| |
|

This overlay will guide you through the buttons:

सूत उवाच
स रथोऽधिष्ठितो देवैरादित्यैर्वसुभिस्तथा । गन्धर्वैरप्सरोभिश्च ग्रामणीसर्पराक्षसैः ॥ ४२.१॥
sa ratho'dhiṣṭhito devairādityairvasubhistathā . gandharvairapsarobhiśca grāmaṇīsarparākṣasaiḥ .. 42.1..
धाताऽर्यमा च मित्रश्च वरुणः शक्र एव च । विवस्वानथ पूषा च पर्जन्यश्चांशुरेव च ॥ ४२.२॥
dhātā'ryamā ca mitraśca varuṇaḥ śakra eva ca . vivasvānatha pūṣā ca parjanyaścāṃśureva ca .. 42.2..
भगस्त्वष्टा च विष्णुश्च द्वादशैते दिवाकराः । आप्याययति वै भानुः वसन्तादिषु वै क्रमात् ॥ ४२.३॥
bhagastvaṣṭā ca viṣṇuśca dvādaśaite divākarāḥ . āpyāyayati vai bhānuḥ vasantādiṣu vai kramāt .. 42.3..
पुलस्त्यः पुलहश्चात्रिर्वसिष्ठश्चाङ्गिरा भृगुः । भरद्वाजो गौतमश्च कश्यपः क्रतुरेव च ॥ ४२.४॥
pulastyaḥ pulahaścātrirvasiṣṭhaścāṅgirā bhṛguḥ . bharadvājo gautamaśca kaśyapaḥ kratureva ca .. 42.4..
जमदग्निः कौशिकश्च मुनयो ब्रह्मवादिनः । स्तुवन्ति देवं विविधैश्छन्दोभिस्ते यथाक्रमम् ॥ ४२.५॥
jamadagniḥ kauśikaśca munayo brahmavādinaḥ . stuvanti devaṃ vividhaiśchandobhiste yathākramam .. 42.5..
रथकृच्च रथौजाश्च रथचित्रः सुबाहुकः । रथस्वनोऽथ वरुणः सुषेणः सेनजित्तथा ॥ ४२.६॥
rathakṛcca rathaujāśca rathacitraḥ subāhukaḥ . rathasvano'tha varuṇaḥ suṣeṇaḥ senajittathā .. 42.6..
तार्क्ष्यश्चारिष्टनेमिश्च रथजित् सत्यजित् तथा। ग्रामण्यो देवदेवस्य कुर्वतेऽभीषुसंग्रहम् ॥ ४२.७॥
tārkṣyaścāriṣṭanemiśca rathajit satyajit tathā. grāmaṇyo devadevasya kurvate'bhīṣusaṃgraham .. 42.7..
अथ हेतिः प्रहेतिश्च पौरुषेयो वधस्तथा । सर्पो व्याघ्रस्तथापश्च वातो विद्युद्दिवाकरः ॥ ४२.८॥
atha hetiḥ prahetiśca pauruṣeyo vadhastathā . sarpo vyāghrastathāpaśca vāto vidyuddivākaraḥ .. 42.8..
ब्रह्मोपेतश्च विप्रेन्द्रा यज्ञोपेतस्तथैव१च । राक्षसप्रवरा ह्येते प्रयान्ति पुरतः क्रमात् ॥ ४२.९॥
brahmopetaśca viprendrā yajñopetastathaiva1ca . rākṣasapravarā hyete prayānti purataḥ kramāt .. 42.9..
वासुकिः कङ्कनीरश्च तक्षकः सर्पपुंगवः । एलापत्रः शङ्खपालस्तथैरावतसंज्ञितः ॥ ४२.१॥
vāsukiḥ kaṅkanīraśca takṣakaḥ sarpapuṃgavaḥ . elāpatraḥ śaṅkhapālastathairāvatasaṃjñitaḥ .. 42.1..
धनंजयो महापद्मस्तथा कर्कोटको द्विजाः । कम्बलाश्वतरश्चैव वहन्त्येनं यथाक्रमम् ॥ ४२.११॥
dhanaṃjayo mahāpadmastathā karkoṭako dvijāḥ . kambalāśvataraścaiva vahantyenaṃ yathākramam .. 42.11..
तुम्बुरुर्नारदो हाहा हूहूर्विश्वावसुस्तथा । उग्रसेनोऽथ सुरूचिरर्वावसुरथापरः ॥ ४२.१२॥
tumbururnārado hāhā hūhūrviśvāvasustathā . ugraseno'tha surūcirarvāvasurathāparaḥ .. 42.12..
चित्रसेनस्तथोर्णायुर्धृतराष्ट्रो द्विजोत्तमाः । सूर्यवर्चा द्वादशैते गन्धर्वा गायतां वराः ॥ ४२.१३॥
citrasenastathorṇāyurdhṛtarāṣṭro dvijottamāḥ . sūryavarcā dvādaśaite gandharvā gāyatāṃ varāḥ .. 42.13..
गायन्ति विविधैर्गानैर्भानुं षड्जादिभिः क्रमात् । ऋतुस्थलाप्सरोवर्या तथान्या पुञ्जिकस्थला ॥ ४२.१४॥
gāyanti vividhairgānairbhānuṃ ṣaḍjādibhiḥ kramāt . ṛtusthalāpsarovaryā tathānyā puñjikasthalā .. 42.14..
मेनका सहजन्या च प्रम्लोचा च द्विजोत्तमाः । अनुम्लोचा घृतीची च विश्वाची चोर्वशी तथा ॥ ४२.१५॥
menakā sahajanyā ca pramlocā ca dvijottamāḥ . anumlocā ghṛtīcī ca viśvācī corvaśī tathā .. 42.15..
अन्या च पूर्वचित्तिः स्याद्रम्भा चैव तिलोत्तमा । ताण्डवैर्विविधैरेनं वसन्तादिषु वै क्रमात्॥ ४२.१६॥
anyā ca pūrvacittiḥ syādrambhā caiva tilottamā . tāṇḍavairvividhairenaṃ vasantādiṣu vai kramāt.. 42.16..
तोषयन्ति महादेवं भानुमात्मानमव्ययम् । एवं देवा वसन्त्यर्के द्वौ द्वौ मासौ क्रमेण तु ॥ ४२.१७॥
toṣayanti mahādevaṃ bhānumātmānamavyayam . evaṃ devā vasantyarke dvau dvau māsau krameṇa tu .. 42.17..
सूर्यमाप्याययन्त्येते तेजसा तेजसां निधिम् । ग्रथितैः स्वैर्वचोभिस्तु स्तुवन्ति मुनयो रविम्॥ ४२.१८॥
sūryamāpyāyayantyete tejasā tejasāṃ nidhim . grathitaiḥ svairvacobhistu stuvanti munayo ravim.. 42.18..
गन्धर्वाप्सरसश्चैनं नृत्यगेयैरुपासते । ग्रामणीयक्षभूतानि कुर्वतेऽभीषुसंग्रहम् ॥ ४२.१९॥
gandharvāpsarasaścainaṃ nṛtyageyairupāsate . grāmaṇīyakṣabhūtāni kurvate'bhīṣusaṃgraham .. 42.19..
सर्पा वहन्ति देवेशं यातुधानाः प्रयान्ति च । वालखिल्या नयन्त्यस्तं परिवार्योदयाद् रविम्॥ ४२.२॥
sarpā vahanti deveśaṃ yātudhānāḥ prayānti ca . vālakhilyā nayantyastaṃ parivāryodayād ravim.. 42.2..
एते तपन्ति वर्षन्ति भान्ति वान्ति सृजन्ति च । भूतानामशुभं कर्म व्यपोहन्तीह कीर्त्तिताः ॥ ४२.२१॥
ete tapanti varṣanti bhānti vānti sṛjanti ca . bhūtānāmaśubhaṃ karma vyapohantīha kīrttitāḥ .. 42.21..
एते सहैव सूर्येण भ्रमन्ति दिवि भानुगाः । विमाने च स्थितो नित्यं कामगे वातरंहसि ॥ ४२.२२॥
ete sahaiva sūryeṇa bhramanti divi bhānugāḥ . vimāne ca sthito nityaṃ kāmage vātaraṃhasi .. 42.22..
वर्षन्तश्च तपन्तश्च ह्लादयन्तश्च वै प्रजाः । गोपयन्तीह भूतानि सर्वाणीहायुगक्रमात्॥ ४२.२३॥
varṣantaśca tapantaśca hlādayantaśca vai prajāḥ . gopayantīha bhūtāni sarvāṇīhāyugakramāt.. 42.23..
एतेषामेव देवानां यथावीर्यं यथातपः । यथायोगं यथासत्त्वं स एष तपति प्रभुः ॥ ४२.२४॥
eteṣāmeva devānāṃ yathāvīryaṃ yathātapaḥ . yathāyogaṃ yathāsattvaṃ sa eṣa tapati prabhuḥ .. 42.24..
अहोरात्रव्यवस्थानकारणं स प्रजापतिः । पितृदेवमनुष्यादीन् स सदाप्याययद्रविः ॥ ४२.२५॥
ahorātravyavasthānakāraṇaṃ sa prajāpatiḥ . pitṛdevamanuṣyādīn sa sadāpyāyayadraviḥ .. 42.25..
तत्र देवो महादेवो भास्वान् साक्षान्महेश्वरः । भासते वेदविदुषां नीलग्रीवः सनातनः ॥ ४२.२६॥
tatra devo mahādevo bhāsvān sākṣānmaheśvaraḥ . bhāsate vedaviduṣāṃ nīlagrīvaḥ sanātanaḥ .. 42.26..
स एष देवो भगवान् परमेष्ठी प्रजापतिः । स्थानं तद् विदुरादित्ये वेदज्ञा वेदविग्रहाः ॥ ४२.२७॥
sa eṣa devo bhagavān parameṣṭhī prajāpatiḥ . sthānaṃ tad vidurāditye vedajñā vedavigrahāḥ .. 42.27..
इति श्रीकूर्मपुराणे षट्साहस्त्र्यां संहितायां पूर्वविभागे द्वाचत्वारिंशोऽध्यायः ॥ ४२॥
iti śrīkūrmapurāṇe ṣaṭsāhastryāṃ saṃhitāyāṃ pūrvavibhāge dvācatvāriṃśo'dhyāyaḥ .. 42..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 60 Vedic Scriptures and 100 of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In