Kurma Purana - Adhyaya 37

Glory of Prayaga, Procedure of Pilgrimage

ॐ श्री परमात्मने नमः


This overlay will guide you through the buttons:

संस्कृत्म
A English
मार्कण्डेय उवाच ।
कथयिष्यामि ते वत्स तीर्थयात्राविधिक्रमम् । आर्षेण तु विधानेन यथा दृष्टं यथा श्रुतम् ॥ ३७.१॥
kathayiṣyāmi te vatsa tīrthayātrāvidhikramam | ārṣeṇa tu vidhānena yathā dṛṣṭaṃ yathā śrutam || 37.1||

Adhyaya:   37

Shloka :   1

प्रयागतीर्थयात्रार्थी यः प्रयाति नरः क्वचित् । बलीवर्दं समारूढः श्रृणु तस्यापि यत्फलम् ॥ ३७.२॥
prayāgatīrthayātrārthī yaḥ prayāti naraḥ kvacit | balīvardaṃ samārūḍhaḥ śrṛṇu tasyāpi yatphalam || 37.2||

Adhyaya:   37

Shloka :   2

नरके वसते घोरे समाः कल्पशतायुतम् । ततो निवर्त्तते घोरो गवां क्रोधो हि दारुणः ॥ ३७.३॥
narake vasate ghore samāḥ kalpaśatāyutam | tato nivarttate ghoro gavāṃ krodho hi dāruṇaḥ || 37.3||

Adhyaya:   37

Shloka :   3

सलिलं च न गृह्णन्ति पितरस्तस्य देहिनः । यस्तु पुत्रांस्तथा बालान् अन्नहीनान्प्रमुञ्चति ॥ ३७.४॥
salilaṃ ca na gṛhṇanti pitarastasya dehinaḥ | yastu putrāṃstathā bālān annahīnānpramuñcati || 37.4||

Adhyaya:   37

Shloka :   4

यथात्मानं तथा सर्वान् दानं विप्रेषु दापयेत् । ऐश्वर्याल्लोभमोहाद् वा गच्छेद् यानेन यो नरः ॥ ३७.५॥
yathātmānaṃ tathā sarvān dānaṃ vipreṣu dāpayet | aiśvaryāllobhamohād vā gacched yānena yo naraḥ || 37.5||

Adhyaya:   37

Shloka :   5

निष्फलं तस्य तत् तीर्थं तस्माद्‌यानं विवर्जयेत् । गङ्‌गायमुनयोर्मध्ये यस्तु कन्यां प्रयच्छति ॥ ३७.६॥
niṣphalaṃ tasya tat tīrthaṃ tasmād‌yānaṃ vivarjayet | gaṅ‌gāyamunayormadhye yastu kanyāṃ prayacchati || 37.6||

Adhyaya:   37

Shloka :   6

आर्षेण तु विधानेन यथा विभवविस्तरम् । न स पश्यति तं घोरं नरकं तेन कर्मणा ॥ ३७.७॥
ārṣeṇa tu vidhānena yathā vibhavavistaram | na sa paśyati taṃ ghoraṃ narakaṃ tena karmaṇā || 37.7||

Adhyaya:   37

Shloka :   7

उत्तरान् स कुरून् गत्वा मोदते कालमव्ययम् । वटमूलं समाश्रित्य यस्तु प्राणान् परित्यजेत् ॥ ३७.८॥
uttarān sa kurūn gatvā modate kālamavyayam | vaṭamūlaṃ samāśritya yastu prāṇān parityajet || 37.8||

Adhyaya:   37

Shloka :   8

सर्वलोकानतिक्रम्य रुद्रलोकं स गच्छति । तत्र ब्रह्मादयो देवा दिशश्च सदिगीश्वराः ॥ ३७.९॥
sarvalokānatikramya rudralokaṃ sa gacchati | tatra brahmādayo devā diśaśca sadigīśvarāḥ || 37.9||

Adhyaya:   37

Shloka :   9

लोकपालाश्च सिद्धाश्च पितरो लोकसंमताः । सनत्कुमारप्रमुखास्तथा ब्रह्मर्षयोऽपरे॥ ३८॥
lokapālāśca siddhāśca pitaro lokasaṃmatāḥ | sanatkumārapramukhāstathā brahmarṣayo'pare|| 38||

Adhyaya:   37

Shloka :   10

नागाः सुपार्णाः सिद्धाश्च तथा नित्यं समासते । हरिश्च भगवानास्ते प्रजापतिपुरस्कृतः ॥ ३७.११॥
nāgāḥ supārṇāḥ siddhāśca tathā nityaṃ samāsate | hariśca bhagavānāste prajāpatipuraskṛtaḥ || 37.11||

Adhyaya:   37

Shloka :   11

गङ्गायमुनयोर्मध्ये पृथिव्या जघनं स्मृतम् । प्रयागं राजशार्दूल त्रिषु लोकेषु विश्रुतम् ॥ ३७.१२॥
gaṅgāyamunayormadhye pṛthivyā jaghanaṃ smṛtam | prayāgaṃ rājaśārdūla triṣu lokeṣu viśrutam || 37.12||

Adhyaya:   37

Shloka :   12

तत्राभिषेकं यः कुर्यात् संगमे शंसितव्रतः । तुल्यं फलवाप्नोति राजसूयाश्वमेधयोः ॥ ३७.१३॥
tatrābhiṣekaṃ yaḥ kuryāt saṃgame śaṃsitavrataḥ | tulyaṃ phalavāpnoti rājasūyāśvamedhayoḥ || 37.13||

Adhyaya:   37

Shloka :   13

न मातृवचनात् तात न लोकवचनादपि । मतिरुत्क्रमणीया ते प्रयागगामनं प्रति ॥ ३७.१४॥
na mātṛvacanāt tāta na lokavacanādapi | matirutkramaṇīyā te prayāgagāmanaṃ prati || 37.14||

Adhyaya:   37

Shloka :   14

दश तीर्थ सहस्राणि षष्टिकोट्यस्तथापराः । तेषां सान्निध्यमत्रैव तीर्थानां कुरुनन्दन ॥ ३७.१५॥
daśa tīrtha sahasrāṇi ṣaṣṭikoṭyastathāparāḥ | teṣāṃ sānnidhyamatraiva tīrthānāṃ kurunandana || 37.15||

Adhyaya:   37

Shloka :   15

या गतिर्योगयुक्तस्य सत्त्वस्थस्य मनीषिणः । सा गतिस्त्यजतः प्राणान् गङ्गायमुनसंगमे ॥ ३७.१६॥
yā gatiryogayuktasya sattvasthasya manīṣiṇaḥ | sā gatistyajataḥ prāṇān gaṅgāyamunasaṃgame || 37.16||

Adhyaya:   37

Shloka :   16

न ते जीवन्ति लोकेऽस्मिन् यत्र तत्र युधिष्ठिर । ये प्रयागं न संप्राप्तास्त्रिषु लोकेषु विश्रुतम् ॥ ३७.१७॥
na te jīvanti loke'smin yatra tatra yudhiṣṭhira | ye prayāgaṃ na saṃprāptāstriṣu lokeṣu viśrutam || 37.17||

Adhyaya:   37

Shloka :   17

एवं दृष्ट्वा तु तत् तीर्थं प्रयागं परमं पदम् । मुच्यते सर्वपापेभ्यः शशाङ्क इव राहुणा ॥ ३७.१८॥
evaṃ dṛṣṭvā tu tat tīrthaṃ prayāgaṃ paramaṃ padam | mucyate sarvapāpebhyaḥ śaśāṅka iva rāhuṇā || 37.18||

Adhyaya:   37

Shloka :   18

प्रयागे गङ्गा-यमुनयोः सङ्गमः.कम्बलाश्वतरौ नागौ यमुनादक्षिणे तटे । तत्र स्नात्वा च पीत्वा च मुच्यते सर्वपातकैः ॥ ३७.१९॥
prayāge gaṅgā-yamunayoḥ saṅgamaḥ.kambalāśvatarau nāgau yamunādakṣiṇe taṭe | tatra snātvā ca pītvā ca mucyate sarvapātakaiḥ || 37.19||

Adhyaya:   37

Shloka :   19

तत्र गत्वा नरः स्थानं महादेवस्य धीमतः । आत्मानं तारयेत् पूर्वं दशातीतान् दशापरान् ॥ ३७.२॥
tatra gatvā naraḥ sthānaṃ mahādevasya dhīmataḥ | ātmānaṃ tārayet pūrvaṃ daśātītān daśāparān || 37.2||

Adhyaya:   37

Shloka :   20

कृत्वाऽभिषेकं तु नरः सोऽश्वमेधफलं लभेत् । स्वर्गलोकमवाप्नोति यावदाहूतसंप्लवम् ॥ ३७.२१॥
kṛtvā'bhiṣekaṃ tu naraḥ so'śvamedhaphalaṃ labhet | svargalokamavāpnoti yāvadāhūtasaṃplavam || 37.21||

Adhyaya:   37

Shloka :   21

पूर्वपार्श्वे तु गङ्गायास्त्रैलोक्येख्यातिमान् नृप । अवटः सर्वसामुद्रः प्रतिष्ठानं च विश्रुतम् ॥ ३७.२२॥
pūrvapārśve tu gaṅgāyāstrailokyekhyātimān nṛpa | avaṭaḥ sarvasāmudraḥ pratiṣṭhānaṃ ca viśrutam || 37.22||

Adhyaya:   37

Shloka :   22

ब्रह्मचारी जितक्रोधस्त्र्रिरात्रं यदि तिष्ठति । सर्वपापविशुद्धात्मा सोऽश्वमेधफलं लभेत् ॥ ३७.२३॥
brahmacārī jitakrodhastrrirātraṃ yadi tiṣṭhati | sarvapāpaviśuddhātmā so'śvamedhaphalaṃ labhet || 37.23||

Adhyaya:   37

Shloka :   23

उत्तरेण प्रतिष्ठानं भागीरथ्यास्तु सव्यतः । हंसप्रपतनं नाम तीर्थं त्रैलोक्यविश्रुतम् ॥ ३७.२४॥
uttareṇa pratiṣṭhānaṃ bhāgīrathyāstu savyataḥ | haṃsaprapatanaṃ nāma tīrthaṃ trailokyaviśrutam || 37.24||

Adhyaya:   37

Shloka :   24

अश्वमेधफलं तत्र स्मृतमात्रात् तु जायते । यावच्चन्द्रश्च सूर्यश्च तावत् स्वर्गे महीयते ॥ ३७.२५॥
aśvamedhaphalaṃ tatra smṛtamātrāt tu jāyate | yāvaccandraśca sūryaśca tāvat svarge mahīyate || 37.25||

Adhyaya:   37

Shloka :   25

उर्वशीपुलिने रम्ये विपुले हंसपाण्डुरे । परित्यजतियः प्राणान् श्रृणु तस्यापि यत् फलम् ॥ ३७.२६॥
urvaśīpuline ramye vipule haṃsapāṇḍure | parityajatiyaḥ prāṇān śrṛṇu tasyāpi yat phalam || 37.26||

Adhyaya:   37

Shloka :   26

षष्टिवर्षसहस्राणि षष्टिवर्षशतानि च । आस्ते स पितृभिः सार्द्धं स्वर्गलोके नराधिप ॥ ३७.२७॥
ṣaṣṭivarṣasahasrāṇi ṣaṣṭivarṣaśatāni ca | āste sa pitṛbhiḥ sārddhaṃ svargaloke narādhipa || 37.27||

Adhyaya:   37

Shloka :   27

अथ संध्यावटे रम्ये ब्रह्मचारी समाहितः । नरः शुचिरुपासीत ब्रह्मलोकमवाप्नुयात् ॥ ३७.२८॥
atha saṃdhyāvaṭe ramye brahmacārī samāhitaḥ | naraḥ śucirupāsīta brahmalokamavāpnuyāt || 37.28||

Adhyaya:   37

Shloka :   28

कोटितीर्थं समाश्रित्य यस्तु प्राणान् परित्यजेत् । कोटिवर्षसहस्राणि स्वर्गलोके महीयते ॥ ३७.२९॥
koṭitīrthaṃ samāśritya yastu prāṇān parityajet | koṭivarṣasahasrāṇi svargaloke mahīyate || 37.29||

Adhyaya:   37

Shloka :   29

यत्र गङ्गा महाभागा बहुतीर्थतपोवना । सिद्धंक्षेत्रं हि तज्ज्ञेयं नात्र कार्या विचारणा ॥ ३७.३॥
yatra gaṅgā mahābhāgā bahutīrthatapovanā | siddhaṃkṣetraṃ hi tajjñeyaṃ nātra kāryā vicāraṇā || 37.3||

Adhyaya:   37

Shloka :   30

क्षितौ तारयते मर्त्त्यान् नागांस्तारयतेऽप्यधः । दिवि तारयते देवांस्तेन त्रिपथा स्मृता ॥ ३७.३१॥
kṣitau tārayate marttyān nāgāṃstārayate'pyadhaḥ | divi tārayate devāṃstena tripathā smṛtā || 37.31||

Adhyaya:   37

Shloka :   31

यावदस्थीनि गङ्गायां तिष्ठन्ति पुरुषस्य तु । तावद् वर्षसहस्त्राणि स्वर्गलोके महीयते ॥ ३७.३२॥
yāvadasthīni gaṅgāyāṃ tiṣṭhanti puruṣasya tu | tāvad varṣasahastrāṇi svargaloke mahīyate || 37.32||

Adhyaya:   37

Shloka :   32

तीर्थानां परमं तीर्थं नदीनां परमा नदी । मोक्षदा सर्वभूतानां महापातकिनामपि ॥ ३७.३३॥
tīrthānāṃ paramaṃ tīrthaṃ nadīnāṃ paramā nadī | mokṣadā sarvabhūtānāṃ mahāpātakināmapi || 37.33||

Adhyaya:   37

Shloka :   33

सर्वत्र सुलभा गङ्गा त्रिषु स्थानेषु दुर्लभा । गङ्गाद्वारे प्रयागे च गङ्गासागरसंगमे ॥ ३७.३४॥
sarvatra sulabhā gaṅgā triṣu sthāneṣu durlabhā | gaṅgādvāre prayāge ca gaṅgāsāgarasaṃgame || 37.34||

Adhyaya:   37

Shloka :   34

सर्वेषामेव भूतानां पापोपहतचेतसाम् । गतिमन्वेषमाणानां नास्ति गङ्गासमा गतिः ॥ ३७.३५॥
sarveṣāmeva bhūtānāṃ pāpopahatacetasām | gatimanveṣamāṇānāṃ nāsti gaṅgāsamā gatiḥ || 37.35||

Adhyaya:   37

Shloka :   35

पवित्राणां पवित्रं च मङ्‌गलानां च मङ्‌गलम् । माहेश्वरात् परिभ्रष्टा सर्वपापहरा शुभा ॥ ३७.३६॥
pavitrāṇāṃ pavitraṃ ca maṅ‌galānāṃ ca maṅ‌galam | māheśvarāt paribhraṣṭā sarvapāpaharā śubhā || 37.36||

Adhyaya:   37

Shloka :   36

कृते तु नैमिषं तीर्थं त्रेतायां पुष्करं परम् । द्वापरे तु कुरुक्षेत्रं कलौ गङ्गां विशिष्यते ॥ ३७.३७॥
kṛte tu naimiṣaṃ tīrthaṃ tretāyāṃ puṣkaraṃ param | dvāpare tu kurukṣetraṃ kalau gaṅgāṃ viśiṣyate || 37.37||

Adhyaya:   37

Shloka :   37

गङ्गामेव निषेवन्ते प्रयागे तु विशेषतः । नान्यत् कलियुगोद्‌भूतं मलं हन्तुं सुदुष्करम् ॥ ३७.३८॥
gaṅgāmeva niṣevante prayāge tu viśeṣataḥ | nānyat kaliyugod‌bhūtaṃ malaṃ hantuṃ suduṣkaram || 37.38||

Adhyaya:   37

Shloka :   38

अकामो वा सकामो वा गङ्गायां यो विपद्यते । स मृतो जायते स्वर्गे नरकं च न पश्यति ॥ ३७.३९॥
akāmo vā sakāmo vā gaṅgāyāṃ yo vipadyate | sa mṛto jāyate svarge narakaṃ ca na paśyati || 37.39||

Adhyaya:   37

Shloka :   39

इति श्रीकूर्मपुराणे षट्‌साहस्त्र्यां संहितायां पूर्वविभागे सप्तत्रिंशोऽध्यायः ॥ ३७॥
iti śrīkūrmapurāṇe ṣaṭ‌sāhastryāṃ saṃhitāyāṃ pūrvavibhāge saptatriṃśo'dhyāyaḥ || 37||

Adhyaya:   37

Shloka :   40

ॐ श्री परमात्मने नमः

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

Gyaandweep Gyaandweep

namo namaḥ!

Sign Up to explore more than 35 Vedic Scriptures, one verse at a time.

Login to track your learning and teaching progress.


Sign In