Kurma Purana - Adhyaya 41

Seven Worlds; Planetary System; Solar Chariot

ॐ श्री परमात्मने नमः


This overlay will guide you through the buttons:

संस्कृत्म
A English
सूत उवाच
अतः परं प्रवक्ष्यामि संक्षेपेण द्विजोत्तमाः । त्रैलोक्यस्यास्य मानं वो न शक्यं विस्तरेण तु ॥ ४१.१॥
ataḥ paraṃ pravakṣyāmi saṃkṣepeṇa dvijottamāḥ | trailokyasyāsya mānaṃ vo na śakyaṃ vistareṇa tu || 41.1||
भूर्लोकोऽथ भुवर्लोकः स्वर्लोकोऽथ महस्ततः । जनस्तपश्च सत्यं च लोकास्त्वण्डोद्भवा मताः ॥ ४१.२॥
bhūrloko'tha bhuvarlokaḥ svarloko'tha mahastataḥ | janastapaśca satyaṃ ca lokāstvaṇḍodbhavā matāḥ || 41.2||
सूर्याचन्द्रमसौ यावत् किरणैरेव भासतः । तावद् भूर्लोक आख्यातः पुराणे द्विजपुंगवाः ॥ ४१.३॥
sūryācandramasau yāvat kiraṇaireva bhāsataḥ | tāvad bhūrloka ākhyātaḥ purāṇe dvijapuṃgavāḥ || 41.3||
यावत्‌प्रमाणो भूर्लोको विस्तरात् परिमण्डलात् । भुवर्लोकोऽपि तावान्‌स्यान्मण्डलाद् भास्करस्य तु ॥ ४१.४॥
yāvat‌pramāṇo bhūrloko vistarāt parimaṇḍalāt | bhuvarloko'pi tāvān‌syānmaṇḍalād bhāskarasya tu || 41.4||
ऊर्ध्वं यन्मण्डलं व्योम्नि ध्रुवो यावद्‌व्यवस्थितः । स्वर्लोकः समाख्यातस्तत्र वायोस्तु नेमयः ॥ ४१.५॥
ūrdhvaṃ yanmaṇḍalaṃ vyomni dhruvo yāvad‌vyavasthitaḥ | svarlokaḥ samākhyātastatra vāyostu nemayaḥ || 41.5||
आवहः प्रवहश्चैव तथैवानुवहः पुनः । संवहो विवहश्चाथ तदूर्ध्वं स्यात् परावहः ॥ ४१.६॥
āvahaḥ pravahaścaiva tathaivānuvahaḥ punaḥ | saṃvaho vivahaścātha tadūrdhvaṃ syāt parāvahaḥ || 41.6||
तथा परिवहश्चोर्ध्वं वायोर्वै सप्त नेमयः । भूमेर्योजनलक्षे तु भानोर्वै मण्डलं स्थितम् ॥ ४१.७॥
tathā parivahaścordhvaṃ vāyorvai sapta nemayaḥ | bhūmeryojanalakṣe tu bhānorvai maṇḍalaṃ sthitam || 41.7||
लक्षे दिवाकरस्यापि मण्डलं शशिनः स्मृतम् । नक्षत्रमण्डलं कृत्स्नं तल्लक्षेण प्रकाशते ॥ ४१.८॥
lakṣe divākarasyāpi maṇḍalaṃ śaśinaḥ smṛtam | nakṣatramaṇḍalaṃ kṛtsnaṃ tallakṣeṇa prakāśate || 41.8||
द्वेलक्षे ह्युत्तरे विप्रा बुधो नक्षत्रमण्डलात् । तावत्‌प्रमाणभागे तु बुधस्याप्युशनाः स्थितः ॥ ४१.९॥
dvelakṣe hyuttare viprā budho nakṣatramaṇḍalāt | tāvat‌pramāṇabhāge tu budhasyāpyuśanāḥ sthitaḥ || 41.9||
अङ्गारकोऽपि शुक्रस्य तत्प्रमाणो व्यवस्थितः । लक्षद्वयेन भौमस्य स्थितो देवपुरोहितः ॥ ४१.१॥
aṅgārako'pi śukrasya tatpramāṇo vyavasthitaḥ | lakṣadvayena bhaumasya sthito devapurohitaḥ || 41.1||
सौरिर्द्विलक्षेण गुरोर्ग्रहाणामथ मण्डलात् । सप्तर्षिमण्डलं तस्माल्लक्षमात्रे प्रिकाशते ॥ ४१.११॥
saurirdvilakṣeṇa gurorgrahāṇāmatha maṇḍalāt | saptarṣimaṇḍalaṃ tasmāllakṣamātre prikāśate || 41.11||
ऋषीणां मण्डलादूर्ध्वं लक्षमात्रे स्थितो ध्रृवः । मेढीभूतः समस्तस्य ज्योतिश्चक्रस्य वै ध्रुवः । तत्र धर्मः स भगवान् विष्णुर्नारायणः स्थितः ॥ ४१.१२॥
ṛṣīṇāṃ maṇḍalādūrdhvaṃ lakṣamātre sthito dhrṛvaḥ | meḍhībhūtaḥ samastasya jyotiścakrasya vai dhruvaḥ | tatra dharmaḥ sa bhagavān viṣṇurnārāyaṇaḥ sthitaḥ || 41.12||
नवयोजनसाहस्रो विष्कम्भः सवितुः स्मृतः । त्रिगुणस्तस्य विस्तारो मण्डलस्य प्रमाणतः ॥ ४१.१३॥
navayojanasāhasro viṣkambhaḥ savituḥ smṛtaḥ | triguṇastasya vistāro maṇḍalasya pramāṇataḥ || 41.13||
द्विगुणस्तस्य विस्ताराद् विस्तारः शशिनः स्मृतः । तुल्यस्तयोस्तु स्वर्भानुर्भूत्वा तानुपसर्पति ॥ ४१.१४॥
dviguṇastasya vistārād vistāraḥ śaśinaḥ smṛtaḥ | tulyastayostu svarbhānurbhūtvā tānupasarpati || 41.14||
उद्धृत्य पृथिवीच्छायां निर्मितो मण्डलाकृतिः । स्वर्भानोस्तु वृहत् स्थानं तृतीयं यत् तमोमयम् ॥ ४१.१५॥
uddhṛtya pṛthivīcchāyāṃ nirmito maṇḍalākṛtiḥ | svarbhānostu vṛhat sthānaṃ tṛtīyaṃ yat tamomayam || 41.15||
चन्द्रस्य षोडशो भागो भार्गवस्य विधीयते । भार्गवात् पादहीनस्तु विज्ञेयो वै बृहस्पतिः ॥ ४१.१६॥
candrasya ṣoḍaśo bhāgo bhārgavasya vidhīyate | bhārgavāt pādahīnastu vijñeyo vai bṛhaspatiḥ || 41.16||
बृहस्पतेः पादहीनौ भौमसौरावुभौ स्मृतौ । विस्तारान्मण्डलाच्चैव पादहीनस्तयोर्बुधः ॥ ४१.१७॥
bṛhaspateḥ pādahīnau bhaumasaurāvubhau smṛtau | vistārānmaṇḍalāccaiva pādahīnastayorbudhaḥ || 41.17||
तारानक्षत्ररूपाणि वपुष्मन्तीह यानि वै । बुधेन तानि तुल्यानि विस्तारान्मण्डलात् तथा ॥ ४१.१८॥
tārānakṣatrarūpāṇi vapuṣmantīha yāni vai | budhena tāni tulyāni vistārānmaṇḍalāt tathā || 41.18||
तारानक्षत्ररूपाणि हीनानि तु परस्परम् । शतानि पञ्च चत्वारि त्रईणि द्वे चैव योजने ॥ ४१.१९॥
tārānakṣatrarūpāṇi hīnāni tu parasparam | śatāni pañca catvāri traīṇi dve caiva yojane || 41.19||
पूर्वापरानुकृष्टानि तारकामण्डलानि तु । योजनान्यर्द्धमात्राणि तेभ्यो ह्रस्वं न विद्यते ॥ ४१.२॥
pūrvāparānukṛṣṭāni tārakāmaṇḍalāni tu | yojanānyarddhamātrāṇi tebhyo hrasvaṃ na vidyate || 41.2||
उपरिष्टात् त्रयस्तेषां ग्रहा ये दूरसर्पिणः । सौरोऽङ्गिराश्च वक्रश्च ज्ञेया मन्दविचारिणः ॥ ४१.२१॥
upariṣṭāt trayasteṣāṃ grahā ye dūrasarpiṇaḥ | sauro'ṅgirāśca vakraśca jñeyā mandavicāriṇaḥ || 41.21||
तेभ्योऽधस्ताच्च चत्वारः पुनरन्ये महाग्रहाः । सूर्यः सौमो बुधश्चैव भार्गवश्चैव शीघ्रगाः ॥ ४१.२२॥
tebhyo'dhastācca catvāraḥ punaranye mahāgrahāḥ | sūryaḥ saumo budhaścaiva bhārgavaścaiva śīghragāḥ || 41.22||
दक्षिणायनमार्गस्थो यदा चरति रश्मिमान् । तदा पूर्वग्रहाणां वै सूर्योऽधस्तात् प्रसर्पति ॥ ४१.२३॥
dakṣiṇāyanamārgastho yadā carati raśmimān | tadā pūrvagrahāṇāṃ vai sūryo'dhastāt prasarpati || 41.23||
विस्तीर्णं मण्डलं कृत्वा तस्योर्ध्वं चरते शशी । नक्षत्रमण्डलं कृत्स्नं सोमादूर्ध्वं प्रसर्पति ॥ ४१.२४॥
vistīrṇaṃ maṇḍalaṃ kṛtvā tasyordhvaṃ carate śaśī | nakṣatramaṇḍalaṃ kṛtsnaṃ somādūrdhvaṃ prasarpati || 41.24||
नक्षत्रेभ्यो बुधश्चोर्ध्वं बुधादूर्ध्वं तु भार्गवः । वक्रस्तु भार्गवादूर्ध्वं वक्रादूर्ध्वं बृहस्पतिः ॥ ४१.२५॥
nakṣatrebhyo budhaścordhvaṃ budhādūrdhvaṃ tu bhārgavaḥ | vakrastu bhārgavādūrdhvaṃ vakrādūrdhvaṃ bṛhaspatiḥ || 41.25||
तस्माच्छनैश्चरोऽपुयूर्ध्वं तस्मात् सप्तर्षिमण्डलम् । ऋषीणां चैव सप्तानां ध्रृवश्चोर्ध्वं व्यवस्थितः ॥ ४१.२६॥
tasmācchanaiścaro'puyūrdhvaṃ tasmāt saptarṣimaṇḍalam | ṛṣīṇāṃ caiva saptānāṃ dhrṛvaścordhvaṃ vyavasthitaḥ || 41.26||
योजनानां सहस्राणि भास्करस्य रथो नव । ईषादण्डस्तथैव स्याद् द्विगुणो द्विजसत्तमाः ॥ ४१.२७॥
yojanānāṃ sahasrāṇi bhāskarasya ratho nava | īṣādaṇḍastathaiva syād dviguṇo dvijasattamāḥ || 41.27||
सार्द्धकोटिस्तथा सप्त नियुतान्यधिकानि तु । योजनानां तु तस्याक्षस्तत्र चक्रं प्रतिष्ठितम् ॥ ४१.२८॥
sārddhakoṭistathā sapta niyutānyadhikāni tu | yojanānāṃ tu tasyākṣastatra cakraṃ pratiṣṭhitam || 41.28||
त्रिनाभिमति पञ्चारे षण्‌णेमिन्यक्षयात्मके । संवत्सरमयं कृत्स्नं कालचक्रं प्रतिष्ठितम् ॥ ४१.२९॥
trinābhimati pañcāre ṣaṇ‌ṇeminyakṣayātmake | saṃvatsaramayaṃ kṛtsnaṃ kālacakraṃ pratiṣṭhitam || 41.29||
चत्वारिंशत् सहस्राणि द्वितीयाक्षो व्यवस्थितः । पञ्चान्यानि तु सार्द्धानि स्यन्दनस्य द्विजोत्तमाः ॥ ४१.३॥
catvāriṃśat sahasrāṇi dvitīyākṣo vyavasthitaḥ | pañcānyāni tu sārddhāni syandanasya dvijottamāḥ || 41.3||
अक्षप्रमाणमुभयोः प्रमाणं तद्युगार्द्धयोः । ह्रस्वोऽक्षस्तद्युगार्द्धेन ध्रुवाधारो रथस्य तु ॥ ४१.३१॥
akṣapramāṇamubhayoḥ pramāṇaṃ tadyugārddhayoḥ | hrasvo'kṣastadyugārddhena dhruvādhāro rathasya tu || 41.31||
द्वितीयेऽक्षे तु तच्चक्रं संस्थितं मानसाचले । हयाश्च सप्त छन्दांसि तन्नामानि निबोधत ॥ ४१.३२॥
dvitīye'kṣe tu taccakraṃ saṃsthitaṃ mānasācale | hayāśca sapta chandāṃsi tannāmāni nibodhata || 41.32||
गायत्री च बृहत्युष्णिक् जगती पङ्‌क्तिरेव च । अनष्टुप्‌ त्रिष्टुबप्युक्ता श्छन्दांसि हरयो हरेः ॥ ४१.३३॥
gāyatrī ca bṛhatyuṣṇik jagatī paṅ‌ktireva ca | anaṣṭup‌ triṣṭubapyuktā śchandāṃsi harayo hareḥ || 41.33||
मानसोपरि माहेन्द्री प्राच्यां दिशि महापुरी । दक्षिणायां यमस्याथ वरुणस्य तु पश्चिमे ॥ ४१.३४॥
mānasopari māhendrī prācyāṃ diśi mahāpurī | dakṣiṇāyāṃ yamasyātha varuṇasya tu paścime || 41.34||
उत्तरेषु च सोमस्य तन्नामानि निबोधत । अमरावती संयमनी सुखा चैव विभावरी ॥ ४१.३५॥
uttareṣu ca somasya tannāmāni nibodhata | amarāvatī saṃyamanī sukhā caiva vibhāvarī || 41.35||
काष्ठा गतो दक्षिणतः क्षिप्तेषुरिव सर्पति । ज्योतिषां चक्रमादाय देवदेवः प्रजापतिः ॥ ४१.३६॥
kāṣṭhā gato dakṣiṇataḥ kṣipteṣuriva sarpati | jyotiṣāṃ cakramādāya devadevaḥ prajāpatiḥ || 41.36||
दिवसस्य रविर्मध्ये सर्वकालं व्यवस्थितः । सप्तद्वीपेषु विप्रेन्द्रा निशामध्यस्य संमुखः॥ ४१.३७॥
divasasya ravirmadhye sarvakālaṃ vyavasthitaḥ | saptadvīpeṣu viprendrā niśāmadhyasya saṃmukhaḥ|| 41.37||
उदयास्तमने चैव सर्वकालं तु संमुखे । अशेषासु दिशास्वेव तथैव विदिशासु च ॥ ४१.३८॥
udayāstamane caiva sarvakālaṃ tu saṃmukhe | aśeṣāsu diśāsveva tathaiva vidiśāsu ca || 41.38||
कुलालचक्रपर्यन्तो भ्रमत्येष यथेश्वरः । करोत्यहस्तथा रात्रिं विमुञ्चन् मेदिनीं द्विजाः ॥ ४१.३९॥
kulālacakraparyanto bhramatyeṣa yatheśvaraḥ | karotyahastathā rātriṃ vimuñcan medinīṃ dvijāḥ || 41.39||
दिवाकरकरैरेतत् पूरितं भुवनत्रयम् । त्रैलोक्यं कथितं सद्भिर्लोकानां मुनिपुंगवाः ॥ ४१.४॥
divākarakarairetat pūritaṃ bhuvanatrayam | trailokyaṃ kathitaṃ sadbhirlokānāṃ munipuṃgavāḥ || 41.4||
आदित्यमूलमखिलं त्रैलोक्यं नात्र संशयः । भवत्यस्मात् जगत् कृत्स्नं सदेवासुरमानुषम् ॥ ४१.४१॥
ādityamūlamakhilaṃ trailokyaṃ nātra saṃśayaḥ | bhavatyasmāt jagat kṛtsnaṃ sadevāsuramānuṣam || 41.41||
रुद्रेन्द्रोपेन्द्रचन्द्राणां विप्रेन्द्राणां दिवौकसाम् । द्युतिर्द्युतिमतां कृत्स्नं यत्तेजः सार्वलौकिकम् ॥ ४१.४२॥
rudrendropendracandrāṇāṃ viprendrāṇāṃ divaukasām | dyutirdyutimatāṃ kṛtsnaṃ yattejaḥ sārvalaukikam || 41.42||
सर्वात्मा सर्वलोकेशो महादेवः प्रजापतिः । सूर्य एव त्रिलोकस्य मूलं परमदैवतम् ॥ ४१.४३॥
sarvātmā sarvalokeśo mahādevaḥ prajāpatiḥ | sūrya eva trilokasya mūlaṃ paramadaivatam || 41.43||
द्वादशान्ये तथादित्या देवास्ते येऽधिकारिणः । निर्वहन्ति वदन्त्यस्य तदंशा विष्णुमूर्तयः ॥ ४१.४४॥
dvādaśānye tathādityā devāste ye'dhikāriṇaḥ | nirvahanti vadantyasya tadaṃśā viṣṇumūrtayaḥ || 41.44||
सर्वे नमस्यन्ति सहस्रभाहुं गन्धर्वयक्षोरगकिन्नराद्याः । यजन्ति यज्ञैर्विविधैर्द्विजेन्द्रा- श्छन्दोमयं ब्रह्ममयं पुराणम् ॥ ४१.४५॥
sarve namasyanti sahasrabhāhuṃ gandharvayakṣoragakinnarādyāḥ | yajanti yajñairvividhairdvijendrā- śchandomayaṃ brahmamayaṃ purāṇam || 41.45||
इति श्रीकूर्मपुराणे षट्‌साहस्त्र्यां संहितार्या पूर्वविभागे एकचत्वारिंशोऽध्यायः ॥ ४१॥
iti śrīkūrmapurāṇe ṣaṭ‌sāhastryāṃ saṃhitāryā pūrvavibhāge ekacatvāriṃśo'dhyāyaḥ || 41||

ॐ श्री परमात्मने नमः

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

Gyaandweep Gyaandweep

namo namaḥ!

Sign Up to practice more than 60 Vedic Scriptures and 100 of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In