| |
|

This overlay will guide you through the buttons:

सूत उवाच
एवमेष महादेवो देवदेवः पितामहः । करोति नियतं कालं कालात्मा ह्यैश्वरी तनुः ॥ ४३.१॥
evameṣa mahādevo devadevaḥ pitāmahaḥ . karoti niyataṃ kālaṃ kālātmā hyaiśvarī tanuḥ .. 43.1..
तस्य ये रश्मयो विप्राः सर्वलोकप्रदीपकाः । तेषां श्रेष्ठाः पुनः सप्त रश्मयो ग्रहयोनयः ॥ ४३.२॥
tasya ye raśmayo viprāḥ sarvalokapradīpakāḥ . teṣāṃ śreṣṭhāḥ punaḥ sapta raśmayo grahayonayaḥ .. 43.2..
सुषुम्नो हरिकेशश्च विश्वकर्मा तथैव च । विश्वश्रवाः पुनश्चान्यः संयद्वसुरतः परः ॥ ४३.३॥
suṣumno harikeśaśca viśvakarmā tathaiva ca . viśvaśravāḥ punaścānyaḥ saṃyadvasurataḥ paraḥ .. 43.3..
अर्वावसुरिति ख्यातः स्वरकः सप्त कीर्तिताः । सुषुम्नः सूर्यरश्मिस्तु पुष्णाति शिशिरद्युतिम् ॥ ४३.४॥
arvāvasuriti khyātaḥ svarakaḥ sapta kīrtitāḥ . suṣumnaḥ sūryaraśmistu puṣṇāti śiśiradyutim .. 43.4..
तिर्यगूर्ध्वप्रचारोऽसौ सुषुम्नः परिपठ्यते । हरिकेशस्तु यः प्रोक्तो रश्मिर्नक्षत्रपोषकः ॥ ४३.५॥
tiryagūrdhvapracāro'sau suṣumnaḥ paripaṭhyate . harikeśastu yaḥ prokto raśmirnakṣatrapoṣakaḥ .. 43.5..
विश्वकर्मा तथा रश्मिर्बुधं पुष्णाति सर्वदा । विश्वश्रवास्तु यो रश्मिः शुक्रं पुष्णाति नित्यदा ॥ ४३.६॥
viśvakarmā tathā raśmirbudhaṃ puṣṇāti sarvadā . viśvaśravāstu yo raśmiḥ śukraṃ puṣṇāti nityadā .. 43.6..
संयद्वसुरिति ख्यातः यः पुष्णाति स लोहितम् । बृहस्पतिं सुपुष्णाति रश्मिरर्वावसुः प्रभुः ॥ ४३.७॥
saṃyadvasuriti khyātaḥ yaḥ puṣṇāti sa lohitam . bṛhaspatiṃ supuṣṇāti raśmirarvāvasuḥ prabhuḥ .. 43.7..
शनैश्चरं प्रपुष्णाति सप्तमस्तु सुराट् तथा । एवं सूर्यप्रभावेन सर्वा नक्षत्रतारकाः॥ ४३.८॥
śanaiścaraṃ prapuṣṇāti saptamastu surāṭ tathā . evaṃ sūryaprabhāvena sarvā nakṣatratārakāḥ.. 43.8..
वर्धन्ते वर्धिता नित्यं नित्यमाप्याययन्ति च । दिव्यानां पार्थिवानां च नैशानां चैव सर्वशः ॥ ४३.९॥
vardhante vardhitā nityaṃ nityamāpyāyayanti ca . divyānāṃ pārthivānāṃ ca naiśānāṃ caiva sarvaśaḥ .. 43.9..
आदानान्नित्यमादित्यस्तेजसां तमसामपि । आदत्ते स तु नाडीनां सहस्रेण समंततः॥ ४४॥
ādānānnityamādityastejasāṃ tamasāmapi . ādatte sa tu nāḍīnāṃ sahasreṇa samaṃtataḥ.. 44..
नादेयांश्चैव सामुद्रं कौप्यंश्चैव सहस्रदृक् । स्थावरंञ्जङ्गमञ्चैव यच्च कुल्यादिकं पयः ॥ ४३.११॥
nādeyāṃścaiva sāmudraṃ kaupyaṃścaiva sahasradṛk . sthāvaraṃñjaṅgamañcaiva yacca kulyādikaṃ payaḥ .. 43.11..
तस्य रश्मिसहस्रंन्तु शीतवर्षोष्णनिस्रवम् । तासां चतुः शता नाड्यो वर्षन्ते चित्रमूर्तयः ॥ ४३.१३॥
tasya raśmisahasraṃntu śītavarṣoṣṇanisravam . tāsāṃ catuḥ śatā nāḍyo varṣante citramūrtayaḥ .. 43.13..
चन्द्रनाश्चैव गाहाश्च केतला भूतलास्तथा । अमृता नामतः सर्वा रश्मयो वृष्टिसर्जनाः ॥ ४३.१४॥
candranāścaiva gāhāśca ketalā bhūtalāstathā . amṛtā nāmataḥ sarvā raśmayo vṛṣṭisarjanāḥ .. 43.14..
हिमोद्वाताश्च ता नाड्यो रश्मय निसृताः पुनः । रश्म्यो मेष्यश्च पौष्यश्च ह्लादिन्यो सर्जनास्तथा । ४३.१५॥ ॥
himodvātāśca tā nāḍyo raśmaya nisṛtāḥ punaḥ . raśmyo meṣyaśca pauṣyaśca hlādinyo sarjanāstathā . 43.15.. ..
चन्द्रास्ता नामतः सर्वाः पीताभाः स्युर्गभस्तयः । शुक्राश्च ककुभश्चैव गावो विश्वभृतस्तथा॥ ४३.१६॥
candrāstā nāmataḥ sarvāḥ pītābhāḥ syurgabhastayaḥ . śukrāśca kakubhaścaiva gāvo viśvabhṛtastathā.. 43.16..
शुक्लास्ता नामतः सर्वास्त्रिविधा घर्मसर्जनाः । समं बिभर्ति ताभिः स मनुष्यपितृदेवताः ॥ ४३.१७॥
śuklāstā nāmataḥ sarvāstrividhā gharmasarjanāḥ . samaṃ bibharti tābhiḥ sa manuṣyapitṛdevatāḥ .. 43.17..
मनुष्यानौषधेनेह स्वधया च पितॄनपि । अमृतेन सुरान् सर्वांस्त्रींस्त्रिभिस्तर्पयत्यसौ ॥ ४३.१८॥
manuṣyānauṣadheneha svadhayā ca pitṝnapi . amṛtena surān sarvāṃstrīṃstribhistarpayatyasau .. 43.18..
वसन्ते ग्रैष्मिके चैव षड्भिः स तपति प्रभुः। शरद्यपि च वर्षासु चतुर्भिः संप्रवर्षति । ४३.१९॥ ४३.१९॥
vasante graiṣmike caiva ṣaḍbhiḥ sa tapati prabhuḥ. śaradyapi ca varṣāsu caturbhiḥ saṃpravarṣati . 43.19.. 43.19..
हेमन्ते शिशिरे चैव हिममुत्सृजति त्रिभिः । वरुणो माघमासे तु सूर्यः पूषा तु फल्गुने ॥ ४३.२॥
hemante śiśire caiva himamutsṛjati tribhiḥ . varuṇo māghamāse tu sūryaḥ pūṣā tu phalgune .. 43.2..
चैत्रे मासे स देवेशो धाता वैशाखतापनः । ज्येष्ठामूले पतेदिन्द्रः आषाढे तपते रविः ॥ ४३.२१॥
caitre māse sa deveśo dhātā vaiśākhatāpanaḥ . jyeṣṭhāmūle patedindraḥ āṣāḍhe tapate raviḥ .. 43.21..
विवस्वान् श्रावणे मासि प्रौष्ठपद्यां भगः स्मृतः । पर्जन्योऽश्वयुजि त्वष्टाकार्तिके मासि भास्करः ॥ ४३.२२॥
vivasvān śrāvaṇe māsi prauṣṭhapadyāṃ bhagaḥ smṛtaḥ . parjanyo'śvayuji tvaṣṭākārtike māsi bhāskaraḥ .. 43.22..
मार्गशीर्षे भवेन्मित्रः पौषे विष्णुः सनातनः । पञ्चरश्मिसहस्राणि वरुणस्यार्ककर्मणि ॥ ४३.२३॥
mārgaśīrṣe bhavenmitraḥ pauṣe viṣṇuḥ sanātanaḥ . pañcaraśmisahasrāṇi varuṇasyārkakarmaṇi .. 43.23..
षड्भिः सहस्रैः पूषा तु देवोंशः सप्तभिस्तथा । धाताऽष्टभिः सहस्रैस्तु नवभिस्तु शतक्रतुः॥ ४३.२४॥
ṣaḍbhiḥ sahasraiḥ pūṣā tu devoṃśaḥ saptabhistathā . dhātā'ṣṭabhiḥ sahasraistu navabhistu śatakratuḥ.. 43.24..
विवस्वान् दशभिः पाति पात्येकादशभिर्भगः । सप्तभिस्तपते मित्रस्त्वष्टा चैवाष्टभिस्तपेत् ॥ ४३.२५॥
vivasvān daśabhiḥ pāti pātyekādaśabhirbhagaḥ . saptabhistapate mitrastvaṣṭā caivāṣṭabhistapet .. 43.25..
अर्यमा दशभिः पाति पर्जन्यो नवभिस्तथा। षड्भी रश्मिसहस्रैस्तु विष्णुस्तपति विश्वसृक् ॥ ४३.२६॥
aryamā daśabhiḥ pāti parjanyo navabhistathā. ṣaḍbhī raśmisahasraistu viṣṇustapati viśvasṛk .. 43.26..
वसन्ते कपिलः सूर्यो ग्रीष्मे काञ्चनसप्रभः । श्वेतो वर्षासु वर्णेन पाण्डुरः शरदि प्रभुः ॥ ४३.२७॥
vasante kapilaḥ sūryo grīṣme kāñcanasaprabhaḥ . śveto varṣāsu varṇena pāṇḍuraḥ śaradi prabhuḥ .. 43.27..
हेमन्ते ताम्रवर्णः स्याच्छिशिरे लोहितो रविः । औषधीषु कलां धत्ते स्वधामपि पितृष्वथ ॥ ४३.२८॥
hemante tāmravarṇaḥ syācchiśire lohito raviḥ . auṣadhīṣu kalāṃ dhatte svadhāmapi pitṛṣvatha .. 43.28..
सूर्योऽमरत्वममृते त्रयं त्रिषु नियच्छति । अन्ये चाष्टौ ग्रहा ज्ञेयाः सूर्येणाधिष्ठिता द्विजाः॥ ४३.२९॥
sūryo'maratvamamṛte trayaṃ triṣu niyacchati . anye cāṣṭau grahā jñeyāḥ sūryeṇādhiṣṭhitā dvijāḥ.. 43.29..
चन्द्रमाः सोमपुत्रश्च शुक्रश्चैव बृहस्पतिः । भौमो मन्दस्तथा राहुः केतुमानपि चाष्टमः ॥ ४१.३॥
candramāḥ somaputraśca śukraścaiva bṛhaspatiḥ . bhaumo mandastathā rāhuḥ ketumānapi cāṣṭamaḥ .. 41.3..
सर्वे ध्रुवे निबद्धा वै ग्रहास्ते वातरश्मिभिः । भ्राम्यमाणा यथायोगं भ्रमन्त्यनुदिवाकरम् ॥ ४३.३१॥
sarve dhruve nibaddhā vai grahāste vātaraśmibhiḥ . bhrāmyamāṇā yathāyogaṃ bhramantyanudivākaram .. 43.31..
अलातचक्रवद् यान्ति वातचक्रेरितास्तथा । यस्माद् वहति तान् वायुः प्रवहस्तेन स स्मृतः ॥ ४३.३२॥
alātacakravad yānti vātacakreritāstathā . yasmād vahati tān vāyuḥ pravahastena sa smṛtaḥ .. 43.32..
रथस्त्रिचक्रः सोमस्य कुन्दाभास्तस्य वाजिनः । वामदक्षिणतो युक्ता दश तेन निशाकरः ॥ ४३.३३॥
rathastricakraḥ somasya kundābhāstasya vājinaḥ . vāmadakṣiṇato yuktā daśa tena niśākaraḥ .. 43.33..
वीथ्याश्रयाणि चरति नक्षत्राणि रविर्यथा । ह्रासवृद्धी च विप्रेन्द्रा ध्रुवाधाराणि सर्वदा ॥ ४३.३४॥
vīthyāśrayāṇi carati nakṣatrāṇi raviryathā . hrāsavṛddhī ca viprendrā dhruvādhārāṇi sarvadā .. 43.34..
स सोमः शुक्लपक्षे तु भास्करे परतः स्थिते । आपूर्यते परस्यान्ते सततं दिवसक्रमात् ॥ ४३.३५॥
sa somaḥ śuklapakṣe tu bhāskare parataḥ sthite . āpūryate parasyānte satataṃ divasakramāt .. 43.35..
क्षीणायितं सुरैः सोममाप्याययति नित्यदा । एकेन रश्मिना विप्राः सुषुम्नाख्येन भास्करः ॥ ४३.३६॥
kṣīṇāyitaṃ suraiḥ somamāpyāyayati nityadā . ekena raśminā viprāḥ suṣumnākhyena bhāskaraḥ .. 43.36..
एषा सूर्यस्य वीर्येण सोमस्याप्यायिता तनुः । पौर्णमास्यां स दृश्येत संपूर्णे दिवसक्रमात् ॥ ४३.३७॥
eṣā sūryasya vīryeṇa somasyāpyāyitā tanuḥ . paurṇamāsyāṃ sa dṛśyeta saṃpūrṇe divasakramāt .. 43.37..
संपूर्णमर्धमासेन तं सोमममृतात्मकम् । पिबन्ति देवता विप्रा यतस्तेऽमृतभोजनाः ॥ ४३.३७॥
saṃpūrṇamardhamāsena taṃ somamamṛtātmakam . pibanti devatā viprā yataste'mṛtabhojanāḥ .. 43.37..
ततः पञ्चदशे भागे किंचिच्छिष्टे कलात्मके । अपराह्णे पितृगणा जघन्यं पर्युपासते ॥ ४३.३८॥
tataḥ pañcadaśe bhāge kiṃcicchiṣṭe kalātmake . aparāhṇe pitṛgaṇā jaghanyaṃ paryupāsate .. 43.38..
पिबन्ति द्विकलं कालं शिष्टा तस्य कला तु या । सुधामृतमयीं पुण्यां तामन्दोरमृतात्मिकाम् ॥ ४३.३९॥
pibanti dvikalaṃ kālaṃ śiṣṭā tasya kalā tu yā . sudhāmṛtamayīṃ puṇyāṃ tāmandoramṛtātmikām .. 43.39..
निः सृतं तदमावास्यां गभस्तिभ्यः स्वधामृतम् । मासतृप्तिमवाश्यन्ति पितरः सन्ति निर्वृताः ॥ ४३.४॥
niḥ sṛtaṃ tadamāvāsyāṃ gabhastibhyaḥ svadhāmṛtam . māsatṛptimavāśyanti pitaraḥ santi nirvṛtāḥ .. 43.4..
न सोमस्य विनाशः स्यात् सुधा देवैस्तु पीयते । एवं सूर्यनिमित्तोऽस्य क्षयो वृद्धिश्च सत्तमाः ॥ ४३.४१॥
na somasya vināśaḥ syāt sudhā devaistu pīyate . evaṃ sūryanimitto'sya kṣayo vṛddhiśca sattamāḥ .. 43.41..
सोमपुत्रस्य चाष्टाभिर्वाजिभिर्वायुवेगिभिः । वारिजैः स्यन्दनो युक्तस्तेनासौ याति सर्वतः ॥ ४३.४२॥
somaputrasya cāṣṭābhirvājibhirvāyuvegibhiḥ . vārijaiḥ syandano yuktastenāsau yāti sarvataḥ .. 43.42..
शुक्रस्य भूमिजैरश्वैः स्यन्दनो दशभिर्वृतः । अष्टभिश्चापि भौमस्य रथो हैमः सुशोभनः ॥ ४३.४३॥
śukrasya bhūmijairaśvaiḥ syandano daśabhirvṛtaḥ . aṣṭabhiścāpi bhaumasya ratho haimaḥ suśobhanaḥ .. 43.43..
बृहस्पतेरथोऽष्टाश्वः स्यन्दनो हेमनिर्मितः । रथो रूप्यमयोऽष्टाश्वो मन्दस्यायसनिर्मितः ॥ ४३.४४॥
bṛhaspateratho'ṣṭāśvaḥ syandano hemanirmitaḥ . ratho rūpyamayo'ṣṭāśvo mandasyāyasanirmitaḥ .. 43.44..
स्वर्भानोर्भास्करारेश्च तथाष्टाभिर्हयैर्वृतः । एते महाग्रहाणां वै समाख्याता रथाश्च वै ॥ ४३.४५॥
svarbhānorbhāskarāreśca tathāṣṭābhirhayairvṛtaḥ . ete mahāgrahāṇāṃ vai samākhyātā rathāśca vai .. 43.45..
सर्वे ध्रुवे महाभागा निबद्धा वातरश्मिभिः । ग्रहर्क्षताराधिष्ण्यानि ध्रुवे बद्धान्येशेषतः । भ्रमन्ति भ्रामयन्त्येनं सर्वाण्यनिलरश्मिभिः ॥ ४३.४६॥
sarve dhruve mahābhāgā nibaddhā vātaraśmibhiḥ . graharkṣatārādhiṣṇyāni dhruve baddhānyeśeṣataḥ . bhramanti bhrāmayantyenaṃ sarvāṇyanilaraśmibhiḥ .. 43.46..
इति श्रीकूर्मपुराणे षट्साहस्त्र्यां संहितायां पूर्वविभागे त्रिचत्वारिंशोऽध्यायः ॥ ४३॥
iti śrīkūrmapurāṇe ṣaṭsāhastryāṃ saṃhitāyāṃ pūrvavibhāge tricatvāriṃśo'dhyāyaḥ .. 43..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 60 Vedic Scriptures and 100 of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In