Kurma Purana - Adhyaya 31

Glory of Varanasi

ॐ श्री परमात्मने नमः


This overlay will guide you through the buttons:

संस्कृत्म
A English
ऋषय ऊचुः ।
प्राप्य वाराणसीं दिव्यां कृष्णद्वैपायनो मुनिः । किमकार्षीन्महाबुद्धिः श्रोतुं कौतूहलं हि नः ॥ ३१.१॥
prāpya vārāṇasīṃ divyāṃ kṛṣṇadvaipāyano muniḥ | kimakārṣīnmahābuddhiḥ śrotuṃ kautūhalaṃ hi naḥ || 31.1||

Adhyaya:   31

Shloka :   1

सूत उवाच ।
प्राप्य वाराणसीं दिव्यामुपस्पृश्य महामुनिः । पूजयामास जाह्नव्यां देवं विश्वेश्वरं शिवम् ॥ ३१.२॥
prāpya vārāṇasīṃ divyāmupaspṛśya mahāmuniḥ | pūjayāmāsa jāhnavyāṃ devaṃ viśveśvaraṃ śivam || 31.2||

Adhyaya:   31

Shloka :   2

तमागतं मुनिं दृष्ट्वा तत्र ये निवसन्ति वै । पूजयाञ्चक्रिरे व्यासं मुनयो मुनिपुंगवम् ॥ ३१.३॥
tamāgataṃ muniṃ dṛṣṭvā tatra ye nivasanti vai | pūjayāñcakrire vyāsaṃ munayo munipuṃgavam || 31.3||

Adhyaya:   31

Shloka :   3

पप्रच्छुः प्रणताः सर्वे कथाः पापविनाशनीम् । महादेवाश्रयाः पुण्यां मोक्षधर्मान् सनातनान् ॥ ३९.४॥
papracchuḥ praṇatāḥ sarve kathāḥ pāpavināśanīm | mahādevāśrayāḥ puṇyāṃ mokṣadharmān sanātanān || 39.4||

Adhyaya:   31

Shloka :   4

स चापि कथयामास सर्वज्ञो भगवानृषिः । माहात्म्यं देवदेवस्य धर्मान् वेदनिदर्शितान् ॥ ३१.५॥
sa cāpi kathayāmāsa sarvajño bhagavānṛṣiḥ | māhātmyaṃ devadevasya dharmān vedanidarśitān || 31.5||

Adhyaya:   31

Shloka :   5

तेषां मध्ये मुनीन्द्राणां व्यासशिष्यो महामुनिः । पृष्टवान् जैमिनिर्व्यासं गूढमर्थं सनातनम् ॥ ३१.६॥
teṣāṃ madhye munīndrāṇāṃ vyāsaśiṣyo mahāmuniḥ | pṛṣṭavān jaiminirvyāsaṃ gūḍhamarthaṃ sanātanam || 31.6||

Adhyaya:   31

Shloka :   6

जैमिनिरुवाच ।
भगवन् संशयञ्चैकं छेत्तुमर्हसि तत्त्ववित् । न विद्यते ह्यविदितं भवता परमर्षिणः ॥ ३१.७॥
bhagavan saṃśayañcaikaṃ chettumarhasi tattvavit | na vidyate hyaviditaṃ bhavatā paramarṣiṇaḥ || 31.7||

Adhyaya:   31

Shloka :   7

केचिद् ध्यानं प्रशंसन्ति धर्ममेवापरे जनाः । अन्ये सांख्यं तथा योगं तपस्त्वन्ये महर्षयः ॥ ३१.८॥
kecid dhyānaṃ praśaṃsanti dharmamevāpare janāḥ | anye sāṃkhyaṃ tathā yogaṃ tapastvanye maharṣayaḥ || 31.8||

Adhyaya:   31

Shloka :   8

ब्रह्मचर्यमथो मौनमन्ये प्राहुर्महर्षयः । अहिंसां सत्यमप्यन्ये संन्यासमपरे विदुः ॥ ३१.९॥
brahmacaryamatho maunamanye prāhurmaharṣayaḥ | ahiṃsāṃ satyamapyanye saṃnyāsamapare viduḥ || 31.9||

Adhyaya:   31

Shloka :   9

केचिद् दयां प्रशंसन्ति दानमध्ययनं तथा । तीर्थयात्रां तथा केचिदन्ये चेन्द्रियनिग्रहम् ॥ ३१.१॥
kecid dayāṃ praśaṃsanti dānamadhyayanaṃ tathā | tīrthayātrāṃ tathā kecidanye cendriyanigraham || 31.1||

Adhyaya:   31

Shloka :   10

किमेतेषां भवेज्ज्यायः प्रब्रूहि मुनिपुंगव । यदि वा विद्यतेऽप्यन्यद् गुह्यं तद्वक्तुमर्हसि ॥ ३१.११॥
kimeteṣāṃ bhavejjyāyaḥ prabrūhi munipuṃgava | yadi vā vidyate'pyanyad guhyaṃ tadvaktumarhasi || 31.11||

Adhyaya:   31

Shloka :   11

श्रुत्वा स जैमिनेर्वाक्यं कृष्णद्वैपायनो मुनिः । प्राह गम्भीरया वाचा प्रणम्य वृषकेतनम् ॥ ३१.१२॥
śrutvā sa jaiminervākyaṃ kṛṣṇadvaipāyano muniḥ | prāha gambhīrayā vācā praṇamya vṛṣaketanam || 31.12||

Adhyaya:   31

Shloka :   12

साधु साधु महाभाग यत्पृष्टं भवता मुने । वक्ष्ये गुह्यतमाद् गुह्यं श्रुण्वन्त्वन्ये महर्षयः ॥ ३१.१३॥
sādhu sādhu mahābhāga yatpṛṣṭaṃ bhavatā mune | vakṣye guhyatamād guhyaṃ śruṇvantvanye maharṣayaḥ || 31.13||

Adhyaya:   31

Shloka :   13

ईश्वरेण पुरा प्रोक्तं ज्ञानमेतत् सनातनम् । गूढमप्राज्ञविद्विष्टं सेवितं सूक्ष्मदर्शिभिः ॥ ३१.१४॥
īśvareṇa purā proktaṃ jñānametat sanātanam | gūḍhamaprājñavidviṣṭaṃ sevitaṃ sūkṣmadarśibhiḥ || 31.14||

Adhyaya:   31

Shloka :   14

नाश्रद्दधाने दातव्यं नाभक्ते परमेष्ठिनः । न वेदविदुषे देयं ज्ञानानां ज्ञानमुत्तमम् ॥ ३१.१५॥
nāśraddadhāne dātavyaṃ nābhakte parameṣṭhinaḥ | na vedaviduṣe deyaṃ jñānānāṃ jñānamuttamam || 31.15||

Adhyaya:   31

Shloka :   15

मेरुश्रृङ्गे महा देवंमीशानं त्रिपुरद्विषम् । देवासनगता देवी महादेवमपृच्छत ॥ ३१.१६॥
meruśrṛṅge mahā devaṃmīśānaṃ tripuradviṣam | devāsanagatā devī mahādevamapṛcchata || 31.16||

Adhyaya:   31

Shloka :   16

देव्युवाच ।
देवदेव महादेव भक्तानामार्त्तिनाशन । कथं त्वां पुरुषो देवमचिरादेव पश्यति ॥ ३१.१७॥
devadeva mahādeva bhaktānāmārttināśana | kathaṃ tvāṃ puruṣo devamacirādeva paśyati || 31.17||

Adhyaya:   31

Shloka :   17

सांख्ययोगस्तथा ध्यानं कर्मयोगोऽथ वैदिकः । आयासबहुलान्याहुर्यानि चान्यानि शंकर ॥ ३१.१८॥
sāṃkhyayogastathā dhyānaṃ karmayogo'tha vaidikaḥ | āyāsabahulānyāhuryāni cānyāni śaṃkara || 31.18||

Adhyaya:   31

Shloka :   18

येन विब्रान्तचित्तानां योगिनां कर्मिणामपि । दृश्यो हि भगवान् सूक्ष्मः सर्वेषामपि देहिनाम् ॥ ३१.१९॥
yena vibrāntacittānāṃ yogināṃ karmiṇāmapi | dṛśyo hi bhagavān sūkṣmaḥ sarveṣāmapi dehinām || 31.19||

Adhyaya:   31

Shloka :   19

एतद् गुह्यतमं ज्ञानं गूढं ब्रह्मादिसेवितम । हिताय सर्वभक्तानां ब्रूहि कामाङ्गनाशन ॥ ३१.२॥
etad guhyatamaṃ jñānaṃ gūḍhaṃ brahmādisevitama | hitāya sarvabhaktānāṃ brūhi kāmāṅganāśana || 31.2||

Adhyaya:   31

Shloka :   20

ईश्वर उवाच ।
अवाच्यमेतद् विज्ञानं ज्ञानमज्ञैर्बहिष्कृ । वक्ष्ये तव यथा तत्त्वं यदुक्तं परमर्षिभिः ॥ ३१.२१॥
avācyametad vijñānaṃ jñānamajñairbahiṣkṛ | vakṣye tava yathā tattvaṃ yaduktaṃ paramarṣibhiḥ || 31.21||

Adhyaya:   31

Shloka :   21

परं गुह्यतमं क्षेत्रं मम वाराणसी पुरी । सर्वेषामेव भूतानां संसारार्णवतारिणी ॥ ३१.२२॥
paraṃ guhyatamaṃ kṣetraṃ mama vārāṇasī purī | sarveṣāmeva bhūtānāṃ saṃsārārṇavatāriṇī || 31.22||

Adhyaya:   31

Shloka :   22

तत्र भक्ता महादेवि मदीयं व्रतमास्थिताः । निवसन्ति महात्मानः परं नियममास्थिताः ॥ ३१.२३॥
tatra bhaktā mahādevi madīyaṃ vratamāsthitāḥ | nivasanti mahātmānaḥ paraṃ niyamamāsthitāḥ || 31.23||

Adhyaya:   31

Shloka :   23

उत्तमं सर्वतीर्थानां स्थानानामुत्तमं च तत् । ज्ञानानामुत्तमं ज्ञानमविमुक्तं परं मम ॥ ३१.२४॥
uttamaṃ sarvatīrthānāṃ sthānānāmuttamaṃ ca tat | jñānānāmuttamaṃ jñānamavimuktaṃ paraṃ mama || 31.24||

Adhyaya:   31

Shloka :   24

स्थानान्तरं पवित्राणि तीर्थान्यायतनानि च । श्मशानेसंस्थितान्येव दिव्यभूमिगतानि च ॥ ३१.२५॥
sthānāntaraṃ pavitrāṇi tīrthānyāyatanāni ca | śmaśānesaṃsthitānyeva divyabhūmigatāni ca || 31.25||

Adhyaya:   31

Shloka :   25

भूर्लोके नैव संलग्नमन्तरिक्षे ममालयम् । अयुक्तास्तन्न पश्यन्ति युक्ताः पश्यन्ति चेतसा ॥ ३१.२६॥
bhūrloke naiva saṃlagnamantarikṣe mamālayam | ayuktāstanna paśyanti yuktāḥ paśyanti cetasā || 31.26||

Adhyaya:   31

Shloka :   26

श्मसानमेतद् विख्यातमविमुक्तमिति श्रुतम् । कालो भूत्वा जगदिदं संहराम्यत्र सुन्दरि ॥ ३१.२७॥
śmasānametad vikhyātamavimuktamiti śrutam | kālo bhūtvā jagadidaṃ saṃharāmyatra sundari || 31.27||

Adhyaya:   31

Shloka :   27

देवीदं सर्वगुह्यानां स्थानं प्रियतमं मम । मद्भक्तास्तत्र गच्छन्ति मामेव प्रविशन्तते ॥ ३१.२८॥
devīdaṃ sarvaguhyānāṃ sthānaṃ priyatamaṃ mama | madbhaktāstatra gacchanti māmeva praviśantate || 31.28||

Adhyaya:   31

Shloka :   28

दत्तं जप्तं हुतं चेष्टं तपस्तप्तं कृतं च यत् । ध्यानमध्ययनं ज्ञानं सर्वं तत्राक्षयं भवेत् ॥ ३१.२९॥
dattaṃ japtaṃ hutaṃ ceṣṭaṃ tapastaptaṃ kṛtaṃ ca yat | dhyānamadhyayanaṃ jñānaṃ sarvaṃ tatrākṣayaṃ bhavet || 31.29||

Adhyaya:   31

Shloka :   29

जन्मान्तरसहस्रेषु यत्पापं पूर्वसंचितम् । अविमुक्तं प्रविष्टस्य तत्सर्वं व्रजति क्षयम् ॥ ३१.३१॥
janmāntarasahasreṣu yatpāpaṃ pūrvasaṃcitam | avimuktaṃ praviṣṭasya tatsarvaṃ vrajati kṣayam || 31.31||

Adhyaya:   31

Shloka :   30

ब्राह्मणाः क्षत्रिया वैश्याः शूद्रा ये वर्णसंकराः । स्त्रियो म्लेच्छाश्च ये चान्ये संकीर्णाः पापयोनयः ॥ ३१.३१॥
brāhmaṇāḥ kṣatriyā vaiśyāḥ śūdrā ye varṇasaṃkarāḥ | striyo mlecchāśca ye cānye saṃkīrṇāḥ pāpayonayaḥ || 31.31||

Adhyaya:   31

Shloka :   31

कीटाः पिपीलिकाश्चैव ये चान्ये मृगपक्षिणः । कालेन निधनं प्राप्ता अविमुक्ते वरानने ॥ ३१.३२॥
kīṭāḥ pipīlikāścaiva ye cānye mṛgapakṣiṇaḥ | kālena nidhanaṃ prāptā avimukte varānane || 31.32||

Adhyaya:   31

Shloka :   32

चन्द्रार्द्धमौलयस्त्र्यक्षा महावृषभवाहनाः । शिवे मम पुरे देवि जायन्ते तत्र मानवाः ॥ ३१.३३॥
candrārddhamaulayastryakṣā mahāvṛṣabhavāhanāḥ | śive mama pure devi jāyante tatra mānavāḥ || 31.33||

Adhyaya:   31

Shloka :   33

नाविमुक्ते मृतः कश्चिन्नरकं याति किल्बिषः। ईश्वरानुगृहीता हि सर्वे यान्ति परां गतिम् ॥ ३१.३४॥
nāvimukte mṛtaḥ kaścinnarakaṃ yāti kilbiṣaḥ| īśvarānugṛhītā hi sarve yānti parāṃ gatim || 31.34||

Adhyaya:   31

Shloka :   34

मोक्षं सुदुर्लभं मत्वा संसारं चातिभीषणम् । अश्मना चरणौ हत्वा वाराणस्यां वसेन्नरः ॥ ३१.३५॥
mokṣaṃ sudurlabhaṃ matvā saṃsāraṃ cātibhīṣaṇam | aśmanā caraṇau hatvā vārāṇasyāṃ vasennaraḥ || 31.35||

Adhyaya:   31

Shloka :   35

दुर्लभा तपसा चापि पूतस्य परमेश्वरि । यत्र तत्र विपन्नस्य गतिः संसारमोक्षणी ॥ ३१.३६॥
durlabhā tapasā cāpi pūtasya parameśvari | yatra tatra vipannasya gatiḥ saṃsāramokṣaṇī || 31.36||

Adhyaya:   31

Shloka :   36

प्रसादाज्जायते ह्येतन्मम शैलेन्द्रनन्दिनि । अप्रबुद्धा न पश्यन्ति मम मायाविमोहिताः ॥ ३१.३७॥
prasādājjāyate hyetanmama śailendranandini | aprabuddhā na paśyanti mama māyāvimohitāḥ || 31.37||

Adhyaya:   31

Shloka :   37

अविमुक्तं न सेवन्ति मूढा ये तमसावृताः । विण्मूत्ररेतसां मध्ये संवसन्ति पुनः पुनः ॥ ३१.३८॥
avimuktaṃ na sevanti mūḍhā ye tamasāvṛtāḥ | viṇmūtraretasāṃ madhye saṃvasanti punaḥ punaḥ || 31.38||

Adhyaya:   31

Shloka :   38

हन्यमानोऽपि यो विद्वान् वसेद् विघ्नशतैरपि । स याति परमं स्थानं यत्र गत्वा न शोचति ॥ ३१.३९॥
hanyamāno'pi yo vidvān vased vighnaśatairapi | sa yāti paramaṃ sthānaṃ yatra gatvā na śocati || 31.39||

Adhyaya:   31

Shloka :   39

जन्ममृत्युजरामुक्तं परं याति शिवालयम् । अपुनर्मरणानां हि सा गतिर्मोक्षकाङिक्षणाम् ॥ ३१.४॥
janmamṛtyujarāmuktaṃ paraṃ yāti śivālayam | apunarmaraṇānāṃ hi sā gatirmokṣakāṅikṣaṇām || 31.4||

Adhyaya:   31

Shloka :   40

यां प्राप्य कृतकृत्यः स्यादिति मन्यन्ति पण्डतः । न दानैर्न तपोभिश्च न यज्ञैर्नापि विद्यया ॥ ३१.४१॥
yāṃ prāpya kṛtakṛtyaḥ syāditi manyanti paṇḍataḥ | na dānairna tapobhiśca na yajñairnāpi vidyayā || 31.41||

Adhyaya:   31

Shloka :   41

प्राप्यते गतिरुत्कृष्टा याऽविमुक्ते तु लभ्यते । नानावर्णा विवर्णाश्च चण्डालाद्या जुगुप्सिताः ॥ ३१.४२॥
prāpyate gatirutkṛṣṭā yā'vimukte tu labhyate | nānāvarṇā vivarṇāśca caṇḍālādyā jugupsitāḥ || 31.42||

Adhyaya:   31

Shloka :   42

किल्बिषैः पूर्णदेहा ये विशिष्टैः पातकैस्तथा । भेषजं परमं तेषामविमुक्तं विदुर्बुधाः ॥ २९.४३॥
kilbiṣaiḥ pūrṇadehā ye viśiṣṭaiḥ pātakaistathā | bheṣajaṃ paramaṃ teṣāmavimuktaṃ vidurbudhāḥ || 29.43||

Adhyaya:   31

Shloka :   43

अविमुक्तं परं ज्ञानमविमुक्तं परं पदम् । अविमुक्तं परं तत्त्वमविमुक्तं परं शिवम् ॥ ३१.४४॥
avimuktaṃ paraṃ jñānamavimuktaṃ paraṃ padam | avimuktaṃ paraṃ tattvamavimuktaṃ paraṃ śivam || 31.44||

Adhyaya:   31

Shloka :   44

कृत्वा वै नैष्ठिकीं दीक्षामविमुक्ते वसन्ति ये । तेषां तत्परमं ज्ञानं ददाम्यन्ते परं पदम् ॥ ३१.४५॥
kṛtvā vai naiṣṭhikīṃ dīkṣāmavimukte vasanti ye | teṣāṃ tatparamaṃ jñānaṃ dadāmyante paraṃ padam || 31.45||

Adhyaya:   31

Shloka :   45

प्रायागं नैमिषं पुण्यं श्रीशैलोऽथ महालयः । केदारं भद्रकर्णं च गया पुष्करमेव च ॥ ३१.४६॥
prāyāgaṃ naimiṣaṃ puṇyaṃ śrīśailo'tha mahālayaḥ | kedāraṃ bhadrakarṇaṃ ca gayā puṣkarameva ca || 31.46||

Adhyaya:   31

Shloka :   46

कुरुक्षेत्रं रुद्रकोटिर्नर्मदाहाटकेश्वरम् । शालिग्रामं च पुष्पाग्रं वंशं कोकामुखं तथा॥ ३१.४७॥
kurukṣetraṃ rudrakoṭirnarmadāhāṭakeśvaram | śāligrāmaṃ ca puṣpāgraṃ vaṃśaṃ kokāmukhaṃ tathā|| 31.47||

Adhyaya:   31

Shloka :   47

प्रभासं विजयेशानं गोकर्णं शङ्कुकर्णकम् । एतानि पुण्यस्थानानि त्रैलोक्ये विश्रुतानि ह ॥ ३१.४८॥
prabhāsaṃ vijayeśānaṃ gokarṇaṃ śaṅkukarṇakam | etāni puṇyasthānāni trailokye viśrutāni ha || 31.48||

Adhyaya:   31

Shloka :   48

न यास्यन्ति परं मोक्षं वाराणस्यां यथा मृताः । वाराणस्यां विशेषेण गङ्गा त्रिपथगामिनी ॥ ३१.४९॥
na yāsyanti paraṃ mokṣaṃ vārāṇasyāṃ yathā mṛtāḥ | vārāṇasyāṃ viśeṣeṇa gaṅgā tripathagāminī || 31.49||

Adhyaya:   31

Shloka :   49

प्रविष्टा नाशयेत् पापं जन्मान्तरशतैः कृतम् । अन्यत्र सुलभा गङ्गा श्राद्धं दानं तथा जपः ॥ ३१.५॥
praviṣṭā nāśayet pāpaṃ janmāntaraśataiḥ kṛtam | anyatra sulabhā gaṅgā śrāddhaṃ dānaṃ tathā japaḥ || 31.5||

Adhyaya:   31

Shloka :   50

व्रतानि सर्वमेवैतद् वाराणस्यां सुदुर्लभम् । यजेत जुहुयान्नित्यं ददात्यर्चयतेऽमरान् ॥ ३१.५१॥
vratāni sarvamevaitad vārāṇasyāṃ sudurlabham | yajeta juhuyānnityaṃ dadātyarcayate'marān || 31.51||

Adhyaya:   31

Shloka :   51

वायुभक्षश्च सततं वाराणस्यां स्तितो नरः । यदि पापो यदि शठो यदि वाऽधार्मिको नरः ॥ ३१.५२॥
vāyubhakṣaśca satataṃ vārāṇasyāṃ stito naraḥ | yadi pāpo yadi śaṭho yadi vā'dhārmiko naraḥ || 31.52||

Adhyaya:   31

Shloka :   52

वाराणसीं समासाद्य पुनाति सकुलत्रयं । वाराणस्यां महादेवं येऽर्चयन्ति स्तुवन्ति वै ॥ ३१.५३॥
vārāṇasīṃ samāsādya punāti sakulatrayaṃ | vārāṇasyāṃ mahādevaṃ ye'rcayanti stuvanti vai || 31.53||

Adhyaya:   31

Shloka :   53

सर्वपापविनिर्मुक्तास्ते विज्ञेया गणेश्वराः । अन्यत्र यागज्ज्ञानाद्वा संन्यासादथवाऽन्यतः ॥ ३१.५४॥
sarvapāpavinirmuktāste vijñeyā gaṇeśvarāḥ | anyatra yāgajjñānādvā saṃnyāsādathavā'nyataḥ || 31.54||

Adhyaya:   31

Shloka :   54

प्राप्यते तत् परं स्थानं सहस्रेणैव जन्मना । ये भक्ता देवदेवेशे वाराणस्यां वसन्ति वै ॥ ३१.५५॥
prāpyate tat paraṃ sthānaṃ sahasreṇaiva janmanā | ye bhaktā devadeveśe vārāṇasyāṃ vasanti vai || 31.55||

Adhyaya:   31

Shloka :   55

ते विन्दन्ति परं मोक्षमेकेनैव तु जन्मना । यत्र योगस्तथा ज्ञानं मुक्तिरेकेन जन्मना ॥ ३१.५६॥
te vindanti paraṃ mokṣamekenaiva tu janmanā | yatra yogastathā jñānaṃ muktirekena janmanā || 31.56||

Adhyaya:   31

Shloka :   56

अविमुक्तं समासाद्य नान्यद् गच्छेत् तपोवनम् । यतो मया न मुक्तं तदविमुक्तं ततः स्मृतम् ॥ ३१.५७॥
avimuktaṃ samāsādya nānyad gacchet tapovanam | yato mayā na muktaṃ tadavimuktaṃ tataḥ smṛtam || 31.57||

Adhyaya:   31

Shloka :   57

तदेव गुह्यं गुह्यानामेतद् विज्ञाय मुच्यते । ज्ञानध्यानाभिनिष्ठानां परमानन्दमिच्छताम् ॥ ३१.५८॥
tadeva guhyaṃ guhyānāmetad vijñāya mucyate | jñānadhyānābhiniṣṭhānāṃ paramānandamicchatām || 31.58||

Adhyaya:   31

Shloka :   58

या गतिर्विहिता सुभ्रु साविमुक्ते मृतस्य तु । यानि कान्यविमुक्तानि देवैरुक्तानि नित्यशः ॥ ३१.५९॥
yā gatirvihitā subhru sāvimukte mṛtasya tu | yāni kānyavimuktāni devairuktāni nityaśaḥ || 31.59||

Adhyaya:   31

Shloka :   59

पुरी वाराणसी तेभ्यः स्थानेभ्यो ह्यधिकाशुभा । यत्र साक्षान्महादेवो देहान्ते स्वयमीश्वरः ॥ ३१.६॥
purī vārāṇasī tebhyaḥ sthānebhyo hyadhikāśubhā | yatra sākṣānmahādevo dehānte svayamīśvaraḥ || 31.6||

Adhyaya:   31

Shloka :   60

व्याचष्टे तारकं ब्रह्म तत्रैव ह्यविमुक्तकम् । यत् तत् परतरं तत्त्वमविमुक्तमिति श्रुतम् ॥ ३१.६१॥
vyācaṣṭe tārakaṃ brahma tatraiva hyavimuktakam | yat tat parataraṃ tattvamavimuktamiti śrutam || 31.61||

Adhyaya:   31

Shloka :   61

एकेन जन्मना देवि वाराणस्यां तदाप्नुयात् । भ्रूमध्ये नाभिमध्ये च हृदये चैव मूर्द्धनि ॥ ३१.६२॥
ekena janmanā devi vārāṇasyāṃ tadāpnuyāt | bhrūmadhye nābhimadhye ca hṛdaye caiva mūrddhani || 31.62||

Adhyaya:   31

Shloka :   62

यथाऽविमुक्तादित्ये वाराणस्यां व्यवस्थितम् । वरणायास्तथा चास्या मध्ये वाराणसी पुरी ॥ ३१.६३॥
yathā'vimuktāditye vārāṇasyāṃ vyavasthitam | varaṇāyāstathā cāsyā madhye vārāṇasī purī || 31.63||

Adhyaya:   31

Shloka :   63

तत्रैव संस्थितं तत्त्वं नित्यमेवाविमुक्तकम् । वाराणस्याः परं स्थानं न भूतं न भविष्यति ॥ ३१.६४॥
tatraiva saṃsthitaṃ tattvaṃ nityamevāvimuktakam | vārāṇasyāḥ paraṃ sthānaṃ na bhūtaṃ na bhaviṣyati || 31.64||

Adhyaya:   31

Shloka :   64

यत्र नारायणो देवो महादेवादिवेश्वरात् । तत्र देवाः सगन्धर्वाः सयक्षोरगराक्षसाः ॥ ३१.६५॥
yatra nārāyaṇo devo mahādevādiveśvarāt | tatra devāḥ sagandharvāḥ sayakṣoragarākṣasāḥ || 31.65||

Adhyaya:   31

Shloka :   65

उपासते मां सततं देवदेवः पितामहः । महापातकिनो ये च ये तेभ्यः पापकृत्तमाः ॥ ३१.६६॥
upāsate māṃ satataṃ devadevaḥ pitāmahaḥ | mahāpātakino ye ca ye tebhyaḥ pāpakṛttamāḥ || 31.66||

Adhyaya:   31

Shloka :   66

वाराणसीं समासाद्य ते यान्ति परमां गतिम् । तस्मान्मुमुक्षुर्नियतो वसेच्चामरणान्तिकम् ॥ ३१.६७॥
vārāṇasīṃ samāsādya te yānti paramāṃ gatim | tasmānmumukṣurniyato vaseccāmaraṇāntikam || 31.67||

Adhyaya:   31

Shloka :   67

वाराणस्यां महादेवाज्ज्ञानं लब्ध्वा विमुच्यते । किन्तु विघ्ना भविष्यन्ति पापोपहतचेतसः ॥ ३१.६८॥
vārāṇasyāṃ mahādevājjñānaṃ labdhvā vimucyate | kintu vighnā bhaviṣyanti pāpopahatacetasaḥ || 31.68||

Adhyaya:   31

Shloka :   68

ततो नैव चरेत् पापं कायेन मनसा गिरा । एतद् रहस्यं वेदानां पुराणानां द्विजोत्तमाः ॥ ३१.६९॥
tato naiva caret pāpaṃ kāyena manasā girā | etad rahasyaṃ vedānāṃ purāṇānāṃ dvijottamāḥ || 31.69||

Adhyaya:   31

Shloka :   69

अविमुक्ताश्रयं ज्ञानं न कश्चिद् वेत्ति तत्त्वतः । देवतानामृषीणां च श्रृण्वतां परमेष्ठिनाम् ॥ ३१.७॥
avimuktāśrayaṃ jñānaṃ na kaścid vetti tattvataḥ | devatānāmṛṣīṇāṃ ca śrṛṇvatāṃ parameṣṭhinām || 31.7||

Adhyaya:   31

Shloka :   70

देव्यै देवेन कथितं सर्वपापविनाशनम् । यथा नारायणः श्रेष्ठो देवानां पुरुषोत्तमः ॥ ३१.७१॥
devyai devena kathitaṃ sarvapāpavināśanam | yathā nārāyaṇaḥ śreṣṭho devānāṃ puruṣottamaḥ || 31.71||

Adhyaya:   31

Shloka :   71

यथेश्वराणां गिरिशः स्थानानां चैतदुत्तमम् । यैः समाराधितो रुद्रः पूर्वस्मिन्नेव जन्मनि ॥ ३१.७२॥
yatheśvarāṇāṃ giriśaḥ sthānānāṃ caitaduttamam | yaiḥ samārādhito rudraḥ pūrvasminneva janmani || 31.72||

Adhyaya:   31

Shloka :   72

तं विन्दन्ति परं क्षेत्रमविमुक्तं शिवालयम् । कलिकल्मषसंभूता येषामुपहता मतिः ॥ ३१.७३॥
taṃ vindanti paraṃ kṣetramavimuktaṃ śivālayam | kalikalmaṣasaṃbhūtā yeṣāmupahatā matiḥ || 31.73||

Adhyaya:   31

Shloka :   73

न तेषां वेदितुं शक्यं स्थानं तत् परमेष्ठिनः । ये स्मरन्ति सदा कालं विन्दन्ति च पुरीमिमाम् ॥ ३१.७४॥
na teṣāṃ vedituṃ śakyaṃ sthānaṃ tat parameṣṭhinaḥ | ye smaranti sadā kālaṃ vindanti ca purīmimām || 31.74||

Adhyaya:   31

Shloka :   74

तेषां विनश्यति क्षिप्रमिहामुत्र च पातकम्। यानि चेह प्रकुर्वन्ति पातकानि कृतालयाः ॥ ३१.७५॥
teṣāṃ vinaśyati kṣipramihāmutra ca pātakam| yāni ceha prakurvanti pātakāni kṛtālayāḥ || 31.75||

Adhyaya:   31

Shloka :   75

नाशयेत् तानि सर्वाणि देवः कालतनुः शिवः । आगच्छतामिदं स्थानं सेवितुं मोक्षकाङ्‌क्षिणाम् ॥ ३१.७६॥
nāśayet tāni sarvāṇi devaḥ kālatanuḥ śivaḥ | āgacchatāmidaṃ sthānaṃ sevituṃ mokṣakāṅ‌kṣiṇām || 31.76||

Adhyaya:   31

Shloka :   76

मृतानां च पुनर्जनम् न भूयो भवसागरे । तस्मात् सर्वप्रयत्नेन वाराणस्यां वसेन्नरः ॥ ३१.७७॥
mṛtānāṃ ca punarjanam na bhūyo bhavasāgare | tasmāt sarvaprayatnena vārāṇasyāṃ vasennaraḥ || 31.77||

Adhyaya:   31

Shloka :   77

योगी वाप्यथवाऽयोगी पापी वा पुण्यकृत्तमः । न वेदवचनात् पित्रोर्न चैव गुरुवादतः ॥ ३१.७८॥
yogī vāpyathavā'yogī pāpī vā puṇyakṛttamaḥ | na vedavacanāt pitrorna caiva guruvādataḥ || 31.78||

Adhyaya:   31

Shloka :   78

मतिरुत्क्रमणीया स्यादविमुक्तागतिं प्रति ॥ ३१.७९॥
matirutkramaṇīyā syādavimuktāgatiṃ prati || 31.79||

Adhyaya:   31

Shloka :   79

सूत उवाच
इत्येवमुक्त्वा भगवान् व्यासो वेदविदां वरः । सहैव शिष्यप्रवरैर्वाराणस्यां चचार ह ॥ ३१.८॥
ityevamuktvā bhagavān vyāso vedavidāṃ varaḥ | sahaiva śiṣyapravarairvārāṇasyāṃ cacāra ha || 31.8||

Adhyaya:   31

Shloka :   80

इति श्रीकूर्मपुराणे षट्‌साहस्त्र्यां संहितायां पूर्वंविभागे एकत्रिशोऽध्यायः ॥ ॥
iti śrīkūrmapurāṇe ṣaṭ‌sāhastryāṃ saṃhitāyāṃ pūrvaṃvibhāge ekatriśo'dhyāyaḥ || ||

Adhyaya:   31

Shloka :   81

ॐ श्री परमात्मने नमः

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

Gyaandweep Gyaandweep

namo namaḥ!

Sign Up to explore more than 35 Vedic Scriptures, one verse at a time.

Login to track your learning and teaching progress.


Sign In