| |
|

This overlay will guide you through the buttons:

ऋषयः ऊचुः
वर्णा भगवतोद्दिष्टाश्चत्वारोऽप्याश्रमास्तथा । इदानीं क्रममस्माकमाश्रमाणां वद प्रभो ॥ ३.१
varṇā bhagavatoddiṣṭāścatvāro'pyāśramāstathā . idānīṃ kramamasmākamāśramāṇāṃ vada prabho .. 3.1
श्रीकूर्म उवाच
ब्रह्मचारी गृहस्थश्च वानप्रस्थो यतिस्तथा । क्रमेणैवाश्रमाः प्रोक्ताः कारणादन्यथा भवेत् ॥ ३.२॥
brahmacārī gṛhasthaśca vānaprastho yatistathā . krameṇaivāśramāḥ proktāḥ kāraṇādanyathā bhavet .. 3.2..
उत्पन्नज्ञानविज्ञानी वैराग्यं परमं गतः । प्रव्रजेद् ब्रह्मचर्यात्तु यदिच्छेत् परमां गतिम् ॥ ३.३॥
utpannajñānavijñānī vairāgyaṃ paramaṃ gataḥ . pravrajed brahmacaryāttu yadicchet paramāṃ gatim .. 3.3..
दारानाहृत्य विधिवदन्यथा विविधैर्मखैः । यजेदुत्पादयेत् पुत्रान् विरक्तो यदि संन्यसेत् ॥ ३.४॥
dārānāhṛtya vidhivadanyathā vividhairmakhaiḥ . yajedutpādayet putrān virakto yadi saṃnyaset .. 3.4..
अनिष्ट्वा विधिवद् यज्ञैरनुत्पाद्य तथात्मजान् । न गार्हस्थं गृहीत्यक्त्वा संन्यसेद् बुद्धिमान् द्विजः ॥ ३.५॥
aniṣṭvā vidhivad yajñairanutpādya tathātmajān . na gārhasthaṃ gṛhītyaktvā saṃnyased buddhimān dvijaḥ .. 3.5..
अथ वैराग्यवेगेन स्थातुं नोत्सहते गृहे । तत्रैव संन्यसेद् विद्वाननिष्ट्वाऽपि द्विजोत्तमः ॥ ३.६॥
atha vairāgyavegena sthātuṃ notsahate gṛhe . tatraiva saṃnyased vidvānaniṣṭvā'pi dvijottamaḥ .. 3.6..
अन्यथा विविधैर्यज्ञैरिष्ट्वा वनमथाक्षयेत् । तपस्तप्त्वा तपोयोगाद् विरक्तः संन्यसेद् यदि ॥ ३.७॥
anyathā vividhairyajñairiṣṭvā vanamathākṣayet . tapastaptvā tapoyogād viraktaḥ saṃnyased yadi .. 3.7..
वानप्रस्थाश्रमं गत्वा न गृहं प्रविशेत् पुनः । न संन्यासी वनञ्चाथ ब्रह्माचर्यानु साधकः ॥ ३.८॥
vānaprasthāśramaṃ gatvā na gṛhaṃ praviśet punaḥ . na saṃnyāsī vanañcātha brahmācaryānu sādhakaḥ .. 3.8..
प्राजापत्यां निरूप्येष्टिमाग्नेयीमथवा द्विजः । प्रव्रजेत्तु गृही विद्वान् वनाद्वा श्रुतिचोदनात् ॥ ३.९॥
prājāpatyāṃ nirūpyeṣṭimāgneyīmathavā dvijaḥ . pravrajettu gṛhī vidvān vanādvā śruticodanāt .. 3.9..
प्रकर्त्तुमसमर्थोऽपि जुहोतियजतिक्रियाः । अन्धः पङ्गुर्दरिद्रो वा विरक्तः संन्यसेद् द्विजः ॥ ३.१॥
prakarttumasamartho'pi juhotiyajatikriyāḥ . andhaḥ paṅgurdaridro vā viraktaḥ saṃnyased dvijaḥ .. 3.1..
सर्वेषामेव वैराग्यं संन्यासाय विधीयते । पतत्येवाविरक्तो यः संन्यासं कर्तुमिच्छति ॥ ३.११॥
sarveṣāmeva vairāgyaṃ saṃnyāsāya vidhīyate . patatyevāvirakto yaḥ saṃnyāsaṃ kartumicchati .. 3.11..
एकस्मिन्नथवा सम्यग् वर्तेतामरणाद्विजाः । श्रद्धावनाश्रमे युक्तः सोऽमृतत्वाय कल्पते ॥ ३.१२॥
ekasminnathavā samyag vartetāmaraṇādvijāḥ . śraddhāvanāśrame yuktaḥ so'mṛtatvāya kalpate .. 3.12..
न्यायागतधनः शान्तो ब्रह्मविद्यापरायणः । स्वधर्मपालको नित्यं ब्रह्मभूयाय कल्पते ॥ ३.१३॥
nyāyāgatadhanaḥ śānto brahmavidyāparāyaṇaḥ . svadharmapālako nityaṃ brahmabhūyāya kalpate .. 3.13..
ब्रह्मण्याधाय क्रर्माणि निःसङ्गः कामवर्जितः । प्रसन्नेनैव मनसा कुर्वाणो याति तत्पदम् ॥ ३.१४॥
brahmaṇyādhāya krarmāṇi niḥsaṅgaḥ kāmavarjitaḥ . prasannenaiva manasā kurvāṇo yāti tatpadam .. 3.14..
ब्रह्मणा दीयते देयं ब्रह्मणे संप्रदीयते । ब्रह्मैव दीयते चेति ब्रह्मार्पणमिदं परम् ॥ ३.१५॥
brahmaṇā dīyate deyaṃ brahmaṇe saṃpradīyate . brahmaiva dīyate ceti brahmārpaṇamidaṃ param .. 3.15..
नाहं कर्ता सर्वमेतद् ब्रह्मैव कुरुते तथा । एतद् ब्रह्मार्पणं प्रोक्तमृषिभिः तत्त्वदर्शिभिः ॥ ३.१६॥
nāhaṃ kartā sarvametad brahmaiva kurute tathā . etad brahmārpaṇaṃ proktamṛṣibhiḥ tattvadarśibhiḥ .. 3.16..
प्रीणातु भगवानीशः कर्मणाऽनेन शाश्वतः । करोति सततं बुद्ध्या ब्रह्मार्पणमिदं परम् ॥ ३.१७॥
prīṇātu bhagavānīśaḥ karmaṇā'nena śāśvataḥ . karoti satataṃ buddhyā brahmārpaṇamidaṃ param .. 3.17..
यद्वा फलनां संन्यासं प्रकुर्यात् परमेश्वरे । कर्मणामेतदप्याहुः ब्रह्मार्पणमनुत्तमम् ॥ ३.१८॥
yadvā phalanāṃ saṃnyāsaṃ prakuryāt parameśvare . karmaṇāmetadapyāhuḥ brahmārpaṇamanuttamam .. 3.18..
कार्यमित्येव यत्कर्म नियतं सङ्गवर्जितम् । क्रियते विदुषा कर्म तद्भवेदपि मोक्षदम् ॥ ३.१९॥
kāryamityeva yatkarma niyataṃ saṅgavarjitam . kriyate viduṣā karma tadbhavedapi mokṣadam .. 3.19..
अन्यथा यदि कर्माणि कुर्यान्नित्यान्यपि द्विजः । अकृत्वा फलसंन्यासं बध्यते तत्फलेन तु ॥ ३.२॥
anyathā yadi karmāṇi kuryānnityānyapi dvijaḥ . akṛtvā phalasaṃnyāsaṃ badhyate tatphalena tu .. 3.2..
तस्मात् सर्वप्रयत्नेन त्यक्त्वा कर्माश्रितं फलम् । अविद्वानपि कुर्वीत कर्माप्नोतिचिरात् पदम् ॥ ३.२१॥
tasmāt sarvaprayatnena tyaktvā karmāśritaṃ phalam . avidvānapi kurvīta karmāpnoticirāt padam .. 3.21..
कर्मणा क्षीयते पापमैहिकं पौर्विकं तथा । मनः प्रसादमन्वेति ब्रह्मविज्ञायते ततः ॥ ३.२२॥
karmaṇā kṣīyate pāpamaihikaṃ paurvikaṃ tathā . manaḥ prasādamanveti brahmavijñāyate tataḥ .. 3.22..
कर्मणा सहिताज्ज्ञानात्सम्यग् योगोऽभिजायते । ज्ञानं च कर्मसहितं जायते दोषवर्जितम् ॥ ३.२३॥
karmaṇā sahitājjñānātsamyag yogo'bhijāyate . jñānaṃ ca karmasahitaṃ jāyate doṣavarjitam .. 3.23..
तस्मात् सर्वप्रयत्नेन यत्र तत्राश्रमे रतः । कर्माणीश्वरतुष्ट्यर्थं कुर्यान्नैष्कर्म्यमाप्नुयात् ॥ ३.२४॥
tasmāt sarvaprayatnena yatra tatrāśrame rataḥ . karmāṇīśvaratuṣṭyarthaṃ kuryānnaiṣkarmyamāpnuyāt .. 3.24..
संप्राप्य परमं ज्ञानं नैष्कर्म्यं तत्प्रसादतः । एकाकी निर्ममः शान्तो जीवन्नेव विमुच्यते ॥ ३.२५॥
saṃprāpya paramaṃ jñānaṃ naiṣkarmyaṃ tatprasādataḥ . ekākī nirmamaḥ śānto jīvanneva vimucyate .. 3.25..
वीक्षते परमात्मानं परं ब्रह्म महेश्वरम् । नित्यानन्दं निराभासंय तस्मिन्नेव लयं व्रजेत् ॥ ३.२६॥
vīkṣate paramātmānaṃ paraṃ brahma maheśvaram . nityānandaṃ nirābhāsaṃya tasminneva layaṃ vrajet .. 3.26..
तस्मात् सेवेत सततं कर्मयोगं प्रसन्नधीः । तृप्तये परमेशस्य तत् पदं याति शाश्वतम् ॥ ३.२७॥
tasmāt seveta satataṃ karmayogaṃ prasannadhīḥ . tṛptaye parameśasya tat padaṃ yāti śāśvatam .. 3.27..
एतद्वः कथितं सर्वं चातुराश्रम्यमुत्तमम् । न ह्येतत् समतिक्रम्य सिद्धिं विन्दति मानवः ॥ ३.२८॥
etadvaḥ kathitaṃ sarvaṃ cāturāśramyamuttamam . na hyetat samatikramya siddhiṃ vindati mānavaḥ .. 3.28..
इति श्रीकूर्मपुराणे चातुराश्रम्यकथनं नाम षट्साहस्त्र्यां संहितायां पूर्वविभागे तृतीयोऽध्यायः ॥ ३॥
iti śrīkūrmapurāṇe cāturāśramyakathanaṃ nāma ṣaṭsāhastryāṃ saṃhitāyāṃ pūrvavibhāge tṛtīyo'dhyāyaḥ .. 3..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 60 Vedic Scriptures and 100 of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In