| |
|

This overlay will guide you through the buttons:

मार्कण्डेय उवाच ।
तपनस्य सुता देवी त्रिषु लोकेषु विश्रुता । समागता महाभागा यमुना यत्र निम्नगा ॥ ३९.१॥
tapanasya sutā devī triṣu lokeṣu viśrutā . samāgatā mahābhāgā yamunā yatra nimnagā .. 39.1..
येनैव निःसृता गङ्गा तेनैव यमुना गता । योजनानां सहस्रेषु कीर्तनात् पापनाशनी ॥ ३९.२॥
yenaiva niḥsṛtā gaṅgā tenaiva yamunā gatā . yojanānāṃ sahasreṣu kīrtanāt pāpanāśanī .. 39.2..
तत्र स्नात्वा च पीत्वा च यमुनायां युधिष्ठिर । सर्वपापविनिर्मुक्तः पुनात्यासप्तमं कुलम् ॥ ३९.३॥
tatra snātvā ca pītvā ca yamunāyāṃ yudhiṣṭhira . sarvapāpavinirmuktaḥ punātyāsaptamaṃ kulam .. 39.3..
प्राणांस्त्यजति यस्तत्र स याति परमां गतिम् । अग्नितीर्थमिति ख्यातं यमुनादक्षिणे तटे ॥ ३९.४॥
prāṇāṃstyajati yastatra sa yāti paramāṃ gatim . agnitīrthamiti khyātaṃ yamunādakṣiṇe taṭe .. 39.4..
पश्चिमे धर्मराजस्य तीर्थं त्वनरकं स्मृतम् । तत्र स्नात्वा दिवं यान्ति ये मृतास्तेऽपुनर्भवाः ॥ ३९.५॥
paścime dharmarājasya tīrthaṃ tvanarakaṃ smṛtam . tatra snātvā divaṃ yānti ye mṛtāste'punarbhavāḥ .. 39.5..
कृष्णपक्षे चतुर्दश्यां स्नात्वा संतर्प्य वै शुचिः । धर्मराजं महापापैर्मुच्यते नात्र संशयः ॥ ३९.६॥
kṛṣṇapakṣe caturdaśyāṃ snātvā saṃtarpya vai śuciḥ . dharmarājaṃ mahāpāpairmucyate nātra saṃśayaḥ .. 39.6..
दश तीर्थसहस्राणि त्रिंशत्कोट्यस्तथापराः । प्रयागे संस्थितानि स्युरेवमाहुर्मनीषिणः ॥ ३९.७॥
daśa tīrthasahasrāṇi triṃśatkoṭyastathāparāḥ . prayāge saṃsthitāni syurevamāhurmanīṣiṇaḥ .. 39.7..
तिस्त्रः कोट्योऽर्धकोटिश्च तीर्थानां वायुरब्रवीत् । दिवि भूम्यन्तरिक्षे च तत्सर्वं जाह्नवी स्मृता ॥ ३९.८॥
tistraḥ koṭyo'rdhakoṭiśca tīrthānāṃ vāyurabravīt . divi bhūmyantarikṣe ca tatsarvaṃ jāhnavī smṛtā .. 39.8..
यत्र गङ्गा महाभागा स देशस्तत् तपोवनम् । सिद्धिक्षेत्रं तु तज्ज्ञेयं गङ्गातीरसमाश्रितम् ॥ ३९.९॥
yatra gaṅgā mahābhāgā sa deśastat tapovanam . siddhikṣetraṃ tu tajjñeyaṃ gaṅgātīrasamāśritam .. 39.9..
यत्र देवो महादेवो देव्या सह महेश्वरः । आस्ते वटेश्वरो नित्यं तत् तीर्थँ तत् तपोवनम् ॥ ३९.१०.॥
yatra devo mahādevo devyā saha maheśvaraḥ . āste vaṭeśvaro nityaṃ tat tīrtham̐ tat tapovanam .. 39.10...
इदं सत्यं द्विजातीनां साधूनामात्मजस्य च । सुहृदां च जपेत् कर्णे शिष्यस्यानुगतस्य च ॥ ३९.११॥
idaṃ satyaṃ dvijātīnāṃ sādhūnāmātmajasya ca . suhṛdāṃ ca japet karṇe śiṣyasyānugatasya ca .. 39.11..
इदं धन्यमिदं स्वर्ग्यमिदं मेध्यमिदं सुखम् । इदं पुण्यमिदं रम्यं पावनं धर्म्यमुत्तमम् ॥ ३९.१२॥
idaṃ dhanyamidaṃ svargyamidaṃ medhyamidaṃ sukham . idaṃ puṇyamidaṃ ramyaṃ pāvanaṃ dharmyamuttamam .. 39.12..
महर्षीणामिदं गुह्यं सर्वपापप्रमोचनम् । अत्राधीत्य द्विजोऽध्यायं निर्मलत्वमवाप्नुयात् ॥ ३९.१४॥
maharṣīṇāmidaṃ guhyaṃ sarvapāpapramocanam . atrādhītya dvijo'dhyāyaṃ nirmalatvamavāpnuyāt .. 39.14..
यश्चेदं श्रृणुयान्नित्यं तीर्थं पुण्यं सदा शुचिः । जातिस्मरत्वं लभते नाकपृष्ठे च मोदते ॥ ३९.१५॥
yaścedaṃ śrṛṇuyānnityaṃ tīrthaṃ puṇyaṃ sadā śuciḥ . jātismaratvaṃ labhate nākapṛṣṭhe ca modate .. 39.15..
प्राप्यन्ते तानितीर्थानि सद्भिः शिष्टानुदर्शिभिः । स्नाहि तीर्थेषु कौरव्य न च वक्रमतिर्भव ॥ ३९.१६॥
prāpyante tānitīrthāni sadbhiḥ śiṣṭānudarśibhiḥ . snāhi tīrtheṣu kauravya na ca vakramatirbhava .. 39.16..
एवमुक्त्वा स भगवान् मार्कण्डेयो महामुनिः । तीर्थानि कथयामास पृथिव्यां यानि कानिचित् ॥ ३९.१७॥
evamuktvā sa bhagavān mārkaṇḍeyo mahāmuniḥ . tīrthāni kathayāmāsa pṛthivyāṃ yāni kānicit .. 39.17..
भूसमुद्रादिसंस्थानं प्रमाणं ज्योतिषां स्थितम् । पृष्टः प्रोवाच सकलमुक्त्वाऽथ प्रययो मुनिः ॥ ३९.१८॥
bhūsamudrādisaṃsthānaṃ pramāṇaṃ jyotiṣāṃ sthitam . pṛṣṭaḥ provāca sakalamuktvā'tha prayayo muniḥ .. 39.18..
य इदं कल्यमुत्थाय श्रुणोति पठतेऽथ वा । मुच्यते सर्वपापेभ्यो रुद्रलोकं स गच्छति ॥ ३९.१९॥
ya idaṃ kalyamutthāya śruṇoti paṭhate'tha vā . mucyate sarvapāpebhyo rudralokaṃ sa gacchati .. 39.19..
इति श्रीकूर्मपुराणे षट्साहस्त्र्यां संहितायां पुर्वविभागे एकोनचत्वारिंशोऽध्यायः ॥ ३९॥
iti śrīkūrmapurāṇe ṣaṭsāhastryāṃ saṃhitāyāṃ purvavibhāge ekonacatvāriṃśo'dhyāyaḥ .. 39..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 60 Vedic Scriptures and 100 of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In