सूत उवाच ।
उषित्वा तत्र भगवान् कपर्दीशान्तिके पुनः । ययौ द्रष्टुं मध्यमेशं बहुवर्षगणान् प्रभुः ॥ ३४.१॥
uṣitvā tatra bhagavān kapardīśāntike punaḥ | yayau draṣṭuṃ madhyameśaṃ bahuvarṣagaṇān prabhuḥ || 34.1||
तत्र मन्दाकिनीं पुण्यामृषिसङ्गनिषेविताम् । नदीं विमलपानीयां दृष्ट्वा हृष्टोऽभवन्मुनिः ॥ ३४.१॥
tatra mandākinīṃ puṇyāmṛṣisaṅganiṣevitām | nadīṃ vimalapānīyāṃ dṛṣṭvā hṛṣṭo'bhavanmuniḥ || 34.1||
स तामन्वीक्ष्य मुनिभिः सह द्वैपायनः प्रभुः । चकार भावपूतात्मा स्नानं स्नानविधानवित् ॥ ३४.२॥
sa tāmanvīkṣya munibhiḥ saha dvaipāyanaḥ prabhuḥ | cakāra bhāvapūtātmā snānaṃ snānavidhānavit || 34.2||
संतर्प्य विधिवद् देवानृषीन् पितृगणांस्तथा । पूजयामास लोकादिं पुष्पैर्नानाविधैर्भवम् ॥ ३४.३॥
saṃtarpya vidhivad devānṛṣīn pitṛgaṇāṃstathā | pūjayāmāsa lokādiṃ puṣpairnānāvidhairbhavam || 34.3||
प्रविश्य शिष्यप्रवरैः सार्द्धं सत्यवतीसुतः । मध्यमेश्वरमीशानमर्चयामास शूलिनम् ॥ ३४.४॥
praviśya śiṣyapravaraiḥ sārddhaṃ satyavatīsutaḥ | madhyameśvaramīśānamarcayāmāsa śūlinam || 34.4||
ततः पाशुपताः शान्ता भस्मोद्धूलितविग्रहाः । द्रष्टुं समागता रुद्रं मध्यमेश्वरमीश्वरम् ॥ ३४.५॥
tataḥ pāśupatāḥ śāntā bhasmoddhūlitavigrahāḥ | draṣṭuṃ samāgatā rudraṃ madhyameśvaramīśvaram || 34.5||
ओंकारासक्तमनसो वेदाध्ययनतत्पराः । जटिला मुण्डिताश्चापि शुक्लयज्ञोपवीतिनः ॥ ३४.६॥
oṃkārāsaktamanaso vedādhyayanatatparāḥ | jaṭilā muṇḍitāścāpi śuklayajñopavītinaḥ || 34.6||
कौपीनवसनाः केचिदपरे चाप्यवाससः । ब्रह्मचर्यरताः शान्ता वेदान्तज्ञानतत्पराः ॥ ३४.७॥
kaupīnavasanāḥ kecidapare cāpyavāsasaḥ | brahmacaryaratāḥ śāntā vedāntajñānatatparāḥ || 34.7||
दृष्ट्वा द्वैपायनं विप्राः शिष्यैः परिवृतं मुनिम् । पूजयित्वा यथान्यायमिदं वचनमब्रुवन् ॥ ३४.८॥
dṛṣṭvā dvaipāyanaṃ viprāḥ śiṣyaiḥ parivṛtaṃ munim | pūjayitvā yathānyāyamidaṃ vacanamabruvan || 34.8||
को भवान् कुत आयातः सह शिष्यैर्महामुने । प्रोचुः पैलादयः शिष्यास्तानृषीन् ब्रह्मभावितान् ॥ ३४.९॥
ko bhavān kuta āyātaḥ saha śiṣyairmahāmune | procuḥ pailādayaḥ śiṣyāstānṛṣīn brahmabhāvitān || 34.9||
अयं सत्यवतीसूनुः कृष्णद्वैपायनो मुनिः । व्यासः स्वयं हृषीकेशो येन वेदाः पृथक् कृताः ॥ ३४.१॥
ayaṃ satyavatīsūnuḥ kṛṣṇadvaipāyano muniḥ | vyāsaḥ svayaṃ hṛṣīkeśo yena vedāḥ pṛthak kṛtāḥ || 34.1||
यस्य देवो महादेवः साक्षद्देव पिनाकधृक् । अंशांशेनाभवत् पुत्रो नाम्ना शुक इति प्रभुः ॥ ३४.११॥
yasya devo mahādevaḥ sākṣaddeva pinākadhṛk | aṃśāṃśenābhavat putro nāmnā śuka iti prabhuḥ || 34.11||
यो स साक्षान्महादेवं सर्वभावेन शंकरम् । प्रपन्नः परया भक्त्या यस्य तज्ज्ञानमैश्वरम् ॥ ३४.१२॥
yo sa sākṣānmahādevaṃ sarvabhāvena śaṃkaram | prapannaḥ parayā bhaktyā yasya tajjñānamaiśvaram || 34.12||
ततः पाशुपताः सर्वे हृष्टसर्वतनूरुहाः । नेमुरव्यग्रमनसः प्रोचुः सत्यवतीसुतम् ॥ ३४.१३॥
tataḥ pāśupatāḥ sarve hṛṣṭasarvatanūruhāḥ | nemuravyagramanasaḥ procuḥ satyavatīsutam || 34.13||
भगवन् भवता ज्ञातं विज्ञानं परमेष्ठिनः । प्रिसादाद् देवदेवस्य यत् तन्माहेश्वरं परम् ॥ ३४.१४॥
bhagavan bhavatā jñātaṃ vijñānaṃ parameṣṭhinaḥ | prisādād devadevasya yat tanmāheśvaraṃ param || 34.14||
तद्वदास्माकमव्यक्तं रहस्यं गुह्यमुत्तमम् । क्षिप्रं पश्येम तं देवं श्रुत्वा भगवतो मुखात् ॥ ३४.१५॥
tadvadāsmākamavyaktaṃ rahasyaṃ guhyamuttamam | kṣipraṃ paśyema taṃ devaṃ śrutvā bhagavato mukhāt || 34.15||
विसर्जयित्वा ताञ्छिष्यान् सुमन्तुप्रमुखांस्तदा । प्रोवाच तत्परं ज्ञानं योगिभ्यो योगवित्तमः ॥ ३४.१६॥
visarjayitvā tāñchiṣyān sumantupramukhāṃstadā | provāca tatparaṃ jñānaṃ yogibhyo yogavittamaḥ || 34.16||
तत्क्षणादेव विमलं संभूतं ज्योतिरुत्तमम् । लीनास्तत्रैव ते विप्राः क्षणादन्तरधीयत ॥ ३४.१७॥
tatkṣaṇādeva vimalaṃ saṃbhūtaṃ jyotiruttamam | līnāstatraiva te viprāḥ kṣaṇādantaradhīyata || 34.17||
ततः शिष्यान् समाहूय भगवान् ब्रह्मवित्तमः । प्रोवाच मध्यमेशस्य माहात्म्यं पैलपूर्वकान् ॥ ३४.१८॥
tataḥ śiṣyān samāhūya bhagavān brahmavittamaḥ | provāca madhyameśasya māhātmyaṃ pailapūrvakān || 34.18||
अस्मिन् स्थाने स्वयं देवो देव्या सह महेश्वरः । रमते भगवान् नित्यं रुद्रैश्च परिवारितः ॥ ३४.१९॥
asmin sthāne svayaṃ devo devyā saha maheśvaraḥ | ramate bhagavān nityaṃ rudraiśca parivāritaḥ || 34.19||
अत्र पूर्वं हृषीकेशो विश्वात्मा देवकीसुतः । उवास वत्सरं कृष्णः सदा पाशुपतैर्वृतः ॥ ३४.२॥
atra pūrvaṃ hṛṣīkeśo viśvātmā devakīsutaḥ | uvāsa vatsaraṃ kṛṣṇaḥ sadā pāśupatairvṛtaḥ || 34.2||
भस्मोद्धूलितसर्वाङ्गो रुद्राध्ययनतत्परः । आराधयन् हरिः शंभुं कृत्वा पाशुपतं व्रतम् ॥ ३४.२१॥
bhasmoddhūlitasarvāṅgo rudrādhyayanatatparaḥ | ārādhayan hariḥ śaṃbhuṃ kṛtvā pāśupataṃ vratam || 34.21||
तस्य ते बहवः शिष्या ब्रह्मचर्यपरायणाः । लब्ध्वा तद्वचनाज्ज्ञानं दृष्टवन्तो महेश्वरम् ॥ ३४.२२॥
tasya te bahavaḥ śiṣyā brahmacaryaparāyaṇāḥ | labdhvā tadvacanājjñānaṃ dṛṣṭavanto maheśvaram || 34.22||
तस्य देवो महादेवः प्रत्यक्षं नीललोहितः । ददौ कृष्णस्य भगवान् वरदो वरमुत्तमम् ॥ ३४.२३॥
tasya devo mahādevaḥ pratyakṣaṃ nīlalohitaḥ | dadau kṛṣṇasya bhagavān varado varamuttamam || 34.23||
येऽर्चयिष्यन्ति गोविन्दं मद्भक्ता विधिपूर्वकम् । तेषां तदैश्वरं ज्ञानमुत्पत्स्यति जगन्मय ॥ ३४.२४॥
ye'rcayiṣyanti govindaṃ madbhaktā vidhipūrvakam | teṣāṃ tadaiśvaraṃ jñānamutpatsyati jaganmaya || 34.24||
नमस्कार्योऽर्चितव्यश्च ध्यातव्यो मत्परैर्जनैः । भविष्यसि न संदेहो मत्प्रसादाद् द्विजातिभिः ॥ ३४.२५॥
namaskāryo'rcitavyaśca dhyātavyo matparairjanaiḥ | bhaviṣyasi na saṃdeho matprasādād dvijātibhiḥ || 34.25||
येऽत्र द्रक्ष्यन्ति देवेशं स्नात्वा रुद्रं पिनाकिनम् । ब्रह्महत्यादिकं पापं तेषामाशु विनश्यति ॥ ३४.२६॥
ye'tra drakṣyanti deveśaṃ snātvā rudraṃ pinākinam | brahmahatyādikaṃ pāpaṃ teṣāmāśu vinaśyati || 34.26||
प्राणांस्त्यजन्ति ये मर्त्याः पापकर्मरता अपि । ते यान्ति परमं स्थानं नात्र कार्या विचारणा ॥ ३४.२७॥
prāṇāṃstyajanti ye martyāḥ pāpakarmaratā api | te yānti paramaṃ sthānaṃ nātra kāryā vicāraṇā || 34.27||
धन्यास्तु खलु ते विप्रा मन्दाकिन्यां कृतोदकाः । अर्चयन्ति महादेवं मध्यमेश्वरमुत्तमम् ॥ ३४.२८॥
dhanyāstu khalu te viprā mandākinyāṃ kṛtodakāḥ | arcayanti mahādevaṃ madhyameśvaramuttamam || 34.28||
स्नानं दानं तपः श्राद्धं पिण्डनिर्वपणं त्विह । एकैकशः कृतं विप्राः पुनात्यासप्तमं कुलम् ॥ ३४.२९॥
snānaṃ dānaṃ tapaḥ śrāddhaṃ piṇḍanirvapaṇaṃ tviha | ekaikaśaḥ kṛtaṃ viprāḥ punātyāsaptamaṃ kulam || 34.29||
संनिहत्यामुपस्पृश्य राहुग्रस्ते दिवाकरे । यत् फलं लभते मर्त्यस्तस्माद् दशगुणं त्विह ॥ ३४.३॥
saṃnihatyāmupaspṛśya rāhugraste divākare | yat phalaṃ labhate martyastasmād daśaguṇaṃ tviha || 34.3||
एवमुक्त्वा महायोगी मध्यमेशान्ति के प्रभुः । उवास सुचिरं कालं पूजयन् वै महेश्वरम् ॥ ३४.३१॥
evamuktvā mahāyogī madhyameśānti ke prabhuḥ | uvāsa suciraṃ kālaṃ pūjayan vai maheśvaram || 34.31||
इति श्रीकूर्मपुराणे षट्साहस्त्र्यां संहितायां पूर्वविभागे चतुस्त्रिंशोऽध्यायः ॥ ॥
iti śrīkūrmapurāṇe ṣaṭsāhastryāṃ saṃhitāyāṃ pūrvavibhāge catustriṃśo'dhyāyaḥ || ||
ॐ श्री परमात्मने नमः