| |
|

This overlay will guide you through the buttons:

सूत उवाच ।
समाभाष्य मुनीन् धीमान् देवदेवस्य शूलिनः । जगाम लिङ्गं तद् द्रष्टुं कपर्दीश्वरमव्ययम् ॥ ३३.१॥
samābhāṣya munīn dhīmān devadevasya śūlinaḥ . jagāma liṅgaṃ tad draṣṭuṃ kapardīśvaramavyayam .. 33.1..
स्नात्वा तत्र विधानेन तर्पयित्वा पितॄन् द्विजाः । पिशाचमोचने तीर्थे पूजयामास शूलिनम् ॥ ३३.२॥
snātvā tatra vidhānena tarpayitvā pitṝn dvijāḥ . piśācamocane tīrthe pūjayāmāsa śūlinam .. 33.2..
तत्राश्चर्यमपश्यंस्ते मुनयो गुरुणा सह । मेनिरे क्षेत्रमाहात्म्यं प्रणेमुर्गिरिशं हरम् ॥ ३३.३॥
tatrāścaryamapaśyaṃste munayo guruṇā saha . menire kṣetramāhātmyaṃ praṇemurgiriśaṃ haram .. 33.3..
कश्चिदभ्याजगामेमं शार्दूलो घोररूपधृक् । मृगीमेकां भक्षयितुं कपर्दीश्वरमुत्तमम् ॥ ३३.४॥
kaścidabhyājagāmemaṃ śārdūlo ghorarūpadhṛk . mṛgīmekāṃ bhakṣayituṃ kapardīśvaramuttamam .. 33.4..
तत्र सा भीतहृदया कृत्वा कृत्वा प्रदक्षिणम् । धावमाना सुसंभ्रान्ता व्याघ्रस्य वशमागता ॥ ३३.५॥
tatra sā bhītahṛdayā kṛtvā kṛtvā pradakṣiṇam . dhāvamānā susaṃbhrāntā vyāghrasya vaśamāgatā .. 33.5..
तां विदार्य नखैस्तीक्ष्णैः शार्दूलः सुमहाबलः । जगाम चान्यद्विजनं देशं दृष्ट्वा मुनीश्वरान् ॥ ३३.६॥
tāṃ vidārya nakhaistīkṣṇaiḥ śārdūlaḥ sumahābalaḥ . jagāma cānyadvijanaṃ deśaṃ dṛṣṭvā munīśvarān .. 33.6..
मृतमात्रा च सा बाला कपर्दीशाग्रतो मृगी । अदृश्यत महाज्वाला व्योम्नि सूर्यसमप्रभा ॥ ३३.७॥
mṛtamātrā ca sā bālā kapardīśāgrato mṛgī . adṛśyata mahājvālā vyomni sūryasamaprabhā .. 33.7..
त्रिनेत्रा नीलकण्ठा च शशाङ्काङ्कितमूर्धजा । वृषाधिरूढा पुरुषैस्तादृशैरेव संयता ॥ ३३.८॥
trinetrā nīlakaṇṭhā ca śaśāṅkāṅkitamūrdhajā . vṛṣādhirūḍhā puruṣaistādṛśaireva saṃyatā .. 33.8..
पुष्पवृष्टिं विमुञ्चिन्ति खेचरास्तस्य मूर्धनि । गणेश्वरः स्वयं भूत्वा न दृष्टस्तत्क्षणात् ततः ॥ ३३.९॥
puṣpavṛṣṭiṃ vimuñcinti khecarāstasya mūrdhani . gaṇeśvaraḥ svayaṃ bhūtvā na dṛṣṭastatkṣaṇāt tataḥ .. 33.9..
दृष्ट्वैतदाश्चर्यवरं जैमिनिप्रमुखा तदा । कपर्दीश्वरमाहात्म्यं पप्रच्छुर्गुरुमच्युतम् ॥ ३३.१॥
dṛṣṭvaitadāścaryavaraṃ jaiminipramukhā tadā . kapardīśvaramāhātmyaṃ papracchurgurumacyutam .. 33.1..
तेषां प्रोवाच भगवान् देवाग्रे चोपविश्य सः । कपर्दीशस्य माहात्म्यं प्रणम्य वृषभध्वजम् ॥ ३३.११॥
teṣāṃ provāca bhagavān devāgre copaviśya saḥ . kapardīśasya māhātmyaṃ praṇamya vṛṣabhadhvajam .. 33.11..
इदं देवस्य तल्लिङ्गं कपर्द्दीश्वरमुत्तमम् । पूजितव्यं प्रयत्नेन स्तोतव्यं वैदिकैः स्तवैः ॥ ३३.१२॥
idaṃ devasya talliṅgaṃ kaparddīśvaramuttamam . pūjitavyaṃ prayatnena stotavyaṃ vaidikaiḥ stavaiḥ .. 33.12..
ध्यायतामत्र नियतं योगिनां शान्तचेतसाम् । जायते योगसिद्धिःश्च षण्मासेन न संशयः ॥ ३३.१३॥
dhyāyatāmatra niyataṃ yogināṃ śāntacetasām . jāyate yogasiddhiḥśca ṣaṇmāsena na saṃśayaḥ .. 33.13..
ब्रह्महत्यादिपापानि विनश्यन्त्यस्य पूजनात् । पिशाचमोचने कुण्डे स्नातस्यात्र समीपतः ॥ ३३.१४॥
brahmahatyādipāpāni vinaśyantyasya pūjanāt . piśācamocane kuṇḍe snātasyātra samīpataḥ .. 33.14..
अस्मिन् क्षेत्रे पुरा विप्रास्तपस्वी शंसितव्रतः । शङ्कुकर्ण इति ख्यातः पूजयामास शंकरम् ॥ ३३.१५॥
asmin kṣetre purā viprāstapasvī śaṃsitavrataḥ . śaṅkukarṇa iti khyātaḥ pūjayāmāsa śaṃkaram .. 33.15..
जजाप रुद्रमनिशं प्रणवं रुद्ररूपिणम् । पुष्पधूपादिभिः स्तोत्रैर्नमस्कारैः प्रदक्षिणैः ॥ ३३.१६॥
jajāpa rudramaniśaṃ praṇavaṃ rudrarūpiṇam . puṣpadhūpādibhiḥ stotrairnamaskāraiḥ pradakṣiṇaiḥ .. 33.16..
उवाच तत्र योगात्मा कृत्वा दीक्षां तु नैष्ठिकीम्। कदाचिदागतं प्रेतं पश्यति स्म क्षुधान्वितम् ॥ ३३.१७॥
uvāca tatra yogātmā kṛtvā dīkṣāṃ tu naiṣṭhikīm. kadācidāgataṃ pretaṃ paśyati sma kṣudhānvitam .. 33.17..
अस्थिचर्मपिनद्धाङ्गं निःश्वसन्तं मुहुर्मुहुः । तं दृष्ट्वा स मुनिश्रेष्ठः कृपया परया युतः॥ ३३.१८॥
asthicarmapinaddhāṅgaṃ niḥśvasantaṃ muhurmuhuḥ . taṃ dṛṣṭvā sa muniśreṣṭhaḥ kṛpayā parayā yutaḥ.. 33.18..
प्रोवाच को भवान् कस्माद् देशाद् देशमिमंगतः । तस्मै पिशाच क्षुधया पीड्यमानोऽब्रवीद् वचः ॥ ३३.१९॥
provāca ko bhavān kasmād deśād deśamimaṃgataḥ . tasmai piśāca kṣudhayā pīḍyamāno'bravīd vacaḥ .. 33.19..
पूर्वजन्मन्यहं विप्रो धनधान्यसमन्वितः । पुत्रपौत्रादिभिर्युक्तः कुटुम्बभरणोत्सुकः ॥ ३३.२॥
pūrvajanmanyahaṃ vipro dhanadhānyasamanvitaḥ . putrapautrādibhiryuktaḥ kuṭumbabharaṇotsukaḥ .. 33.2..
न पूजिता मया देवा गावोऽप्यतिथयस्तथा । न कदाचित् कृतं पुण्यमल्पं वा स्वल्पमेव वा ॥ ३३.२१॥
na pūjitā mayā devā gāvo'pyatithayastathā . na kadācit kṛtaṃ puṇyamalpaṃ vā svalpameva vā .. 33.21..
एकदा भगवान् देवो गोवृषेश्वरवाहनः । विश्वेश्वरो वाराणस्यां दृष्टः स्पृष्टो नमस्कृतः ॥ ३३.२२॥
ekadā bhagavān devo govṛṣeśvaravāhanaḥ . viśveśvaro vārāṇasyāṃ dṛṣṭaḥ spṛṣṭo namaskṛtaḥ .. 33.22..
तदाऽचिरेण कालेन पञ्चत्वमहमागतः । न दृष्टं तन्महाघोरं यमस्य वदनं मुने ॥ ३३.२३॥
tadā'cireṇa kālena pañcatvamahamāgataḥ . na dṛṣṭaṃ tanmahāghoraṃ yamasya vadanaṃ mune .. 33.23..
ईदृशीं योनिमापन्नः पैशाचीं क्षुधयाऽन्वितः । पिपासयाऽधुनाक्रान्तो न जानामि हिताहितम् ॥ ३३.२४॥
īdṛśīṃ yonimāpannaḥ paiśācīṃ kṣudhayā'nvitaḥ . pipāsayā'dhunākrānto na jānāmi hitāhitam .. 33.24..
यदि कंचित् समुद्धर्तुमुपायं पश्यसि प्रभो । कुरुष्व तं नमस्तुभ्यं त्वामहं शरणं गतः ॥ ३३.२५॥
yadi kaṃcit samuddhartumupāyaṃ paśyasi prabho . kuruṣva taṃ namastubhyaṃ tvāmahaṃ śaraṇaṃ gataḥ .. 33.25..
इत्युक्तः शङ्कुकर्णोऽथ पिशाचमिदमब्रवीत् । त्वादृशो न हि लोकेऽस्मिन् विद्यते पुण्यकृत्तमः ॥ ३३.२६॥
ityuktaḥ śaṅkukarṇo'tha piśācamidamabravīt . tvādṛśo na hi loke'smin vidyate puṇyakṛttamaḥ .. 33.26..
यत्त्वया भगवान् पूर्वं दृष्टो विश्वेश्वरः शिवः । संस्पृष्टो वन्दितो भूयः कोऽन्यस्त्वत्सदृशो भुवि ॥ ३३.२७॥
yattvayā bhagavān pūrvaṃ dṛṣṭo viśveśvaraḥ śivaḥ . saṃspṛṣṭo vandito bhūyaḥ ko'nyastvatsadṛśo bhuvi .. 33.27..
तेन कर्मविपाकेन देशमेतं समागतः । स्नानं कुरुष्व शीघ्रं त्वमस्मिन् कुण्डे समाहितः ॥ ३३.२८॥
tena karmavipākena deśametaṃ samāgataḥ . snānaṃ kuruṣva śīghraṃ tvamasmin kuṇḍe samāhitaḥ .. 33.28..
येनेमां कुत्सितां योनिं क्षिप्रमेव प्रहास्यसि ॥ ३३.२९॥
yenemāṃ kutsitāṃ yoniṃ kṣiprameva prahāsyasi .. 33.29..
स एवमुक्तो मुनिना पिशाचो दयालुना देववरं त्रिनेत्रम् । स्मृत्वा कपर्दीश्वरमीशितारं चक्रे समाधाय मनोऽवगाहम् ॥ ३३.३॥
sa evamukto muninā piśāco dayālunā devavaraṃ trinetram . smṛtvā kapardīśvaramīśitāraṃ cakre samādhāya mano'vagāham .. 33.3..
तदाऽवगाढो मुनिसंनिधाने ममार दिव्याभरणोपपन्नः । अदृश्यतार्कप्रतिमे विमाने शशाङ्कचिह्नाङ्कितचारुमौलिः ॥ ३३.३१॥
tadā'vagāḍho munisaṃnidhāne mamāra divyābharaṇopapannaḥ . adṛśyatārkapratime vimāne śaśāṅkacihnāṅkitacārumauliḥ .. 33.31..
विभाति रुद्रैरुदितो दिविस्थैः समावृतो योगिभिरप्रमेयैः । सवालखिल्यादिभिरेष देवो यथोदये भानुरशेषदेवः ॥ ३३.३२॥
vibhāti rudrairudito divisthaiḥ samāvṛto yogibhiraprameyaiḥ . savālakhilyādibhireṣa devo yathodaye bhānuraśeṣadevaḥ .. 33.32..
स्तुवन्ति सिद्धा दिवि देवसङ्घा नृत्यन्ति दिव्याप्सरसोऽभिरामाः । मुञ्चन्ति वृष्टिं कुसुमाम्बुमिश्रां गन्धर्वविद्याधरकिंनराद्याः ॥ ३३.३३॥
stuvanti siddhā divi devasaṅghā nṛtyanti divyāpsaraso'bhirāmāḥ . muñcanti vṛṣṭiṃ kusumāmbumiśrāṃ gandharvavidyādharakiṃnarādyāḥ .. 33.33..
संस्तूयमानोऽथ मुनीन्द्रसङ्घै- रवाप्य बोधं भगवात्प्रसादात् । समाविशन्मण्डलमेतदग्र्यं त्रयीमयं यत्र विभाति रुद्रः ॥ ३३.३४॥
saṃstūyamāno'tha munīndrasaṅghai- ravāpya bodhaṃ bhagavātprasādāt . samāviśanmaṇḍalametadagryaṃ trayīmayaṃ yatra vibhāti rudraḥ .. 33.34..
दृष्ट्वा विमुक्तं स पिशाचभूतं मुनिः प्रहृष्टो मनसा महेशम् । विचिन्त्य रुद्रं कविमेवमग्र्यं प्रणम्य तुष्टाव कपर्दिनं तम् ॥ ३३.३५॥
dṛṣṭvā vimuktaṃ sa piśācabhūtaṃ muniḥ prahṛṣṭo manasā maheśam . vicintya rudraṃ kavimevamagryaṃ praṇamya tuṣṭāva kapardinaṃ tam .. 33.35..
शङ्‌कुकर्ण उवाच ।
कपर्दिनं त्वां परतः परस्ताद् गोप्तारमेकं पुरुषं पुराणम् । व्रजामि योगेश्वरमीशितार- मादित्यमग्निं कपिलाधिरूढम् ॥ ३३.३६॥
kapardinaṃ tvāṃ parataḥ parastād goptāramekaṃ puruṣaṃ purāṇam . vrajāmi yogeśvaramīśitāra- mādityamagniṃ kapilādhirūḍham .. 33.36..
त्वां ब्रह्मपारं हृदि सन्निविष्टं हिरण्मयं योगिनमादिमन्तम् । व्रजामि रुद्रं शरणं दिविस्थं महामुनिं ब्रह्ममयं पवित्रम् ॥ ३३.३७॥
tvāṃ brahmapāraṃ hṛdi sanniviṣṭaṃ hiraṇmayaṃ yoginamādimantam . vrajāmi rudraṃ śaraṇaṃ divisthaṃ mahāmuniṃ brahmamayaṃ pavitram .. 33.37..
सहस्रपादाक्षिशिरोऽभियुक्तं सहस्रबाहुं तमसः परस्तात् । त्वां ब्रह्मपारं प्रणमामि शंभुं हिरण्यगर्भाधिपतिं त्रिनेत्रम् ॥ ३३.३८॥
sahasrapādākṣiśiro'bhiyuktaṃ sahasrabāhuṃ tamasaḥ parastāt . tvāṃ brahmapāraṃ praṇamāmi śaṃbhuṃ hiraṇyagarbhādhipatiṃ trinetram .. 33.38..
यतः प्रसूतिर्जगतो विनाशो येनावृतं सर्वमिदं शिवेन । तं ब्रह्मपारं भगवन्तमीशं प्रणम्य नित्यं शरणं प्रपद्ये ॥ ३३.३९॥
yataḥ prasūtirjagato vināśo yenāvṛtaṃ sarvamidaṃ śivena . taṃ brahmapāraṃ bhagavantamīśaṃ praṇamya nityaṃ śaraṇaṃ prapadye .. 33.39..
अलिङ्गमालोकविहीनरूपं स्वयंप्रभुं चित्पतिमैकरुद्रम् । तं ब्रह्मपारं परमेश्वरं त्वां नमस्करिष्ये न यतोऽन्यदस्ति ॥ ३३.४॥
aliṅgamālokavihīnarūpaṃ svayaṃprabhuṃ citpatimaikarudram . taṃ brahmapāraṃ parameśvaraṃ tvāṃ namaskariṣye na yato'nyadasti .. 33.4..
यं योगिनस्त्यक्तसबीजयोगा लब्ध्वा समाधिं परमात्मभूताः । पश्यन्ति देवं प्रणतोऽस्मि नित्यं तं ब्रह्मपारं भवतः स्वरूपम् ॥ ३३.४१॥
yaṃ yoginastyaktasabījayogā labdhvā samādhiṃ paramātmabhūtāḥ . paśyanti devaṃ praṇato'smi nityaṃ taṃ brahmapāraṃ bhavataḥ svarūpam .. 33.41..
न यत्र नामानिविशेषतृप्ति- र्न संदृशे तिष्ठति यत्स्वरूपम् । तं ब्रह्मपारं प्रणतोऽस्मि नित्यं स्वयंभुवं त्वां शरणं प्रपद्ये ॥ ३३.४२॥
na yatra nāmāniviśeṣatṛpti- rna saṃdṛśe tiṣṭhati yatsvarūpam . taṃ brahmapāraṃ praṇato'smi nityaṃ svayaṃbhuvaṃ tvāṃ śaraṇaṃ prapadye .. 33.42..
यद् वेदवेदाभिरता विदेहं सब्रह्मविज्ञानमभेदमेकम् । पश्यन्त्यनेकं भवतः स्वरूपं तद्ब्रह्मपारं प्रणतोऽस्मि नित्यम् ॥ ३३.४३॥
yad vedavedābhiratā videhaṃ sabrahmavijñānamabhedamekam . paśyantyanekaṃ bhavataḥ svarūpaṃ tadbrahmapāraṃ praṇato'smi nityam .. 33.43..
यतः प्रधानं पुरुषः पुराणो विवर्त्तते यं प्रणमन्ति देवाः । नमामि तं ज्योतिषि संनिविष्टं कालं बृहन्तं भवतः स्वरूपम् ॥ ३३.४४॥
yataḥ pradhānaṃ puruṣaḥ purāṇo vivarttate yaṃ praṇamanti devāḥ . namāmi taṃ jyotiṣi saṃniviṣṭaṃ kālaṃ bṛhantaṃ bhavataḥ svarūpam .. 33.44..
व्रजामि नित्यं शरणं गुहेशं स्थाणुं प्रपद्ये गिरिशं पुराणम् । शिवं प्रपद्ये हरमिन्दुमौलिं पिनाकिनं त्वां शरणं व्रजामि ॥ ३३.४५॥
vrajāmi nityaṃ śaraṇaṃ guheśaṃ sthāṇuṃ prapadye giriśaṃ purāṇam . śivaṃ prapadye haramindumauliṃ pinākinaṃ tvāṃ śaraṇaṃ vrajāmi .. 33.45..
स्तुत्वैवं शङ्कुकर्णोऽसौ भगवन्तं कपर्दिनम् । पपात दण्डवद् भूमौ प्रोच्चरन् प्रणवं परम् ॥ ३३.४६॥
stutvaivaṃ śaṅkukarṇo'sau bhagavantaṃ kapardinam . papāta daṇḍavad bhūmau proccaran praṇavaṃ param .. 33.46..
तत्क्षणात् परमं लिङ्गं प्रादुर्भूतं शिवात्मकम् । ज्ञानमानन्दमद्वैतं कोटिकालाग्निसन्निभम् ॥ ३३.४७॥
tatkṣaṇāt paramaṃ liṅgaṃ prādurbhūtaṃ śivātmakam . jñānamānandamadvaitaṃ koṭikālāgnisannibham .. 33.47..
शङ्कुकर्णोऽथ मुक्तात्मा तदात्मा सर्वगोऽमलः । निनिल्ये विमले लिङ्गे तद्भुतमिवाभवत् ॥ ३३.४८॥
śaṅkukarṇo'tha muktātmā tadātmā sarvago'malaḥ . ninilye vimale liṅge tadbhutamivābhavat .. 33.48..
एतद् रहस्यमाख्यातं माहात्म्यं च कपर्दिनः । न कश्चिद् वेत्ति तमसा विद्वानप्यत्र मुह्यति ॥ ३३.४९॥
etad rahasyamākhyātaṃ māhātmyaṃ ca kapardinaḥ . na kaścid vetti tamasā vidvānapyatra muhyati .. 33.49..
य इमां श्रृणुयान्नित्यं कथां पापप्रणाशिनीम् । भक्तः पापविशुद्धात्मा रुद्रसामीप्यमाप्नुयात् ॥ ३३.५॥
ya imāṃ śrṛṇuyānnityaṃ kathāṃ pāpapraṇāśinīm . bhaktaḥ pāpaviśuddhātmā rudrasāmīpyamāpnuyāt .. 33.5..
पठेच्च सततं शुद्धो ब्रह्मपारं महास्तवम् । प्रातर्मध्याह्नसमये स योगं प्राप्नुयात् परम् ॥ ३३.५१॥
paṭhecca satataṃ śuddho brahmapāraṃ mahāstavam . prātarmadhyāhnasamaye sa yogaṃ prāpnuyāt param .. 33.51..
इहैव नित्यं वत्स्यामो देवदेवं कपर्दिनम् । द्रक्ष्यामः सततं देवं पूजयामोऽथ शूलिनम् ॥ ३३.५२॥
ihaiva nityaṃ vatsyāmo devadevaṃ kapardinam . drakṣyāmaḥ satataṃ devaṃ pūjayāmo'tha śūlinam .. 33.52..
इत्युक्त्वा भगवान् व्यासः शिष्यैः सह महामुनिः । उवास तत्र युक्तात्मा पूजयन् वै कपर्दिनम् ॥ ३३.५३॥
ityuktvā bhagavān vyāsaḥ śiṣyaiḥ saha mahāmuniḥ . uvāsa tatra yuktātmā pūjayan vai kapardinam .. 33.53..
इति श्रीकूर्मपुराणे षट्साहस्त्र्यां संहितायां पूर्वविभागेत्रयस्त्रिंशोध्यायः ॥ ॥
iti śrīkūrmapurāṇe ṣaṭsāhastryāṃ saṃhitāyāṃ pūrvavibhāgetrayastriṃśodhyāyaḥ .. ..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 60 Vedic Scriptures and 100 of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In