Kurma Purana - Adhyaya 32

Greatness of Varanasi, Glory of Omkaresvara and Krttikedvara

ॐ श्री परमात्मने नमः


This overlay will guide you through the buttons:

संस्कृत्म
A English
सूत उवाच ।
स शिष्यैः संवृतो धीमान् गुरुर्द्वैपायनो मुनिः । जगाम विपुलं लिङ्गमोंकारं मुक्तिदायकम् ॥ ३२.१॥
sa śiṣyaiḥ saṃvṛto dhīmān gururdvaipāyano muniḥ | jagāma vipulaṃ liṅgamoṃkāraṃ muktidāyakam || 32.1||

Adhyaya:   32

Shloka :   1

तत्राभ्यर्च्य महादेवं शिष्यैः सह महामुनिः । प्रोवाच तस्य माहात्म्यं मुनीनां भावितात्मनाम् ॥ ३२.२॥
tatrābhyarcya mahādevaṃ śiṣyaiḥ saha mahāmuniḥ | provāca tasya māhātmyaṃ munīnāṃ bhāvitātmanām || 32.2||

Adhyaya:   32

Shloka :   2

इदं तद् विमलं लिङ्गमोंकारं नाम शोभनम् । अस्य स्मरणमात्रेण मुच्यते सर्वपातकैः ॥ ३२.३॥
idaṃ tad vimalaṃ liṅgamoṃkāraṃ nāma śobhanam | asya smaraṇamātreṇa mucyate sarvapātakaiḥ || 32.3||

Adhyaya:   32

Shloka :   3

एतत् परतरं ज्ञानं पञ्चयतनमुत्तमम् । सेवितं सूरिभिर्नित्यं वाराणस्यां विमोक्षदम् ॥ ३२.४॥
etat parataraṃ jñānaṃ pañcayatanamuttamam | sevitaṃ sūribhirnityaṃ vārāṇasyāṃ vimokṣadam || 32.4||

Adhyaya:   32

Shloka :   4

अत्र साक्षान्महादेवः पञ्चायतनविग्रहः । रमते भगवान् रुद्रो जन्तूनामपवर्गदः ॥ ३२.५॥
atra sākṣānmahādevaḥ pañcāyatanavigrahaḥ | ramate bhagavān rudro jantūnāmapavargadaḥ || 32.5||

Adhyaya:   32

Shloka :   5

यत् तत् पाशुपतं ज्ञानं पञ्चार्थमिति शक्यते । तदेतद् विमलं लिङ्गमोङ्कारं समवस्थितम् ॥ ३२.६॥
yat tat pāśupataṃ jñānaṃ pañcārthamiti śakyate | tadetad vimalaṃ liṅgamoṅkāraṃ samavasthitam || 32.6||

Adhyaya:   32

Shloka :   6

शान्त्यतीता तथा शान्तिर्विद्या चैव परा कला । प्रतिष्ठा च निवृत्तिश्च पञ्चार्थं लिङ्गमैश्वरम् ॥ ३२.७॥
śāntyatītā tathā śāntirvidyā caiva parā kalā | pratiṣṭhā ca nivṛttiśca pañcārthaṃ liṅgamaiśvaram || 32.7||

Adhyaya:   32

Shloka :   7

पञ्चानामपि देवानां ब्रह्मादीनां सदाश्रयम् । ओंकारबोधतं लिङ्गं पञ्चायतनमुच्यते ॥ ३२.८॥
pañcānāmapi devānāṃ brahmādīnāṃ sadāśrayam | oṃkārabodhataṃ liṅgaṃ pañcāyatanamucyate || 32.8||

Adhyaya:   32

Shloka :   8

संस्मरेदैश्वरं लिङ्गं पञ्चायतनमव्ययम् । देहान्ते तत्परं ज्योतिरानन्दं विशते बुधः ॥ ३२.९॥
saṃsmaredaiśvaraṃ liṅgaṃ pañcāyatanamavyayam | dehānte tatparaṃ jyotirānandaṃ viśate budhaḥ || 32.9||

Adhyaya:   32

Shloka :   9

अत्र देवर्षयः पूर्वं सिद्धा ब्रह्मर्षयस्तथा । उपास्य देवमीशानं प्राप्तवन्तः परं पदम् ॥ ३२.१॥
atra devarṣayaḥ pūrvaṃ siddhā brahmarṣayastathā | upāsya devamīśānaṃ prāptavantaḥ paraṃ padam || 32.1||

Adhyaya:   32

Shloka :   10

मत्स्योदर्यास्तटे पुण्यं स्थानं गुह्यतम शुभम् । गोचर्ममात्रं विप्रेन्द्रा ओङ्कारेश्वरमुत्तमम् ॥ ३२.११॥
matsyodaryāstaṭe puṇyaṃ sthānaṃ guhyatama śubham | gocarmamātraṃ viprendrā oṅkāreśvaramuttamam || 32.11||

Adhyaya:   32

Shloka :   11

कृत्तिवासेश्वरं लिङ्गं मध्यमेश्वरमुत्तमम् । विश्वेश्वरं तथोंकारं कपर्दीश्वरमेव च ॥ ३२.१२॥
kṛttivāseśvaraṃ liṅgaṃ madhyameśvaramuttamam | viśveśvaraṃ tathoṃkāraṃ kapardīśvarameva ca || 32.12||

Adhyaya:   32

Shloka :   12

एतानि गुह्यलिङ्गानि वाराणस्यां द्विजोत्तमाः । न कश्चिदिह जानाति विना शंभोरनुग्रहात् ॥ ३२.१३॥
etāni guhyaliṅgāni vārāṇasyāṃ dvijottamāḥ | na kaścidiha jānāti vinā śaṃbhoranugrahāt || 32.13||

Adhyaya:   32

Shloka :   13

एवमुक्त्वा ययौ कृष्णः पाराशर्यो महामुनिः । कृत्तिवासेश्वरं लिङ्गं द्रष्टुं देवस्य शूलिनः ॥ ३२.१४॥
evamuktvā yayau kṛṣṇaḥ pārāśaryo mahāmuniḥ | kṛttivāseśvaraṃ liṅgaṃ draṣṭuṃ devasya śūlinaḥ || 32.14||

Adhyaya:   32

Shloka :   14

समभ्यर्च्य तथा शिष्यैर्माहात्म्यं कृत्तिवाससः । कथयामास विप्रेभ्यो भगवान् ब्रह्मवित्तमः ॥ ३२.१५॥
samabhyarcya tathā śiṣyairmāhātmyaṃ kṛttivāsasaḥ | kathayāmāsa viprebhyo bhagavān brahmavittamaḥ || 32.15||

Adhyaya:   32

Shloka :   15

अस्मिन् स्थाने पुरा दैत्यो हस्ती भूत्वा भवान्तिकम् । ब्राह्मणान् हन्तुमायातो येऽत्र नित्यमुपासते ॥ ३२.१६॥
asmin sthāne purā daityo hastī bhūtvā bhavāntikam | brāhmaṇān hantumāyāto ye'tra nityamupāsate || 32.16||

Adhyaya:   32

Shloka :   16

तेषां लिङ्गान्महादेवः प्रादुरासीत् त्रिलोचनः । रक्षणार्थं द्विजश्रेष्ठा भक्तानां भक्तवत्सलः ॥ ३२.१७॥
teṣāṃ liṅgānmahādevaḥ prādurāsīt trilocanaḥ | rakṣaṇārthaṃ dvijaśreṣṭhā bhaktānāṃ bhaktavatsalaḥ || 32.17||

Adhyaya:   32

Shloka :   17

हत्वा गजाकृतिं दैत्यं शूलेनावज्ञया हरः । वसस्तस्याकरोत् कृत्तिं कृत्तिवासेश्वरस्ततः ॥ ३२.१८॥
hatvā gajākṛtiṃ daityaṃ śūlenāvajñayā haraḥ | vasastasyākarot kṛttiṃ kṛttivāseśvarastataḥ || 32.18||

Adhyaya:   32

Shloka :   18

अत्र सिद्धिं परां प्राप्ता मुनयो मुनिपुंगवाः । तेनैव च शरीरेण प्राप्तास्तत् परमं पदम् ॥ ३२.१९॥
atra siddhiṃ parāṃ prāptā munayo munipuṃgavāḥ | tenaiva ca śarīreṇa prāptāstat paramaṃ padam || 32.19||

Adhyaya:   32

Shloka :   19

विद्या विद्येश्वरा रुद्राः शिवाये च प्रकीर्त्तिताः । कृत्तिवासेश्वरं लिङ्गं नित्यमावृत्य संस्थिताः ॥ ३२.२॥
vidyā vidyeśvarā rudrāḥ śivāye ca prakīrttitāḥ | kṛttivāseśvaraṃ liṅgaṃ nityamāvṛtya saṃsthitāḥ || 32.2||

Adhyaya:   32

Shloka :   20

ज्ञात्वा कलियुगं घोरमधर्मबहुलं जनाः । कृत्तिवासं न मुञ्चन्ति कृतार्थास्ते न संशयः ॥ ३२.२१॥
jñātvā kaliyugaṃ ghoramadharmabahulaṃ janāḥ | kṛttivāsaṃ na muñcanti kṛtārthāste na saṃśayaḥ || 32.21||

Adhyaya:   32

Shloka :   21

जन्मान्तरसहस्रेण मोक्षोऽन्यत्राप्यते न वा । एकेन जन्मना मोक्षः कृत्तिवासे तु लभ्यते ॥ ३२.२२॥
janmāntarasahasreṇa mokṣo'nyatrāpyate na vā | ekena janmanā mokṣaḥ kṛttivāse tu labhyate || 32.22||

Adhyaya:   32

Shloka :   22

आलयः सर्वसिद्धानामेतत् स्थानं वदन्ति हि । गोपितं देवदेवेन महादेवेन शंभुना ॥ ३२.२३॥
ālayaḥ sarvasiddhānāmetat sthānaṃ vadanti hi | gopitaṃ devadevena mahādevena śaṃbhunā || 32.23||

Adhyaya:   32

Shloka :   23

युगे युगे ह्यत्र दान्ता ब्राह्मणा वेदपारागाः । उपासते महादेवं जपन्ति शतरुद्रियम् ॥ ३२.२४॥
yuge yuge hyatra dāntā brāhmaṇā vedapārāgāḥ | upāsate mahādevaṃ japanti śatarudriyam || 32.24||

Adhyaya:   32

Shloka :   24

स्तुवन्ति सततं देवं त्र्यम्बकं कृत्तिवाससम् । ध्यायन्ति हृदये देवं स्थाणुं सर्वान्तरं शिवम् ॥ ३२.२५॥
stuvanti satataṃ devaṃ tryambakaṃ kṛttivāsasam | dhyāyanti hṛdaye devaṃ sthāṇuṃ sarvāntaraṃ śivam || 32.25||

Adhyaya:   32

Shloka :   25

गायन्ति सिद्धाः किल गीतकानि ये वाराणस्यां निवसन्ति विप्राः । तेषामथैकेन भवेन मुक्तिर् ये कृत्तिवासं शरणं प्रपन्नाः ॥ ३२.२६॥
gāyanti siddhāḥ kila gītakāni ye vārāṇasyāṃ nivasanti viprāḥ | teṣāmathaikena bhavena muktir ye kṛttivāsaṃ śaraṇaṃ prapannāḥ || 32.26||

Adhyaya:   32

Shloka :   26

संप्राप्य लोके जगतामभीष्टं। सुदुर्लभं विप्रकुलेषु जन्म । ध्याने समाधाय जपन्ति रुद्रं। ध्यायन्ति चित्ते यतयो महेशम् ॥ ३२.२७॥
saṃprāpya loke jagatāmabhīṣṭaṃ| sudurlabhaṃ viprakuleṣu janma | dhyāne samādhāya japanti rudraṃ| dhyāyanti citte yatayo maheśam || 32.27||

Adhyaya:   32

Shloka :   27

आराधयन्ति प्रभुमीशितारं। वाराणसीमध्यगता मुनिन्द्राः । यजन्ति यज्ञैरभिसंधिहीनाः स्तुवन्ति रुद्रं प्रणमन्ति शंभुम् ॥ ३२.२८॥
ārādhayanti prabhumīśitāraṃ| vārāṇasīmadhyagatā munindrāḥ | yajanti yajñairabhisaṃdhihīnāḥ stuvanti rudraṃ praṇamanti śaṃbhum || 32.28||

Adhyaya:   32

Shloka :   28

नमो भवायामलयोगधाम्ने। स्थाणुं प्रपद्ये गिरिशं पुराणम् । स्मरामि रुद्रं हृदये निविष्टं जाने महादेवमनेकरूपम् ॥ ३२.२९॥
namo bhavāyāmalayogadhāmne| sthāṇuṃ prapadye giriśaṃ purāṇam | smarāmi rudraṃ hṛdaye niviṣṭaṃ jāne mahādevamanekarūpam || 32.29||

Adhyaya:   32

Shloka :   29

इति श्रीकूर्मपुराणे षट्‌साहस्त्र्यां संहितायां द्वात्रिंशोऽध्यायः ॥ ॥
iti śrīkūrmapurāṇe ṣaṭ‌sāhastryāṃ saṃhitāyāṃ dvātriṃśo'dhyāyaḥ || ||

Adhyaya:   32

Shloka :   30

ॐ श्री परमात्मने नमः

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

Gyaandweep Gyaandweep

namo namaḥ!

Sign Up to explore more than 35 Vedic Scriptures, one verse at a time.

Login to track your learning and teaching progress.


Sign In