Kurma Purana - Adhyaya 38

Greatness of the holy place Rnamocana

ॐ श्री परमात्मने नमः


This overlay will guide you through the buttons:

संस्कृत्म
A English
मार्कण्डेय उवाच ।
षष्टिस्तीर्थसहस्राणि षष्टिस्तीर्थशतानि च । माघमासे गमिष्यन्ति गङ्‌गायमुनसंगमम् ॥ ३८.१॥
ṣaṣṭistīrthasahasrāṇi ṣaṣṭistīrthaśatāni ca | māghamāse gamiṣyanti gaṅ‌gāyamunasaṃgamam || 38.1||

Adhyaya:   38

Shloka :   1

गवां शतसहस्रस्य सम्यग् दत्तस्य यत् फलम् । प्रयागे माघमासे तु त्र्यहं स्नातस्य तत् फलम् ॥ ३८.२॥
gavāṃ śatasahasrasya samyag dattasya yat phalam | prayāge māghamāse tu tryahaṃ snātasya tat phalam || 38.2||

Adhyaya:   38

Shloka :   2

गङ्‌गायमुनयोर्मध्ये काष्टाग्निं यस्तु साधयेत् । अहीनाङ्‌गोऽप्यरोगश्च पञ्चेन्द्रियसमन्वितः ॥ ३८.३॥
gaṅ‌gāyamunayormadhye kāṣṭāgniṃ yastu sādhayet | ahīnāṅ‌go'pyarogaśca pañcendriyasamanvitaḥ || 38.3||

Adhyaya:   38

Shloka :   3

यावन्ति रोमकूपाणि तस्य गात्रेषु मानवः । तावद् वर्षसहस्राणि स्वर्गलोके महीयते ॥ ३८.४॥
yāvanti romakūpāṇi tasya gātreṣu mānavaḥ | tāvad varṣasahasrāṇi svargaloke mahīyate || 38.4||

Adhyaya:   38

Shloka :   4

ततः स्वर्गात् परिभ्रष्टो जम्बूद्वीपपतिर्भवेत् । भुक्त्वा स विपुलान् भोगांस्तत् तीर्थं भजते पुनः ॥ ३८.५॥
tataḥ svargāt paribhraṣṭo jambūdvīpapatirbhavet | bhuktvā sa vipulān bhogāṃstat tīrthaṃ bhajate punaḥ || 38.5||

Adhyaya:   38

Shloka :   5

जलप्रवेशं यः कुर्यात् संगमे लोकविश्रुते । राहुग्रस्तो यथा सोमो विमुक्तः सर्वपातकैः ॥ ३८.६॥
jalapraveśaṃ yaḥ kuryāt saṃgame lokaviśrute | rāhugrasto yathā somo vimuktaḥ sarvapātakaiḥ || 38.6||

Adhyaya:   38

Shloka :   6

सोमलोकमवाप्नोति सोमेन सह मोदते । षष्टिं वर्षसहस्राणि षष्टिं वर्षशतानि च ॥ ३८.७॥
somalokamavāpnoti somena saha modate | ṣaṣṭiṃ varṣasahasrāṇi ṣaṣṭiṃ varṣaśatāni ca || 38.7||

Adhyaya:   38

Shloka :   7

स्वर्गतः शक्रलोकेऽसौ मुनिगन्धर्वसेवितः । ततो भ्रष्टस्तु राजेन्द्र समृद्धे जायते कुले ॥ ३८.८॥
svargataḥ śakraloke'sau munigandharvasevitaḥ | tato bhraṣṭastu rājendra samṛddhe jāyate kule || 38.8||

Adhyaya:   38

Shloka :   8

अधः शिरास्त्वयोधारामुर्ध्वपादः पिबेन्नरः । शतं वर्षसहस्राणि स्वर्गलोके महीयते ॥ ३८.९॥
adhaḥ śirāstvayodhārāmurdhvapādaḥ pibennaraḥ | śataṃ varṣasahasrāṇi svargaloke mahīyate || 38.9||

Adhyaya:   38

Shloka :   9

तस्माद् भ्रष्टस्तु राजेन्द्र अग्निहोत्री भवेन्नरः । भुक्त्वा तु विपुलान् भोगांस्तत् तीर्थं भजते पुनः ॥ ३८.१॥
tasmād bhraṣṭastu rājendra agnihotrī bhavennaraḥ | bhuktvā tu vipulān bhogāṃstat tīrthaṃ bhajate punaḥ || 38.1||

Adhyaya:   38

Shloka :   10

यः स्वदेहं विकर्त्तेद् वा शकुनिभ्यः प्रयच्छति ॥ ३८.११॥
yaḥ svadehaṃ vikartted vā śakunibhyaḥ prayacchati || 38.11||

Adhyaya:   38

Shloka :   11

विहगैरुपभुक्तस्य श्रृणु तस्यापि यत्फलम् । शतं वर्षसहस्त्राणि सोमलोके महीयते ॥ ३८.१२॥
vihagairupabhuktasya śrṛṇu tasyāpi yatphalam | śataṃ varṣasahastrāṇi somaloke mahīyate || 38.12||

Adhyaya:   38

Shloka :   12

ततस्तस्मात् परिभ्रष्टो राजा भवति धार्मिकः । गुणवान् रूपसंपन्नो विद्वान् सुप्रियवाक्यवान्॥ ३८.१३॥
tatastasmāt paribhraṣṭo rājā bhavati dhārmikaḥ | guṇavān rūpasaṃpanno vidvān supriyavākyavān|| 38.13||

Adhyaya:   38

Shloka :   13

भुक्त्वा तु विपुलान् भोगांस्तततीर्थं भजते पुनः । उत्तरे यमुनातीरे प्रयागस्य तु दक्षिणे ॥ ३८.१४॥
bhuktvā tu vipulān bhogāṃstatatīrthaṃ bhajate punaḥ | uttare yamunātīre prayāgasya tu dakṣiṇe || 38.14||

Adhyaya:   38

Shloka :   14

ऋणप्रमोचनं नाम तीर्थं तु परमं स्मृतम्। एकरात्रोषितः स्नात्वा ऋणैस्तत्र प्रमुच्यते ॥ ३८.१५॥
ṛṇapramocanaṃ nāma tīrthaṃ tu paramaṃ smṛtam| ekarātroṣitaḥ snātvā ṛṇaistatra pramucyate || 38.15||

Adhyaya:   38

Shloka :   15

सूर्यलोकमवाप्नोति अनृणश्च सदा भवेत्॥ ३८.१६॥
sūryalokamavāpnoti anṛṇaśca sadā bhavet|| 38.16||

Adhyaya:   38

Shloka :   16

इति श्रीकूर्मपुराणे षट्‌साहस्त्र्यां संहितायां पूर्वविभागे अष्ट्‌त्रिंशोऽध्यायः ॥ ३८.१७॥
iti śrīkūrmapurāṇe ṣaṭ‌sāhastryāṃ saṃhitāyāṃ pūrvavibhāge aṣṭ‌triṃśo'dhyāyaḥ || 38.17||

Adhyaya:   38

Shloka :   17

ॐ श्री परमात्मने नमः

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

Gyaandweep Gyaandweep

namo namaḥ!

Sign Up to explore more than 35 Vedic Scriptures, one verse at a time.

Login to track your learning and teaching progress.


Sign In