| |
|

This overlay will guide you through the buttons:

ऋषय ऊचुः ।
माहात्म्यमविमुक्तस्य यथावत् तदुदीरितम् । इदानीं तु प्रयागस्य माहात्म्यं ब्रूहि सुव्रत ॥ ३६.१॥
māhātmyamavimuktasya yathāvat tadudīritam . idānīṃ tu prayāgasya māhātmyaṃ brūhi suvrata .. 36.1..
यानि तीर्थानि तत्रैव विश्रुतानि महान्ति वै । इदानीं कथयास्माकं सूत सर्वार्थविद् भवान् ॥ ३६.२॥
yāni tīrthāni tatraiva viśrutāni mahānti vai . idānīṃ kathayāsmākaṃ sūta sarvārthavid bhavān .. 36.2..
सूत उवाच ।
श्रृणुध्वमृषयः सर्वे विस्तरेण ब्रवीमि वः । प्रयागस्य च माहात्म्यं यत्र देवः पितामहः ॥ ३६.३॥
śrṛṇudhvamṛṣayaḥ sarve vistareṇa bravīmi vaḥ . prayāgasya ca māhātmyaṃ yatra devaḥ pitāmahaḥ .. 36.3..
मार्कण्डेयेन कथितं कौन्तेयाय महात्मने । यथा युधिष्ठिरायैतत् तद्वक्ष्ये भवतामहम् ॥ ३६.४॥
mārkaṇḍeyena kathitaṃ kaunteyāya mahātmane . yathā yudhiṣṭhirāyaitat tadvakṣye bhavatāmaham .. 36.4..
निहत्य कौरवान् सर्वान् भ्रातृभिः सह पार्थिवः । शोकेन महाताविष्टा मुमोह स युधिष्ठिरः ॥ ३६.५॥
nihatya kauravān sarvān bhrātṛbhiḥ saha pārthivaḥ . śokena mahātāviṣṭā mumoha sa yudhiṣṭhiraḥ .. 36.5..
अचिरेणाथ कालेन मार्कण्डेयो महातपाः । संप्राप्तो हास्तिनपुरं राजद्वारे स तिष्ठति ॥ ३६.६॥
acireṇātha kālena mārkaṇḍeyo mahātapāḥ . saṃprāpto hāstinapuraṃ rājadvāre sa tiṣṭhati .. 36.6..
द्वारपालोऽपि तं दृष्ट्वा राज्ञः कथितवान् द्रुतम् । मार्कण्डेयो द्रष्टुमिच्छंस्त्वामास्ते द्वार्यसौ मुनिः ॥ ३६.७॥
dvārapālo'pi taṃ dṛṣṭvā rājñaḥ kathitavān drutam . mārkaṇḍeyo draṣṭumicchaṃstvāmāste dvāryasau muniḥ .. 36.7..
त्वरितो धर्मपुत्रस्तु द्वारमेत्याह तत्परम् । द्वारमभ्यागतस्येह स्वागतं ते महामुने ॥ ३६.८॥
tvarito dharmaputrastu dvārametyāha tatparam . dvāramabhyāgatasyeha svāgataṃ te mahāmune .. 36.8..
अद्य मे सफलं जन्म अद्य मे तारितं कुलम् । अद्य मे पितरस्तुष्टास्त्वयि तुष्टे महामुने ॥ ३६.९॥
adya me saphalaṃ janma adya me tāritaṃ kulam . adya me pitarastuṣṭāstvayi tuṣṭe mahāmune .. 36.9..
सिंहासनमुपस्थाप्य पादशौचार्चनादिभिः । युधिष्ठिरो महात्मेति पूजयामास तं मुनिम् ॥ ३४.१॥
siṃhāsanamupasthāpya pādaśaucārcanādibhiḥ . yudhiṣṭhiro mahātmeti pūjayāmāsa taṃ munim .. 34.1..
मार्कण्डेयस्ततस्तुष्टः प्रोवाच स युधिष्ठिरम् । किमर्थं मुह्यसे विद्वन् सर्वं ज्ञात्वाऽहमागतः ॥ ३४.११॥
mārkaṇḍeyastatastuṣṭaḥ provāca sa yudhiṣṭhiram . kimarthaṃ muhyase vidvan sarvaṃ jñātvā'hamāgataḥ .. 34.11..
ततो युधिष्ठिरो राजा प्रणम्याह महामुनिम् । कथय त्वं समासेन येन मुच्येत किल्बिषैः ॥ ३४.१२॥
tato yudhiṣṭhiro rājā praṇamyāha mahāmunim . kathaya tvaṃ samāsena yena mucyeta kilbiṣaiḥ .. 34.12..
निहता वहवो युद्धे पुंसो निरपराधिनः । अस्माभिः कौरवैः सार्द्धं प्रसङ्गान्मुनिपुंगव ॥ ३४.१३॥
nihatā vahavo yuddhe puṃso niraparādhinaḥ . asmābhiḥ kauravaiḥ sārddhaṃ prasaṅgānmunipuṃgava .. 34.13..
येन हिंसासमुद्भूताज्जन्मान्तरकृतादपि । मुच्यते पातकादस्मात् तद् भवान् वक्तुमर्हति ॥ ३४.१४॥
yena hiṃsāsamudbhūtājjanmāntarakṛtādapi . mucyate pātakādasmāt tad bhavān vaktumarhati .. 34.14..
मार्कण्डेय उवाच ।
श्रृणु राजन् महाभाग यन्मां पृच्छसि भारत् । प्रयागगमनं श्रेष्ठं नराणां पापनाशनम् ॥ ३४.१५॥
śrṛṇu rājan mahābhāga yanmāṃ pṛcchasi bhārat . prayāgagamanaṃ śreṣṭhaṃ narāṇāṃ pāpanāśanam .. 34.15..
तत्र देवो महादेवो रुद्रो रुद्रोवात्सीन्नरेश्वर । समास्ते भगवान् ब्रह्मा स्वयंभूरपि दैवतैः ॥ ३४.१६॥
tatra devo mahādevo rudro rudrovātsīnnareśvara . samāste bhagavān brahmā svayaṃbhūrapi daivataiḥ .. 34.16..
युधिष्ठिर उवाच ।
भगवञ्च्छ्रोतुमिच्छामि प्रयागगमने फलम् । मृतानां का गतिस्तत्र स्नातानामपि किं फलम् ॥ ३४.१७॥
bhagavañcchrotumicchāmi prayāgagamane phalam . mṛtānāṃ kā gatistatra snātānāmapi kiṃ phalam .. 34.17..
ये वसन्ति प्रयागे तु ब्रूहि तेषां तु किं फलम् । भवता विदितं ह्येतत् तन्मे ब्रूहि नमोऽस्तु ते ॥ ३४.१८॥
ye vasanti prayāge tu brūhi teṣāṃ tu kiṃ phalam . bhavatā viditaṃ hyetat tanme brūhi namo'stu te .. 34.18..
मार्कण्डेय उवाच ।
कथयिष्यामि ते वत्स या चेष्टा यच्च तत्फलम् । पुरा महर्षिभिः सम्यक् कथ्यमानं मया श्रुतम् ॥ ३४.१९॥
kathayiṣyāmi te vatsa yā ceṣṭā yacca tatphalam . purā maharṣibhiḥ samyak kathyamānaṃ mayā śrutam .. 34.19..
एतत् प्रजापतेः क्षेत्रं त्रिषु लोकेषु विश्रुतम् । अत्र स्नात्वा दिवं यान्ति ये मृतास्तेऽपुनर्भवाः ॥ ३४.२॥
etat prajāpateḥ kṣetraṃ triṣu lokeṣu viśrutam . atra snātvā divaṃ yānti ye mṛtāste'punarbhavāḥ .. 34.2..
तत्र ब्रह्मादयो देवा रक्षां कुर्वन्ति संगताः । बहून्यन्यानि तीर्थानि सर्वपापापहानि तु ॥ ३४.२१॥
tatra brahmādayo devā rakṣāṃ kurvanti saṃgatāḥ . bahūnyanyāni tīrthāni sarvapāpāpahāni tu .. 34.21..
कथितुं नेह शक्नोमि बहुवर्षशतैरपि । संक्षेपेण प्रवक्ष्यामि प्रयागस्येह कीर्तनम् ॥ ३४.२२॥
kathituṃ neha śaknomi bahuvarṣaśatairapi . saṃkṣepeṇa pravakṣyāmi prayāgasyeha kīrtanam .. 34.22..
षष्टिर्धनुः सहस्राणि यानि रक्षन्ति जाह्नवीम् । यमुनां रक्षति सदा सविता सप्तवाहनः ॥ ३४.२३॥
ṣaṣṭirdhanuḥ sahasrāṇi yāni rakṣanti jāhnavīm . yamunāṃ rakṣati sadā savitā saptavāhanaḥ .. 34.23..
प्रयागे तु विशेषेण स्वयं वसति वासवः । मण्डलं रक्षति हरिः सर्वदेवैश्च सम्मितम् ॥ ३४.२४॥
prayāge tu viśeṣeṇa svayaṃ vasati vāsavaḥ . maṇḍalaṃ rakṣati hariḥ sarvadevaiśca sammitam .. 34.24..
न्यग्रोधं रक्षते नित्यं शूलपाणिर्महेश्वरः । स्थानं रक्षन्ति वै देवाः सर्वपापहरं शुभम् ॥ ३४.२५॥
nyagrodhaṃ rakṣate nityaṃ śūlapāṇirmaheśvaraḥ . sthānaṃ rakṣanti vai devāḥ sarvapāpaharaṃ śubham .. 34.25..
स्वकर्मणावृतो लोको नैव गच्छति तत्पदम् । स्वल्पं स्वल्पतरं पापं यदा तस्य नराधिप ॥ ३६.२६॥
svakarmaṇāvṛto loko naiva gacchati tatpadam . svalpaṃ svalpataraṃ pāpaṃ yadā tasya narādhipa .. 36.26..
प्रयागं स्मरमाणस्य सर्वमायाति संक्षयम् । दर्शनात् तस्य तीर्थस्य नाम संकीर्तनादपि॥ ३६.२७॥
prayāgaṃ smaramāṇasya sarvamāyāti saṃkṣayam . darśanāt tasya tīrthasya nāma saṃkīrtanādapi.. 36.27..
मृत्तिकालम्भनाद् वापि नरः पापात् प्रमुच्यते । पञ्च कुण्डानि राजेन्द्र येषां मध्ये तु जाह्नवी॥ ३६.२८॥
mṛttikālambhanād vāpi naraḥ pāpāt pramucyate . pañca kuṇḍāni rājendra yeṣāṃ madhye tu jāhnavī.. 36.28..
प्रयागं विशतः पुंसः पापं नश्यति तत्क्षणात् । योजनानां सहस्रेषु गङ्गां यः स्मरते नरः॥ ३६.२९॥
prayāgaṃ viśataḥ puṃsaḥ pāpaṃ naśyati tatkṣaṇāt . yojanānāṃ sahasreṣu gaṅgāṃ yaḥ smarate naraḥ.. 36.29..
अपि दुष्कृतकर्माऽसौ लभते परमां गतिम् । कीर्त्तनान्मुच्यते पापाद् दृष्ट्वा भद्राणि पश्यति ॥ ३६.३॥
api duṣkṛtakarmā'sau labhate paramāṃ gatim . kīrttanānmucyate pāpād dṛṣṭvā bhadrāṇi paśyati .. 36.3..
तथोपस्पृश्य राजेन्द्र स्वर्गलोके महीयते । व्याधितो यदि वा दीनः क्रूद्धो वाऽपि भवेन्नरः ॥ ३६.३१॥
tathopaspṛśya rājendra svargaloke mahīyate . vyādhito yadi vā dīnaḥ krūddho vā'pi bhavennaraḥ .. 36.31..
पितॄणां तारकञ्चैव सर्वपापप्रणाशनम्। यैः प्रयागे कृतो वासः उत्तीर्णो भवसागरः॥ ३६.३२॥
pitṝṇāṃ tārakañcaiva sarvapāpapraṇāśanam. yaiḥ prayāge kṛto vāsaḥ uttīrṇo bhavasāgaraḥ.. 36.32..
गङ्गायमुनमासाद्य त्यजेत् प्राणान् प्रयत्नतः । ईप्सिताँल्लभते कामान्वदन्ति मुनिपुङ्गवाः॥ ३६.३३॥
gaṅgāyamunamāsādya tyajet prāṇān prayatnataḥ . īpsitām̐llabhate kāmānvadanti munipuṅgavāḥ.. 36.33..
दीप्तकाञ्चनवर्णाभैर्विमानैर्भानुवर्णिभिः । सर्वरत्नमयैर्दिव्यैर्नानाध्वजसमाकुलैः ॥ ३६.३४॥
dīptakāñcanavarṇābhairvimānairbhānuvarṇibhiḥ . sarvaratnamayairdivyairnānādhvajasamākulaiḥ .. 36.34..
वराङ्गनासमाकीर्णैर्मोदते शुभलक्षणः । गीतवादित्रनिर्घोषैः प्रसुप्तः प्रतिबुध्यते ॥ ३६.३५॥
varāṅganāsamākīrṇairmodate śubhalakṣaṇaḥ . gītavāditranirghoṣaiḥ prasuptaḥ pratibudhyate .. 36.35..
यावन्न स्मरते जन्म तापत् स्वर्गे महीयते । तस्मात् स्वर्गात् परिभ्रष्टः क्षीणकर्मा नरोत्तम ॥ ३६.३६॥
yāvanna smarate janma tāpat svarge mahīyate . tasmāt svargāt paribhraṣṭaḥ kṣīṇakarmā narottama .. 36.36..
हिरण्यरत्नसंपूर्णे समृद्धे जायते कुले । तदेव स्मरते तीर्थं स्मरणात् तत्र गच्छति ॥ ३६.३७॥
hiraṇyaratnasaṃpūrṇe samṛddhe jāyate kule . tadeva smarate tīrthaṃ smaraṇāt tatra gacchati .. 36.37..
देश वा यदि वाऽरण्ये विदेशे यदि वा गृहे । प्रयागं स्मरमाणस्तु यस्तु प्राणान् परित्यजेत् ॥ ३६.३८॥
deśa vā yadi vā'raṇye videśe yadi vā gṛhe . prayāgaṃ smaramāṇastu yastu prāṇān parityajet .. 36.38..
ब्रह्मलोकमवाप्नोति वदन्ति मुनिपुंगवाः । सर्वकामफला वृक्षा मही यत्र हिरण्मयी ॥ ३६.३९॥
brahmalokamavāpnoti vadanti munipuṃgavāḥ . sarvakāmaphalā vṛkṣā mahī yatra hiraṇmayī .. 36.39..
ऋषयो मुनयः सिद्धास्तत्र लोके स गच्छति । स्त्रीसहस्राकुले रम्ये मन्दाकिन्यास्तटे शुभे॥ ३६.४॥
ṛṣayo munayaḥ siddhāstatra loke sa gacchati . strīsahasrākule ramye mandākinyāstaṭe śubhe.. 36.4..
मोदते मुनिभिः सार्द्धं स्वकृतेनेह कर्मणा । सिद्धचारणगन्धर्वैः पूज्यते दिवि दैवतैः ॥ ३६.४१॥
modate munibhiḥ sārddhaṃ svakṛteneha karmaṇā . siddhacāraṇagandharvaiḥ pūjyate divi daivataiḥ .. 36.41..
ततः स्वर्गात् परिभ्रष्टो जम्बुद्वीपपतिर्भवेत् । ततः शुभानि कर्माणि चिन्तयानः पुनः पुनः ॥ ३६.४२॥
tataḥ svargāt paribhraṣṭo jambudvīpapatirbhavet . tataḥ śubhāni karmāṇi cintayānaḥ punaḥ punaḥ .. 36.42..
गुणवान् वृत्तसंपन्नो भवतीह न संशयः । कर्मणा मनसा वाचा सत्यधर्मप्रतिष्ठितः ॥ ३६.४३॥
guṇavān vṛttasaṃpanno bhavatīha na saṃśayaḥ . karmaṇā manasā vācā satyadharmapratiṣṭhitaḥ .. 36.43..
गङ्गायमुनयोर्मध्ये यस्तु ग्रामं प्रतीच्छति । सुवर्णमथ मुक्तां वा तथैवान्यत् प्रतिग्रहम् ॥ ३६.४४॥
gaṅgāyamunayormadhye yastu grāmaṃ pratīcchati . suvarṇamatha muktāṃ vā tathaivānyat pratigraham .. 36.44..
स्वकार्ये पितृकार्ये वा देवताभ्यर्चनेऽपि वा । निष्फलं तस्य तत् तीर्थं यावत् तत्फलमश्नुते ॥ ३६.४५॥
svakārye pitṛkārye vā devatābhyarcane'pi vā . niṣphalaṃ tasya tat tīrthaṃ yāvat tatphalamaśnute .. 36.45..
अतस्तीर्थे न गृह्णीयात् पुण्येष्वायतनेषु च । निमित्तेषु च सर्वेषु अप्रमत्तो द्विजो भवेत् ॥ ३६.४६॥
atastīrthe na gṛhṇīyāt puṇyeṣvāyataneṣu ca . nimitteṣu ca sarveṣu apramatto dvijo bhavet .. 36.46..
कपिलां पाटलां धेनुं यस्तु कृष्णां प्रयच्छति । स्वर्णश्रृङ्गीं रौप्यखुरां चैलकर्णीं पयस्विनीम् ॥ ३६.४७॥
kapilāṃ pāṭalāṃ dhenuṃ yastu kṛṣṇāṃ prayacchati . svarṇaśrṛṅgīṃ raupyakhurāṃ cailakarṇīṃ payasvinīm .. 36.47..
तस्य यावन्ति लोमानि सन्ति गात्रेषु सत्तम । तावद् वर्षसहस्त्राणि रुद्रलोके महीयते ॥ ३६.४८॥
tasya yāvanti lomāni santi gātreṣu sattama . tāvad varṣasahastrāṇi rudraloke mahīyate .. 36.48..
इति श्रीकूर्मपुराणे षट्साहस्त्र्यां संहितायां पूर्वविभागे षट्त्रिंशोऽध्यायः ॥ ॥
iti śrīkūrmapurāṇe ṣaṭsāhastryāṃ saṃhitāyāṃ pūrvavibhāge ṣaṭtriṃśo'dhyāyaḥ .. ..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 60 Vedic Scriptures and 100 of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In