तमः-गुणम् समाश्रित्य रुद्रः संहरते जगत् । एकः अपि सन् महादेवः त्रिधा असौ समवस्थितः । सर्ग-रक्षा-लय-गुणैः निर्गुणः अपि निरञ्जनः । एकधा स द्विधा च एव त्रिधा च बहुधा गुणैः ॥ ४।५३॥
TRANSLITERATION
tamaḥ-guṇam samāśritya rudraḥ saṃharate jagat . ekaḥ api san mahādevaḥ tridhā asau samavasthitaḥ . sarga-rakṣā-laya-guṇaiḥ nirguṇaḥ api nirañjanaḥ . ekadhā sa dvidhā ca eva tridhā ca bahudhā guṇaiḥ .. 4.53..
हिताय चैव भक्तानां स एव ग्रसते पुनः । त्रिधा विभज्य चात्मानं त्रैकाल्ये संप्रवर्तते । सृजते ग्रसते चैव वीक्षते च विशेषतः ॥ ४.५५॥
PADACHEDA
हिताय च एव भक्तानाम् सः एव ग्रसते पुनर् । त्रिधा विभज्य च आत्मानम् त्रैकाल्ये संप्रवर्तते । सृजते ग्रसते च एव वीक्षते च विशेषतः ॥ ४।५५॥
TRANSLITERATION
hitāya ca eva bhaktānām saḥ eva grasate punar . tridhā vibhajya ca ātmānam traikālye saṃpravartate . sṛjate grasate ca eva vīkṣate ca viśeṣataḥ .. 4.55..