सूत उवाच
स रथोऽधिष्ठितो देवैरादित्यैर्वसुभिस्तथा । गन्धर्वैरप्सरोभिश्च ग्रामणीसर्पराक्षसैः ॥ ४२.१॥
sa ratho'dhiṣṭhito devairādityairvasubhistathā | gandharvairapsarobhiśca grāmaṇīsarparākṣasaiḥ || 42.1||
धाताऽर्यमा च मित्रश्च वरुणः शक्र एव च । विवस्वानथ पूषा च पर्जन्यश्चांशुरेव च ॥ ४२.२॥
dhātā'ryamā ca mitraśca varuṇaḥ śakra eva ca | vivasvānatha pūṣā ca parjanyaścāṃśureva ca || 42.2||
भगस्त्वष्टा च विष्णुश्च द्वादशैते दिवाकराः । आप्याययति वै भानुः वसन्तादिषु वै क्रमात् ॥ ४२.३॥
bhagastvaṣṭā ca viṣṇuśca dvādaśaite divākarāḥ | āpyāyayati vai bhānuḥ vasantādiṣu vai kramāt || 42.3||
पुलस्त्यः पुलहश्चात्रिर्वसिष्ठश्चाङ्गिरा भृगुः । भरद्वाजो गौतमश्च कश्यपः क्रतुरेव च ॥ ४२.४॥
pulastyaḥ pulahaścātrirvasiṣṭhaścāṅgirā bhṛguḥ | bharadvājo gautamaśca kaśyapaḥ kratureva ca || 42.4||
जमदग्निः कौशिकश्च मुनयो ब्रह्मवादिनः । स्तुवन्ति देवं विविधैश्छन्दोभिस्ते यथाक्रमम् ॥ ४२.५॥
jamadagniḥ kauśikaśca munayo brahmavādinaḥ | stuvanti devaṃ vividhaiśchandobhiste yathākramam || 42.5||
रथकृच्च रथौजाश्च रथचित्रः सुबाहुकः । रथस्वनोऽथ वरुणः सुषेणः सेनजित्तथा ॥ ४२.६॥
rathakṛcca rathaujāśca rathacitraḥ subāhukaḥ | rathasvano'tha varuṇaḥ suṣeṇaḥ senajittathā || 42.6||
तार्क्ष्यश्चारिष्टनेमिश्च रथजित् सत्यजित् तथा। ग्रामण्यो देवदेवस्य कुर्वतेऽभीषुसंग्रहम् ॥ ४२.७॥
tārkṣyaścāriṣṭanemiśca rathajit satyajit tathā| grāmaṇyo devadevasya kurvate'bhīṣusaṃgraham || 42.7||
अथ हेतिः प्रहेतिश्च पौरुषेयो वधस्तथा । सर्पो व्याघ्रस्तथापश्च वातो विद्युद्दिवाकरः ॥ ४२.८॥
atha hetiḥ prahetiśca pauruṣeyo vadhastathā | sarpo vyāghrastathāpaśca vāto vidyuddivākaraḥ || 42.8||
ब्रह्मोपेतश्च विप्रेन्द्रा यज्ञोपेतस्तथैव१च । राक्षसप्रवरा ह्येते प्रयान्ति पुरतः क्रमात् ॥ ४२.९॥
brahmopetaśca viprendrā yajñopetastathaiva1ca | rākṣasapravarā hyete prayānti purataḥ kramāt || 42.9||
वासुकिः कङ्कनीरश्च तक्षकः सर्पपुंगवः । एलापत्रः शङ्खपालस्तथैरावतसंज्ञितः ॥ ४२.१॥
vāsukiḥ kaṅkanīraśca takṣakaḥ sarpapuṃgavaḥ | elāpatraḥ śaṅkhapālastathairāvatasaṃjñitaḥ || 42.1||
धनंजयो महापद्मस्तथा कर्कोटको द्विजाः । कम्बलाश्वतरश्चैव वहन्त्येनं यथाक्रमम् ॥ ४२.११॥
dhanaṃjayo mahāpadmastathā karkoṭako dvijāḥ | kambalāśvataraścaiva vahantyenaṃ yathākramam || 42.11||
तुम्बुरुर्नारदो हाहा हूहूर्विश्वावसुस्तथा । उग्रसेनोऽथ सुरूचिरर्वावसुरथापरः ॥ ४२.१२॥
tumbururnārado hāhā hūhūrviśvāvasustathā | ugraseno'tha surūcirarvāvasurathāparaḥ || 42.12||
चित्रसेनस्तथोर्णायुर्धृतराष्ट्रो द्विजोत्तमाः । सूर्यवर्चा द्वादशैते गन्धर्वा गायतां वराः ॥ ४२.१३॥
citrasenastathorṇāyurdhṛtarāṣṭro dvijottamāḥ | sūryavarcā dvādaśaite gandharvā gāyatāṃ varāḥ || 42.13||
गायन्ति विविधैर्गानैर्भानुं षड्जादिभिः क्रमात् । ऋतुस्थलाप्सरोवर्या तथान्या पुञ्जिकस्थला ॥ ४२.१४॥
gāyanti vividhairgānairbhānuṃ ṣaḍjādibhiḥ kramāt | ṛtusthalāpsarovaryā tathānyā puñjikasthalā || 42.14||
मेनका सहजन्या च प्रम्लोचा च द्विजोत्तमाः । अनुम्लोचा घृतीची च विश्वाची चोर्वशी तथा ॥ ४२.१५॥
menakā sahajanyā ca pramlocā ca dvijottamāḥ | anumlocā ghṛtīcī ca viśvācī corvaśī tathā || 42.15||
अन्या च पूर्वचित्तिः स्याद्रम्भा चैव तिलोत्तमा । ताण्डवैर्विविधैरेनं वसन्तादिषु वै क्रमात्॥ ४२.१६॥
anyā ca pūrvacittiḥ syādrambhā caiva tilottamā | tāṇḍavairvividhairenaṃ vasantādiṣu vai kramāt|| 42.16||
तोषयन्ति महादेवं भानुमात्मानमव्ययम् । एवं देवा वसन्त्यर्के द्वौ द्वौ मासौ क्रमेण तु ॥ ४२.१७॥
toṣayanti mahādevaṃ bhānumātmānamavyayam | evaṃ devā vasantyarke dvau dvau māsau krameṇa tu || 42.17||
सूर्यमाप्याययन्त्येते तेजसा तेजसां निधिम् । ग्रथितैः स्वैर्वचोभिस्तु स्तुवन्ति मुनयो रविम्॥ ४२.१८॥
sūryamāpyāyayantyete tejasā tejasāṃ nidhim | grathitaiḥ svairvacobhistu stuvanti munayo ravim|| 42.18||
गन्धर्वाप्सरसश्चैनं नृत्यगेयैरुपासते । ग्रामणीयक्षभूतानि कुर्वतेऽभीषुसंग्रहम् ॥ ४२.१९॥
gandharvāpsarasaścainaṃ nṛtyageyairupāsate | grāmaṇīyakṣabhūtāni kurvate'bhīṣusaṃgraham || 42.19||
सर्पा वहन्ति देवेशं यातुधानाः प्रयान्ति च । वालखिल्या नयन्त्यस्तं परिवार्योदयाद् रविम्॥ ४२.२॥
sarpā vahanti deveśaṃ yātudhānāḥ prayānti ca | vālakhilyā nayantyastaṃ parivāryodayād ravim|| 42.2||
एते तपन्ति वर्षन्ति भान्ति वान्ति सृजन्ति च । भूतानामशुभं कर्म व्यपोहन्तीह कीर्त्तिताः ॥ ४२.२१॥
ete tapanti varṣanti bhānti vānti sṛjanti ca | bhūtānāmaśubhaṃ karma vyapohantīha kīrttitāḥ || 42.21||
एते सहैव सूर्येण भ्रमन्ति दिवि भानुगाः । विमाने च स्थितो नित्यं कामगे वातरंहसि ॥ ४२.२२॥
ete sahaiva sūryeṇa bhramanti divi bhānugāḥ | vimāne ca sthito nityaṃ kāmage vātaraṃhasi || 42.22||
वर्षन्तश्च तपन्तश्च ह्लादयन्तश्च वै प्रजाः । गोपयन्तीह भूतानि सर्वाणीहायुगक्रमात्॥ ४२.२३॥
varṣantaśca tapantaśca hlādayantaśca vai prajāḥ | gopayantīha bhūtāni sarvāṇīhāyugakramāt|| 42.23||
एतेषामेव देवानां यथावीर्यं यथातपः । यथायोगं यथासत्त्वं स एष तपति प्रभुः ॥ ४२.२४॥
eteṣāmeva devānāṃ yathāvīryaṃ yathātapaḥ | yathāyogaṃ yathāsattvaṃ sa eṣa tapati prabhuḥ || 42.24||
अहोरात्रव्यवस्थानकारणं स प्रजापतिः । पितृदेवमनुष्यादीन् स सदाप्याययद्रविः ॥ ४२.२५॥
ahorātravyavasthānakāraṇaṃ sa prajāpatiḥ | pitṛdevamanuṣyādīn sa sadāpyāyayadraviḥ || 42.25||
तत्र देवो महादेवो भास्वान् साक्षान्महेश्वरः । भासते वेदविदुषां नीलग्रीवः सनातनः ॥ ४२.२६॥
tatra devo mahādevo bhāsvān sākṣānmaheśvaraḥ | bhāsate vedaviduṣāṃ nīlagrīvaḥ sanātanaḥ || 42.26||
स एष देवो भगवान् परमेष्ठी प्रजापतिः । स्थानं तद् विदुरादित्ये वेदज्ञा वेदविग्रहाः ॥ ४२.२७॥
sa eṣa devo bhagavān parameṣṭhī prajāpatiḥ | sthānaṃ tad vidurāditye vedajñā vedavigrahāḥ || 42.27||
इति श्रीकूर्मपुराणे षट्साहस्त्र्यां संहितायां पूर्वविभागे द्वाचत्वारिंशोऽध्यायः ॥ ४२॥
iti śrīkūrmapurāṇe ṣaṭsāhastryāṃ saṃhitāyāṃ pūrvavibhāge dvācatvāriṃśo'dhyāyaḥ || 42||
ॐ श्री परमात्मने नमः