Kurma Purana - Adhyaya 40

Arrangement of the Universe

ॐ श्री परमात्मने नमः


This overlay will guide you through the buttons:

संस्कृत्म
A English
श्रीकूर्म उवाच
एवमुक्तास्तु मुनयो नैमिषीया महामतिम् । पप्रच्छुरुत्तरं सूतं पृथिव्यादिविनिर्णयम् ॥ ४०.१॥
evamuktāstu munayo naimiṣīyā mahāmatim | papracchuruttaraṃ sūtaṃ pṛthivyādivinirṇayam || 40.1||

Adhyaya:   40

Shloka :   1

ऋषय ऊचुः
कथितो भवता सूत सर्गः स्वयंभुवः शुभः । इदानीं श्रोतुमिच्छामस्त्रिलोकस्यास्य मण्डलम् ॥ ४०.२॥
kathito bhavatā sūta sargaḥ svayaṃbhuvaḥ śubhaḥ | idānīṃ śrotumicchāmastrilokasyāsya maṇḍalam || 40.2||

Adhyaya:   40

Shloka :   2

यावन्तः सागरा द्वीपास्तथा वर्षाणि पर्वताः । वनानि सरितः सूर्यग्रहाणां स्थितिरेव च ॥ ४०.३॥
yāvantaḥ sāgarā dvīpāstathā varṣāṇi parvatāḥ | vanāni saritaḥ sūryagrahāṇāṃ sthitireva ca || 40.3||

Adhyaya:   40

Shloka :   3

यदाधारमिदं कृत्स्नं येषां पृथ्वी पुरा त्वियम् । नृपाणां तत्समासेन सूत वक्तुमिहार्हसि ॥ ४०.४॥
yadādhāramidaṃ kṛtsnaṃ yeṣāṃ pṛthvī purā tviyam | nṛpāṇāṃ tatsamāsena sūta vaktumihārhasi || 40.4||

Adhyaya:   40

Shloka :   4

सूत उवाच
वक्ष्ये देवादिदेवाय विष्णवे प्रभविष्णवे । नमस्कृत्याप्रमेयाय यदुक्तं तेन धीमता ॥ ४०.५॥
vakṣye devādidevāya viṣṇave prabhaviṣṇave | namaskṛtyāprameyāya yaduktaṃ tena dhīmatā || 40.5||

Adhyaya:   40

Shloka :   5

स्वायंभुवस्य तु मनोः प्रागुक्तो यः प्रियव्रतः । पुत्रस्तस्याभवन् पुत्राः प्रजापतिसमा दश ॥ ४०.६॥
svāyaṃbhuvasya tu manoḥ prāgukto yaḥ priyavrataḥ | putrastasyābhavan putrāḥ prajāpatisamā daśa || 40.6||

Adhyaya:   40

Shloka :   6

अग्नीध्रश्चाग्निबाहुश्च वपुष्मान् द्युतिमांस्तथा । मेधा मेधातिथिर्हव्यः सवनः पुत्र एव च ॥ ४०.७॥
agnīdhraścāgnibāhuśca vapuṣmān dyutimāṃstathā | medhā medhātithirhavyaḥ savanaḥ putra eva ca || 40.7||

Adhyaya:   40

Shloka :   7

ज्योतिष्मान् दशमस्तेषां महाबलपराक्रमः । धार्मिको दाननिरतः सर्वभूतानुकम्पकः ॥ ४०.८॥
jyotiṣmān daśamasteṣāṃ mahābalaparākramaḥ | dhārmiko dānanirataḥ sarvabhūtānukampakaḥ || 40.8||

Adhyaya:   40

Shloka :   8

मेधाग्निबाहुपुत्रास्तु त्रयो योगपरायणाः । जातिस्मरा महाभागा न राज्ये दधिरे मतिम् ॥ ४०.९॥
medhāgnibāhuputrāstu trayo yogaparāyaṇāḥ | jātismarā mahābhāgā na rājye dadhire matim || 40.9||

Adhyaya:   40

Shloka :   9

प्रियव्रतोऽभ्यषिञ्चद् वै सप्तद्वीपेषु सप्त तान् । जम्बुद्वीपेश्वरं पुत्रमग्नीध्रमकरोन्नृपः ॥ ४०.१॥
priyavrato'bhyaṣiñcad vai saptadvīpeṣu sapta tān | jambudvīpeśvaraṃ putramagnīdhramakaronnṛpaḥ || 40.1||

Adhyaya:   40

Shloka :   10

प्लक्ष्द्वीपेश्वरश्चैव तेन मेधातिथिः कृतः । शाल्मलीशं वपुष्मन्तं नरेन्द्रमभिषिक्तवान् ॥ ४०.११॥
plakṣdvīpeśvaraścaiva tena medhātithiḥ kṛtaḥ | śālmalīśaṃ vapuṣmantaṃ narendramabhiṣiktavān || 40.11||

Adhyaya:   40

Shloka :   11

ज्योतिष्मन्तं कुशद्वीपे राजानं कृतवान् प्रभुः । द्युतिमन्तं च राजानं क्रौञ्चद्वीपे समादिशत् ॥ ४०.१२॥
jyotiṣmantaṃ kuśadvīpe rājānaṃ kṛtavān prabhuḥ | dyutimantaṃ ca rājānaṃ krauñcadvīpe samādiśat || 40.12||

Adhyaya:   40

Shloka :   12

शाकद्वीपेश्वरं चापि हव्यं चक्रे प्रियव्रतः । पुष्कराधिपतिं चक्रे सवनं च प्रजापतिः ॥ ४०.१३॥
śākadvīpeśvaraṃ cāpi havyaṃ cakre priyavrataḥ | puṣkarādhipatiṃ cakre savanaṃ ca prajāpatiḥ || 40.13||

Adhyaya:   40

Shloka :   13

पुष्करेश्वरतश्चापि महावीतः सुतोऽभवत् । धातिकिश्चैव द्वावेतौ पुत्रौ पुत्रवतां वरौ ॥ ४०.१४॥
puṣkareśvarataścāpi mahāvītaḥ suto'bhavat | dhātikiścaiva dvāvetau putrau putravatāṃ varau || 40.14||

Adhyaya:   40

Shloka :   14

महावीतं स्मृतं वर्षं तस्य स्यात्तु महात्मनः । नाम्ना वैधातकेश्चापि धातकीखण्डमुच्यते ॥ ४०.१५॥
mahāvītaṃ smṛtaṃ varṣaṃ tasya syāttu mahātmanaḥ | nāmnā vaidhātakeścāpi dhātakīkhaṇḍamucyate || 40.15||

Adhyaya:   40

Shloka :   15

शाकद्वीपेश्वरस्याथ हव्यस्याप्यभवन् सुताः । जलदश्च कुमारश्च सुकुमारो मणीचकः ॥ ४०.१६॥
śākadvīpeśvarasyātha havyasyāpyabhavan sutāḥ | jaladaśca kumāraśca sukumāro maṇīcakaḥ || 40.16||

Adhyaya:   40

Shloka :   16

कुशोत्तरोऽथ मोदाकिः सप्तमः स्यान्महाद्रुमः । जलदं जलदस्याथ वर्षं प्रथममुच्यते॥ ४०.१७॥
kuśottaro'tha modākiḥ saptamaḥ syānmahādrumaḥ | jaladaṃ jaladasyātha varṣaṃ prathamamucyate|| 40.17||

Adhyaya:   40

Shloka :   17

कुमारस्य तु कौमारं तृतीयं सुकुमारकम् । मणीचकं चतुर्थं तु पञ्चमं कुसुमोत्तरम् ॥ ४०.१८॥
kumārasya tu kaumāraṃ tṛtīyaṃ sukumārakam | maṇīcakaṃ caturthaṃ tu pañcamaṃ kusumottaram || 40.18||

Adhyaya:   40

Shloka :   18

मोदाकं षष्ठमित्युक्तं सप्तमं तु महाद्रुमम् । क्रौञ्चद्वीपेश्वरस्यापि सुता द्युतिमतोऽभवन् ॥ ४०.१९॥
modākaṃ ṣaṣṭhamityuktaṃ saptamaṃ tu mahādrumam | krauñcadvīpeśvarasyāpi sutā dyutimato'bhavan || 40.19||

Adhyaya:   40

Shloka :   19

कुशलः प्रथमस्तेषां द्वितीयस्तु मनोहरः । उष्णस्तृतीयः संप्रोक्तश्चतुर्थः प्रवरः स्मृतः ॥ ४०.२॥
kuśalaḥ prathamasteṣāṃ dvitīyastu manoharaḥ | uṣṇastṛtīyaḥ saṃproktaścaturthaḥ pravaraḥ smṛtaḥ || 40.2||

Adhyaya:   40

Shloka :   20

अन्धकारो मुनिश्चैव दुन्दुभिश्चेति सप्तमः । तेषां स्वनामभिर्देशाः क्रौञ्चद्वीपाश्रयाः शुभाः ॥ ४०.२१॥
andhakāro muniścaiva dundubhiśceti saptamaḥ | teṣāṃ svanāmabhirdeśāḥ krauñcadvīpāśrayāḥ śubhāḥ || 40.21||

Adhyaya:   40

Shloka :   21

ज्योतिष्मतः कुशद्वीपे सप्तैवासन् महौजसः । उद्‌भेदो वेणुमांश्चैवाश्वरथो लम्बनो धृतिः ॥ ४०.२२॥
jyotiṣmataḥ kuśadvīpe saptaivāsan mahaujasaḥ | ud‌bhedo veṇumāṃścaivāśvaratho lambano dhṛtiḥ || 40.22||

Adhyaya:   40

Shloka :   22

षष्ठः प्रभाकारश्चापि सप्तमः कपिलः स्मृतः । स्वनामचिह्निता यत्र तथा वर्षाणि सुव्रताः ॥ ४०.२३॥
ṣaṣṭhaḥ prabhākāraścāpi saptamaḥ kapilaḥ smṛtaḥ | svanāmacihnitā yatra tathā varṣāṇi suvratāḥ || 40.23||

Adhyaya:   40

Shloka :   23

ज्ञेयानि च तथान्येषु द्वीपेष्वेवं न यो मतः । शाल्मलिद्वीपनाथस्य सुताश्चासन् वपुष्मतः ॥ ४०.२४॥
jñeyāni ca tathānyeṣu dvīpeṣvevaṃ na yo mataḥ | śālmalidvīpanāthasya sutāścāsan vapuṣmataḥ || 40.24||

Adhyaya:   40

Shloka :   24

श्वेतश्च हरितश्चैव जीमूतो रोहितस्तथा । वैद्युतौ मानसश्चैव सप्तमः सुप्रभो मतः ॥ ४०.२५॥
śvetaśca haritaścaiva jīmūto rohitastathā | vaidyutau mānasaścaiva saptamaḥ suprabho mataḥ || 40.25||

Adhyaya:   40

Shloka :   25

प्लक्षद्वीपेश्वरस्यापि सप्त मेधातिथेः सुताः । ज्येष्ठः शान्तमयस्तेषां शिशिरस्तु सुखोदयः॥ ४०.२६॥
plakṣadvīpeśvarasyāpi sapta medhātitheḥ sutāḥ | jyeṣṭhaḥ śāntamayasteṣāṃ śiśirastu sukhodayaḥ|| 40.26||

Adhyaya:   40

Shloka :   26

आनन्दश्च शिवश्चैव क्षेमकश्च ध्रुवस्तथा । प्लक्षद्वीपादिषु ज्ञेयाः शाकद्वीपान्तिकेषु च ॥ ४०.२७॥
ānandaśca śivaścaiva kṣemakaśca dhruvastathā | plakṣadvīpādiṣu jñeyāḥ śākadvīpāntikeṣu ca || 40.27||

Adhyaya:   40

Shloka :   27

वर्णाश्रमविभागेन स्वधर्मो मुक्तये द्विजाः । जम्बुद्वीपेश्वरस्यापि पुत्रास्त्वासन् महाबलाः ॥ ४०.२८॥
varṇāśramavibhāgena svadharmo muktaye dvijāḥ | jambudvīpeśvarasyāpi putrāstvāsan mahābalāḥ || 40.28||

Adhyaya:   40

Shloka :   28

अग्नीध्रस्य द्विजश्रेष्ठास्तन्नामानि निबोधत । नाभिः किंपुरुषश्चैव तथा हरिरिलावृतः ॥ ४०.२९॥
agnīdhrasya dvijaśreṣṭhāstannāmāni nibodhata | nābhiḥ kiṃpuruṣaścaiva tathā haririlāvṛtaḥ || 40.29||

Adhyaya:   40

Shloka :   29

रम्यो हिरण्वांश्च कुरुर्भद्राश्वः केतुमालकः । जम्बुद्वीपेश्वरो राजा स चाग्नीध्रो महामतिः ॥ ४०.३॥
ramyo hiraṇvāṃśca kururbhadrāśvaḥ ketumālakaḥ | jambudvīpeśvaro rājā sa cāgnīdhro mahāmatiḥ || 40.3||

Adhyaya:   40

Shloka :   30

विभज्य नवधा तेभ्यो यथान्यायं ददौ पुनः । नाभेस्तु दक्षिणं वर्षं हिमाह्वं प्रददौ पिता ॥ ४०.३१॥
vibhajya navadhā tebhyo yathānyāyaṃ dadau punaḥ | nābhestu dakṣiṇaṃ varṣaṃ himāhvaṃ pradadau pitā || 40.31||

Adhyaya:   40

Shloka :   31

हेमकूटं ततो वर्षं ददौ किंपुरुषाय सः । तृतीयं नैषधं वर्षं हरये दत्तवान् पिता ॥ ४०.३२॥
hemakūṭaṃ tato varṣaṃ dadau kiṃpuruṣāya saḥ | tṛtīyaṃ naiṣadhaṃ varṣaṃ haraye dattavān pitā || 40.32||

Adhyaya:   40

Shloka :   32

इलावृताय प्रददौ मेरुमध्यमिलावृतम् । नीलाचलाश्रृतं वर्षं रम्याय प्रददौ पिता ॥ ४०.३३॥
ilāvṛtāya pradadau merumadhyamilāvṛtam | nīlācalāśrṛtaṃ varṣaṃ ramyāya pradadau pitā || 40.33||

Adhyaya:   40

Shloka :   33

श्वेतं यदुत्तरं वर्षं पित्रा दत्तं हिरण्वते । यदुत्तरं श्रृङ्गवतो वर्षं तत् कुरुवे ददौ ॥ ४०.३४॥
śvetaṃ yaduttaraṃ varṣaṃ pitrā dattaṃ hiraṇvate | yaduttaraṃ śrṛṅgavato varṣaṃ tat kuruve dadau || 40.34||

Adhyaya:   40

Shloka :   34

मेरोः पूर्वेण यद् वर्षं भद्राश्वाय न्यवेदयत् । गन्धमादनवर्षं तु केतुमालाय दत्तवान् ॥ ४०.३५॥
meroḥ pūrveṇa yad varṣaṃ bhadrāśvāya nyavedayat | gandhamādanavarṣaṃ tu ketumālāya dattavān || 40.35||

Adhyaya:   40

Shloka :   35

वर्षेष्वेतेषु तान् पुत्रानभिषिच्य नराधिपः । संसारकष्टतां ज्ञात्वा तपस्तेपे वनं गतः ॥ ४०.३६॥
varṣeṣveteṣu tān putrānabhiṣicya narādhipaḥ | saṃsārakaṣṭatāṃ jñātvā tapastepe vanaṃ gataḥ || 40.36||

Adhyaya:   40

Shloka :   36

हिमाह्वयं तु यस्यैतन्नाभेरासीन्महात्मनः । तस्यर्षभोऽभवत् पुत्रो मरुदेव्यां महाद्युतिः ॥ ४०.३७॥
himāhvayaṃ tu yasyaitannābherāsīnmahātmanaḥ | tasyarṣabho'bhavat putro marudevyāṃ mahādyutiḥ || 40.37||

Adhyaya:   40

Shloka :   37

ऋषभाद् भरतो जज्ञे वीरः पुत्रशताग्रजः । सोऽभिषिच्यर्षभः पुत्रं भरतं पृथिवीपतिः॥ ४०.३८॥
ṛṣabhād bharato jajñe vīraḥ putraśatāgrajaḥ | so'bhiṣicyarṣabhaḥ putraṃ bharataṃ pṛthivīpatiḥ|| 40.38||

Adhyaya:   40

Shloka :   38

वानप्रस्थाश्रमं गत्वा तपस्तेपे यथाविधि । तपसा कर्षितोऽत्यर्थं कृशो धमनिसन्ततः॥ ४०.३९॥
vānaprasthāśramaṃ gatvā tapastepe yathāvidhi | tapasā karṣito'tyarthaṃ kṛśo dhamanisantataḥ|| 40.39||

Adhyaya:   40

Shloka :   39

ज्ञानयोगरतो भूत्वा महापाशुपतोऽभवत् । सुमतिर्भरतस्याभूत् पुत्रः परमधार्मिकः॥ ४०.४॥
jñānayogarato bhūtvā mahāpāśupato'bhavat | sumatirbharatasyābhūt putraḥ paramadhārmikaḥ|| 40.4||

Adhyaya:   40

Shloka :   40

सुमतेस्तैजसस्तस्मादिन्द्रिद्युम्नो महाद्युतिः । परमेष्ठी सुतस्तस्मात् प्रतीहारस्तदन्वयः॥ ४०.४१॥
sumatestaijasastasmādindridyumno mahādyutiḥ | parameṣṭhī sutastasmāt pratīhārastadanvayaḥ|| 40.41||

Adhyaya:   40

Shloka :   41

प्रतिहर्त्तेति विख्यात उत्पन्नस्तस्य चात्मजः । भवस्तस्मादथोद्‌गीथः प्रस्तावस्तत्सुतोऽभवत् ॥ ४०.४२॥
pratihartteti vikhyāta utpannastasya cātmajaḥ | bhavastasmādathod‌gīthaḥ prastāvastatsuto'bhavat || 40.42||

Adhyaya:   40

Shloka :   42

पृथुस्ततस्ततो नक्तो नक्तस्यापि गयः स्मृतः । नरो गयस्य तनयस्तस्य पुत्रो विराडभूत्॥ ४०.४३॥
pṛthustatastato nakto naktasyāpi gayaḥ smṛtaḥ | naro gayasya tanayastasya putro virāḍabhūt|| 40.43||

Adhyaya:   40

Shloka :   43

तस्य पुत्रो महावीर्यो धीमांस्तस्मादजायत । धीमतोऽपि ततश्चाभूद् शौचनस्तत्सुतोऽभवत्॥ ४०.४४॥
tasya putro mahāvīryo dhīmāṃstasmādajāyata | dhīmato'pi tataścābhūd śaucanastatsuto'bhavat|| 40.44||

Adhyaya:   40

Shloka :   44

त्वष्टा त्वष्टुश्च विरजो रजस्तस्मादभूत् सुतः । शतजिद् रथजित्तस्य जज्ञे पुत्रशतं द्विजाः ॥ ४०.४५॥
tvaṣṭā tvaṣṭuśca virajo rajastasmādabhūt sutaḥ | śatajid rathajittasya jajñe putraśataṃ dvijāḥ || 40.45||

Adhyaya:   40

Shloka :   45

तेषां प्रधानो बलवान् विश्वज्योतिरिति स्मृतः । आराध्य देवं ब्रह्माणं क्षेमकं नाम पार्थिवम्॥ ४०.४६॥
teṣāṃ pradhāno balavān viśvajyotiriti smṛtaḥ | ārādhya devaṃ brahmāṇaṃ kṣemakaṃ nāma pārthivam|| 40.46||

Adhyaya:   40

Shloka :   46

असूत पुत्रं धर्मज्ञं महाबाहुमरिंदमम्‌ । एते पुरस्ताद् राजानो महासत्त्वा महौजसः ॥ ४०.४७॥
asūta putraṃ dharmajñaṃ mahābāhumariṃdamam‌ | ete purastād rājāno mahāsattvā mahaujasaḥ || 40.47||

Adhyaya:   40

Shloka :   47

एषां वंशप्रसूतैश्च भुक्तेयं पृथिवी पुरा ॥ ४०.४८॥
eṣāṃ vaṃśaprasūtaiśca bhukteyaṃ pṛthivī purā || 40.48||

Adhyaya:   40

Shloka :   48

इति श्रीकूर्मपुराणे षट्‌साहस्त्र्यां संहितायां पूर्वविभागे चत्वारिंशोऽध्यायः ॥ ४०॥
iti śrīkūrmapurāṇe ṣaṭ‌sāhastryāṃ saṃhitāyāṃ pūrvavibhāge catvāriṃśo'dhyāyaḥ || 40||

Adhyaya:   40

Shloka :   49

ॐ श्री परमात्मने नमः

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

Gyaandweep Gyaandweep

namo namaḥ!

Sign Up to practice more than 60 Vedic Scriptures and 100 of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In