praṇaśyanti tataḥ sarve vṛkṣāste gṛhasaṃjñitāḥ . tatasteṣu pranaṣṭeṣu vibhrāntā maithunodbhavāḥ .. 29.24..
अभिध्यायन्ति तां सिद्धिं सत्याभिध्यायिनस्तदा । प्रादुर्बभूवुस्तासां तु वृक्षास्ते गृहसंज्ञिताः ॥ २९.२५॥
abhidhyāyanti tāṃ siddhiṃ satyābhidhyāyinastadā . prādurbabhūvustāsāṃ tu vṛkṣāste gṛhasaṃjñitāḥ .. 29.25..
वस्राणि ते प्रसूयन्ते फलान्याभरणानि च । तेष्वेव जायते तासां गन्धवर्णरसान्वितम् ॥ २९.२६॥
vasrāṇi te prasūyante phalānyābharaṇāni ca . teṣveva jāyate tāsāṃ gandhavarṇarasānvitam .. 29.26..
अमाक्षिकं महावीर्यं पुटके पुटके मधु । तेन ता वर्त्तयन्ति स्म त्रेतायुगमुखे प्रजाः ॥ २९.२७॥
amākṣikaṃ mahāvīryaṃ puṭake puṭake madhu . tena tā varttayanti sma tretāyugamukhe prajāḥ .. 29.27..
हृष्टपुष्टास्तया सिद्ध्या सर्वा वै विगतज्वराः । ततः कालान्तरेणैव पुनर्लोभावृतास्तदा ॥ २९.२८॥
hṛṣṭapuṣṭāstayā siddhyā sarvā vai vigatajvarāḥ . tataḥ kālāntareṇaiva punarlobhāvṛtāstadā .. 29.28..
वृक्षांस्तान् पर्यगृह्णन्त मधु वामाक्षिकं बलात् । तासां तेनापचारेण पुनर्लोभकृतेन वै ॥ २९.२९॥
vṛkṣāṃstān paryagṛhṇanta madhu vāmākṣikaṃ balāt . tāsāṃ tenāpacāreṇa punarlobhakṛtena vai .. 29.29..
प्रनष्टामधुना सार्द्धं कल्पवृक्षाः क्वचित् क्वचित् । शीतवर्षातपैस्तीव्रै स्तास्ततो दुःखिता भृशम्॥ २९.३॥
pranaṣṭāmadhunā sārddhaṃ kalpavṛkṣāḥ kvacit kvacit . śītavarṣātapaistīvrai stāstato duḥkhitā bhṛśam.. 29.3..
द्वन्द्वैः संपीड्यमानास्तु चक्रुरावरणानि च । कृत्वा द्वन्द्वप्रतीघातान् वार्त्तोपायमचिन्तयन् ॥ २९.३१॥
dvandvaiḥ saṃpīḍyamānāstu cakrurāvaraṇāni ca . kṛtvā dvandvapratīghātān vārttopāyamacintayan .. 29.31..
नष्टेषु मधुना सार्द्धं कल्पवृक्षेषु वै तदा । ततः प्रादुर्बभौ तासां सिद्धिस्त्रेतायुगे पुनः ॥ २९.३२॥
naṣṭeṣu madhunā sārddhaṃ kalpavṛkṣeṣu vai tadā . tataḥ prādurbabhau tāsāṃ siddhistretāyuge punaḥ .. 29.32..
वार्त्तायाः साधिका ह्यन्या वृष्टिस्तासां निकामतः । तासां वृष्ट्यूदकानीह यानि निम्नैर्गतानि तु॥ २९.३३॥
vārttāyāḥ sādhikā hyanyā vṛṣṭistāsāṃ nikāmataḥ . tāsāṃ vṛṣṭyūdakānīha yāni nimnairgatāni tu.. 29.33..
अवहन् वृष्टिसंतत्या स्रोतः स्थानानि निम्नगाः । ये पुनस्तदपां स्तोका आपन्नाः पृथिवीतले ॥ २९.३४॥
avahan vṛṣṭisaṃtatyā srotaḥ sthānāni nimnagāḥ . ye punastadapāṃ stokā āpannāḥ pṛthivītale .. 29.34..
अपां भूणेश्च संयोगादोषध्यस्तास्तदाऽभवन् । अफालकृष्टाश्चानुप्ता ग्राम्यारण्याश्चतुर्दश ॥ २९.३५॥
apāṃ bhūṇeśca saṃyogādoṣadhyastāstadā'bhavan . aphālakṛṣṭāścānuptā grāmyāraṇyāścaturdaśa .. 29.35..
ऋतुपुष्पफलैश्चैव वृक्षगुल्माश्च जज्ञिरे । ततः प्रादुरभूत् तासां रागो लोभश्च सर्वशः ॥ २९.३६॥
ṛtupuṣpaphalaiścaiva vṛkṣagulmāśca jajñire . tataḥ prādurabhūt tāsāṃ rāgo lobhaśca sarvaśaḥ .. 29.36..
अवश्यं भाविताऽर्थेन त्रेतायुगवशेन वै । ततस्ताः पर्यगृह्णन्त नदीक्षेत्राणि पर्वतान् ॥ २९.३७॥
avaśyaṃ bhāvitā'rthena tretāyugavaśena vai . tatastāḥ paryagṛhṇanta nadīkṣetrāṇi parvatān .. 29.37..
वृक्षगुल्मौषधीश्चैव प्रसह्य तु यथाबलम् । विपर्ययेण तासां ता ओषध्यो विविशुर्महीम् ॥ २९.३८॥
vṛkṣagulmauṣadhīścaiva prasahya tu yathābalam . viparyayeṇa tāsāṃ tā oṣadhyo viviśurmahīm .. 29.38..
पितामहनियोगेन दुदोह पृथिवीं पृथुः । ततस्ता जगृहुः सर्वा अन्योन्यं क्रोधमूर्च्छिताः ॥ २९.३९॥
pitāmahaniyogena dudoha pṛthivīṃ pṛthuḥ . tatastā jagṛhuḥ sarvā anyonyaṃ krodhamūrcchitāḥ .. 29.39..
वसुदारधनाद्यांस्तु बलात् कालबलेन तु । मर्यादायाः प्रतिष्ठार्थं ज्ञात्वैतद् भगवानजः ॥ २९.४॥
vasudāradhanādyāṃstu balāt kālabalena tu . maryādāyāḥ pratiṣṭhārthaṃ jñātvaitad bhagavānajaḥ .. 29.4..
ससर्ज क्षत्रियान् ब्रह्मा ब्राह्मणानां हिताय च । वर्णाश्रमव्यवस्थां च त्रेतायां कृतवान् प्रभुः ॥ २९.४१॥
sasarja kṣatriyān brahmā brāhmaṇānāṃ hitāya ca . varṇāśramavyavasthāṃ ca tretāyāṃ kṛtavān prabhuḥ .. 29.41..
यज्ञप्रवर्त्तनं चैव पशुहिंसाविवर्जितम् । द्वापरेष्वथ विद्यन्ते मतिभेदाः सदा नृणाम् ॥ २९.४२॥
yajñapravarttanaṃ caiva paśuhiṃsāvivarjitam . dvāpareṣvatha vidyante matibhedāḥ sadā nṛṇām .. 29.42..
रागो लोभस्तथा युद्धं मत्वा बुद्धिविनिश्चयम् । एको वेदश्चतुष्पादस्त्रेदास्विह विधीयते ॥ २९.४३॥
rāgo lobhastathā yuddhaṃ matvā buddhiviniścayam . eko vedaścatuṣpādastredāsviha vidhīyate .. 29.43..
वेदव्यासैश्चतुर्द्धा तु न्य्स्यते द्वापरादिषु । ऋषिपुत्रैः पुनर्भेदाद् भिद्यन्ते दृष्टिविभ्रमैः ॥ २९.४४॥
vedavyāsaiścaturddhā tu nysyate dvāparādiṣu . ṛṣiputraiḥ punarbhedād bhidyante dṛṣṭivibhramaiḥ .. 29.44..
मन्त्रब्राह्मणविन्यासैः स्वरवर्णविपर्ययैः । संहिता ऋग्यजुः साम्नां संहन्यन्ते श्रुतर्षिभिः ॥ २९.४५॥
mantrabrāhmaṇavinyāsaiḥ svaravarṇaviparyayaiḥ . saṃhitā ṛgyajuḥ sāmnāṃ saṃhanyante śrutarṣibhiḥ .. 29.45..
सामान्याद् वैकृताच्चैवदृष्टिभेदैः क्वचित् क्वचित् । ब्राह्मणं कल्पसूत्राणि मन्त्रप्रवचनानि च ॥ २९.४६॥
sāmānyād vaikṛtāccaivadṛṣṭibhedaiḥ kvacit kvacit . brāhmaṇaṃ kalpasūtrāṇi mantrapravacanāni ca .. 29.46..
इतिहासपुराणानि धर्मशास्त्राणि सुव्रत । अवृष्टिर्मरणं चैव तथैव व्याध्युपद्रवाः ॥ २९.४७॥
itihāsapurāṇāni dharmaśāstrāṇi suvrata . avṛṣṭirmaraṇaṃ caiva tathaiva vyādhyupadravāḥ .. 29.47..
वाङ्मनः कायजैर्दोषैर्निर्वेदो जायते नृणाम् । निर्वेदाज्जायते तेषां दुःखमोक्षविचारणा ॥ २९.४८॥
vāṅmanaḥ kāyajairdoṣairnirvedo jāyate nṛṇām . nirvedājjāyate teṣāṃ duḥkhamokṣavicāraṇā .. 29.48..
विचारणाच्च वैराग्यं वैराग्याद् दोषदर्शनम् । दोषाणां दर्शनाच्चैव द्वापरे ज्ञानसंभवः ॥ २९.४९॥
vicāraṇācca vairāgyaṃ vairāgyād doṣadarśanam . doṣāṇāṃ darśanāccaiva dvāpare jñānasaṃbhavaḥ .. 29.49..
एषा रजस्तमोयुक्ता वृत्तिर्वै द्वापरे स्मृता । आद्ये कृते तु धर्मोऽस्ति स त्रेतायां प्रवर्त्तते ॥ २९.५॥
eṣā rajastamoyuktā vṛttirvai dvāpare smṛtā . ādye kṛte tu dharmo'sti sa tretāyāṃ pravarttate .. 29.5..
द्वापरे व्याकुलीभूत्वा प्रणश्यति कलौ युगे ॥ २९.५१॥
dvāpare vyākulībhūtvā praṇaśyati kalau yuge .. 29.51..
इती श्रीकूर्मपुराणे षट्साहस्त्र्यां संहितायां पूर्वविभागे एकोनत्रिंशो ऽध्यायः ॥ ॥
itī śrīkūrmapurāṇe ṣaṭsāhastryāṃ saṃhitāyāṃ pūrvavibhāge ekonatriṃśo 'dhyāyaḥ .. ..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 60 Vedic Scriptures and 100 of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In