Kurma Purana - Adhyaya 30

The Kali Age

ॐ श्री परमात्मने नमः


This overlay will guide you through the buttons:

संस्कृत्म
A English
व्यास उवाच ।
तिष्ये मायामसूयां च वधं चैव तपस्विनाम् । साधयन्ति नरा नित्यं तमसा व्याकुलीकृताः ॥ ३०.१॥
tiṣye māyāmasūyāṃ ca vadhaṃ caiva tapasvinām | sādhayanti narā nityaṃ tamasā vyākulīkṛtāḥ || 30.1||

Adhyaya:   30

Shloka :   1

कलौ प्रमारको रोगः सततं क्षुद् भयं तथा । अनावृष्टिभयं घोरं देशानां च विपर्ययः ॥ ३०.२॥
kalau pramārako rogaḥ satataṃ kṣud bhayaṃ tathā | anāvṛṣṭibhayaṃ ghoraṃ deśānāṃ ca viparyayaḥ || 30.2||

Adhyaya:   30

Shloka :   2

अधार्मिका अनाचारा महाकोपाल्पतेजसः । अनृतं ब्रुवते लुब्धास्तिष्ये जाताः सुदुःष्प्रजाः ॥ ३०.३॥
adhārmikā anācārā mahākopālpatejasaḥ | anṛtaṃ bruvate lubdhāstiṣye jātāḥ suduḥṣprajāḥ || 30.3||

Adhyaya:   30

Shloka :   3

दुरिष्टैर्दुरधीतैश्च दुराचारैर्दुरागमैः । विप्राणां कर्मदोषैश्च प्रजानां जायते भयम् ॥ ३०.४॥
duriṣṭairduradhītaiśca durācārairdurāgamaiḥ | viprāṇāṃ karmadoṣaiśca prajānāṃ jāyate bhayam || 30.4||

Adhyaya:   30

Shloka :   4

नाधीयते कलौ वेदान् न यजन्ति द्विजातयः । यजन्त्यन्यायतो वेदान् पठन्ते चाल्पबुद्धयः ॥ ३०.५॥
nādhīyate kalau vedān na yajanti dvijātayaḥ | yajantyanyāyato vedān paṭhante cālpabuddhayaḥ || 30.5||

Adhyaya:   30

Shloka :   5

शूद्राणां मन्त्रयौनैश्च संबन्धो ब्राह्मणैः सह । भविष्यति कलौ तस्मिञ् शयनासनभोजनैः ॥ ३०.६॥
śūdrāṇāṃ mantrayaunaiśca saṃbandho brāhmaṇaiḥ saha | bhaviṣyati kalau tasmiñ śayanāsanabhojanaiḥ || 30.6||

Adhyaya:   30

Shloka :   6

राजानः शूद्रभूयिष्ठा ब्राह्मणान् बाधयन्ति च । भ्रूणहत्या वीरहत्या प्रजायेत नरेश्वरे ॥ ३०.७॥
rājānaḥ śūdrabhūyiṣṭhā brāhmaṇān bādhayanti ca | bhrūṇahatyā vīrahatyā prajāyeta nareśvare || 30.7||

Adhyaya:   30

Shloka :   7

स्नानं होमं जपं दानं देवतानां तथाऽर्चनम् । अन्यानि चैव कर्माणि न कुर्वन्ति द्विजातयः ॥ ३०.८॥
snānaṃ homaṃ japaṃ dānaṃ devatānāṃ tathā'rcanam | anyāni caiva karmāṇi na kurvanti dvijātayaḥ || 30.8||

Adhyaya:   30

Shloka :   8

विनिन्दन्ति महादेवं ब्राह्मणान् पुरुषोत्तमम् । आम्नायधर्मशास्त्राणि पुराणानि कलौ युगे ॥ ३०.९॥
vinindanti mahādevaṃ brāhmaṇān puruṣottamam | āmnāyadharmaśāstrāṇi purāṇāni kalau yuge || 30.9||

Adhyaya:   30

Shloka :   9

कुर्वन्त्यवेददृष्टानि कर्माणि विविधानि तु । स्वधर्मेऽभिरुचिर्नैव ब्राह्मणानां प्रजायते ॥ ३०.१॥
kurvantyavedadṛṣṭāni karmāṇi vividhāni tu | svadharme'bhirucirnaiva brāhmaṇānāṃ prajāyate || 30.1||

Adhyaya:   30

Shloka :   10

कुशीलचर्याः पाषण्डैर्वृथारूपैः समावृताः । बहुयाचनका लोको भविष्यन्ति परस्परम् ॥ ३०.११॥
kuśīlacaryāḥ pāṣaṇḍairvṛthārūpaiḥ samāvṛtāḥ | bahuyācanakā loko bhaviṣyanti parasparam || 30.11||

Adhyaya:   30

Shloka :   11

अट्टशूला जनपदाः शिवशूलाश्चतुष्पथाः । प्रमदाः केशशूलिन्यो भविष्यन्ति कलौ युगे ॥ ३०.१२॥
aṭṭaśūlā janapadāḥ śivaśūlāścatuṣpathāḥ | pramadāḥ keśaśūlinyo bhaviṣyanti kalau yuge || 30.12||

Adhyaya:   30

Shloka :   12

शुक्लदन्ताजिनाख्याश्च मुण्डाः काषायवाससः । शूद्रा धर्मं चरिष्यन्ति युगान्ते समुपस्थिते ॥ ३०.१३॥
śukladantājinākhyāśca muṇḍāḥ kāṣāyavāsasaḥ | śūdrā dharmaṃ cariṣyanti yugānte samupasthite || 30.13||

Adhyaya:   30

Shloka :   13

सस्यचौरा भविष्यन्ति तथा चैलाभिमर्षिनः । चौराश्चौरस्य हर्त्तारो हर्त्तुर्हर्त्ता तथाऽपरः ॥ ३०.१४॥
sasyacaurā bhaviṣyanti tathā cailābhimarṣinaḥ | caurāścaurasya harttāro hartturharttā tathā'paraḥ || 30.14||

Adhyaya:   30

Shloka :   14

दुः खप्रचुरताल्पायुर्देहोत्सादः सरोगता । अधर्माभिनिवेशित्वात् तमोवृत्तं कलौ स्मृतम् ॥ ३०.१५॥
duḥ khapracuratālpāyurdehotsādaḥ sarogatā | adharmābhiniveśitvāt tamovṛttaṃ kalau smṛtam || 30.15||

Adhyaya:   30

Shloka :   15

काषायिणोऽथ निर्ग्रन्थास्तथा कापालिकाश्च ये । वेदविक्रयिणश्चान्ये तीर्थविक्रयिणः परे ॥ ३०.१६॥
kāṣāyiṇo'tha nirgranthāstathā kāpālikāśca ye | vedavikrayiṇaścānye tīrthavikrayiṇaḥ pare || 30.16||

Adhyaya:   30

Shloka :   16

आसनस्थान् द्विजान् दृष्ट्वा चलन्त्यल्पबुद्धयः । ताडयन्ति द्विजेन्द्रांश्च शूद्रा राजोपजीविनः ॥ ३०.१७॥
āsanasthān dvijān dṛṣṭvā calantyalpabuddhayaḥ | tāḍayanti dvijendrāṃśca śūdrā rājopajīvinaḥ || 30.17||

Adhyaya:   30

Shloka :   17

उच्चासनस्थाः शूद्रास्तु द्विजमध्ये परंतप । ज्ञात्वा न हिंसते राजा कलौ कालबलेन तु ॥ ३०.१८॥
uccāsanasthāḥ śūdrāstu dvijamadhye paraṃtapa | jñātvā na hiṃsate rājā kalau kālabalena tu || 30.18||

Adhyaya:   30

Shloka :   18

पुष्पैश्च हसितैश्चैव तथान्यैर्मङ्गलैर्द्विजाः । शूद्रानभ्यर्चयन्त्यल्पश्रुतभाग्यबलान्विताः ॥ ३०.१९॥
puṣpaiśca hasitaiścaiva tathānyairmaṅgalairdvijāḥ | śūdrānabhyarcayantyalpaśrutabhāgyabalānvitāḥ || 30.19||

Adhyaya:   30

Shloka :   19

न प्रेक्षन्तेऽर्चितांश्चापि शूद्रा द्विजवरान् नृप । सेवावसरमालोक्य द्वारि तिष्ठन्ति च द्विजाः ॥ ३०.२॥
na prekṣante'rcitāṃścāpi śūdrā dvijavarān nṛpa | sevāvasaramālokya dvāri tiṣṭhanti ca dvijāḥ || 30.2||

Adhyaya:   30

Shloka :   20

वाहनस्थान् समावृत्य शूद्राञ्‌ शूद्रोपजीविनः । सेवन्ते ब्राह्मणास्तांस्तु स्तुवन्ति स्तुतिभिः कलौ ॥ ३०.२१॥
vāhanasthān samāvṛtya śūdrāñ‌ śūdropajīvinaḥ | sevante brāhmaṇāstāṃstu stuvanti stutibhiḥ kalau || 30.21||

Adhyaya:   30

Shloka :   21

अध्यापयन्ति वै वेदाञ् शूद्रान् शूद्रोपजीविनः । पठन्ति वैदिकान् मन्त्रान् नास्तिक्यं घोरमाश्रिताः ॥ ३०.२२॥
adhyāpayanti vai vedāñ śūdrān śūdropajīvinaḥ | paṭhanti vaidikān mantrān nāstikyaṃ ghoramāśritāḥ || 30.22||

Adhyaya:   30

Shloka :   22

तपोयज्ञफलानां च विक्रेतारो द्विजोत्तमाः । यतयश्च भविष्यन्ति शतशोऽथ सहस्रशः ॥ ३०.२३॥
tapoyajñaphalānāṃ ca vikretāro dvijottamāḥ | yatayaśca bhaviṣyanti śataśo'tha sahasraśaḥ || 30.23||

Adhyaya:   30

Shloka :   23

नाशयन्ति ह्यधीतानि नाधिगच्छन्ति चानघ । गायन्ति लौकिकैर्गानैर्दैवतानि नराधिप ॥ ३०.२४॥
nāśayanti hyadhītāni nādhigacchanti cānagha | gāyanti laukikairgānairdaivatāni narādhipa || 30.24||

Adhyaya:   30

Shloka :   24

वामपाशुपताचारास्तथा वै पाञ्चरात्रिकाः । भविष्यन्ति कलौ तस्मिन् ब्राह्मणाः क्षत्रियास्तथा ॥ ३०.२५॥
vāmapāśupatācārāstathā vai pāñcarātrikāḥ | bhaviṣyanti kalau tasmin brāhmaṇāḥ kṣatriyāstathā || 30.25||

Adhyaya:   30

Shloka :   25

ज्ञानकर्मण्युपरते लोके निष्क्रियतां गते । कीटमूषकसर्पाश्च धर्षयिष्यन्ति मानवान् ॥ ३०.२६॥
jñānakarmaṇyuparate loke niṣkriyatāṃ gate | kīṭamūṣakasarpāśca dharṣayiṣyanti mānavān || 30.26||

Adhyaya:   30

Shloka :   26

कुर्वान्ति चावताराणि ब्राह्मणानां कुलेषु वै । दधीचशापनिर्दग्धाः पुरा दक्षाध्वरे द्विजाः ॥ ३०.२७॥
kurvānti cāvatārāṇi brāhmaṇānāṃ kuleṣu vai | dadhīcaśāpanirdagdhāḥ purā dakṣādhvare dvijāḥ || 30.27||

Adhyaya:   30

Shloka :   27

निन्दन्ति च महादेवं तमसाविष्टचेतसः । वृथा धर्मं चरिष्यन्ति कलौ तस्मिन् युगान्तिके ॥ ३०.२८॥
nindanti ca mahādevaṃ tamasāviṣṭacetasaḥ | vṛthā dharmaṃ cariṣyanti kalau tasmin yugāntike || 30.28||

Adhyaya:   30

Shloka :   28

सर्वे वीरा भविष्यन्ति ब्राह्मणाद्याः स्वजातिषु। ये चान्ये शापनिर्दग्धा गौतमस्य महात्मनः ॥ ३०.२९॥
sarve vīrā bhaviṣyanti brāhmaṇādyāḥ svajātiṣu| ye cānye śāpanirdagdhā gautamasya mahātmanaḥ || 30.29||

Adhyaya:   30

Shloka :   29

सर्वे ते च भविष्यन्ति ब्राह्मणाद्याः स्वजातिषु । विनिन्दन्ति हृषीकेशं ब्राह्मणाः ब्रह्मवादिनः । ॥ ३०.३॥
sarve te ca bhaviṣyanti brāhmaṇādyāḥ svajātiṣu | vinindanti hṛṣīkeśaṃ brāhmaṇāḥ brahmavādinaḥ | || 30.3||

Adhyaya:   30

Shloka :   30

वेदबाह्यव्रताचारा दुराचारा वृथाश्रमाः । मोहयन्ति जनान् सर्वान् दर्शयित्वा फलानि च॥ ३०.३१॥
vedabāhyavratācārā durācārā vṛthāśramāḥ | mohayanti janān sarvān darśayitvā phalāni ca|| 30.31||

Adhyaya:   30

Shloka :   31

तमसाविष्टमनसो बैडालव्रतिकाधमाः । कलौ रुद्रो महादेवो लोकानामीश्वरः परः ॥ ३०.३२॥
tamasāviṣṭamanaso baiḍālavratikādhamāḥ | kalau rudro mahādevo lokānāmīśvaraḥ paraḥ || 30.32||

Adhyaya:   30

Shloka :   32

न देवता भवेन्नृणां देवतानां च दैवतम् । करिष्यत्यवताराणि शंकरो नीललोहितः ॥ ३०.३३॥
na devatā bhavennṛṇāṃ devatānāṃ ca daivatam | kariṣyatyavatārāṇi śaṃkaro nīlalohitaḥ || 30.33||

Adhyaya:   30

Shloka :   33

श्रौतस्मार्त्तप्रतिष्ठार्थं भक्तानां हितकाम्यया । उपदेक्ष्यति तज्ज्ञानं शिष्याणां ब्रह्मसंज्ञितम् ॥ ३०.३४॥
śrautasmārttapratiṣṭhārthaṃ bhaktānāṃ hitakāmyayā | upadekṣyati tajjñānaṃ śiṣyāṇāṃ brahmasaṃjñitam || 30.34||

Adhyaya:   30

Shloka :   34

सर्ववेदान्तसारं हि धर्मान् वेदनिदर्शितान् । सर्ववर्णान् समुद्धिश्य स्वधर्मा ये निदर्शिताः॥ ३०.३५॥
sarvavedāntasāraṃ hi dharmān vedanidarśitān | sarvavarṇān samuddhiśya svadharmā ye nidarśitāḥ|| 30.35||

Adhyaya:   30

Shloka :   35

ये तं प्रीताः निषेवन्ते येन केनोपचारतः । विजित्यकलिजान् दोषान् यान्ति ते परमं पदम् ॥ ३०.३६॥
ye taṃ prītāḥ niṣevante yena kenopacārataḥ | vijityakalijān doṣān yānti te paramaṃ padam || 30.36||

Adhyaya:   30

Shloka :   36

अनायासेन सुमहत् पुण्यमाप्नोति मानवः । अनेकदोषदुष्टस्य कलेरेष महान् गुणः ॥ ३०.३७॥
anāyāsena sumahat puṇyamāpnoti mānavaḥ | anekadoṣaduṣṭasya kalereṣa mahān guṇaḥ || 30.37||

Adhyaya:   30

Shloka :   37

तस्मात् सर्वप्रयत्नेन प्राप्य माहेश्वरं युगम् । विशेषाद् ब्राह्मणो रुद्रमीशानं शरणं व्रजेत् ॥ ३०.३८॥
tasmāt sarvaprayatnena prāpya māheśvaraṃ yugam | viśeṣād brāhmaṇo rudramīśānaṃ śaraṇaṃ vrajet || 30.38||

Adhyaya:   30

Shloka :   38

ये नमन्ति विरूपाक्षमीशानं कृत्तिवाससम् । प्रसन्नचेतसो रुद्रं ते यान्ति परमं पदम् ॥ ३०.३९॥
ye namanti virūpākṣamīśānaṃ kṛttivāsasam | prasannacetaso rudraṃ te yānti paramaṃ padam || 30.39||

Adhyaya:   30

Shloka :   39

यथा रुद्रनमस्कारः सर्वकर्मफलो ध्रुवः । अन्यदेवनमस्कारान्न तत्फलमवाप्नुयात् ॥ ३०.४॥
yathā rudranamaskāraḥ sarvakarmaphalo dhruvaḥ | anyadevanamaskārānna tatphalamavāpnuyāt || 30.4||

Adhyaya:   30

Shloka :   40

एवंविधे कलियुगे दोषाणामेवशोधनम् । महादेवनमस्कारो ध्यानं दानमिति श्रुतिः ॥ ३०.४१॥
evaṃvidhe kaliyuge doṣāṇāmevaśodhanam | mahādevanamaskāro dhyānaṃ dānamiti śrutiḥ || 30.41||

Adhyaya:   30

Shloka :   41

तस्मादनीश्वरानन्यान् त्यक्त्वा देवं महेश्वरम् । समाश्रयेद् विरूपाक्षं यदीच्छेत् परमं पदम् ॥ ३०.४२॥
tasmādanīśvarānanyān tyaktvā devaṃ maheśvaram | samāśrayed virūpākṣaṃ yadīcchet paramaṃ padam || 30.42||

Adhyaya:   30

Shloka :   42

नार्चयन्तीह ये रुद्रं शिवं त्रिदशवन्दितम् । तेषां दानं तपो यज्ञो वृथा जीवितमेव च ॥ ३०.४३॥
nārcayantīha ye rudraṃ śivaṃ tridaśavanditam | teṣāṃ dānaṃ tapo yajño vṛthā jīvitameva ca || 30.43||

Adhyaya:   30

Shloka :   43

नमो रुद्राय महते देवदेवाय शूलिने । त्र्यम्बकाय त्रिनेत्राय योगिनां गुरवे नमः ॥ ३०.४४॥
namo rudrāya mahate devadevāya śūline | tryambakāya trinetrāya yogināṃ gurave namaḥ || 30.44||

Adhyaya:   30

Shloka :   44

नमोऽस्तु वामदेवाय महादेवाय वेधसे । शंभवे स्थाणवे नित्यं शिवाय परमेष्ठिने ॥ ३०.४५॥
namo'stu vāmadevāya mahādevāya vedhase | śaṃbhave sthāṇave nityaṃ śivāya parameṣṭhine || 30.45||

Adhyaya:   30

Shloka :   45

नमः सोमाय रुद्राय महाग्रासाय हेतवे । प्रपद्येऽहं विरूपाक्षं शरण्यं ब्रह्मचारिणम् ॥ ३०.४६॥
namaḥ somāya rudrāya mahāgrāsāya hetave | prapadye'haṃ virūpākṣaṃ śaraṇyaṃ brahmacāriṇam || 30.46||

Adhyaya:   30

Shloka :   46

महादेवं महायोगमीशानं चाम्बिकापतिम् । योगिनां योगदातारं योगमायासमावृतम् ॥ ३०.४७॥
mahādevaṃ mahāyogamīśānaṃ cāmbikāpatim | yogināṃ yogadātāraṃ yogamāyāsamāvṛtam || 30.47||

Adhyaya:   30

Shloka :   47

योगिनां गुरुमाचार्यं योगिगम्यं पिनाकिनम् । संसारतारणं रुद्रं ब्रह्माणं ब्रह्मणोऽधिपम्॥ ३०.४८॥
yogināṃ gurumācāryaṃ yogigamyaṃ pinākinam | saṃsāratāraṇaṃ rudraṃ brahmāṇaṃ brahmaṇo'dhipam|| 30.48||

Adhyaya:   30

Shloka :   48

शाश्वतं सर्वगं शान्तं ब्रह्मण्यं ब्राह्मणप्रियम् । कपर्दिनं कालमूर्त्तिममूर्त्ति परमेश्वरम् ॥ ३०.४९॥
śāśvataṃ sarvagaṃ śāntaṃ brahmaṇyaṃ brāhmaṇapriyam | kapardinaṃ kālamūrttimamūrtti parameśvaram || 30.49||

Adhyaya:   30

Shloka :   49

एकमूर्त्ति महामूर्त्ति वेदवेद्यं दिवस्पतिम् । नीलकण्ठं विश्वमूर्त्ति व्यापिनं विश्वरेतसम् ॥ ३०.५॥
ekamūrtti mahāmūrtti vedavedyaṃ divaspatim | nīlakaṇṭhaṃ viśvamūrtti vyāpinaṃ viśvaretasam || 30.5||

Adhyaya:   30

Shloka :   50

कालाग्निं कालदहनं कामदं कामनाशनम् । नमस्ये गिरिशं देवं चन्द्रावयवभूषणम् ॥ ३०.५१॥
kālāgniṃ kāladahanaṃ kāmadaṃ kāmanāśanam | namasye giriśaṃ devaṃ candrāvayavabhūṣaṇam || 30.51||

Adhyaya:   30

Shloka :   51

विलोहितं लेलिहानमादित्यं परमेष्ठिनम् । उग्रं पशुपतिं भीमं भास्करं परमं तपः ॥ ३०.५२॥
vilohitaṃ lelihānamādityaṃ parameṣṭhinam | ugraṃ paśupatiṃ bhīmaṃ bhāskaraṃ paramaṃ tapaḥ || 30.52||

Adhyaya:   30

Shloka :   52

इत्येतल्लक्षणं प्रोक्तं युगानां वै समासतः । अतीतानागतानां वै यावन्मन्वन्तरक्षयः ॥ ३०.५३॥
ityetallakṣaṇaṃ proktaṃ yugānāṃ vai samāsataḥ | atītānāgatānāṃ vai yāvanmanvantarakṣayaḥ || 30.53||

Adhyaya:   30

Shloka :   53

मन्वन्तरेण चैकेन सर्वाण्येवान्तराणि वै । व्याख्यातानि न संदेहः कल्पः कल्पेन चैव हि ॥ ३०.५४॥
manvantareṇa caikena sarvāṇyevāntarāṇi vai | vyākhyātāni na saṃdehaḥ kalpaḥ kalpena caiva hi || 30.54||

Adhyaya:   30

Shloka :   54

मन्वन्तरेषु चैतेषु अतीतानागतेषु वै । तुल्याभिमानिनः सर्वे नामरूपैर्भवन्त्युत ॥ ३०.५५॥
manvantareṣu caiteṣu atītānāgateṣu vai | tulyābhimāninaḥ sarve nāmarūpairbhavantyuta || 30.55||

Adhyaya:   30

Shloka :   55

एवमुक्तो भगवता किरीटी श्वेतवाहनः । बभार परमां भक्तिमीशानेऽव्यभिचारिणीम् ॥ ३०.५६॥
evamukto bhagavatā kirīṭī śvetavāhanaḥ | babhāra paramāṃ bhaktimīśāne'vyabhicāriṇīm || 30.56||

Adhyaya:   30

Shloka :   56

नमश्चकार तमृषिं कृष्णद्वैपायनं प्रभुम् । सर्वज्ञं सर्वकर्त्तारं साक्षाद् विष्णुं व्यवस्थितम् ॥ ३०.५७॥
namaścakāra tamṛṣiṃ kṛṣṇadvaipāyanaṃ prabhum | sarvajñaṃ sarvakarttāraṃ sākṣād viṣṇuṃ vyavasthitam || 30.57||

Adhyaya:   30

Shloka :   57

तमुवाच पुनर्व्यासः पार्थं परपुरंजयम् । कराभ्यां सुशुभाभ्यां च संस्पृश्य प्रणतं मुनिः ॥ ३०.५८॥
tamuvāca punarvyāsaḥ pārthaṃ parapuraṃjayam | karābhyāṃ suśubhābhyāṃ ca saṃspṛśya praṇataṃ muniḥ || 30.58||

Adhyaya:   30

Shloka :   58

धन्योऽस्यनुगृहीतोऽसि त्वादृशोऽन्यो न विद्यते । त्रैलोक्ये शंकरे नूनं भक्तः परपुरंजय ॥ ३०.५९॥
dhanyo'syanugṛhīto'si tvādṛśo'nyo na vidyate | trailokye śaṃkare nūnaṃ bhaktaḥ parapuraṃjaya || 30.59||

Adhyaya:   30

Shloka :   59

दृष्टवानसि तं देवं विश्वाक्षं विश्वतोमुखम् । प्रत्यक्षमेव सर्वेशं रुद्रं सर्वजगद्‌गुरुम् ॥ ३०.६॥
dṛṣṭavānasi taṃ devaṃ viśvākṣaṃ viśvatomukham | pratyakṣameva sarveśaṃ rudraṃ sarvajagad‌gurum || 30.6||

Adhyaya:   30

Shloka :   60

ज्ञानं तदैश्वरं दिव्यं यथावद् विदितं त्वया । स्वयमेव हृषीकेशः प्रीत्योवाच सनातनः ॥ ३०.६१॥
jñānaṃ tadaiśvaraṃ divyaṃ yathāvad viditaṃ tvayā | svayameva hṛṣīkeśaḥ prītyovāca sanātanaḥ || 30.61||

Adhyaya:   30

Shloka :   61

गच्छ गच्छ स्वकं स्थानं न शोकं कर्त्तुमर्हसि । व्रजस्व परया भक्त्या शरण्यं शरणं शिवम् ॥ ३०.६२॥
gaccha gaccha svakaṃ sthānaṃ na śokaṃ karttumarhasi | vrajasva parayā bhaktyā śaraṇyaṃ śaraṇaṃ śivam || 30.62||

Adhyaya:   30

Shloka :   62

एवमुक्त्वा स भगवाननुगृह्यार्जुनं प्रभुः । जगाम शंकरपुरीं समाराधयितुं भवम् ॥ ३०.६३॥
evamuktvā sa bhagavānanugṛhyārjunaṃ prabhuḥ | jagāma śaṃkarapurīṃ samārādhayituṃ bhavam || 30.63||

Adhyaya:   30

Shloka :   63

पाण्डवेयोऽपि तद् वाक्यात् संप्राप्य शरणं शिवम् । संत्यज्य सर्वकर्माणि तद्भक्तिपरमोऽभवत् ॥ ३०.६४॥
pāṇḍaveyo'pi tad vākyāt saṃprāpya śaraṇaṃ śivam | saṃtyajya sarvakarmāṇi tadbhaktiparamo'bhavat || 30.64||

Adhyaya:   30

Shloka :   64

नार्चनेन समः शंभोर्भक्त्या भूतो भविष्यति । मुक्त्वा सत्यवतीसूनुं कृष्णं वा देवकीसुतम् ॥ ३०.६५॥
nārcanena samaḥ śaṃbhorbhaktyā bhūto bhaviṣyati | muktvā satyavatīsūnuṃ kṛṣṇaṃ vā devakīsutam || 30.65||

Adhyaya:   30

Shloka :   65

तस्मै भगवते नित्यं नमः सत्याय धीमते । पाराशर्याय मुनये व्यासायामिततेजसे ॥ ३०.६६॥
tasmai bhagavate nityaṃ namaḥ satyāya dhīmate | pārāśaryāya munaye vyāsāyāmitatejase || 30.66||

Adhyaya:   30

Shloka :   66

कृष्णद्वैपायनः साक्षाद् विष्णुरेव सनातनः । को ह्यन्यस्तत्त्वतो रुद्रं वेत्ति तं परमेश्वरम् ॥ ३०.६७॥
kṛṣṇadvaipāyanaḥ sākṣād viṣṇureva sanātanaḥ | ko hyanyastattvato rudraṃ vetti taṃ parameśvaram || 30.67||

Adhyaya:   30

Shloka :   67

नमः कुरुध्वं तमृषिं कृष्णं सत्यवतीसुतम् । पाराशर्यं महात्मानं योगिनं विष्णुमव्ययम् ॥ ३०.६८॥
namaḥ kurudhvaṃ tamṛṣiṃ kṛṣṇaṃ satyavatīsutam | pārāśaryaṃ mahātmānaṃ yoginaṃ viṣṇumavyayam || 30.68||

Adhyaya:   30

Shloka :   68

एवमुक्तास्तु मुनयः सर्व एव समीहिताः । प्रेणेमुस्तं महात्मानं व्यासं सत्यवतीसुतम् ॥ ३०.६९॥
evamuktāstu munayaḥ sarva eva samīhitāḥ | preṇemustaṃ mahātmānaṃ vyāsaṃ satyavatīsutam || 30.69||

Adhyaya:   30

Shloka :   69

इति श्रीकूर्मपुराणे षट्‌साहस्त्र्यां संहितायां पूर्वविभागे त्रिंशोऽध्यायः ॥ ॥
iti śrīkūrmapurāṇe ṣaṭ‌sāhastryāṃ saṃhitāyāṃ pūrvavibhāge triṃśo'dhyāyaḥ || ||

Adhyaya:   30

Shloka :   70

ॐ श्री परमात्मने नमः

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

Gyaandweep Gyaandweep

namo namaḥ!

Sign Up to explore more than 35 Vedic Scriptures, one verse at a time.

Login to track your learning and teaching progress.


Sign In