| |
|

This overlay will guide you through the buttons:

सूत उवाच ।
उषित्वा तत्र भगवान् कपर्दीशान्तिके पुनः । ययौ द्रष्टुं मध्यमेशं बहुवर्षगणान् प्रभुः ॥ ३४.१॥
uṣitvā tatra bhagavān kapardīśāntike punaḥ . yayau draṣṭuṃ madhyameśaṃ bahuvarṣagaṇān prabhuḥ .. 34.1..
तत्र मन्दाकिनीं पुण्यामृषिसङ्गनिषेविताम् । नदीं विमलपानीयां दृष्ट्वा हृष्टोऽभवन्मुनिः ॥ ३४.१॥
tatra mandākinīṃ puṇyāmṛṣisaṅganiṣevitām . nadīṃ vimalapānīyāṃ dṛṣṭvā hṛṣṭo'bhavanmuniḥ .. 34.1..
स तामन्वीक्ष्य मुनिभिः सह द्वैपायनः प्रभुः । चकार भावपूतात्मा स्नानं स्नानविधानवित् ॥ ३४.२॥
sa tāmanvīkṣya munibhiḥ saha dvaipāyanaḥ prabhuḥ . cakāra bhāvapūtātmā snānaṃ snānavidhānavit .. 34.2..
संतर्प्य विधिवद् देवानृषीन् पितृगणांस्तथा । पूजयामास लोकादिं पुष्पैर्नानाविधैर्भवम् ॥ ३४.३॥
saṃtarpya vidhivad devānṛṣīn pitṛgaṇāṃstathā . pūjayāmāsa lokādiṃ puṣpairnānāvidhairbhavam .. 34.3..
प्रविश्य शिष्यप्रवरैः सार्द्धं सत्यवतीसुतः । मध्यमेश्वरमीशानमर्चयामास शूलिनम् ॥ ३४.४॥
praviśya śiṣyapravaraiḥ sārddhaṃ satyavatīsutaḥ . madhyameśvaramīśānamarcayāmāsa śūlinam .. 34.4..
ततः पाशुपताः शान्ता भस्मोद्धूलितविग्रहाः । द्रष्टुं समागता रुद्रं मध्यमेश्वरमीश्वरम् ॥ ३४.५॥
tataḥ pāśupatāḥ śāntā bhasmoddhūlitavigrahāḥ . draṣṭuṃ samāgatā rudraṃ madhyameśvaramīśvaram .. 34.5..
ओंकारासक्तमनसो वेदाध्ययनतत्पराः । जटिला मुण्डिताश्चापि शुक्लयज्ञोपवीतिनः ॥ ३४.६॥
oṃkārāsaktamanaso vedādhyayanatatparāḥ . jaṭilā muṇḍitāścāpi śuklayajñopavītinaḥ .. 34.6..
कौपीनवसनाः केचिदपरे चाप्यवाससः । ब्रह्मचर्यरताः शान्ता वेदान्तज्ञानतत्पराः ॥ ३४.७॥
kaupīnavasanāḥ kecidapare cāpyavāsasaḥ . brahmacaryaratāḥ śāntā vedāntajñānatatparāḥ .. 34.7..
दृष्ट्वा द्वैपायनं विप्राः शिष्यैः परिवृतं मुनिम् । पूजयित्वा यथान्यायमिदं वचनमब्रुवन् ॥ ३४.८॥
dṛṣṭvā dvaipāyanaṃ viprāḥ śiṣyaiḥ parivṛtaṃ munim . pūjayitvā yathānyāyamidaṃ vacanamabruvan .. 34.8..
को भवान् कुत आयातः सह शिष्यैर्महामुने । प्रोचुः पैलादयः शिष्यास्तानृषीन् ब्रह्मभावितान् ॥ ३४.९॥
ko bhavān kuta āyātaḥ saha śiṣyairmahāmune . procuḥ pailādayaḥ śiṣyāstānṛṣīn brahmabhāvitān .. 34.9..
अयं सत्यवतीसूनुः कृष्णद्वैपायनो मुनिः । व्यासः स्वयं हृषीकेशो येन वेदाः पृथक् कृताः ॥ ३४.१॥
ayaṃ satyavatīsūnuḥ kṛṣṇadvaipāyano muniḥ . vyāsaḥ svayaṃ hṛṣīkeśo yena vedāḥ pṛthak kṛtāḥ .. 34.1..
यस्य देवो महादेवः साक्षद्देव पिनाकधृक् । अंशांशेनाभवत् पुत्रो नाम्ना शुक इति प्रभुः ॥ ३४.११॥
yasya devo mahādevaḥ sākṣaddeva pinākadhṛk . aṃśāṃśenābhavat putro nāmnā śuka iti prabhuḥ .. 34.11..
यो स साक्षान्महादेवं सर्वभावेन शंकरम् । प्रपन्नः परया भक्त्या यस्य तज्ज्ञानमैश्वरम् ॥ ३४.१२॥
yo sa sākṣānmahādevaṃ sarvabhāvena śaṃkaram . prapannaḥ parayā bhaktyā yasya tajjñānamaiśvaram .. 34.12..
ततः पाशुपताः सर्वे हृष्टसर्वतनूरुहाः । नेमुरव्यग्रमनसः प्रोचुः सत्यवतीसुतम् ॥ ३४.१३॥
tataḥ pāśupatāḥ sarve hṛṣṭasarvatanūruhāḥ . nemuravyagramanasaḥ procuḥ satyavatīsutam .. 34.13..
भगवन् भवता ज्ञातं विज्ञानं परमेष्ठिनः । प्रिसादाद् देवदेवस्य यत् तन्माहेश्वरं परम् ॥ ३४.१४॥
bhagavan bhavatā jñātaṃ vijñānaṃ parameṣṭhinaḥ . prisādād devadevasya yat tanmāheśvaraṃ param .. 34.14..
तद्वदास्माकमव्यक्तं रहस्यं गुह्यमुत्तमम् । क्षिप्रं पश्येम तं देवं श्रुत्वा भगवतो मुखात् ॥ ३४.१५॥
tadvadāsmākamavyaktaṃ rahasyaṃ guhyamuttamam . kṣipraṃ paśyema taṃ devaṃ śrutvā bhagavato mukhāt .. 34.15..
विसर्जयित्वा ताञ्छिष्यान् सुमन्तुप्रमुखांस्तदा । प्रोवाच तत्परं ज्ञानं योगिभ्यो योगवित्तमः ॥ ३४.१६॥
visarjayitvā tāñchiṣyān sumantupramukhāṃstadā . provāca tatparaṃ jñānaṃ yogibhyo yogavittamaḥ .. 34.16..
तत्क्षणादेव विमलं संभूतं ज्योतिरुत्तमम् । लीनास्तत्रैव ते विप्राः क्षणादन्तरधीयत ॥ ३४.१७॥
tatkṣaṇādeva vimalaṃ saṃbhūtaṃ jyotiruttamam . līnāstatraiva te viprāḥ kṣaṇādantaradhīyata .. 34.17..
ततः शिष्यान् समाहूय भगवान् ब्रह्मवित्तमः । प्रोवाच मध्यमेशस्य माहात्म्यं पैलपूर्वकान् ॥ ३४.१८॥
tataḥ śiṣyān samāhūya bhagavān brahmavittamaḥ . provāca madhyameśasya māhātmyaṃ pailapūrvakān .. 34.18..
अस्मिन् स्थाने स्वयं देवो देव्या सह महेश्वरः । रमते भगवान् नित्यं रुद्रैश्च परिवारितः ॥ ३४.१९॥
asmin sthāne svayaṃ devo devyā saha maheśvaraḥ . ramate bhagavān nityaṃ rudraiśca parivāritaḥ .. 34.19..
अत्र पूर्वं हृषीकेशो विश्वात्मा देवकीसुतः । उवास वत्सरं कृष्णः सदा पाशुपतैर्वृतः ॥ ३४.२॥
atra pūrvaṃ hṛṣīkeśo viśvātmā devakīsutaḥ . uvāsa vatsaraṃ kṛṣṇaḥ sadā pāśupatairvṛtaḥ .. 34.2..
भस्मोद्धूलितसर्वाङ्गो रुद्राध्ययनतत्परः । आराधयन् हरिः शंभुं कृत्वा पाशुपतं व्रतम् ॥ ३४.२१॥
bhasmoddhūlitasarvāṅgo rudrādhyayanatatparaḥ . ārādhayan hariḥ śaṃbhuṃ kṛtvā pāśupataṃ vratam .. 34.21..
तस्य ते बहवः शिष्या ब्रह्मचर्यपरायणाः । लब्ध्वा तद्वचनाज्ज्ञानं दृष्टवन्तो महेश्वरम् ॥ ३४.२२॥
tasya te bahavaḥ śiṣyā brahmacaryaparāyaṇāḥ . labdhvā tadvacanājjñānaṃ dṛṣṭavanto maheśvaram .. 34.22..
तस्य देवो महादेवः प्रत्यक्षं नीललोहितः । ददौ कृष्णस्य भगवान् वरदो वरमुत्तमम् ॥ ३४.२३॥
tasya devo mahādevaḥ pratyakṣaṃ nīlalohitaḥ . dadau kṛṣṇasya bhagavān varado varamuttamam .. 34.23..
येऽर्चयिष्यन्ति गोविन्दं मद्भक्ता विधिपूर्वकम् । तेषां तदैश्वरं ज्ञानमुत्पत्स्यति जगन्मय ॥ ३४.२४॥
ye'rcayiṣyanti govindaṃ madbhaktā vidhipūrvakam . teṣāṃ tadaiśvaraṃ jñānamutpatsyati jaganmaya .. 34.24..
नमस्कार्योऽर्चितव्यश्च ध्यातव्यो मत्परैर्जनैः । भविष्यसि न संदेहो मत्प्रसादाद् द्विजातिभिः ॥ ३४.२५॥
namaskāryo'rcitavyaśca dhyātavyo matparairjanaiḥ . bhaviṣyasi na saṃdeho matprasādād dvijātibhiḥ .. 34.25..
येऽत्र द्रक्ष्यन्ति देवेशं स्नात्वा रुद्रं पिनाकिनम् । ब्रह्महत्यादिकं पापं तेषामाशु विनश्यति ॥ ३४.२६॥
ye'tra drakṣyanti deveśaṃ snātvā rudraṃ pinākinam . brahmahatyādikaṃ pāpaṃ teṣāmāśu vinaśyati .. 34.26..
प्राणांस्त्यजन्ति ये मर्त्याः पापकर्मरता अपि । ते यान्ति परमं स्थानं नात्र कार्या विचारणा ॥ ३४.२७॥
prāṇāṃstyajanti ye martyāḥ pāpakarmaratā api . te yānti paramaṃ sthānaṃ nātra kāryā vicāraṇā .. 34.27..
धन्यास्तु खलु ते विप्रा मन्दाकिन्यां कृतोदकाः । अर्चयन्ति महादेवं मध्यमेश्वरमुत्तमम् ॥ ३४.२८॥
dhanyāstu khalu te viprā mandākinyāṃ kṛtodakāḥ . arcayanti mahādevaṃ madhyameśvaramuttamam .. 34.28..
स्नानं दानं तपः श्राद्धं पिण्डनिर्वपणं त्विह । एकैकशः कृतं विप्राः पुनात्यासप्तमं कुलम् ॥ ३४.२९॥
snānaṃ dānaṃ tapaḥ śrāddhaṃ piṇḍanirvapaṇaṃ tviha . ekaikaśaḥ kṛtaṃ viprāḥ punātyāsaptamaṃ kulam .. 34.29..
संनिहत्यामुपस्पृश्य राहुग्रस्ते दिवाकरे । यत् फलं लभते मर्त्यस्तस्माद् दशगुणं त्विह ॥ ३४.३॥
saṃnihatyāmupaspṛśya rāhugraste divākare . yat phalaṃ labhate martyastasmād daśaguṇaṃ tviha .. 34.3..
एवमुक्त्वा महायोगी मध्यमेशान्ति के प्रभुः । उवास सुचिरं कालं पूजयन् वै महेश्वरम् ॥ ३४.३१॥
evamuktvā mahāyogī madhyameśānti ke prabhuḥ . uvāsa suciraṃ kālaṃ pūjayan vai maheśvaram .. 34.31..
इति श्रीकूर्मपुराणे षट्साहस्त्र्यां संहितायां पूर्वविभागे चतुस्त्रिंशोऽध्यायः ॥ ॥
iti śrīkūrmapurāṇe ṣaṭsāhastryāṃ saṃhitāyāṃ pūrvavibhāge catustriṃśo'dhyāyaḥ .. ..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 60 Vedic Scriptures and 100 of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In