| |
|

This overlay will guide you through the buttons:

सूत उवाच ।
ध्रुवादूर्ध्वं महर्लोकः कोटियोजनविस्तृतः । कल्पाधिकारिणस्तत्र संस्थिता द्विजपुंगवाः ॥ ४४.१॥
dhruvādūrdhvaṃ maharlokaḥ koṭiyojanavistṛtaḥ . kalpādhikāriṇastatra saṃsthitā dvijapuṃgavāḥ .. 44.1..
जनलोको महर्लोकात् तथा कोटिद्वयातमकः । सनकाद्यास्तथा तत्र संस्थिता ब्रह्मणः सुताः ॥ ४४.२॥
janaloko maharlokāt tathā koṭidvayātamakaḥ . sanakādyāstathā tatra saṃsthitā brahmaṇaḥ sutāḥ .. 44.2..
जलोकात् तपोलोकः कोटित्रयसमन्वितः । वैराजास्तत्र वै देवाः स्थिता दाहविवर्जिताः ॥ ४४.३॥
jalokāt tapolokaḥ koṭitrayasamanvitaḥ . vairājāstatra vai devāḥ sthitā dāhavivarjitāḥ .. 44.3..
प्राजापत्यात् सत्यलोकः कोटिषट्केन संयुतः । अपुनर्मारकास्तत्र ब्रह्मलोकस्तु स स्मृतः ॥ ४४.४॥
prājāpatyāt satyalokaḥ koṭiṣaṭkena saṃyutaḥ . apunarmārakāstatra brahmalokastu sa smṛtaḥ .. 44.4..
अत्र लोकगुरुर्ब्रह्मा विश्वात्मा विश्वतोमुखः । आस्ते स योगिभिर्नित्यं पीत्वा योगामृतं परम् ॥ ४४.५॥
atra lokagururbrahmā viśvātmā viśvatomukhaḥ . āste sa yogibhirnityaṃ pītvā yogāmṛtaṃ param .. 44.5..
विशन्ति यतयः शान्ता नैष्ठिका ब्रह्मचारिणः । योगिनस्तापसाः सिद्धा जापकाः परमेष्ठिनः ॥ ४४.६॥
viśanti yatayaḥ śāntā naiṣṭhikā brahmacāriṇaḥ . yoginastāpasāḥ siddhā jāpakāḥ parameṣṭhinaḥ .. 44.6..
द्वारं तद्योगिनामेकं गच्छतां परमं पदम् । तत्र गत्वा न शोचन्ति स विष्णुः स च शंकरः ॥ ४४.७॥
dvāraṃ tadyogināmekaṃ gacchatāṃ paramaṃ padam . tatra gatvā na śocanti sa viṣṇuḥ sa ca śaṃkaraḥ .. 44.7..
सूर्यकोटिप्रतीकाशं पुरं तस्य दुरासदम् । न मे वर्णयितुं शक्यं ज्वालामालासमाकुलम् ॥ ४४.८॥
sūryakoṭipratīkāśaṃ puraṃ tasya durāsadam . na me varṇayituṃ śakyaṃ jvālāmālāsamākulam .. 44.8..
तत्र नारायणस्यापि भवनं ब्रह्मणः पुरे । शेते तत्र हरिः श्रीमान् योगी मायामयः परः ॥ ४४.९॥
tatra nārāyaṇasyāpi bhavanaṃ brahmaṇaḥ pure . śete tatra hariḥ śrīmān yogī māyāmayaḥ paraḥ .. 44.9..
स विष्णुलोकः कथितः पुनरावृत्तिवर्जितः । यान्ति तत्र महात्मानो ये प्रपन्ना जनार्दनम् ॥ ४४.१॥
sa viṣṇulokaḥ kathitaḥ punarāvṛttivarjitaḥ . yānti tatra mahātmāno ye prapannā janārdanam .. 44.1..
ऊर्ध्वं तद् ब्रह्मसदनात् पुरं ज्योतिर्मयं शुभम् । वह्निना च परिक्षिप्तं तत्रास्ते भगवान् भवः ॥ ४४.११॥
ūrdhvaṃ tad brahmasadanāt puraṃ jyotirmayaṃ śubham . vahninā ca parikṣiptaṃ tatrāste bhagavān bhavaḥ .. 44.11..
देव्या सह महादेवश्चिन्त्यमानो मनीषिभिः । योगिभिः शतसाहस्रैर्भूतै रुद्रैश्च संवृतः ॥ ४४.१२॥
devyā saha mahādevaścintyamāno manīṣibhiḥ . yogibhiḥ śatasāhasrairbhūtai rudraiśca saṃvṛtaḥ .. 44.12..
तत्र ते यान्ति निरता द्विजा वै ब्रह्मचारिणः । मदादेवपराः शान्तास्तापसा सत्यवादिनः ॥ ४४.१३॥
tatra te yānti niratā dvijā vai brahmacāriṇaḥ . madādevaparāḥ śāntāstāpasā satyavādinaḥ .. 44.13..
निर्ममा निरहंकाराः कामक्रोधविवर्जिताः । द्रक्ष्यन्ति ब्रह्मणा युक्ता रुद्रलोकः स वै स्मृतः ॥ ४४.१४॥
nirmamā nirahaṃkārāḥ kāmakrodhavivarjitāḥ . drakṣyanti brahmaṇā yuktā rudralokaḥ sa vai smṛtaḥ .. 44.14..
एते सप्त महालोकाः पृथिव्याः परिकीर्त्तितः। महातलादयश्चाधः पातालाः सन्ति वै द्विजाः ॥ ४४.१५॥
ete sapta mahālokāḥ pṛthivyāḥ parikīrttitaḥ. mahātalādayaścādhaḥ pātālāḥ santi vai dvijāḥ .. 44.15..
महातलं च पातालं सर्वरत्नोपशोभितः। प्रासादैर्विविधैः शुभ्रैर्देवतायतनैर्युतम् ॥ ४४.१६॥
mahātalaṃ ca pātālaṃ sarvaratnopaśobhitaḥ. prāsādairvividhaiḥ śubhrairdevatāyatanairyutam .. 44.16..
अनन्तेन च संयुक्तं मुचुकुन्देन धीमता। नृपेण बलिना चैव पातालस्वर्गवासिना ॥ ४४.१७॥
anantena ca saṃyuktaṃ mucukundena dhīmatā. nṛpeṇa balinā caiva pātālasvargavāsinā .. 44.17..
शैलं रसातलं विप्राः शार्करं हि तलातलम् । पीतं सुतलमित्युक्तं वितलं विद्रुमप्रभम् । सितं हि वितलं प्रोक्तं तलं चैव सितेतरम् ॥ ४४.१८॥
śailaṃ rasātalaṃ viprāḥ śārkaraṃ hi talātalam . pītaṃ sutalamityuktaṃ vitalaṃ vidrumaprabham . sitaṃ hi vitalaṃ proktaṃ talaṃ caiva sitetaram .. 44.18..
सुपर्णेन मुनिश्रेष्ठास्तथा वासुकिना शुभम् । रसातलमिति ख्यातं तथान्यैश्च निषेवितम् ॥ ४४.१९॥
suparṇena muniśreṣṭhāstathā vāsukinā śubham . rasātalamiti khyātaṃ tathānyaiśca niṣevitam .. 44.19..
विरोचनहिरण्याक्षतक्षकाद्यैश्च सेवितम् । तलातलमिति ख्यातं सर्वशोभासमन्वितम् ॥ ४४.२॥
virocanahiraṇyākṣatakṣakādyaiśca sevitam . talātalamiti khyātaṃ sarvaśobhāsamanvitam .. 44.2..
वैनतेयादिभिश्चैव कालनेमिपुरोगमैः । पूर्वदेवैः समाकीर्णं सुतलं च तथापरैः ॥ ४४.२१॥
vainateyādibhiścaiva kālanemipurogamaiḥ . pūrvadevaiḥ samākīrṇaṃ sutalaṃ ca tathāparaiḥ .. 44.21..
वितलं यवनाद्यैश्च तारकाग्निमुखैस्तथा । महान्तकाद्यैर्नागैश्च प्रह्लादेनासुरेण च ॥ ४४.२२॥
vitalaṃ yavanādyaiśca tārakāgnimukhaistathā . mahāntakādyairnāgaiśca prahlādenāsureṇa ca .. 44.22..
वितलं चैव विख्यातं कम्बलाहीन्द्रसेवितम् । महाजम्भेन वीरेण हयग्रीवेण वै तथा ॥ ४४.२३॥
vitalaṃ caiva vikhyātaṃ kambalāhīndrasevitam . mahājambhena vīreṇa hayagrīveṇa vai tathā .. 44.23..
शङ्कुकर्णेन संभिन्नं तथा नमुचिपूर्वकैः । तथान्यैर्विवधैर्नागैस्तलं चैव सुशोभनम् ॥ ४४.२४॥
śaṅkukarṇena saṃbhinnaṃ tathā namucipūrvakaiḥ . tathānyairvivadhairnāgaistalaṃ caiva suśobhanam .. 44.24..
तेषामधस्तान्नरका मायाद्याः परिकीर्त्तिताः । पापिनस्तेषु पच्यन्ते न ते वर्णयितुं क्षमाः ॥ ४४.२५॥
teṣāmadhastānnarakā māyādyāḥ parikīrttitāḥ . pāpinasteṣu pacyante na te varṇayituṃ kṣamāḥ .. 44.25..
पातालानामधश्चास्ते शेषाख्या वैष्णवी तनुः । कालाग्निरुद्रो योगात्मा नारसिंहोऽपि माधवः ॥ ४४.२६॥
pātālānāmadhaścāste śeṣākhyā vaiṣṇavī tanuḥ . kālāgnirudro yogātmā nārasiṃho'pi mādhavaḥ .. 44.26..
योऽनन्तः पठ्यते देवो नागरूपी जनार्दनः । तदाधारमिदं सर्वं स कालाग्निं समाश्रितः ॥ ४४.२७॥
yo'nantaḥ paṭhyate devo nāgarūpī janārdanaḥ . tadādhāramidaṃ sarvaṃ sa kālāgniṃ samāśritaḥ .. 44.27..
तमाविश्य महायोगी कालस्तद्वदनोत्थितः । विषज्वालामयोऽन्तेऽसौ जगत् संहरति स्वयम् ॥ ४४.२८॥
tamāviśya mahāyogī kālastadvadanotthitaḥ . viṣajvālāmayo'nte'sau jagat saṃharati svayam .. 44.28..
सहस्त्रमायोऽप्रतिमः संहर्त्ता शंकरो भवः । तामसी शांभवी मूर्तिः कालो लोकप्रकालनः ॥ ४४.२९॥
sahastramāyo'pratimaḥ saṃharttā śaṃkaro bhavaḥ . tāmasī śāṃbhavī mūrtiḥ kālo lokaprakālanaḥ .. 44.29..
इती श्रीकूर्मपुराणे षट्साहस्त्र्यां संहितायां पूर्वविभागे चत्ष्चत्वारिंशोऽध्यायः ॥ ॥
itī śrīkūrmapurāṇe ṣaṭsāhastryāṃ saṃhitāyāṃ pūrvavibhāge catṣcatvāriṃśo'dhyāyaḥ .. ..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 60 Vedic Scriptures and 100 of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In