ऋषय ऊचुः ।
माहात्म्यमविमुक्तस्य यथावत् तदुदीरितम् । इदानीं तु प्रयागस्य माहात्म्यं ब्रूहि सुव्रत ॥ ३६.१॥
māhātmyamavimuktasya yathāvat tadudīritam | idānīṃ tu prayāgasya māhātmyaṃ brūhi suvrata || 36.1||
यानि तीर्थानि तत्रैव विश्रुतानि महान्ति वै । इदानीं कथयास्माकं सूत सर्वार्थविद् भवान् ॥ ३६.२॥
yāni tīrthāni tatraiva viśrutāni mahānti vai | idānīṃ kathayāsmākaṃ sūta sarvārthavid bhavān || 36.2||
सूत उवाच ।
श्रृणुध्वमृषयः सर्वे विस्तरेण ब्रवीमि वः । प्रयागस्य च माहात्म्यं यत्र देवः पितामहः ॥ ३६.३॥
śrṛṇudhvamṛṣayaḥ sarve vistareṇa bravīmi vaḥ | prayāgasya ca māhātmyaṃ yatra devaḥ pitāmahaḥ || 36.3||
मार्कण्डेयेन कथितं कौन्तेयाय महात्मने । यथा युधिष्ठिरायैतत् तद्वक्ष्ये भवतामहम् ॥ ३६.४॥
mārkaṇḍeyena kathitaṃ kaunteyāya mahātmane | yathā yudhiṣṭhirāyaitat tadvakṣye bhavatāmaham || 36.4||
निहत्य कौरवान् सर्वान् भ्रातृभिः सह पार्थिवः । शोकेन महाताविष्टा मुमोह स युधिष्ठिरः ॥ ३६.५॥
nihatya kauravān sarvān bhrātṛbhiḥ saha pārthivaḥ | śokena mahātāviṣṭā mumoha sa yudhiṣṭhiraḥ || 36.5||
अचिरेणाथ कालेन मार्कण्डेयो महातपाः । संप्राप्तो हास्तिनपुरं राजद्वारे स तिष्ठति ॥ ३६.६॥
acireṇātha kālena mārkaṇḍeyo mahātapāḥ | saṃprāpto hāstinapuraṃ rājadvāre sa tiṣṭhati || 36.6||
द्वारपालोऽपि तं दृष्ट्वा राज्ञः कथितवान् द्रुतम् । मार्कण्डेयो द्रष्टुमिच्छंस्त्वामास्ते द्वार्यसौ मुनिः ॥ ३६.७॥
dvārapālo'pi taṃ dṛṣṭvā rājñaḥ kathitavān drutam | mārkaṇḍeyo draṣṭumicchaṃstvāmāste dvāryasau muniḥ || 36.7||
त्वरितो धर्मपुत्रस्तु द्वारमेत्याह तत्परम् । द्वारमभ्यागतस्येह स्वागतं ते महामुने ॥ ३६.८॥
tvarito dharmaputrastu dvārametyāha tatparam | dvāramabhyāgatasyeha svāgataṃ te mahāmune || 36.8||
अद्य मे सफलं जन्म अद्य मे तारितं कुलम् । अद्य मे पितरस्तुष्टास्त्वयि तुष्टे महामुने ॥ ३६.९॥
adya me saphalaṃ janma adya me tāritaṃ kulam | adya me pitarastuṣṭāstvayi tuṣṭe mahāmune || 36.9||
सिंहासनमुपस्थाप्य पादशौचार्चनादिभिः । युधिष्ठिरो महात्मेति पूजयामास तं मुनिम् ॥ ३४.१॥
siṃhāsanamupasthāpya pādaśaucārcanādibhiḥ | yudhiṣṭhiro mahātmeti pūjayāmāsa taṃ munim || 34.1||
मार्कण्डेयस्ततस्तुष्टः प्रोवाच स युधिष्ठिरम् । किमर्थं मुह्यसे विद्वन् सर्वं ज्ञात्वाऽहमागतः ॥ ३४.११॥
mārkaṇḍeyastatastuṣṭaḥ provāca sa yudhiṣṭhiram | kimarthaṃ muhyase vidvan sarvaṃ jñātvā'hamāgataḥ || 34.11||
ततो युधिष्ठिरो राजा प्रणम्याह महामुनिम् । कथय त्वं समासेन येन मुच्येत किल्बिषैः ॥ ३४.१२॥
tato yudhiṣṭhiro rājā praṇamyāha mahāmunim | kathaya tvaṃ samāsena yena mucyeta kilbiṣaiḥ || 34.12||
निहता वहवो युद्धे पुंसो निरपराधिनः । अस्माभिः कौरवैः सार्द्धं प्रसङ्गान्मुनिपुंगव ॥ ३४.१३॥
nihatā vahavo yuddhe puṃso niraparādhinaḥ | asmābhiḥ kauravaiḥ sārddhaṃ prasaṅgānmunipuṃgava || 34.13||
येन हिंसासमुद्भूताज्जन्मान्तरकृतादपि । मुच्यते पातकादस्मात् तद् भवान् वक्तुमर्हति ॥ ३४.१४॥
yena hiṃsāsamudbhūtājjanmāntarakṛtādapi | mucyate pātakādasmāt tad bhavān vaktumarhati || 34.14||
मार्कण्डेय उवाच ।
श्रृणु राजन् महाभाग यन्मां पृच्छसि भारत् । प्रयागगमनं श्रेष्ठं नराणां पापनाशनम् ॥ ३४.१५॥
śrṛṇu rājan mahābhāga yanmāṃ pṛcchasi bhārat | prayāgagamanaṃ śreṣṭhaṃ narāṇāṃ pāpanāśanam || 34.15||
तत्र देवो महादेवो रुद्रो रुद्रोवात्सीन्नरेश्वर । समास्ते भगवान् ब्रह्मा स्वयंभूरपि दैवतैः ॥ ३४.१६॥
tatra devo mahādevo rudro rudrovātsīnnareśvara | samāste bhagavān brahmā svayaṃbhūrapi daivataiḥ || 34.16||
युधिष्ठिर उवाच ।
भगवञ्च्छ्रोतुमिच्छामि प्रयागगमने फलम् । मृतानां का गतिस्तत्र स्नातानामपि किं फलम् ॥ ३४.१७॥
bhagavañcchrotumicchāmi prayāgagamane phalam | mṛtānāṃ kā gatistatra snātānāmapi kiṃ phalam || 34.17||
ये वसन्ति प्रयागे तु ब्रूहि तेषां तु किं फलम् । भवता विदितं ह्येतत् तन्मे ब्रूहि नमोऽस्तु ते ॥ ३४.१८॥
ye vasanti prayāge tu brūhi teṣāṃ tu kiṃ phalam | bhavatā viditaṃ hyetat tanme brūhi namo'stu te || 34.18||
मार्कण्डेय उवाच ।
कथयिष्यामि ते वत्स या चेष्टा यच्च तत्फलम् । पुरा महर्षिभिः सम्यक् कथ्यमानं मया श्रुतम् ॥ ३४.१९॥
kathayiṣyāmi te vatsa yā ceṣṭā yacca tatphalam | purā maharṣibhiḥ samyak kathyamānaṃ mayā śrutam || 34.19||
एतत् प्रजापतेः क्षेत्रं त्रिषु लोकेषु विश्रुतम् । अत्र स्नात्वा दिवं यान्ति ये मृतास्तेऽपुनर्भवाः ॥ ३४.२॥
etat prajāpateḥ kṣetraṃ triṣu lokeṣu viśrutam | atra snātvā divaṃ yānti ye mṛtāste'punarbhavāḥ || 34.2||
तत्र ब्रह्मादयो देवा रक्षां कुर्वन्ति संगताः । बहून्यन्यानि तीर्थानि सर्वपापापहानि तु ॥ ३४.२१॥
tatra brahmādayo devā rakṣāṃ kurvanti saṃgatāḥ | bahūnyanyāni tīrthāni sarvapāpāpahāni tu || 34.21||
कथितुं नेह शक्नोमि बहुवर्षशतैरपि । संक्षेपेण प्रवक्ष्यामि प्रयागस्येह कीर्तनम् ॥ ३४.२२॥
kathituṃ neha śaknomi bahuvarṣaśatairapi | saṃkṣepeṇa pravakṣyāmi prayāgasyeha kīrtanam || 34.22||
षष्टिर्धनुः सहस्राणि यानि रक्षन्ति जाह्नवीम् । यमुनां रक्षति सदा सविता सप्तवाहनः ॥ ३४.२३॥
ṣaṣṭirdhanuḥ sahasrāṇi yāni rakṣanti jāhnavīm | yamunāṃ rakṣati sadā savitā saptavāhanaḥ || 34.23||
प्रयागे तु विशेषेण स्वयं वसति वासवः । मण्डलं रक्षति हरिः सर्वदेवैश्च सम्मितम् ॥ ३४.२४॥
prayāge tu viśeṣeṇa svayaṃ vasati vāsavaḥ | maṇḍalaṃ rakṣati hariḥ sarvadevaiśca sammitam || 34.24||
न्यग्रोधं रक्षते नित्यं शूलपाणिर्महेश्वरः । स्थानं रक्षन्ति वै देवाः सर्वपापहरं शुभम् ॥ ३४.२५॥
nyagrodhaṃ rakṣate nityaṃ śūlapāṇirmaheśvaraḥ | sthānaṃ rakṣanti vai devāḥ sarvapāpaharaṃ śubham || 34.25||
स्वकर्मणावृतो लोको नैव गच्छति तत्पदम् । स्वल्पं स्वल्पतरं पापं यदा तस्य नराधिप ॥ ३६.२६॥
svakarmaṇāvṛto loko naiva gacchati tatpadam | svalpaṃ svalpataraṃ pāpaṃ yadā tasya narādhipa || 36.26||
प्रयागं स्मरमाणस्य सर्वमायाति संक्षयम् । दर्शनात् तस्य तीर्थस्य नाम संकीर्तनादपि॥ ३६.२७॥
prayāgaṃ smaramāṇasya sarvamāyāti saṃkṣayam | darśanāt tasya tīrthasya nāma saṃkīrtanādapi|| 36.27||
मृत्तिकालम्भनाद् वापि नरः पापात् प्रमुच्यते । पञ्च कुण्डानि राजेन्द्र येषां मध्ये तु जाह्नवी॥ ३६.२८॥
mṛttikālambhanād vāpi naraḥ pāpāt pramucyate | pañca kuṇḍāni rājendra yeṣāṃ madhye tu jāhnavī|| 36.28||
प्रयागं विशतः पुंसः पापं नश्यति तत्क्षणात् । योजनानां सहस्रेषु गङ्गां यः स्मरते नरः॥ ३६.२९॥
prayāgaṃ viśataḥ puṃsaḥ pāpaṃ naśyati tatkṣaṇāt | yojanānāṃ sahasreṣu gaṅgāṃ yaḥ smarate naraḥ|| 36.29||
अपि दुष्कृतकर्माऽसौ लभते परमां गतिम् । कीर्त्तनान्मुच्यते पापाद् दृष्ट्वा भद्राणि पश्यति ॥ ३६.३॥
api duṣkṛtakarmā'sau labhate paramāṃ gatim | kīrttanānmucyate pāpād dṛṣṭvā bhadrāṇi paśyati || 36.3||
तथोपस्पृश्य राजेन्द्र स्वर्गलोके महीयते । व्याधितो यदि वा दीनः क्रूद्धो वाऽपि भवेन्नरः ॥ ३६.३१॥
tathopaspṛśya rājendra svargaloke mahīyate | vyādhito yadi vā dīnaḥ krūddho vā'pi bhavennaraḥ || 36.31||
पितॄणां तारकञ्चैव सर्वपापप्रणाशनम्। यैः प्रयागे कृतो वासः उत्तीर्णो भवसागरः॥ ३६.३२॥
pitṝṇāṃ tārakañcaiva sarvapāpapraṇāśanam| yaiḥ prayāge kṛto vāsaḥ uttīrṇo bhavasāgaraḥ|| 36.32||
गङ्गायमुनमासाद्य त्यजेत् प्राणान् प्रयत्नतः । ईप्सिताँल्लभते कामान्वदन्ति मुनिपुङ्गवाः॥ ३६.३३॥
gaṅgāyamunamāsādya tyajet prāṇān prayatnataḥ | īpsitāँllabhate kāmānvadanti munipuṅgavāḥ|| 36.33||
दीप्तकाञ्चनवर्णाभैर्विमानैर्भानुवर्णिभिः । सर्वरत्नमयैर्दिव्यैर्नानाध्वजसमाकुलैः ॥ ३६.३४॥
dīptakāñcanavarṇābhairvimānairbhānuvarṇibhiḥ | sarvaratnamayairdivyairnānādhvajasamākulaiḥ || 36.34||
वराङ्गनासमाकीर्णैर्मोदते शुभलक्षणः । गीतवादित्रनिर्घोषैः प्रसुप्तः प्रतिबुध्यते ॥ ३६.३५॥
varāṅganāsamākīrṇairmodate śubhalakṣaṇaḥ | gītavāditranirghoṣaiḥ prasuptaḥ pratibudhyate || 36.35||
यावन्न स्मरते जन्म तापत् स्वर्गे महीयते । तस्मात् स्वर्गात् परिभ्रष्टः क्षीणकर्मा नरोत्तम ॥ ३६.३६॥
yāvanna smarate janma tāpat svarge mahīyate | tasmāt svargāt paribhraṣṭaḥ kṣīṇakarmā narottama || 36.36||
हिरण्यरत्नसंपूर्णे समृद्धे जायते कुले । तदेव स्मरते तीर्थं स्मरणात् तत्र गच्छति ॥ ३६.३७॥
hiraṇyaratnasaṃpūrṇe samṛddhe jāyate kule | tadeva smarate tīrthaṃ smaraṇāt tatra gacchati || 36.37||
देश वा यदि वाऽरण्ये विदेशे यदि वा गृहे । प्रयागं स्मरमाणस्तु यस्तु प्राणान् परित्यजेत् ॥ ३६.३८॥
deśa vā yadi vā'raṇye videśe yadi vā gṛhe | prayāgaṃ smaramāṇastu yastu prāṇān parityajet || 36.38||
ब्रह्मलोकमवाप्नोति वदन्ति मुनिपुंगवाः । सर्वकामफला वृक्षा मही यत्र हिरण्मयी ॥ ३६.३९॥
brahmalokamavāpnoti vadanti munipuṃgavāḥ | sarvakāmaphalā vṛkṣā mahī yatra hiraṇmayī || 36.39||
ऋषयो मुनयः सिद्धास्तत्र लोके स गच्छति । स्त्रीसहस्राकुले रम्ये मन्दाकिन्यास्तटे शुभे॥ ३६.४॥
ṛṣayo munayaḥ siddhāstatra loke sa gacchati | strīsahasrākule ramye mandākinyāstaṭe śubhe|| 36.4||
मोदते मुनिभिः सार्द्धं स्वकृतेनेह कर्मणा । सिद्धचारणगन्धर्वैः पूज्यते दिवि दैवतैः ॥ ३६.४१॥
modate munibhiḥ sārddhaṃ svakṛteneha karmaṇā | siddhacāraṇagandharvaiḥ pūjyate divi daivataiḥ || 36.41||
ततः स्वर्गात् परिभ्रष्टो जम्बुद्वीपपतिर्भवेत् । ततः शुभानि कर्माणि चिन्तयानः पुनः पुनः ॥ ३६.४२॥
tataḥ svargāt paribhraṣṭo jambudvīpapatirbhavet | tataḥ śubhāni karmāṇi cintayānaḥ punaḥ punaḥ || 36.42||
गुणवान् वृत्तसंपन्नो भवतीह न संशयः । कर्मणा मनसा वाचा सत्यधर्मप्रतिष्ठितः ॥ ३६.४३॥
guṇavān vṛttasaṃpanno bhavatīha na saṃśayaḥ | karmaṇā manasā vācā satyadharmapratiṣṭhitaḥ || 36.43||
गङ्गायमुनयोर्मध्ये यस्तु ग्रामं प्रतीच्छति । सुवर्णमथ मुक्तां वा तथैवान्यत् प्रतिग्रहम् ॥ ३६.४४॥
gaṅgāyamunayormadhye yastu grāmaṃ pratīcchati | suvarṇamatha muktāṃ vā tathaivānyat pratigraham || 36.44||
स्वकार्ये पितृकार्ये वा देवताभ्यर्चनेऽपि वा । निष्फलं तस्य तत् तीर्थं यावत् तत्फलमश्नुते ॥ ३६.४५॥
svakārye pitṛkārye vā devatābhyarcane'pi vā | niṣphalaṃ tasya tat tīrthaṃ yāvat tatphalamaśnute || 36.45||
अतस्तीर्थे न गृह्णीयात् पुण्येष्वायतनेषु च । निमित्तेषु च सर्वेषु अप्रमत्तो द्विजो भवेत् ॥ ३६.४६॥
atastīrthe na gṛhṇīyāt puṇyeṣvāyataneṣu ca | nimitteṣu ca sarveṣu apramatto dvijo bhavet || 36.46||
कपिलां पाटलां धेनुं यस्तु कृष्णां प्रयच्छति । स्वर्णश्रृङ्गीं रौप्यखुरां चैलकर्णीं पयस्विनीम् ॥ ३६.४७॥
kapilāṃ pāṭalāṃ dhenuṃ yastu kṛṣṇāṃ prayacchati | svarṇaśrṛṅgīṃ raupyakhurāṃ cailakarṇīṃ payasvinīm || 36.47||
तस्य यावन्ति लोमानि सन्ति गात्रेषु सत्तम । तावद् वर्षसहस्त्राणि रुद्रलोके महीयते ॥ ३६.४८॥
tasya yāvanti lomāni santi gātreṣu sattama | tāvad varṣasahastrāṇi rudraloke mahīyate || 36.48||
इति श्रीकूर्मपुराणे षट्साहस्त्र्यां संहितायां पूर्वविभागे षट्त्रिंशोऽध्यायः ॥ ॥
iti śrīkūrmapurāṇe ṣaṭsāhastryāṃ saṃhitāyāṃ pūrvavibhāge ṣaṭtriṃśo'dhyāyaḥ || ||
ॐ श्री परमात्मने नमः