| |
|

This overlay will guide you through the buttons:

मार्कण्डेय उवाच ।
षष्टिस्तीर्थसहस्राणि षष्टिस्तीर्थशतानि च । माघमासे गमिष्यन्ति गङ्गायमुनसंगमम् ॥ ३८.१॥
ṣaṣṭistīrthasahasrāṇi ṣaṣṭistīrthaśatāni ca . māghamāse gamiṣyanti gaṅgāyamunasaṃgamam .. 38.1..
गवां शतसहस्रस्य सम्यग् दत्तस्य यत् फलम् । प्रयागे माघमासे तु त्र्यहं स्नातस्य तत् फलम् ॥ ३८.२॥
gavāṃ śatasahasrasya samyag dattasya yat phalam . prayāge māghamāse tu tryahaṃ snātasya tat phalam .. 38.2..
गङ्गायमुनयोर्मध्ये काष्टाग्निं यस्तु साधयेत् । अहीनाङ्गोऽप्यरोगश्च पञ्चेन्द्रियसमन्वितः ॥ ३८.३॥
gaṅgāyamunayormadhye kāṣṭāgniṃ yastu sādhayet . ahīnāṅgo'pyarogaśca pañcendriyasamanvitaḥ .. 38.3..
यावन्ति रोमकूपाणि तस्य गात्रेषु मानवः । तावद् वर्षसहस्राणि स्वर्गलोके महीयते ॥ ३८.४॥
yāvanti romakūpāṇi tasya gātreṣu mānavaḥ . tāvad varṣasahasrāṇi svargaloke mahīyate .. 38.4..
ततः स्वर्गात् परिभ्रष्टो जम्बूद्वीपपतिर्भवेत् । भुक्त्वा स विपुलान् भोगांस्तत् तीर्थं भजते पुनः ॥ ३८.५॥
tataḥ svargāt paribhraṣṭo jambūdvīpapatirbhavet . bhuktvā sa vipulān bhogāṃstat tīrthaṃ bhajate punaḥ .. 38.5..
जलप्रवेशं यः कुर्यात् संगमे लोकविश्रुते । राहुग्रस्तो यथा सोमो विमुक्तः सर्वपातकैः ॥ ३८.६॥
jalapraveśaṃ yaḥ kuryāt saṃgame lokaviśrute . rāhugrasto yathā somo vimuktaḥ sarvapātakaiḥ .. 38.6..
सोमलोकमवाप्नोति सोमेन सह मोदते । षष्टिं वर्षसहस्राणि षष्टिं वर्षशतानि च ॥ ३८.७॥
somalokamavāpnoti somena saha modate . ṣaṣṭiṃ varṣasahasrāṇi ṣaṣṭiṃ varṣaśatāni ca .. 38.7..
स्वर्गतः शक्रलोकेऽसौ मुनिगन्धर्वसेवितः । ततो भ्रष्टस्तु राजेन्द्र समृद्धे जायते कुले ॥ ३८.८॥
svargataḥ śakraloke'sau munigandharvasevitaḥ . tato bhraṣṭastu rājendra samṛddhe jāyate kule .. 38.8..
अधः शिरास्त्वयोधारामुर्ध्वपादः पिबेन्नरः । शतं वर्षसहस्राणि स्वर्गलोके महीयते ॥ ३८.९॥
adhaḥ śirāstvayodhārāmurdhvapādaḥ pibennaraḥ . śataṃ varṣasahasrāṇi svargaloke mahīyate .. 38.9..
तस्माद् भ्रष्टस्तु राजेन्द्र अग्निहोत्री भवेन्नरः । भुक्त्वा तु विपुलान् भोगांस्तत् तीर्थं भजते पुनः ॥ ३८.१॥
tasmād bhraṣṭastu rājendra agnihotrī bhavennaraḥ . bhuktvā tu vipulān bhogāṃstat tīrthaṃ bhajate punaḥ .. 38.1..
यः स्वदेहं विकर्त्तेद् वा शकुनिभ्यः प्रयच्छति ॥ ३८.११॥
yaḥ svadehaṃ vikartted vā śakunibhyaḥ prayacchati .. 38.11..
विहगैरुपभुक्तस्य श्रृणु तस्यापि यत्फलम् । शतं वर्षसहस्त्राणि सोमलोके महीयते ॥ ३८.१२॥
vihagairupabhuktasya śrṛṇu tasyāpi yatphalam . śataṃ varṣasahastrāṇi somaloke mahīyate .. 38.12..
ततस्तस्मात् परिभ्रष्टो राजा भवति धार्मिकः । गुणवान् रूपसंपन्नो विद्वान् सुप्रियवाक्यवान्॥ ३८.१३॥
tatastasmāt paribhraṣṭo rājā bhavati dhārmikaḥ . guṇavān rūpasaṃpanno vidvān supriyavākyavān.. 38.13..
भुक्त्वा तु विपुलान् भोगांस्तततीर्थं भजते पुनः । उत्तरे यमुनातीरे प्रयागस्य तु दक्षिणे ॥ ३८.१४॥
bhuktvā tu vipulān bhogāṃstatatīrthaṃ bhajate punaḥ . uttare yamunātīre prayāgasya tu dakṣiṇe .. 38.14..
ऋणप्रमोचनं नाम तीर्थं तु परमं स्मृतम्। एकरात्रोषितः स्नात्वा ऋणैस्तत्र प्रमुच्यते ॥ ३८.१५॥
ṛṇapramocanaṃ nāma tīrthaṃ tu paramaṃ smṛtam. ekarātroṣitaḥ snātvā ṛṇaistatra pramucyate .. 38.15..
सूर्यलोकमवाप्नोति अनृणश्च सदा भवेत्॥ ३८.१६॥
sūryalokamavāpnoti anṛṇaśca sadā bhavet.. 38.16..
इति श्रीकूर्मपुराणे षट्साहस्त्र्यां संहितायां पूर्वविभागे अष्ट्त्रिंशोऽध्यायः ॥ ३८.१७॥
iti śrīkūrmapurāṇe ṣaṭsāhastryāṃ saṃhitāyāṃ pūrvavibhāge aṣṭtriṃśo'dhyāyaḥ .. 38.17..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 60 Vedic Scriptures and 100 of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In