| |
|

This overlay will guide you through the buttons:

सूत उवाच
अतः परं प्रवक्ष्यामि संक्षेपेण द्विजोत्तमाः । त्रैलोक्यस्यास्य मानं वो न शक्यं विस्तरेण तु ॥ ४१.१॥
ataḥ paraṃ pravakṣyāmi saṃkṣepeṇa dvijottamāḥ . trailokyasyāsya mānaṃ vo na śakyaṃ vistareṇa tu .. 41.1..
भूर्लोकोऽथ भुवर्लोकः स्वर्लोकोऽथ महस्ततः । जनस्तपश्च सत्यं च लोकास्त्वण्डोद्भवा मताः ॥ ४१.२॥
bhūrloko'tha bhuvarlokaḥ svarloko'tha mahastataḥ . janastapaśca satyaṃ ca lokāstvaṇḍodbhavā matāḥ .. 41.2..
सूर्याचन्द्रमसौ यावत् किरणैरेव भासतः । तावद् भूर्लोक आख्यातः पुराणे द्विजपुंगवाः ॥ ४१.३॥
sūryācandramasau yāvat kiraṇaireva bhāsataḥ . tāvad bhūrloka ākhyātaḥ purāṇe dvijapuṃgavāḥ .. 41.3..
यावत्प्रमाणो भूर्लोको विस्तरात् परिमण्डलात् । भुवर्लोकोऽपि तावान्स्यान्मण्डलाद् भास्करस्य तु ॥ ४१.४॥
yāvatpramāṇo bhūrloko vistarāt parimaṇḍalāt . bhuvarloko'pi tāvānsyānmaṇḍalād bhāskarasya tu .. 41.4..
ऊर्ध्वं यन्मण्डलं व्योम्नि ध्रुवो यावद्व्यवस्थितः । स्वर्लोकः समाख्यातस्तत्र वायोस्तु नेमयः ॥ ४१.५॥
ūrdhvaṃ yanmaṇḍalaṃ vyomni dhruvo yāvadvyavasthitaḥ . svarlokaḥ samākhyātastatra vāyostu nemayaḥ .. 41.5..
आवहः प्रवहश्चैव तथैवानुवहः पुनः । संवहो विवहश्चाथ तदूर्ध्वं स्यात् परावहः ॥ ४१.६॥
āvahaḥ pravahaścaiva tathaivānuvahaḥ punaḥ . saṃvaho vivahaścātha tadūrdhvaṃ syāt parāvahaḥ .. 41.6..
तथा परिवहश्चोर्ध्वं वायोर्वै सप्त नेमयः । भूमेर्योजनलक्षे तु भानोर्वै मण्डलं स्थितम् ॥ ४१.७॥
tathā parivahaścordhvaṃ vāyorvai sapta nemayaḥ . bhūmeryojanalakṣe tu bhānorvai maṇḍalaṃ sthitam .. 41.7..
लक्षे दिवाकरस्यापि मण्डलं शशिनः स्मृतम् । नक्षत्रमण्डलं कृत्स्नं तल्लक्षेण प्रकाशते ॥ ४१.८॥
lakṣe divākarasyāpi maṇḍalaṃ śaśinaḥ smṛtam . nakṣatramaṇḍalaṃ kṛtsnaṃ tallakṣeṇa prakāśate .. 41.8..
द्वेलक्षे ह्युत्तरे विप्रा बुधो नक्षत्रमण्डलात् । तावत्प्रमाणभागे तु बुधस्याप्युशनाः स्थितः ॥ ४१.९॥
dvelakṣe hyuttare viprā budho nakṣatramaṇḍalāt . tāvatpramāṇabhāge tu budhasyāpyuśanāḥ sthitaḥ .. 41.9..
अङ्गारकोऽपि शुक्रस्य तत्प्रमाणो व्यवस्थितः । लक्षद्वयेन भौमस्य स्थितो देवपुरोहितः ॥ ४१.१॥
aṅgārako'pi śukrasya tatpramāṇo vyavasthitaḥ . lakṣadvayena bhaumasya sthito devapurohitaḥ .. 41.1..
सौरिर्द्विलक्षेण गुरोर्ग्रहाणामथ मण्डलात् । सप्तर्षिमण्डलं तस्माल्लक्षमात्रे प्रिकाशते ॥ ४१.११॥
saurirdvilakṣeṇa gurorgrahāṇāmatha maṇḍalāt . saptarṣimaṇḍalaṃ tasmāllakṣamātre prikāśate .. 41.11..
ऋषीणां मण्डलादूर्ध्वं लक्षमात्रे स्थितो ध्रृवः । मेढीभूतः समस्तस्य ज्योतिश्चक्रस्य वै ध्रुवः । तत्र धर्मः स भगवान् विष्णुर्नारायणः स्थितः ॥ ४१.१२॥
ṛṣīṇāṃ maṇḍalādūrdhvaṃ lakṣamātre sthito dhrṛvaḥ . meḍhībhūtaḥ samastasya jyotiścakrasya vai dhruvaḥ . tatra dharmaḥ sa bhagavān viṣṇurnārāyaṇaḥ sthitaḥ .. 41.12..
नवयोजनसाहस्रो विष्कम्भः सवितुः स्मृतः । त्रिगुणस्तस्य विस्तारो मण्डलस्य प्रमाणतः ॥ ४१.१३॥
navayojanasāhasro viṣkambhaḥ savituḥ smṛtaḥ . triguṇastasya vistāro maṇḍalasya pramāṇataḥ .. 41.13..
द्विगुणस्तस्य विस्ताराद् विस्तारः शशिनः स्मृतः । तुल्यस्तयोस्तु स्वर्भानुर्भूत्वा तानुपसर्पति ॥ ४१.१४॥
dviguṇastasya vistārād vistāraḥ śaśinaḥ smṛtaḥ . tulyastayostu svarbhānurbhūtvā tānupasarpati .. 41.14..
उद्धृत्य पृथिवीच्छायां निर्मितो मण्डलाकृतिः । स्वर्भानोस्तु वृहत् स्थानं तृतीयं यत् तमोमयम् ॥ ४१.१५॥
uddhṛtya pṛthivīcchāyāṃ nirmito maṇḍalākṛtiḥ . svarbhānostu vṛhat sthānaṃ tṛtīyaṃ yat tamomayam .. 41.15..
चन्द्रस्य षोडशो भागो भार्गवस्य विधीयते । भार्गवात् पादहीनस्तु विज्ञेयो वै बृहस्पतिः ॥ ४१.१६॥
candrasya ṣoḍaśo bhāgo bhārgavasya vidhīyate . bhārgavāt pādahīnastu vijñeyo vai bṛhaspatiḥ .. 41.16..
बृहस्पतेः पादहीनौ भौमसौरावुभौ स्मृतौ । विस्तारान्मण्डलाच्चैव पादहीनस्तयोर्बुधः ॥ ४१.१७॥
bṛhaspateḥ pādahīnau bhaumasaurāvubhau smṛtau . vistārānmaṇḍalāccaiva pādahīnastayorbudhaḥ .. 41.17..
तारानक्षत्ररूपाणि वपुष्मन्तीह यानि वै । बुधेन तानि तुल्यानि विस्तारान्मण्डलात् तथा ॥ ४१.१८॥
tārānakṣatrarūpāṇi vapuṣmantīha yāni vai . budhena tāni tulyāni vistārānmaṇḍalāt tathā .. 41.18..
तारानक्षत्ररूपाणि हीनानि तु परस्परम् । शतानि पञ्च चत्वारि त्रईणि द्वे चैव योजने ॥ ४१.१९॥
tārānakṣatrarūpāṇi hīnāni tu parasparam . śatāni pañca catvāri traīṇi dve caiva yojane .. 41.19..
पूर्वापरानुकृष्टानि तारकामण्डलानि तु । योजनान्यर्द्धमात्राणि तेभ्यो ह्रस्वं न विद्यते ॥ ४१.२॥
pūrvāparānukṛṣṭāni tārakāmaṇḍalāni tu . yojanānyarddhamātrāṇi tebhyo hrasvaṃ na vidyate .. 41.2..
उपरिष्टात् त्रयस्तेषां ग्रहा ये दूरसर्पिणः । सौरोऽङ्गिराश्च वक्रश्च ज्ञेया मन्दविचारिणः ॥ ४१.२१॥
upariṣṭāt trayasteṣāṃ grahā ye dūrasarpiṇaḥ . sauro'ṅgirāśca vakraśca jñeyā mandavicāriṇaḥ .. 41.21..
तेभ्योऽधस्ताच्च चत्वारः पुनरन्ये महाग्रहाः । सूर्यः सौमो बुधश्चैव भार्गवश्चैव शीघ्रगाः ॥ ४१.२२॥
tebhyo'dhastācca catvāraḥ punaranye mahāgrahāḥ . sūryaḥ saumo budhaścaiva bhārgavaścaiva śīghragāḥ .. 41.22..
दक्षिणायनमार्गस्थो यदा चरति रश्मिमान् । तदा पूर्वग्रहाणां वै सूर्योऽधस्तात् प्रसर्पति ॥ ४१.२३॥
dakṣiṇāyanamārgastho yadā carati raśmimān . tadā pūrvagrahāṇāṃ vai sūryo'dhastāt prasarpati .. 41.23..
विस्तीर्णं मण्डलं कृत्वा तस्योर्ध्वं चरते शशी । नक्षत्रमण्डलं कृत्स्नं सोमादूर्ध्वं प्रसर्पति ॥ ४१.२४॥
vistīrṇaṃ maṇḍalaṃ kṛtvā tasyordhvaṃ carate śaśī . nakṣatramaṇḍalaṃ kṛtsnaṃ somādūrdhvaṃ prasarpati .. 41.24..
नक्षत्रेभ्यो बुधश्चोर्ध्वं बुधादूर्ध्वं तु भार्गवः । वक्रस्तु भार्गवादूर्ध्वं वक्रादूर्ध्वं बृहस्पतिः ॥ ४१.२५॥
nakṣatrebhyo budhaścordhvaṃ budhādūrdhvaṃ tu bhārgavaḥ . vakrastu bhārgavādūrdhvaṃ vakrādūrdhvaṃ bṛhaspatiḥ .. 41.25..
तस्माच्छनैश्चरोऽपुयूर्ध्वं तस्मात् सप्तर्षिमण्डलम् । ऋषीणां चैव सप्तानां ध्रृवश्चोर्ध्वं व्यवस्थितः ॥ ४१.२६॥
tasmācchanaiścaro'puyūrdhvaṃ tasmāt saptarṣimaṇḍalam . ṛṣīṇāṃ caiva saptānāṃ dhrṛvaścordhvaṃ vyavasthitaḥ .. 41.26..
योजनानां सहस्राणि भास्करस्य रथो नव । ईषादण्डस्तथैव स्याद् द्विगुणो द्विजसत्तमाः ॥ ४१.२७॥
yojanānāṃ sahasrāṇi bhāskarasya ratho nava . īṣādaṇḍastathaiva syād dviguṇo dvijasattamāḥ .. 41.27..
सार्द्धकोटिस्तथा सप्त नियुतान्यधिकानि तु । योजनानां तु तस्याक्षस्तत्र चक्रं प्रतिष्ठितम् ॥ ४१.२८॥
sārddhakoṭistathā sapta niyutānyadhikāni tu . yojanānāṃ tu tasyākṣastatra cakraṃ pratiṣṭhitam .. 41.28..
त्रिनाभिमति पञ्चारे षण्णेमिन्यक्षयात्मके । संवत्सरमयं कृत्स्नं कालचक्रं प्रतिष्ठितम् ॥ ४१.२९॥
trinābhimati pañcāre ṣaṇṇeminyakṣayātmake . saṃvatsaramayaṃ kṛtsnaṃ kālacakraṃ pratiṣṭhitam .. 41.29..
चत्वारिंशत् सहस्राणि द्वितीयाक्षो व्यवस्थितः । पञ्चान्यानि तु सार्द्धानि स्यन्दनस्य द्विजोत्तमाः ॥ ४१.३॥
catvāriṃśat sahasrāṇi dvitīyākṣo vyavasthitaḥ . pañcānyāni tu sārddhāni syandanasya dvijottamāḥ .. 41.3..
अक्षप्रमाणमुभयोः प्रमाणं तद्युगार्द्धयोः । ह्रस्वोऽक्षस्तद्युगार्द्धेन ध्रुवाधारो रथस्य तु ॥ ४१.३१॥
akṣapramāṇamubhayoḥ pramāṇaṃ tadyugārddhayoḥ . hrasvo'kṣastadyugārddhena dhruvādhāro rathasya tu .. 41.31..
द्वितीयेऽक्षे तु तच्चक्रं संस्थितं मानसाचले । हयाश्च सप्त छन्दांसि तन्नामानि निबोधत ॥ ४१.३२॥
dvitīye'kṣe tu taccakraṃ saṃsthitaṃ mānasācale . hayāśca sapta chandāṃsi tannāmāni nibodhata .. 41.32..
गायत्री च बृहत्युष्णिक् जगती पङ्क्तिरेव च । अनष्टुप् त्रिष्टुबप्युक्ता श्छन्दांसि हरयो हरेः ॥ ४१.३३॥
gāyatrī ca bṛhatyuṣṇik jagatī paṅktireva ca . anaṣṭup triṣṭubapyuktā śchandāṃsi harayo hareḥ .. 41.33..
मानसोपरि माहेन्द्री प्राच्यां दिशि महापुरी । दक्षिणायां यमस्याथ वरुणस्य तु पश्चिमे ॥ ४१.३४॥
mānasopari māhendrī prācyāṃ diśi mahāpurī . dakṣiṇāyāṃ yamasyātha varuṇasya tu paścime .. 41.34..
उत्तरेषु च सोमस्य तन्नामानि निबोधत । अमरावती संयमनी सुखा चैव विभावरी ॥ ४१.३५॥
uttareṣu ca somasya tannāmāni nibodhata . amarāvatī saṃyamanī sukhā caiva vibhāvarī .. 41.35..
काष्ठा गतो दक्षिणतः क्षिप्तेषुरिव सर्पति । ज्योतिषां चक्रमादाय देवदेवः प्रजापतिः ॥ ४१.३६॥
kāṣṭhā gato dakṣiṇataḥ kṣipteṣuriva sarpati . jyotiṣāṃ cakramādāya devadevaḥ prajāpatiḥ .. 41.36..
दिवसस्य रविर्मध्ये सर्वकालं व्यवस्थितः । सप्तद्वीपेषु विप्रेन्द्रा निशामध्यस्य संमुखः॥ ४१.३७॥
divasasya ravirmadhye sarvakālaṃ vyavasthitaḥ . saptadvīpeṣu viprendrā niśāmadhyasya saṃmukhaḥ.. 41.37..
उदयास्तमने चैव सर्वकालं तु संमुखे । अशेषासु दिशास्वेव तथैव विदिशासु च ॥ ४१.३८॥
udayāstamane caiva sarvakālaṃ tu saṃmukhe . aśeṣāsu diśāsveva tathaiva vidiśāsu ca .. 41.38..
कुलालचक्रपर्यन्तो भ्रमत्येष यथेश्वरः । करोत्यहस्तथा रात्रिं विमुञ्चन् मेदिनीं द्विजाः ॥ ४१.३९॥
kulālacakraparyanto bhramatyeṣa yatheśvaraḥ . karotyahastathā rātriṃ vimuñcan medinīṃ dvijāḥ .. 41.39..
दिवाकरकरैरेतत् पूरितं भुवनत्रयम् । त्रैलोक्यं कथितं सद्भिर्लोकानां मुनिपुंगवाः ॥ ४१.४॥
divākarakarairetat pūritaṃ bhuvanatrayam . trailokyaṃ kathitaṃ sadbhirlokānāṃ munipuṃgavāḥ .. 41.4..
आदित्यमूलमखिलं त्रैलोक्यं नात्र संशयः । भवत्यस्मात् जगत् कृत्स्नं सदेवासुरमानुषम् ॥ ४१.४१॥
ādityamūlamakhilaṃ trailokyaṃ nātra saṃśayaḥ . bhavatyasmāt jagat kṛtsnaṃ sadevāsuramānuṣam .. 41.41..
रुद्रेन्द्रोपेन्द्रचन्द्राणां विप्रेन्द्राणां दिवौकसाम् । द्युतिर्द्युतिमतां कृत्स्नं यत्तेजः सार्वलौकिकम् ॥ ४१.४२॥
rudrendropendracandrāṇāṃ viprendrāṇāṃ divaukasām . dyutirdyutimatāṃ kṛtsnaṃ yattejaḥ sārvalaukikam .. 41.42..
सर्वात्मा सर्वलोकेशो महादेवः प्रजापतिः । सूर्य एव त्रिलोकस्य मूलं परमदैवतम् ॥ ४१.४३॥
sarvātmā sarvalokeśo mahādevaḥ prajāpatiḥ . sūrya eva trilokasya mūlaṃ paramadaivatam .. 41.43..
द्वादशान्ये तथादित्या देवास्ते येऽधिकारिणः । निर्वहन्ति वदन्त्यस्य तदंशा विष्णुमूर्तयः ॥ ४१.४४॥
dvādaśānye tathādityā devāste ye'dhikāriṇaḥ . nirvahanti vadantyasya tadaṃśā viṣṇumūrtayaḥ .. 41.44..
सर्वे नमस्यन्ति सहस्रभाहुं गन्धर्वयक्षोरगकिन्नराद्याः । यजन्ति यज्ञैर्विविधैर्द्विजेन्द्रा- श्छन्दोमयं ब्रह्ममयं पुराणम् ॥ ४१.४५॥
sarve namasyanti sahasrabhāhuṃ gandharvayakṣoragakinnarādyāḥ . yajanti yajñairvividhairdvijendrā- śchandomayaṃ brahmamayaṃ purāṇam .. 41.45..
इति श्रीकूर्मपुराणे षट्साहस्त्र्यां संहितार्या पूर्वविभागे एकचत्वारिंशोऽध्यायः ॥ ४१॥
iti śrīkūrmapurāṇe ṣaṭsāhastryāṃ saṃhitāryā pūrvavibhāge ekacatvāriṃśo'dhyāyaḥ .. 41..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 60 Vedic Scriptures and 100 of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In