Kurma Purana - Adhyaya 4

Creation of Prakriti

ॐ श्री परमात्मने नमः


This overlay will guide you through the buttons:

संस्कृत्म
A English
सूत उवाच ।
श्रुत्वाऽऽश्रमविधिं कृत्स्नमृषयो। हृष्टमानसाः । नमस्कृत्य हृषीकेशं पुनर्वचनमब्रुवन् ॥ ४.१॥
śrutvā''śramavidhiṃ kṛtsnamṛṣayo| hṛṣṭamānasāḥ | namaskṛtya hṛṣīkeśaṃ punarvacanamabruvan || 4.1||

Adhyaya:   4

Shloka :   1

मुनय ऊचुः ।
भाषितं भवता सर्वं चातुराश्रम्यमुत्तमम् । इदानीं श्रोतुमिच्छामो यथा संभवते जगत् ॥ ४.२॥
bhāṣitaṃ bhavatā sarvaṃ cāturāśramyamuttamam | idānīṃ śrotumicchāmo yathā saṃbhavate jagat || 4.2||

Adhyaya:   4

Shloka :   2

कुतः सर्वमिदं जातं कस्मिंश्च लयमेष्यति । नियन्ता कश्च सर्वेषां वदस्व पुरुषोत्तम ॥ ४.३॥
kutaḥ sarvamidaṃ jātaṃ kasmiṃśca layameṣyati | niyantā kaśca sarveṣāṃ vadasva puruṣottama || 4.3||

Adhyaya:   4

Shloka :   3

श्रुत्वा नारायणो वाक्यमृषीणां कूर्मरूपधृक् । प्राह गम्भीरया वाचा भूतानां प्रभवोव्ययः ॥ ४.४॥
śrutvā nārāyaṇo vākyamṛṣīṇāṃ kūrmarūpadhṛk | prāha gambhīrayā vācā bhūtānāṃ prabhavovyayaḥ || 4.4||

Adhyaya:   4

Shloka :   4

श्रीकूर्म उवाच ।
महेश्वरः परोऽव्यक्तश्चतुर्व्यूहः सनातनः । अनन्तश्चाप्रमेयश्च नियन्ता विश्वतोमुखः ॥ ४.५॥
maheśvaraḥ paro'vyaktaścaturvyūhaḥ sanātanaḥ | anantaścāprameyaśca niyantā viśvatomukhaḥ || 4.5||

Adhyaya:   4

Shloka :   5

अव्यक्तं कारणं यत्तन्नित्यं सदसदात्मकम् । प्रधानं प्रकृतिश्चेति यदाहुस्तत्त्वचिन्तकाः ॥ ४.६॥
avyaktaṃ kāraṇaṃ yattannityaṃ sadasadātmakam | pradhānaṃ prakṛtiśceti yadāhustattvacintakāḥ || 4.6||

Adhyaya:   4

Shloka :   6

गन्धवर्णरसैर्हीनं शब्दस्पर्शविवर्जितम् । अजरं ध्रुवमक्षय्यं नित्यं स्वात्मन्यवस्थितम् ॥ ४.७॥
gandhavarṇarasairhīnaṃ śabdasparśavivarjitam | ajaraṃ dhruvamakṣayyaṃ nityaṃ svātmanyavasthitam || 4.7||

Adhyaya:   4

Shloka :   7

जगद्योनिर्महाभूतं परं ब्रह्म सनातनम् । विग्रहः सर्वभूतानामात्मनाऽधिष्ठितं महत् ॥ ४.८॥
jagadyonirmahābhūtaṃ paraṃ brahma sanātanam | vigrahaḥ sarvabhūtānāmātmanā'dhiṣṭhitaṃ mahat || 4.8||

Adhyaya:   4

Shloka :   8

अनाद्यन्तमजं सूक्ष्मं त्रिगुणं प्रभवाप्ययम् । असांप्रतमविज्ञेयं ब्रह्माग्रे समवर्त्तत ॥ ४.९॥
anādyantamajaṃ sūkṣmaṃ triguṇaṃ prabhavāpyayam | asāṃpratamavijñeyaṃ brahmāgre samavarttata || 4.9||

Adhyaya:   4

Shloka :   9

गुणसाम्ये तदा तस्मिन् पुरुषे चात्मनि स्थिते । प्राकृतः प्रलयो ज्ञेयो यावद् विश्वसमुद्भवः ॥ ४.१॥
guṇasāmye tadā tasmin puruṣe cātmani sthite | prākṛtaḥ pralayo jñeyo yāvad viśvasamudbhavaḥ || 4.1||

Adhyaya:   4

Shloka :   10

ब्राह्मी रात्रिरियं प्रोक्ता अहः सृष्टिरुदाहृता । अहर्न विद्यते तस्य न रात्रिर्ह्युपचारतः ॥ ४.११॥
brāhmī rātririyaṃ proktā ahaḥ sṛṣṭirudāhṛtā | aharna vidyate tasya na rātrirhyupacārataḥ || 4.11||

Adhyaya:   4

Shloka :   11

निशान्ते प्रतिबुद्धोऽसौ जगदादिरनादिमान् । सर्वभूतमयोऽव्यक्ता दन्तर्यामीश्वरः परः ॥ ४.१२॥
niśānte pratibuddho'sau jagadādiranādimān | sarvabhūtamayo'vyaktā dantaryāmīśvaraḥ paraḥ || 4.12||

Adhyaya:   4

Shloka :   12

प्रकृतिं पुरुषं चैव प्रविश्याशु महेश्वरः । क्षोभयामास योगेन परेण परमेश्वरः ॥ ४.१३॥
prakṛtiṃ puruṣaṃ caiva praviśyāśu maheśvaraḥ | kṣobhayāmāsa yogena pareṇa parameśvaraḥ || 4.13||

Adhyaya:   4

Shloka :   13

यथा मदो नरस्त्रीणां यथा वा माधवोऽनिलः । अनुप्रविष्टः क्षोभाय तथासौ योगमूर्तिमान् ॥ ४.१४॥
yathā mado narastrīṇāṃ yathā vā mādhavo'nilaḥ | anupraviṣṭaḥ kṣobhāya tathāsau yogamūrtimān || 4.14||

Adhyaya:   4

Shloka :   14

स एव क्षोभको विप्राः क्षोभ्यश्च परमेश्वरः । स संकोचविकासाभ्यां प्रधानत्वे व्यवस्थितः ॥ ४.१५॥
sa eva kṣobhako viprāḥ kṣobhyaśca parameśvaraḥ | sa saṃkocavikāsābhyāṃ pradhānatve vyavasthitaḥ || 4.15||

Adhyaya:   4

Shloka :   15

प्रधानात् क्षोभ्यमानाच्च तथा पुंसः पुरातनात् । प्रादुरासीन्महद्बीजं प्रधानपुरुषात्मकम् ॥ ४.१६॥
pradhānāt kṣobhyamānācca tathā puṃsaḥ purātanāt | prādurāsīnmahadbījaṃ pradhānapuruṣātmakam || 4.16||

Adhyaya:   4

Shloka :   16

महानात्मा मतिर्ब्रह्मा प्रबुद्धिः ख्यातिरीश्वरः । प्रज्ञाधृतिः स्मृतिः संविदेतस्मादिति तत्स्मृतम् ॥ ४.१७॥
mahānātmā matirbrahmā prabuddhiḥ khyātirīśvaraḥ | prajñādhṛtiḥ smṛtiḥ saṃvidetasmāditi tatsmṛtam || 4.17||

Adhyaya:   4

Shloka :   17

वैकारिकस्तैजसश्च भूतादिश्चैव तामसः । त्रिविधोऽयमहंकारो महतः संबभूव ह ॥ ४.१८॥
vaikārikastaijasaśca bhūtādiścaiva tāmasaḥ | trividho'yamahaṃkāro mahataḥ saṃbabhūva ha || 4.18||

Adhyaya:   4

Shloka :   18

अहंकारोऽबिमानश्च कर्त्ता मन्ता च स स्मृतः । आत्मा च पुद्गलो जीवो गतः सर्वाः प्रवृत्तयः ॥ ४.१९॥
ahaṃkāro'bimānaśca karttā mantā ca sa smṛtaḥ | ātmā ca pudgalo jīvo gataḥ sarvāḥ pravṛttayaḥ || 4.19||

Adhyaya:   4

Shloka :   19

पञ्चभूतान्यहंकारात् तन्मात्राणि च जज्ञिरे । इन्द्रियाणि तथा देवाः सर्वं तस्यात्मजं जगत् ॥ ४.२॥
pañcabhūtānyahaṃkārāt tanmātrāṇi ca jajñire | indriyāṇi tathā devāḥ sarvaṃ tasyātmajaṃ jagat || 4.2||

Adhyaya:   4

Shloka :   20

मनस्त्वव्यक्तजं प्रोक्तं विकारः प्रथमः स्मृतः । येनासौ जायते कर्त्ता भूतादींश्चानुपश्यति ॥ ४.२१॥
manastvavyaktajaṃ proktaṃ vikāraḥ prathamaḥ smṛtaḥ | yenāsau jāyate karttā bhūtādīṃścānupaśyati || 4.21||

Adhyaya:   4

Shloka :   21

वैकारिकादहंकारात् सर्गो वैकारिकोऽभवत् । तैजसानीन्द्रियाणि स्युर्देवा वैकारिका दश ॥ ४.२२॥
vaikārikādahaṃkārāt sargo vaikāriko'bhavat | taijasānīndriyāṇi syurdevā vaikārikā daśa || 4.22||

Adhyaya:   4

Shloka :   22

एकादशं मनस्तत्र स्वगुणेनोभयात्मकम् । भूततन्मात्रसर्गोऽयं भूतादेरभवद्विजाः ॥ ४.२३॥
ekādaśaṃ manastatra svaguṇenobhayātmakam | bhūtatanmātrasargo'yaṃ bhūtāderabhavadvijāḥ || 4.23||

Adhyaya:   4

Shloka :   23

भूतादिस्तु विकुर्वाणः शब्दमात्रं ससर्ज ह । आकाशं सुषिरं तस्मादुत्पन्नं शब्दलक्षणम् ॥ ४.२४॥
bhūtādistu vikurvāṇaḥ śabdamātraṃ sasarja ha | ākāśaṃ suṣiraṃ tasmādutpannaṃ śabdalakṣaṇam || 4.24||

Adhyaya:   4

Shloka :   24

आकाशस्तु विकुर्वाणः स्पर्शमात्रं ससर्ज ह । वायुरुत्पद्यते तस्मात् तस्य स्पर्शो गुणं विदुः ॥ ४.२५॥
ākāśastu vikurvāṇaḥ sparśamātraṃ sasarja ha | vāyurutpadyate tasmāt tasya sparśo guṇaṃ viduḥ || 4.25||

Adhyaya:   4

Shloka :   25

वायुश्चापि विकुर्वाणो रूपमात्रं ससर्ज ह । ज्योतिरुत्पद्यते वायोस्तद्रूपगुणमुच्यते ॥ ४.२६॥
vāyuścāpi vikurvāṇo rūpamātraṃ sasarja ha | jyotirutpadyate vāyostadrūpaguṇamucyate || 4.26||

Adhyaya:   4

Shloka :   26

ज्योतिश्चापि विकुर्वाणं रसमात्रं ससर्ज ह । संभवन्ति ततोऽम्भांसि रसाधाराणि तानि तु ॥ ४.२७॥
jyotiścāpi vikurvāṇaṃ rasamātraṃ sasarja ha | saṃbhavanti tato'mbhāṃsi rasādhārāṇi tāni tu || 4.27||

Adhyaya:   4

Shloka :   27

आपश्चापि विकुर्वत्यो गन्धमात्रं ससर्जिरे । संघातो जायते तस्मात् तस्य गन्धो गुणो मतः ॥ ४.२८॥
āpaścāpi vikurvatyo gandhamātraṃ sasarjire | saṃghāto jāyate tasmāt tasya gandho guṇo mataḥ || 4.28||

Adhyaya:   4

Shloka :   28

आकाशं शब्दमात्रं यत् स्पर्शमात्रं समावृणोत् । द्विगुणस्तु ततो वायुः शब्दस्पर्शात्मकोऽभवत् ॥ ४.२९॥
ākāśaṃ śabdamātraṃ yat sparśamātraṃ samāvṛṇot | dviguṇastu tato vāyuḥ śabdasparśātmako'bhavat || 4.29||

Adhyaya:   4

Shloka :   29

रूपं तथैवाविशतः शब्दस्पर्शौ गुणावुभौ । त्रिगुणः स्यात् ततो वह्निः स शब्दस्पर्शरूपवान् ॥ ४.३॥
rūpaṃ tathaivāviśataḥ śabdasparśau guṇāvubhau | triguṇaḥ syāt tato vahniḥ sa śabdasparśarūpavān || 4.3||

Adhyaya:   4

Shloka :   30

शब्द स्पर्शश्च रूपं च रसमात्रं समाविशन् । तस्माच्चतुर्गुणा आपो विज्ञेयास्तु रसात्मिकाः ॥ ४.३१॥
śabda sparśaśca rūpaṃ ca rasamātraṃ samāviśan | tasmāccaturguṇā āpo vijñeyāstu rasātmikāḥ || 4.31||

Adhyaya:   4

Shloka :   31

शब्दः स्पर्शश्च रूपं च रसो गन्धं समाविशन् । तसमात् पञ्चगुणा भूमिः स्थूला भूतेषु शब्द्यते ॥ ४.३२॥
śabdaḥ sparśaśca rūpaṃ ca raso gandhaṃ samāviśan | tasamāt pañcaguṇā bhūmiḥ sthūlā bhūteṣu śabdyate || 4.32||

Adhyaya:   4

Shloka :   32

शान्ता घोराश्च मूढाश्च विशेषास्तेन ते स्मृताः । परस्परानुप्रवेशाद् धारयन्ति परस्परम् ॥ ४.३३॥
śāntā ghorāśca mūḍhāśca viśeṣāstena te smṛtāḥ | parasparānupraveśād dhārayanti parasparam || 4.33||

Adhyaya:   4

Shloka :   33

एते सप्त महात्मानो ह्यन्योन्यस्य समाश्रयात् । नाशक्नुवन् प्रजाः स्त्रष्टुमसमागम्य कृत्स्नशः ॥ ४.३४॥
ete sapta mahātmāno hyanyonyasya samāśrayāt | nāśaknuvan prajāḥ straṣṭumasamāgamya kṛtsnaśaḥ || 4.34||

Adhyaya:   4

Shloka :   34

पुरुषाधिष्ठितत्वाच्च अव्यक्तानुग्रहेण च । महादादयो विशेषान्ता ह्मण्डमुत्पादयन्ति ते ॥ ४.३५॥
puruṣādhiṣṭhitatvācca avyaktānugraheṇa ca | mahādādayo viśeṣāntā hmaṇḍamutpādayanti te || 4.35||

Adhyaya:   4

Shloka :   35

एककालसमुत्पन्नं जलबुद्‌बुदवच्च तत् । विशेषेभ्योऽण्डमभवद् बृहत् तदुदकेशयम् ॥ ४.३६॥
ekakālasamutpannaṃ jalabud‌budavacca tat | viśeṣebhyo'ṇḍamabhavad bṛhat tadudakeśayam || 4.36||

Adhyaya:   4

Shloka :   36

तस्मिन् कार्यस्य करणं संसिद्धिः परमेष्ठिनः । प्राकृतेऽण्डे विवृद्धे तु क्षेत्रज्ञो ब्रह्मसंज्ञितः ॥ ४.३७॥
tasmin kāryasya karaṇaṃ saṃsiddhiḥ parameṣṭhinaḥ | prākṛte'ṇḍe vivṛddhe tu kṣetrajño brahmasaṃjñitaḥ || 4.37||

Adhyaya:   4

Shloka :   37

स वै शरीरी प्रथमः स वै पुरुष उच्यते । आदिकर्त्ता स भूतानां ब्रह्माग्रे समवर्त्तत ॥ ४.३८॥
sa vai śarīrī prathamaḥ sa vai puruṣa ucyate | ādikarttā sa bhūtānāṃ brahmāgre samavarttata || 4.38||

Adhyaya:   4

Shloka :   38

यमाहुः पुरुषं हंसं प्रधानात् परतः स्थितम् । हिरण्यगर्भं कपिलं छन्दोमूर्ति सनातनम् ॥ ४.३९॥
yamāhuḥ puruṣaṃ haṃsaṃ pradhānāt parataḥ sthitam | hiraṇyagarbhaṃ kapilaṃ chandomūrti sanātanam || 4.39||

Adhyaya:   4

Shloka :   39

मेरुरुल्बमभूत् तस्य जरायुश्चापि पर्वताः । गर्भोदकं समुद्राश्च तस्यासन् परमात्मनः ॥ ४.४॥
merurulbamabhūt tasya jarāyuścāpi parvatāḥ | garbhodakaṃ samudrāśca tasyāsan paramātmanaḥ || 4.4||

Adhyaya:   4

Shloka :   40

तस्मिन्नण्डेऽभवद् विश्वं सदेवासुरमानुषम् । चन्द्रादित्यौ सनक्षत्रौ सग्रहौ सह वायुना ॥ ४.४१॥
tasminnaṇḍe'bhavad viśvaṃ sadevāsuramānuṣam | candrādityau sanakṣatrau sagrahau saha vāyunā || 4.41||

Adhyaya:   4

Shloka :   41

अद्भिर्दशगुणाभिश्च बाह्यतोऽण्डं समावृतम् । आपो दशगुणेनैव तेजसा बाह्यतो वृताः ॥ ४.४२॥
adbhirdaśaguṇābhiśca bāhyato'ṇḍaṃ samāvṛtam | āpo daśaguṇenaiva tejasā bāhyato vṛtāḥ || 4.42||

Adhyaya:   4

Shloka :   42

तेजो दशगुणेनैव बाह्यतो वायुनावृतम् । आकाशेनावृतो वायुः खं तु भूतादिनावृतम् ॥ ४.४३॥
tejo daśaguṇenaiva bāhyato vāyunāvṛtam | ākāśenāvṛto vāyuḥ khaṃ tu bhūtādināvṛtam || 4.43||

Adhyaya:   4

Shloka :   43

भूतादिर्महता तद्वदव्यक्तेनावृतो महान् । एते लोका महात्मनः सर्वतत्त्वाभिमानिनः ॥ ४.४४॥
bhūtādirmahatā tadvadavyaktenāvṛto mahān | ete lokā mahātmanaḥ sarvatattvābhimāninaḥ || 4.44||

Adhyaya:   4

Shloka :   44

वसन्ति तत्र पुरुषास्तदात्मानो व्यवस्थिताः । ईश्वरा योगधर्माणो ये चान्ये तत्त्वचिन्तकाः ॥ ४.४५॥
vasanti tatra puruṣāstadātmāno vyavasthitāḥ | īśvarā yogadharmāṇo ye cānye tattvacintakāḥ || 4.45||

Adhyaya:   4

Shloka :   45

सर्वज्ञाः शान्तरजसो नित्यं मुदितमानसाः । एतैरावरणैरण्डं प्राकृतै सप्तभिर्वृतम् ॥ ४.४६॥
sarvajñāḥ śāntarajaso nityaṃ muditamānasāḥ | etairāvaraṇairaṇḍaṃ prākṛtai saptabhirvṛtam || 4.46||

Adhyaya:   4

Shloka :   46

एतावच्छक्यते वक्तुं मायैषा गहना द्विजाः । एतत् प्राधानिकं कार्यं यन्मया बीजमीरितम् ॥ ४.४७॥
etāvacchakyate vaktuṃ māyaiṣā gahanā dvijāḥ | etat prādhānikaṃ kāryaṃ yanmayā bījamīritam || 4.47||

Adhyaya:   4

Shloka :   47

प्रजापतेः परा मूर्त्तिरितीयं वैदिकी श्रुतिः । ब्रह्माण्डमेतत् सकलं सप्तलोकतलान्वितम् ॥ ४.४८॥
prajāpateḥ parā mūrttiritīyaṃ vaidikī śrutiḥ | brahmāṇḍametat sakalaṃ saptalokatalānvitam || 4.48||

Adhyaya:   4

Shloka :   48

द्वितीयं तस्य देवस्य शरीरं परमेष्ठिनः । हिरण्यगर्भो भगवान् ब्रह्मा वै कनकाण्डजः ॥ ४.४९॥
dvitīyaṃ tasya devasya śarīraṃ parameṣṭhinaḥ | hiraṇyagarbho bhagavān brahmā vai kanakāṇḍajaḥ || 4.49||

Adhyaya:   4

Shloka :   49

तृतीयं भगवद्रूपं प्राहुर्वेदार्थवेदिनः । रजोगुणमयं चान्यद् रूपं तस्यैव धीमतः ॥ ४.५॥
tṛtīyaṃ bhagavadrūpaṃ prāhurvedārthavedinaḥ | rajoguṇamayaṃ cānyad rūpaṃ tasyaiva dhīmataḥ || 4.5||

Adhyaya:   4

Shloka :   50

चतुर्मुखः स भगवान् जगत्सृष्टौ प्रवर्त्तते । सृष्टं च पाति सकलं विश्वात्मा विश्वतोमुखः ॥ ४.५१॥
caturmukhaḥ sa bhagavān jagatsṛṣṭau pravarttate | sṛṣṭaṃ ca pāti sakalaṃ viśvātmā viśvatomukhaḥ || 4.51||

Adhyaya:   4

Shloka :   51

सत्त्वं गुणमुपाश्रित्य विष्णुर्विश्वेश्वरः स्वयम् । अन्तकाले स्वयं देवः सर्वात्मा परमेश्वरः ॥ ४.५२॥
sattvaṃ guṇamupāśritya viṣṇurviśveśvaraḥ svayam | antakāle svayaṃ devaḥ sarvātmā parameśvaraḥ || 4.52||

Adhyaya:   4

Shloka :   52

तमोगुणं समाश्रित्य रुद्रः संहरते जगत् । एकोऽपि सन्महादेवस्त्रिधाऽसौ समवस्थितः । सर्गरक्षालयगुणैर्निर्गुणोऽपि निरञ्जनः । एकधा स द्विधा चैव त्रिधा च बहुधा गुणैः ॥ ४.५३॥
tamoguṇaṃ samāśritya rudraḥ saṃharate jagat | eko'pi sanmahādevastridhā'sau samavasthitaḥ | sargarakṣālayaguṇairnirguṇo'pi nirañjanaḥ | ekadhā sa dvidhā caiva tridhā ca bahudhā guṇaiḥ || 4.53||

Adhyaya:   4

Shloka :   53

योगेश्वरः शरीराणि करोति विकरोति च । नानाकृतिक्रियारूपनामवन्ति स्वलीलया ॥ ४.५४॥
yogeśvaraḥ śarīrāṇi karoti vikaroti ca | nānākṛtikriyārūpanāmavanti svalīlayā || 4.54||

Adhyaya:   4

Shloka :   54

हिताय चैव भक्तानां स एव ग्रसते पुनः । त्रिधा विभज्य चात्मानं त्रैकाल्ये संप्रवर्तते । सृजते ग्रसते चैव वीक्षते च विशेषतः ॥ ४.५५॥
hitāya caiva bhaktānāṃ sa eva grasate punaḥ | tridhā vibhajya cātmānaṃ traikālye saṃpravartate | sṛjate grasate caiva vīkṣate ca viśeṣataḥ || 4.55||

Adhyaya:   4

Shloka :   55

यस्मात् सृष्ट्वाऽनुगृह्णाति ग्रसते च पुनः प्रजाः । गुणात्मकत्वात् त्रैकाल्ये तस्मादेकः स उच्यते ॥ ४.५६॥
yasmāt sṛṣṭvā'nugṛhṇāti grasate ca punaḥ prajāḥ | guṇātmakatvāt traikālye tasmādekaḥ sa ucyate || 4.56||

Adhyaya:   4

Shloka :   56

अग्रे हिरण्यगर्भः स प्रादुर्भूतः सनातनः । आदित्वादादिदेवोऽसौ अजातत्वादजः स्मृतः ॥ ४.५७॥
agre hiraṇyagarbhaḥ sa prādurbhūtaḥ sanātanaḥ | āditvādādidevo'sau ajātatvādajaḥ smṛtaḥ || 4.57||

Adhyaya:   4

Shloka :   57

पाति यस्मात् प्रजाः सर्वाः प्रजापतिरिति स्मृतः । देवेषु च महादेवो महादेव इति स्मृतः ॥ ४.५८॥
pāti yasmāt prajāḥ sarvāḥ prajāpatiriti smṛtaḥ | deveṣu ca mahādevo mahādeva iti smṛtaḥ || 4.58||

Adhyaya:   4

Shloka :   58

बृहत्त्वाच्च स्मृतो ब्रह्मा परत्वात् परमेश्वरः । वशित्वादप्यवश्यत्वादीश्वरः परिभाषितः ॥ ४.५९॥
bṛhattvācca smṛto brahmā paratvāt parameśvaraḥ | vaśitvādapyavaśyatvādīśvaraḥ paribhāṣitaḥ || 4.59||

Adhyaya:   4

Shloka :   59

ऋषिः सर्वत्रगत्वेन हरिः सर्वहरो यतः । अनुत्पादाच्च पूर्वत्वात् स्वयंभूरिति स स्मृतः ॥ ४.६॥
ṛṣiḥ sarvatragatvena hariḥ sarvaharo yataḥ | anutpādācca pūrvatvāt svayaṃbhūriti sa smṛtaḥ || 4.6||

Adhyaya:   4

Shloka :   60

नराणामयनं यस्मात् तेन नारायणः स्मृतः । हरः संसारहरणाद् विभुत्वाद् विष्णुरुच्यते ॥ ४.६१॥
narāṇāmayanaṃ yasmāt tena nārāyaṇaḥ smṛtaḥ | haraḥ saṃsāraharaṇād vibhutvād viṣṇurucyate || 4.61||

Adhyaya:   4

Shloka :   61

भगवान् सर्वविज्ञानादवनादोमिति स्मृतः । सर्वज्ञः सर्वविज्ञानात् सर्वः सर्वमयो यतः ॥ ४.६२॥
bhagavān sarvavijñānādavanādomiti smṛtaḥ | sarvajñaḥ sarvavijñānāt sarvaḥ sarvamayo yataḥ || 4.62||

Adhyaya:   4

Shloka :   62

शिवः स्यात् निर्मलो यस्माद् विभुः सर्वगतो यतः । तारणात् सर्वदुःखानां तारकः परिगीयते ॥ ४.६३॥
śivaḥ syāt nirmalo yasmād vibhuḥ sarvagato yataḥ | tāraṇāt sarvaduḥkhānāṃ tārakaḥ parigīyate || 4.63||

Adhyaya:   4

Shloka :   63

बहुनाऽत्र किमुक्तेन सर्वं ब्रह्ममयं जगत् । अनेकभेदभिन्नस्तु क्रीडते परमेश्वरः ॥ ४.६४॥
bahunā'tra kimuktena sarvaṃ brahmamayaṃ jagat | anekabhedabhinnastu krīḍate parameśvaraḥ || 4.64||

Adhyaya:   4

Shloka :   64

इत्येष प्राकृतः सर्गः संक्षेपात् कथितो मया । अबुद्धिपूर्विकां विप्रा ब्राह्मीं सृष्टिं निबोधत ॥ ४.६५॥
ityeṣa prākṛtaḥ sargaḥ saṃkṣepāt kathito mayā | abuddhipūrvikāṃ viprā brāhmīṃ sṛṣṭiṃ nibodhata || 4.65||

Adhyaya:   4

Shloka :   65

इति श्रीकूर्मपुराणे षट्‌साहस्त्र्यां संहितायां पूर्वंविभागे चतुर्थोऽध्यायः॥ ४॥
iti śrīkūrmapurāṇe ṣaṭ‌sāhastryāṃ saṃhitāyāṃ pūrvaṃvibhāge caturtho'dhyāyaḥ|| 4||

Adhyaya:   4

Shloka :   66

ॐ श्री परमात्मने नमः

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

Gyaandweep Gyaandweep

namo namaḥ!

Sign Up to explore more than 35 Vedic Scriptures, one verse at a time.

Login to track your learning and teaching progress.


Sign In