| |
|

This overlay will guide you through the buttons:

सूत उवाच ।
श्रुत्वाऽऽश्रमविधिं कृत्स्नमृषयो। हृष्टमानसाः । नमस्कृत्य हृषीकेशं पुनर्वचनमब्रुवन् ॥ ४.१॥
śrutvā''śramavidhiṃ kṛtsnamṛṣayo. hṛṣṭamānasāḥ . namaskṛtya hṛṣīkeśaṃ punarvacanamabruvan .. 4.1..
मुनय ऊचुः ।
भाषितं भवता सर्वं चातुराश्रम्यमुत्तमम् । इदानीं श्रोतुमिच्छामो यथा संभवते जगत् ॥ ४.२॥
bhāṣitaṃ bhavatā sarvaṃ cāturāśramyamuttamam . idānīṃ śrotumicchāmo yathā saṃbhavate jagat .. 4.2..
कुतः सर्वमिदं जातं कस्मिंश्च लयमेष्यति । नियन्ता कश्च सर्वेषां वदस्व पुरुषोत्तम ॥ ४.३॥
kutaḥ sarvamidaṃ jātaṃ kasmiṃśca layameṣyati . niyantā kaśca sarveṣāṃ vadasva puruṣottama .. 4.3..
श्रुत्वा नारायणो वाक्यमृषीणां कूर्मरूपधृक् । प्राह गम्भीरया वाचा भूतानां प्रभवोव्ययः ॥ ४.४॥
śrutvā nārāyaṇo vākyamṛṣīṇāṃ kūrmarūpadhṛk . prāha gambhīrayā vācā bhūtānāṃ prabhavovyayaḥ .. 4.4..
श्रीकूर्म उवाच ।
महेश्वरः परोऽव्यक्तश्चतुर्व्यूहः सनातनः । अनन्तश्चाप्रमेयश्च नियन्ता विश्वतोमुखः ॥ ४.५॥
maheśvaraḥ paro'vyaktaścaturvyūhaḥ sanātanaḥ . anantaścāprameyaśca niyantā viśvatomukhaḥ .. 4.5..
अव्यक्तं कारणं यत्तन्नित्यं सदसदात्मकम् । प्रधानं प्रकृतिश्चेति यदाहुस्तत्त्वचिन्तकाः ॥ ४.६॥
avyaktaṃ kāraṇaṃ yattannityaṃ sadasadātmakam . pradhānaṃ prakṛtiśceti yadāhustattvacintakāḥ .. 4.6..
गन्धवर्णरसैर्हीनं शब्दस्पर्शविवर्जितम् । अजरं ध्रुवमक्षय्यं नित्यं स्वात्मन्यवस्थितम् ॥ ४.७॥
gandhavarṇarasairhīnaṃ śabdasparśavivarjitam . ajaraṃ dhruvamakṣayyaṃ nityaṃ svātmanyavasthitam .. 4.7..
जगद्योनिर्महाभूतं परं ब्रह्म सनातनम् । विग्रहः सर्वभूतानामात्मनाऽधिष्ठितं महत् ॥ ४.८॥
jagadyonirmahābhūtaṃ paraṃ brahma sanātanam . vigrahaḥ sarvabhūtānāmātmanā'dhiṣṭhitaṃ mahat .. 4.8..
अनाद्यन्तमजं सूक्ष्मं त्रिगुणं प्रभवाप्ययम् । असांप्रतमविज्ञेयं ब्रह्माग्रे समवर्त्तत ॥ ४.९॥
anādyantamajaṃ sūkṣmaṃ triguṇaṃ prabhavāpyayam . asāṃpratamavijñeyaṃ brahmāgre samavarttata .. 4.9..
गुणसाम्ये तदा तस्मिन् पुरुषे चात्मनि स्थिते । प्राकृतः प्रलयो ज्ञेयो यावद् विश्वसमुद्भवः ॥ ४.१॥
guṇasāmye tadā tasmin puruṣe cātmani sthite . prākṛtaḥ pralayo jñeyo yāvad viśvasamudbhavaḥ .. 4.1..
ब्राह्मी रात्रिरियं प्रोक्ता अहः सृष्टिरुदाहृता । अहर्न विद्यते तस्य न रात्रिर्ह्युपचारतः ॥ ४.११॥
brāhmī rātririyaṃ proktā ahaḥ sṛṣṭirudāhṛtā . aharna vidyate tasya na rātrirhyupacārataḥ .. 4.11..
निशान्ते प्रतिबुद्धोऽसौ जगदादिरनादिमान् । सर्वभूतमयोऽव्यक्ता दन्तर्यामीश्वरः परः ॥ ४.१२॥
niśānte pratibuddho'sau jagadādiranādimān . sarvabhūtamayo'vyaktā dantaryāmīśvaraḥ paraḥ .. 4.12..
प्रकृतिं पुरुषं चैव प्रविश्याशु महेश्वरः । क्षोभयामास योगेन परेण परमेश्वरः ॥ ४.१३॥
prakṛtiṃ puruṣaṃ caiva praviśyāśu maheśvaraḥ . kṣobhayāmāsa yogena pareṇa parameśvaraḥ .. 4.13..
यथा मदो नरस्त्रीणां यथा वा माधवोऽनिलः । अनुप्रविष्टः क्षोभाय तथासौ योगमूर्तिमान् ॥ ४.१४॥
yathā mado narastrīṇāṃ yathā vā mādhavo'nilaḥ . anupraviṣṭaḥ kṣobhāya tathāsau yogamūrtimān .. 4.14..
स एव क्षोभको विप्राः क्षोभ्यश्च परमेश्वरः । स संकोचविकासाभ्यां प्रधानत्वे व्यवस्थितः ॥ ४.१५॥
sa eva kṣobhako viprāḥ kṣobhyaśca parameśvaraḥ . sa saṃkocavikāsābhyāṃ pradhānatve vyavasthitaḥ .. 4.15..
प्रधानात् क्षोभ्यमानाच्च तथा पुंसः पुरातनात् । प्रादुरासीन्महद्बीजं प्रधानपुरुषात्मकम् ॥ ४.१६॥
pradhānāt kṣobhyamānācca tathā puṃsaḥ purātanāt . prādurāsīnmahadbījaṃ pradhānapuruṣātmakam .. 4.16..
महानात्मा मतिर्ब्रह्मा प्रबुद्धिः ख्यातिरीश्वरः । प्रज्ञाधृतिः स्मृतिः संविदेतस्मादिति तत्स्मृतम् ॥ ४.१७॥
mahānātmā matirbrahmā prabuddhiḥ khyātirīśvaraḥ . prajñādhṛtiḥ smṛtiḥ saṃvidetasmāditi tatsmṛtam .. 4.17..
वैकारिकस्तैजसश्च भूतादिश्चैव तामसः । त्रिविधोऽयमहंकारो महतः संबभूव ह ॥ ४.१८॥
vaikārikastaijasaśca bhūtādiścaiva tāmasaḥ . trividho'yamahaṃkāro mahataḥ saṃbabhūva ha .. 4.18..
अहंकारोऽबिमानश्च कर्त्ता मन्ता च स स्मृतः । आत्मा च पुद्गलो जीवो गतः सर्वाः प्रवृत्तयः ॥ ४.१९॥
ahaṃkāro'bimānaśca karttā mantā ca sa smṛtaḥ . ātmā ca pudgalo jīvo gataḥ sarvāḥ pravṛttayaḥ .. 4.19..
पञ्चभूतान्यहंकारात् तन्मात्राणि च जज्ञिरे । इन्द्रियाणि तथा देवाः सर्वं तस्यात्मजं जगत् ॥ ४.२॥
pañcabhūtānyahaṃkārāt tanmātrāṇi ca jajñire . indriyāṇi tathā devāḥ sarvaṃ tasyātmajaṃ jagat .. 4.2..
मनस्त्वव्यक्तजं प्रोक्तं विकारः प्रथमः स्मृतः । येनासौ जायते कर्त्ता भूतादींश्चानुपश्यति ॥ ४.२१॥
manastvavyaktajaṃ proktaṃ vikāraḥ prathamaḥ smṛtaḥ . yenāsau jāyate karttā bhūtādīṃścānupaśyati .. 4.21..
वैकारिकादहंकारात् सर्गो वैकारिकोऽभवत् । तैजसानीन्द्रियाणि स्युर्देवा वैकारिका दश ॥ ४.२२॥
vaikārikādahaṃkārāt sargo vaikāriko'bhavat . taijasānīndriyāṇi syurdevā vaikārikā daśa .. 4.22..
एकादशं मनस्तत्र स्वगुणेनोभयात्मकम् । भूततन्मात्रसर्गोऽयं भूतादेरभवद्विजाः ॥ ४.२३॥
ekādaśaṃ manastatra svaguṇenobhayātmakam . bhūtatanmātrasargo'yaṃ bhūtāderabhavadvijāḥ .. 4.23..
भूतादिस्तु विकुर्वाणः शब्दमात्रं ससर्ज ह । आकाशं सुषिरं तस्मादुत्पन्नं शब्दलक्षणम् ॥ ४.२४॥
bhūtādistu vikurvāṇaḥ śabdamātraṃ sasarja ha . ākāśaṃ suṣiraṃ tasmādutpannaṃ śabdalakṣaṇam .. 4.24..
आकाशस्तु विकुर्वाणः स्पर्शमात्रं ससर्ज ह । वायुरुत्पद्यते तस्मात् तस्य स्पर्शो गुणं विदुः ॥ ४.२५॥
ākāśastu vikurvāṇaḥ sparśamātraṃ sasarja ha . vāyurutpadyate tasmāt tasya sparśo guṇaṃ viduḥ .. 4.25..
वायुश्चापि विकुर्वाणो रूपमात्रं ससर्ज ह । ज्योतिरुत्पद्यते वायोस्तद्रूपगुणमुच्यते ॥ ४.२६॥
vāyuścāpi vikurvāṇo rūpamātraṃ sasarja ha . jyotirutpadyate vāyostadrūpaguṇamucyate .. 4.26..
ज्योतिश्चापि विकुर्वाणं रसमात्रं ससर्ज ह । संभवन्ति ततोऽम्भांसि रसाधाराणि तानि तु ॥ ४.२७॥
jyotiścāpi vikurvāṇaṃ rasamātraṃ sasarja ha . saṃbhavanti tato'mbhāṃsi rasādhārāṇi tāni tu .. 4.27..
आपश्चापि विकुर्वत्यो गन्धमात्रं ससर्जिरे । संघातो जायते तस्मात् तस्य गन्धो गुणो मतः ॥ ४.२८॥
āpaścāpi vikurvatyo gandhamātraṃ sasarjire . saṃghāto jāyate tasmāt tasya gandho guṇo mataḥ .. 4.28..
आकाशं शब्दमात्रं यत् स्पर्शमात्रं समावृणोत् । द्विगुणस्तु ततो वायुः शब्दस्पर्शात्मकोऽभवत् ॥ ४.२९॥
ākāśaṃ śabdamātraṃ yat sparśamātraṃ samāvṛṇot . dviguṇastu tato vāyuḥ śabdasparśātmako'bhavat .. 4.29..
रूपं तथैवाविशतः शब्दस्पर्शौ गुणावुभौ । त्रिगुणः स्यात् ततो वह्निः स शब्दस्पर्शरूपवान् ॥ ४.३॥
rūpaṃ tathaivāviśataḥ śabdasparśau guṇāvubhau . triguṇaḥ syāt tato vahniḥ sa śabdasparśarūpavān .. 4.3..
शब्द स्पर्शश्च रूपं च रसमात्रं समाविशन् । तस्माच्चतुर्गुणा आपो विज्ञेयास्तु रसात्मिकाः ॥ ४.३१॥
śabda sparśaśca rūpaṃ ca rasamātraṃ samāviśan . tasmāccaturguṇā āpo vijñeyāstu rasātmikāḥ .. 4.31..
शब्दः स्पर्शश्च रूपं च रसो गन्धं समाविशन् । तसमात् पञ्चगुणा भूमिः स्थूला भूतेषु शब्द्यते ॥ ४.३२॥
śabdaḥ sparśaśca rūpaṃ ca raso gandhaṃ samāviśan . tasamāt pañcaguṇā bhūmiḥ sthūlā bhūteṣu śabdyate .. 4.32..
शान्ता घोराश्च मूढाश्च विशेषास्तेन ते स्मृताः । परस्परानुप्रवेशाद् धारयन्ति परस्परम् ॥ ४.३३॥
śāntā ghorāśca mūḍhāśca viśeṣāstena te smṛtāḥ . parasparānupraveśād dhārayanti parasparam .. 4.33..
एते सप्त महात्मानो ह्यन्योन्यस्य समाश्रयात् । नाशक्नुवन् प्रजाः स्त्रष्टुमसमागम्य कृत्स्नशः ॥ ४.३४॥
ete sapta mahātmāno hyanyonyasya samāśrayāt . nāśaknuvan prajāḥ straṣṭumasamāgamya kṛtsnaśaḥ .. 4.34..
पुरुषाधिष्ठितत्वाच्च अव्यक्तानुग्रहेण च । महादादयो विशेषान्ता ह्मण्डमुत्पादयन्ति ते ॥ ४.३५॥
puruṣādhiṣṭhitatvācca avyaktānugraheṇa ca . mahādādayo viśeṣāntā hmaṇḍamutpādayanti te .. 4.35..
एककालसमुत्पन्नं जलबुद्बुदवच्च तत् । विशेषेभ्योऽण्डमभवद् बृहत् तदुदकेशयम् ॥ ४.३६॥
ekakālasamutpannaṃ jalabudbudavacca tat . viśeṣebhyo'ṇḍamabhavad bṛhat tadudakeśayam .. 4.36..
तस्मिन् कार्यस्य करणं संसिद्धिः परमेष्ठिनः । प्राकृतेऽण्डे विवृद्धे तु क्षेत्रज्ञो ब्रह्मसंज्ञितः ॥ ४.३७॥
tasmin kāryasya karaṇaṃ saṃsiddhiḥ parameṣṭhinaḥ . prākṛte'ṇḍe vivṛddhe tu kṣetrajño brahmasaṃjñitaḥ .. 4.37..
स वै शरीरी प्रथमः स वै पुरुष उच्यते । आदिकर्त्ता स भूतानां ब्रह्माग्रे समवर्त्तत ॥ ४.३८॥
sa vai śarīrī prathamaḥ sa vai puruṣa ucyate . ādikarttā sa bhūtānāṃ brahmāgre samavarttata .. 4.38..
यमाहुः पुरुषं हंसं प्रधानात् परतः स्थितम् । हिरण्यगर्भं कपिलं छन्दोमूर्ति सनातनम् ॥ ४.३९॥
yamāhuḥ puruṣaṃ haṃsaṃ pradhānāt parataḥ sthitam . hiraṇyagarbhaṃ kapilaṃ chandomūrti sanātanam .. 4.39..
मेरुरुल्बमभूत् तस्य जरायुश्चापि पर्वताः । गर्भोदकं समुद्राश्च तस्यासन् परमात्मनः ॥ ४.४॥
merurulbamabhūt tasya jarāyuścāpi parvatāḥ . garbhodakaṃ samudrāśca tasyāsan paramātmanaḥ .. 4.4..
तस्मिन्नण्डेऽभवद् विश्वं सदेवासुरमानुषम् । चन्द्रादित्यौ सनक्षत्रौ सग्रहौ सह वायुना ॥ ४.४१॥
tasminnaṇḍe'bhavad viśvaṃ sadevāsuramānuṣam . candrādityau sanakṣatrau sagrahau saha vāyunā .. 4.41..
अद्भिर्दशगुणाभिश्च बाह्यतोऽण्डं समावृतम् । आपो दशगुणेनैव तेजसा बाह्यतो वृताः ॥ ४.४२॥
adbhirdaśaguṇābhiśca bāhyato'ṇḍaṃ samāvṛtam . āpo daśaguṇenaiva tejasā bāhyato vṛtāḥ .. 4.42..
तेजो दशगुणेनैव बाह्यतो वायुनावृतम् । आकाशेनावृतो वायुः खं तु भूतादिनावृतम् ॥ ४.४३॥
tejo daśaguṇenaiva bāhyato vāyunāvṛtam . ākāśenāvṛto vāyuḥ khaṃ tu bhūtādināvṛtam .. 4.43..
भूतादिर्महता तद्वदव्यक्तेनावृतो महान् । एते लोका महात्मनः सर्वतत्त्वाभिमानिनः ॥ ४.४४॥
bhūtādirmahatā tadvadavyaktenāvṛto mahān . ete lokā mahātmanaḥ sarvatattvābhimāninaḥ .. 4.44..
वसन्ति तत्र पुरुषास्तदात्मानो व्यवस्थिताः । ईश्वरा योगधर्माणो ये चान्ये तत्त्वचिन्तकाः ॥ ४.४५॥
vasanti tatra puruṣāstadātmāno vyavasthitāḥ . īśvarā yogadharmāṇo ye cānye tattvacintakāḥ .. 4.45..
सर्वज्ञाः शान्तरजसो नित्यं मुदितमानसाः । एतैरावरणैरण्डं प्राकृतै सप्तभिर्वृतम् ॥ ४.४६॥
sarvajñāḥ śāntarajaso nityaṃ muditamānasāḥ . etairāvaraṇairaṇḍaṃ prākṛtai saptabhirvṛtam .. 4.46..
एतावच्छक्यते वक्तुं मायैषा गहना द्विजाः । एतत् प्राधानिकं कार्यं यन्मया बीजमीरितम् ॥ ४.४७॥
etāvacchakyate vaktuṃ māyaiṣā gahanā dvijāḥ . etat prādhānikaṃ kāryaṃ yanmayā bījamīritam .. 4.47..
प्रजापतेः परा मूर्त्तिरितीयं वैदिकी श्रुतिः । ब्रह्माण्डमेतत् सकलं सप्तलोकतलान्वितम् ॥ ४.४८॥
prajāpateḥ parā mūrttiritīyaṃ vaidikī śrutiḥ . brahmāṇḍametat sakalaṃ saptalokatalānvitam .. 4.48..
द्वितीयं तस्य देवस्य शरीरं परमेष्ठिनः । हिरण्यगर्भो भगवान् ब्रह्मा वै कनकाण्डजः ॥ ४.४९॥
dvitīyaṃ tasya devasya śarīraṃ parameṣṭhinaḥ . hiraṇyagarbho bhagavān brahmā vai kanakāṇḍajaḥ .. 4.49..
तृतीयं भगवद्रूपं प्राहुर्वेदार्थवेदिनः । रजोगुणमयं चान्यद् रूपं तस्यैव धीमतः ॥ ४.५॥
tṛtīyaṃ bhagavadrūpaṃ prāhurvedārthavedinaḥ . rajoguṇamayaṃ cānyad rūpaṃ tasyaiva dhīmataḥ .. 4.5..
चतुर्मुखः स भगवान् जगत्सृष्टौ प्रवर्त्तते । सृष्टं च पाति सकलं विश्वात्मा विश्वतोमुखः ॥ ४.५१॥
caturmukhaḥ sa bhagavān jagatsṛṣṭau pravarttate . sṛṣṭaṃ ca pāti sakalaṃ viśvātmā viśvatomukhaḥ .. 4.51..
सत्त्वं गुणमुपाश्रित्य विष्णुर्विश्वेश्वरः स्वयम् । अन्तकाले स्वयं देवः सर्वात्मा परमेश्वरः ॥ ४.५२॥
sattvaṃ guṇamupāśritya viṣṇurviśveśvaraḥ svayam . antakāle svayaṃ devaḥ sarvātmā parameśvaraḥ .. 4.52..
तमोगुणं समाश्रित्य रुद्रः संहरते जगत् । एकोऽपि सन्महादेवस्त्रिधाऽसौ समवस्थितः । सर्गरक्षालयगुणैर्निर्गुणोऽपि निरञ्जनः । एकधा स द्विधा चैव त्रिधा च बहुधा गुणैः ॥ ४.५३॥
tamoguṇaṃ samāśritya rudraḥ saṃharate jagat . eko'pi sanmahādevastridhā'sau samavasthitaḥ . sargarakṣālayaguṇairnirguṇo'pi nirañjanaḥ . ekadhā sa dvidhā caiva tridhā ca bahudhā guṇaiḥ .. 4.53..
योगेश्वरः शरीराणि करोति विकरोति च । नानाकृतिक्रियारूपनामवन्ति स्वलीलया ॥ ४.५४॥
yogeśvaraḥ śarīrāṇi karoti vikaroti ca . nānākṛtikriyārūpanāmavanti svalīlayā .. 4.54..
हिताय चैव भक्तानां स एव ग्रसते पुनः । त्रिधा विभज्य चात्मानं त्रैकाल्ये संप्रवर्तते । सृजते ग्रसते चैव वीक्षते च विशेषतः ॥ ४.५५॥
hitāya caiva bhaktānāṃ sa eva grasate punaḥ . tridhā vibhajya cātmānaṃ traikālye saṃpravartate . sṛjate grasate caiva vīkṣate ca viśeṣataḥ .. 4.55..
यस्मात् सृष्ट्वाऽनुगृह्णाति ग्रसते च पुनः प्रजाः । गुणात्मकत्वात् त्रैकाल्ये तस्मादेकः स उच्यते ॥ ४.५६॥
yasmāt sṛṣṭvā'nugṛhṇāti grasate ca punaḥ prajāḥ . guṇātmakatvāt traikālye tasmādekaḥ sa ucyate .. 4.56..
अग्रे हिरण्यगर्भः स प्रादुर्भूतः सनातनः । आदित्वादादिदेवोऽसौ अजातत्वादजः स्मृतः ॥ ४.५७॥
agre hiraṇyagarbhaḥ sa prādurbhūtaḥ sanātanaḥ . āditvādādidevo'sau ajātatvādajaḥ smṛtaḥ .. 4.57..
पाति यस्मात् प्रजाः सर्वाः प्रजापतिरिति स्मृतः । देवेषु च महादेवो महादेव इति स्मृतः ॥ ४.५८॥
pāti yasmāt prajāḥ sarvāḥ prajāpatiriti smṛtaḥ . deveṣu ca mahādevo mahādeva iti smṛtaḥ .. 4.58..
बृहत्त्वाच्च स्मृतो ब्रह्मा परत्वात् परमेश्वरः । वशित्वादप्यवश्यत्वादीश्वरः परिभाषितः ॥ ४.५९॥
bṛhattvācca smṛto brahmā paratvāt parameśvaraḥ . vaśitvādapyavaśyatvādīśvaraḥ paribhāṣitaḥ .. 4.59..
ऋषिः सर्वत्रगत्वेन हरिः सर्वहरो यतः । अनुत्पादाच्च पूर्वत्वात् स्वयंभूरिति स स्मृतः ॥ ४.६॥
ṛṣiḥ sarvatragatvena hariḥ sarvaharo yataḥ . anutpādācca pūrvatvāt svayaṃbhūriti sa smṛtaḥ .. 4.6..
नराणामयनं यस्मात् तेन नारायणः स्मृतः । हरः संसारहरणाद् विभुत्वाद् विष्णुरुच्यते ॥ ४.६१॥
narāṇāmayanaṃ yasmāt tena nārāyaṇaḥ smṛtaḥ . haraḥ saṃsāraharaṇād vibhutvād viṣṇurucyate .. 4.61..
भगवान् सर्वविज्ञानादवनादोमिति स्मृतः । सर्वज्ञः सर्वविज्ञानात् सर्वः सर्वमयो यतः ॥ ४.६२॥
bhagavān sarvavijñānādavanādomiti smṛtaḥ . sarvajñaḥ sarvavijñānāt sarvaḥ sarvamayo yataḥ .. 4.62..
शिवः स्यात् निर्मलो यस्माद् विभुः सर्वगतो यतः । तारणात् सर्वदुःखानां तारकः परिगीयते ॥ ४.६३॥
śivaḥ syāt nirmalo yasmād vibhuḥ sarvagato yataḥ . tāraṇāt sarvaduḥkhānāṃ tārakaḥ parigīyate .. 4.63..
बहुनाऽत्र किमुक्तेन सर्वं ब्रह्ममयं जगत् । अनेकभेदभिन्नस्तु क्रीडते परमेश्वरः ॥ ४.६४॥
bahunā'tra kimuktena sarvaṃ brahmamayaṃ jagat . anekabhedabhinnastu krīḍate parameśvaraḥ .. 4.64..
इत्येष प्राकृतः सर्गः संक्षेपात् कथितो मया । अबुद्धिपूर्विकां विप्रा ब्राह्मीं सृष्टिं निबोधत ॥ ४.६५॥
ityeṣa prākṛtaḥ sargaḥ saṃkṣepāt kathito mayā . abuddhipūrvikāṃ viprā brāhmīṃ sṛṣṭiṃ nibodhata .. 4.65..
इति श्रीकूर्मपुराणे षट्साहस्त्र्यां संहितायां पूर्वंविभागे चतुर्थोऽध्यायः॥ ४॥
iti śrīkūrmapurāṇe ṣaṭsāhastryāṃ saṃhitāyāṃ pūrvaṃvibhāge caturtho'dhyāyaḥ.. 4..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 60 Vedic Scriptures and 100 of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In