Kurma Purana - Adhyaya 3

The Order of Stages of life and the four Castes

ॐ श्री परमात्मने नमः


This overlay will guide you through the buttons:

संस्कृत्म
A English
ऋषयः ऊचुः
वर्णा भगवतोद्दिष्टाश्चत्वारोऽप्याश्रमास्तथा । इदानीं क्रममस्माकमाश्रमाणां वद प्रभो ॥ ३.१
varṇā bhagavatoddiṣṭāścatvāro'pyāśramāstathā | idānīṃ kramamasmākamāśramāṇāṃ vada prabho || 3.1

Adhyaya:   3

Shloka :   1

श्रीकूर्म उवाच
ब्रह्मचारी गृहस्थश्च वानप्रस्थो यतिस्तथा । क्रमेणैवाश्रमाः प्रोक्ताः कारणादन्यथा भवेत् ॥ ३.२॥
brahmacārī gṛhasthaśca vānaprastho yatistathā | krameṇaivāśramāḥ proktāḥ kāraṇādanyathā bhavet || 3.2||

Adhyaya:   3

Shloka :   2

उत्पन्नज्ञानविज्ञानी वैराग्यं परमं गतः । प्रव्रजेद् ब्रह्मचर्यात्तु यदिच्छेत् परमां गतिम् ॥ ३.३॥
utpannajñānavijñānī vairāgyaṃ paramaṃ gataḥ | pravrajed brahmacaryāttu yadicchet paramāṃ gatim || 3.3||

Adhyaya:   3

Shloka :   3

दारानाहृत्य विधिवदन्यथा विविधैर्मखैः । यजेदुत्पादयेत् पुत्रान् विरक्तो यदि संन्यसेत् ॥ ३.४॥
dārānāhṛtya vidhivadanyathā vividhairmakhaiḥ | yajedutpādayet putrān virakto yadi saṃnyaset || 3.4||

Adhyaya:   3

Shloka :   4

अनिष्ट्वा विधिवद् यज्ञैरनुत्पाद्य तथात्मजान् । न गार्हस्थं गृहीत्यक्त्वा संन्यसेद् बुद्धिमान् द्विजः ॥ ३.५॥
aniṣṭvā vidhivad yajñairanutpādya tathātmajān | na gārhasthaṃ gṛhītyaktvā saṃnyased buddhimān dvijaḥ || 3.5||

Adhyaya:   3

Shloka :   5

अथ वैराग्यवेगेन स्थातुं नोत्सहते गृहे । तत्रैव संन्यसेद् विद्वाननिष्ट्वाऽपि द्विजोत्तमः ॥ ३.६॥
atha vairāgyavegena sthātuṃ notsahate gṛhe | tatraiva saṃnyased vidvānaniṣṭvā'pi dvijottamaḥ || 3.6||

Adhyaya:   3

Shloka :   6

अन्यथा विविधैर्यज्ञैरिष्ट्वा वनमथाक्षयेत् । तपस्तप्त्वा तपोयोगाद् विरक्तः संन्यसेद् यदि ॥ ३.७॥
anyathā vividhairyajñairiṣṭvā vanamathākṣayet | tapastaptvā tapoyogād viraktaḥ saṃnyased yadi || 3.7||

Adhyaya:   3

Shloka :   7

वानप्रस्थाश्रमं गत्वा न गृहं प्रविशेत् पुनः । न संन्यासी वनञ्चाथ ब्रह्माचर्यानु साधकः ॥ ३.८॥
vānaprasthāśramaṃ gatvā na gṛhaṃ praviśet punaḥ | na saṃnyāsī vanañcātha brahmācaryānu sādhakaḥ || 3.8||

Adhyaya:   3

Shloka :   8

प्राजापत्यां निरूप्येष्टिमाग्नेयीमथवा द्विजः । प्रव्रजेत्तु गृही विद्वान् वनाद्वा श्रुतिचोदनात् ॥ ३.९॥
prājāpatyāṃ nirūpyeṣṭimāgneyīmathavā dvijaḥ | pravrajettu gṛhī vidvān vanādvā śruticodanāt || 3.9||

Adhyaya:   3

Shloka :   9

प्रकर्त्तुमसमर्थोऽपि जुहोतियजतिक्रियाः । अन्धः पङ्‌गुर्दरिद्रो वा विरक्तः संन्यसेद् द्विजः ॥ ३.१॥
prakarttumasamartho'pi juhotiyajatikriyāḥ | andhaḥ paṅ‌gurdaridro vā viraktaḥ saṃnyased dvijaḥ || 3.1||

Adhyaya:   3

Shloka :   10

सर्वेषामेव वैराग्यं संन्यासाय विधीयते । पतत्येवाविरक्तो यः संन्यासं कर्तुमिच्छति ॥ ३.११॥
sarveṣāmeva vairāgyaṃ saṃnyāsāya vidhīyate | patatyevāvirakto yaḥ saṃnyāsaṃ kartumicchati || 3.11||

Adhyaya:   3

Shloka :   11

एकस्मिन्नथवा सम्यग् वर्तेतामरणाद्विजाः । श्रद्धावनाश्रमे युक्तः सोऽमृतत्वाय कल्पते ॥ ३.१२॥
ekasminnathavā samyag vartetāmaraṇādvijāḥ | śraddhāvanāśrame yuktaḥ so'mṛtatvāya kalpate || 3.12||

Adhyaya:   3

Shloka :   12

न्यायागतधनः शान्तो ब्रह्मविद्यापरायणः । स्वधर्मपालको नित्यं ब्रह्मभूयाय कल्पते ॥ ३.१३॥
nyāyāgatadhanaḥ śānto brahmavidyāparāyaṇaḥ | svadharmapālako nityaṃ brahmabhūyāya kalpate || 3.13||

Adhyaya:   3

Shloka :   13

ब्रह्मण्याधाय क्रर्माणि निःसङ्गः कामवर्जितः । प्रसन्नेनैव मनसा कुर्वाणो याति तत्पदम् ॥ ३.१४॥
brahmaṇyādhāya krarmāṇi niḥsaṅgaḥ kāmavarjitaḥ | prasannenaiva manasā kurvāṇo yāti tatpadam || 3.14||

Adhyaya:   3

Shloka :   14

ब्रह्मणा दीयते देयं ब्रह्मणे संप्रदीयते । ब्रह्मैव दीयते चेति ब्रह्मार्पणमिदं परम् ॥ ३.१५॥
brahmaṇā dīyate deyaṃ brahmaṇe saṃpradīyate | brahmaiva dīyate ceti brahmārpaṇamidaṃ param || 3.15||

Adhyaya:   3

Shloka :   15

नाहं कर्ता सर्वमेतद् ब्रह्मैव कुरुते तथा । एतद् ब्रह्मार्पणं प्रोक्तमृषिभिः तत्त्वदर्शिभिः ॥ ३.१६॥
nāhaṃ kartā sarvametad brahmaiva kurute tathā | etad brahmārpaṇaṃ proktamṛṣibhiḥ tattvadarśibhiḥ || 3.16||

Adhyaya:   3

Shloka :   16

प्रीणातु भगवानीशः कर्मणाऽनेन शाश्वतः । करोति सततं बुद्ध्या ब्रह्मार्पणमिदं परम् ॥ ३.१७॥
prīṇātu bhagavānīśaḥ karmaṇā'nena śāśvataḥ | karoti satataṃ buddhyā brahmārpaṇamidaṃ param || 3.17||

Adhyaya:   3

Shloka :   17

यद्वा फलनां संन्यासं प्रकुर्यात् परमेश्वरे । कर्मणामेतदप्याहुः ब्रह्मार्पणमनुत्तमम् ॥ ३.१८॥
yadvā phalanāṃ saṃnyāsaṃ prakuryāt parameśvare | karmaṇāmetadapyāhuḥ brahmārpaṇamanuttamam || 3.18||

Adhyaya:   3

Shloka :   18

कार्यमित्येव यत्कर्म नियतं सङ्गवर्जितम् । क्रियते विदुषा कर्म तद्भवेदपि मोक्षदम् ॥ ३.१९॥
kāryamityeva yatkarma niyataṃ saṅgavarjitam | kriyate viduṣā karma tadbhavedapi mokṣadam || 3.19||

Adhyaya:   3

Shloka :   19

अन्यथा यदि कर्माणि कुर्यान्नित्यान्यपि द्विजः । अकृत्वा फलसंन्यासं बध्यते तत्फलेन तु ॥ ३.२॥
anyathā yadi karmāṇi kuryānnityānyapi dvijaḥ | akṛtvā phalasaṃnyāsaṃ badhyate tatphalena tu || 3.2||

Adhyaya:   3

Shloka :   20

तस्मात् सर्वप्रयत्नेन त्यक्त्वा कर्माश्रितं फलम् । अविद्वानपि कुर्वीत कर्माप्नोतिचिरात् पदम् ॥ ३.२१॥
tasmāt sarvaprayatnena tyaktvā karmāśritaṃ phalam | avidvānapi kurvīta karmāpnoticirāt padam || 3.21||

Adhyaya:   3

Shloka :   21

कर्मणा क्षीयते पापमैहिकं पौर्विकं तथा । मनः प्रसादमन्वेति ब्रह्मविज्ञायते ततः ॥ ३.२२॥
karmaṇā kṣīyate pāpamaihikaṃ paurvikaṃ tathā | manaḥ prasādamanveti brahmavijñāyate tataḥ || 3.22||

Adhyaya:   3

Shloka :   22

कर्मणा सहिताज्ज्ञानात्सम्यग् योगोऽभिजायते । ज्ञानं च कर्मसहितं जायते दोषवर्जितम् ॥ ३.२३॥
karmaṇā sahitājjñānātsamyag yogo'bhijāyate | jñānaṃ ca karmasahitaṃ jāyate doṣavarjitam || 3.23||

Adhyaya:   3

Shloka :   23

तस्मात् सर्वप्रयत्नेन यत्र तत्राश्रमे रतः । कर्माणीश्वरतुष्ट्यर्थं कुर्यान्नैष्कर्म्यमाप्नुयात् ॥ ३.२४॥
tasmāt sarvaprayatnena yatra tatrāśrame rataḥ | karmāṇīśvaratuṣṭyarthaṃ kuryānnaiṣkarmyamāpnuyāt || 3.24||

Adhyaya:   3

Shloka :   24

संप्राप्य परमं ज्ञानं नैष्कर्म्यं तत्प्रसादतः । एकाकी निर्ममः शान्तो जीवन्नेव विमुच्यते ॥ ३.२५॥
saṃprāpya paramaṃ jñānaṃ naiṣkarmyaṃ tatprasādataḥ | ekākī nirmamaḥ śānto jīvanneva vimucyate || 3.25||

Adhyaya:   3

Shloka :   25

वीक्षते परमात्मानं परं ब्रह्म महेश्वरम् । नित्यानन्दं निराभासंय तस्मिन्नेव लयं व्रजेत् ॥ ३.२६॥
vīkṣate paramātmānaṃ paraṃ brahma maheśvaram | nityānandaṃ nirābhāsaṃya tasminneva layaṃ vrajet || 3.26||

Adhyaya:   3

Shloka :   26

तस्मात् सेवेत सततं कर्मयोगं प्रसन्नधीः । तृप्तये परमेशस्य तत् पदं याति शाश्वतम् ॥ ३.२७॥
tasmāt seveta satataṃ karmayogaṃ prasannadhīḥ | tṛptaye parameśasya tat padaṃ yāti śāśvatam || 3.27||

Adhyaya:   3

Shloka :   27

एतद्वः कथितं सर्वं चातुराश्रम्यमुत्तमम् । न ह्येतत् समतिक्रम्य सिद्धिं विन्दति मानवः ॥ ३.२८॥
etadvaḥ kathitaṃ sarvaṃ cāturāśramyamuttamam | na hyetat samatikramya siddhiṃ vindati mānavaḥ || 3.28||

Adhyaya:   3

Shloka :   28

इति श्रीकूर्मपुराणे चातुराश्रम्यकथनं नाम षट्‌साहस्त्र्यां संहितायां पूर्वविभागे तृतीयोऽध्यायः ॥ ३॥
iti śrīkūrmapurāṇe cāturāśramyakathanaṃ nāma ṣaṭ‌sāhastryāṃ saṃhitāyāṃ pūrvavibhāge tṛtīyo'dhyāyaḥ || 3||

Adhyaya:   3

Shloka :   29

ॐ श्री परमात्मने नमः

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

Gyaandweep Gyaandweep

namo namaḥ!

Sign Up to explore more than 35 Vedic Scriptures, one verse at a time.

Login to track your learning and teaching progress.


Sign In