Kurma Purana - Adhyaya 39

Glory of Prayaga and other Tirthas

ॐ श्री परमात्मने नमः


This overlay will guide you through the buttons:

संस्कृत्म
A English
मार्कण्डेय उवाच ।
तपनस्य सुता देवी त्रिषु लोकेषु विश्रुता । समागता महाभागा यमुना यत्र निम्नगा ॥ ३९.१॥
tapanasya sutā devī triṣu lokeṣu viśrutā | samāgatā mahābhāgā yamunā yatra nimnagā || 39.1||

Adhyaya:   39

Shloka :   1

येनैव निःसृता गङ्गा तेनैव यमुना गता । योजनानां सहस्रेषु कीर्तनात् पापनाशनी ॥ ३९.२॥
yenaiva niḥsṛtā gaṅgā tenaiva yamunā gatā | yojanānāṃ sahasreṣu kīrtanāt pāpanāśanī || 39.2||

Adhyaya:   39

Shloka :   2

तत्र स्नात्वा च पीत्वा च यमुनायां युधिष्ठिर । सर्वपापविनिर्मुक्तः पुनात्यासप्तमं कुलम् ॥ ३९.३॥
tatra snātvā ca pītvā ca yamunāyāṃ yudhiṣṭhira | sarvapāpavinirmuktaḥ punātyāsaptamaṃ kulam || 39.3||

Adhyaya:   39

Shloka :   3

प्राणांस्त्यजति यस्तत्र स याति परमां गतिम् । अग्नितीर्थमिति ख्यातं यमुनादक्षिणे तटे ॥ ३९.४॥
prāṇāṃstyajati yastatra sa yāti paramāṃ gatim | agnitīrthamiti khyātaṃ yamunādakṣiṇe taṭe || 39.4||

Adhyaya:   39

Shloka :   4

पश्चिमे धर्मराजस्य तीर्थं त्वनरकं स्मृतम् । तत्र स्नात्वा दिवं यान्ति ये मृतास्तेऽपुनर्भवाः ॥ ३९.५॥
paścime dharmarājasya tīrthaṃ tvanarakaṃ smṛtam | tatra snātvā divaṃ yānti ye mṛtāste'punarbhavāḥ || 39.5||

Adhyaya:   39

Shloka :   5

कृष्णपक्षे चतुर्दश्यां स्नात्वा संतर्प्य वै शुचिः । धर्मराजं महापापैर्मुच्यते नात्र संशयः ॥ ३९.६॥
kṛṣṇapakṣe caturdaśyāṃ snātvā saṃtarpya vai śuciḥ | dharmarājaṃ mahāpāpairmucyate nātra saṃśayaḥ || 39.6||

Adhyaya:   39

Shloka :   6

दश तीर्थसहस्राणि त्रिंशत्कोट्यस्तथापराः । प्रयागे संस्थितानि स्युरेवमाहुर्मनीषिणः ॥ ३९.७॥
daśa tīrthasahasrāṇi triṃśatkoṭyastathāparāḥ | prayāge saṃsthitāni syurevamāhurmanīṣiṇaḥ || 39.7||

Adhyaya:   39

Shloka :   7

तिस्त्रः कोट्योऽर्धकोटिश्च तीर्थानां वायुरब्रवीत् । दिवि भूम्यन्तरिक्षे च तत्सर्वं जाह्नवी स्मृता ॥ ३९.८॥
tistraḥ koṭyo'rdhakoṭiśca tīrthānāṃ vāyurabravīt | divi bhūmyantarikṣe ca tatsarvaṃ jāhnavī smṛtā || 39.8||

Adhyaya:   39

Shloka :   8

यत्र गङ्गा महाभागा स देशस्तत् तपोवनम् । सिद्धिक्षेत्रं तु तज्ज्ञेयं गङ्गातीरसमाश्रितम् ॥ ३९.९॥
yatra gaṅgā mahābhāgā sa deśastat tapovanam | siddhikṣetraṃ tu tajjñeyaṃ gaṅgātīrasamāśritam || 39.9||

Adhyaya:   39

Shloka :   9

यत्र देवो महादेवो देव्या सह महेश्वरः । आस्ते वटेश्वरो नित्यं तत् तीर्थँ तत् तपोवनम् ॥ ३९.१०.॥
yatra devo mahādevo devyā saha maheśvaraḥ | āste vaṭeśvaro nityaṃ tat tīrthaँ tat tapovanam || 39.10.||

Adhyaya:   39

Shloka :   10

इदं सत्यं द्विजातीनां साधूनामात्मजस्य च । सुहृदां च जपेत् कर्णे शिष्यस्यानुगतस्य च ॥ ३९.११॥
idaṃ satyaṃ dvijātīnāṃ sādhūnāmātmajasya ca | suhṛdāṃ ca japet karṇe śiṣyasyānugatasya ca || 39.11||

Adhyaya:   39

Shloka :   11

इदं धन्यमिदं स्वर्ग्यमिदं मेध्यमिदं सुखम् । इदं पुण्यमिदं रम्यं पावनं धर्म्यमुत्तमम् ॥ ३९.१२॥
idaṃ dhanyamidaṃ svargyamidaṃ medhyamidaṃ sukham | idaṃ puṇyamidaṃ ramyaṃ pāvanaṃ dharmyamuttamam || 39.12||

Adhyaya:   39

Shloka :   12

महर्षीणामिदं गुह्यं सर्वपापप्रमोचनम् । अत्राधीत्य द्विजोऽध्यायं निर्मलत्वमवाप्नुयात् ॥ ३९.१४॥
maharṣīṇāmidaṃ guhyaṃ sarvapāpapramocanam | atrādhītya dvijo'dhyāyaṃ nirmalatvamavāpnuyāt || 39.14||

Adhyaya:   39

Shloka :   13

यश्चेदं श्रृणुयान्नित्यं तीर्थं पुण्यं सदा शुचिः । जातिस्मरत्वं लभते नाकपृष्ठे च मोदते ॥ ३९.१५॥
yaścedaṃ śrṛṇuyānnityaṃ tīrthaṃ puṇyaṃ sadā śuciḥ | jātismaratvaṃ labhate nākapṛṣṭhe ca modate || 39.15||

Adhyaya:   39

Shloka :   14

प्राप्यन्ते तानितीर्थानि सद्भिः शिष्टानुदर्शिभिः । स्नाहि तीर्थेषु कौरव्य न च वक्रमतिर्भव ॥ ३९.१६॥
prāpyante tānitīrthāni sadbhiḥ śiṣṭānudarśibhiḥ | snāhi tīrtheṣu kauravya na ca vakramatirbhava || 39.16||

Adhyaya:   39

Shloka :   15

एवमुक्त्वा स भगवान् मार्कण्डेयो महामुनिः । तीर्थानि कथयामास पृथिव्यां यानि कानिचित् ॥ ३९.१७॥
evamuktvā sa bhagavān mārkaṇḍeyo mahāmuniḥ | tīrthāni kathayāmāsa pṛthivyāṃ yāni kānicit || 39.17||

Adhyaya:   39

Shloka :   16

भूसमुद्रादिसंस्थानं प्रमाणं ज्योतिषां स्थितम् । पृष्टः प्रोवाच सकलमुक्त्वाऽथ प्रययो मुनिः ॥ ३९.१८॥
bhūsamudrādisaṃsthānaṃ pramāṇaṃ jyotiṣāṃ sthitam | pṛṣṭaḥ provāca sakalamuktvā'tha prayayo muniḥ || 39.18||

Adhyaya:   39

Shloka :   17

य इदं कल्यमुत्थाय श्रुणोति पठतेऽथ वा । मुच्यते सर्वपापेभ्यो रुद्रलोकं स गच्छति ॥ ३९.१९॥
ya idaṃ kalyamutthāya śruṇoti paṭhate'tha vā | mucyate sarvapāpebhyo rudralokaṃ sa gacchati || 39.19||

Adhyaya:   39

Shloka :   18

इति श्रीकूर्मपुराणे षट्‌साहस्त्र्यां संहितायां पुर्वविभागे एकोनचत्वारिंशोऽध्यायः ॥ ३९॥
iti śrīkūrmapurāṇe ṣaṭ‌sāhastryāṃ saṃhitāyāṃ purvavibhāge ekonacatvāriṃśo'dhyāyaḥ || 39||

Adhyaya:   39

Shloka :   19

ॐ श्री परमात्मने नमः

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

Gyaandweep Gyaandweep

namo namaḥ!

Sign Up to explore more than 35 Vedic Scriptures, one verse at a time.

Login to track your learning and teaching progress.


Sign In