Kurma Purana - Adhyaya 45

Bhuvana Koéa : Seven Dvipas and Mountain Ranges

ॐ श्री परमात्मने नमः


This overlay will guide you through the buttons:

संस्कृत्म
A English
सूत उवाच ।
एतद् ब्रह्माण्डमाख्यातं चतुर्दशविधं महत् । अतः परं प्रवक्ष्यामि भूर्लोकस्यास्य निर्णयम् ॥ ४५.१॥
etad brahmāṇḍamākhyātaṃ caturdaśavidhaṃ mahat | ataḥ paraṃ pravakṣyāmi bhūrlokasyāsya nirṇayam || 45.1||
जम्बुद्वीपः प्रधानोऽयं प्लक्षः शाल्मलिरेव च । कुशः क्रौञ्चश्च शाकश्च पुष्करश्चैव सप्तमः ॥ ४५.२॥
jambudvīpaḥ pradhāno'yaṃ plakṣaḥ śālmalireva ca | kuśaḥ krauñcaśca śākaśca puṣkaraścaiva saptamaḥ || 45.2||
एते सप्त महाद्वीपाः समुद्रैः सप्तभिर्वृताः । द्वीपाद् द्वीपो महानुक्तः सागरादपि सागरः ॥ ४५.३॥
ete sapta mahādvīpāḥ samudraiḥ saptabhirvṛtāḥ | dvīpād dvīpo mahānuktaḥ sāgarādapi sāgaraḥ || 45.3||
क्षारोदेक्षुरसोदश्च सुरोदश्च घृतोदकः । दध्योदः क्षीरसलिलः स्वादूदश्चेति सागराः ॥ ४५.४॥
kṣārodekṣurasodaśca surodaśca ghṛtodakaḥ | dadhyodaḥ kṣīrasalilaḥ svādūdaśceti sāgarāḥ || 45.4||
पञ्चाशत्‌कोटिविस्तीर्णा ससमुद्रा धरा स्मृता । द्वीपैश्च सप्तभिर्युक्ता योजनानां समासतः ॥ ४५.५॥
pañcāśat‌koṭivistīrṇā sasamudrā dharā smṛtā | dvīpaiśca saptabhiryuktā yojanānāṃ samāsataḥ || 45.5||
जम्बूद्वीपः समस्तानां द्वीपानां मध्यतः शुभः । तस्य मध्ये महामेरुर्विश्रुतः कनकप्रभः ॥ ४५.६॥
jambūdvīpaḥ samastānāṃ dvīpānāṃ madhyataḥ śubhaḥ | tasya madhye mahāmerurviśrutaḥ kanakaprabhaḥ || 45.6||
चतुरशीतिसाहस्रो योजनैस्तस्य चोच्छ्रयः । प्रविष्टः षोडशाधस्ताद्‌द्वात्रिंशन्मूर्ध्नि विस्तृतः ॥ ४५.७॥
caturaśītisāhasro yojanaistasya cocchrayaḥ | praviṣṭaḥ ṣoḍaśādhastād‌dvātriṃśanmūrdhni vistṛtaḥ || 45.7||
मूले षोडशसाहस्रो विस्तारस्तस्य सर्वतः । भूपद्मस्यास्य शैलोऽसौ कर्णिकात्वेन संस्थितः ॥ ४५.८॥
mūle ṣoḍaśasāhasro vistārastasya sarvataḥ | bhūpadmasyāsya śailo'sau karṇikātvena saṃsthitaḥ || 45.8||
हिमवान् हेमकूटश्च निषधश्चास्य दक्षिणे । नीलः श्वेतश्च श्रृङ्गी च उत्तरे वर्षपर्वताः ॥ ४५.९॥
himavān hemakūṭaśca niṣadhaścāsya dakṣiṇe | nīlaḥ śvetaśca śrṛṅgī ca uttare varṣaparvatāḥ || 45.9||
लक्षप्रमाणौ द्वौ मध्ये दशहीनास्तथा परे । सहस्रद्वितयोच्छ्रायास्तावद्विस्तारिणश्च ते ॥ ४५.१॥
lakṣapramāṇau dvau madhye daśahīnāstathā pare | sahasradvitayocchrāyāstāvadvistāriṇaśca te || 45.1||
भारतं दक्षिणं वर्षं ततः किंपुरुषं स्मृतम् । हरिवर्षं तथैवान्यन्मेरोर्दक्षिणतो द्विजाः ॥ ४५.११॥
bhārataṃ dakṣiṇaṃ varṣaṃ tataḥ kiṃpuruṣaṃ smṛtam | harivarṣaṃ tathaivānyanmerordakṣiṇato dvijāḥ || 45.11||
रम्यकं चोत्तरं वर्षं तस्यैवानु हिरण्मयम् । उत्तरे कुरवश्चैव यथैते भारतास्तथा ॥ ४५.१२॥
ramyakaṃ cottaraṃ varṣaṃ tasyaivānu hiraṇmayam | uttare kuravaścaiva yathaite bhāratāstathā || 45.12||
नवसाहस्रमेकैकमेतेषां द्विजसत्तमाः । इलावृतं च तन्मध्ये तन्मध्ये मेरुरुच्छ्रितः ॥ ४५.१३॥
navasāhasramekaikameteṣāṃ dvijasattamāḥ | ilāvṛtaṃ ca tanmadhye tanmadhye merurucchritaḥ || 45.13||
मेरोश्चतुर्द्धशं तत्र नवसाहस्रविस्तृतम् । इलावृतं महाभागाश्चत्वारस्तत्र पर्वताः ॥ ४५.१४॥
meroścaturddhaśaṃ tatra navasāhasravistṛtam | ilāvṛtaṃ mahābhāgāścatvārastatra parvatāḥ || 45.14||
विष्कम्भा रचिता मेरोर्योजनायुतमुच्छ्रिताः । पूर्वेण मन्दरो नाम दक्षिणे गन्धमादनः ॥ ४५.१५॥
viṣkambhā racitā meroryojanāyutamucchritāḥ | pūrveṇa mandaro nāma dakṣiṇe gandhamādanaḥ || 45.15||
विपुलः पश्चिमे पार्श्वे सुपार्श्वश्चोत्तरः स्मृतः । कदम्बस्तेषु जम्बुश्च पिप्पलो वट एव च ॥ ४५.१६॥
vipulaḥ paścime pārśve supārśvaścottaraḥ smṛtaḥ | kadambasteṣu jambuśca pippalo vaṭa eva ca || 45.16||
जम्बूद्वीपस्य सा जम्बूर्नामहेतुर्महर्षयः । महागजप्रमाणानि जम्ब्वास्तस्याः फलानि च ॥ ४५.१७॥
jambūdvīpasya sā jambūrnāmaheturmaharṣayaḥ | mahāgajapramāṇāni jambvāstasyāḥ phalāni ca || 45.17||
पतन्ति भूभृतः पृष्ठे शीर्यमाणानि सर्वतः । रसेन तस्याः प्रख्याता तत्र जम्बूनदी गिरौ॥ ४५.१८॥
patanti bhūbhṛtaḥ pṛṣṭhe śīryamāṇāni sarvataḥ | rasena tasyāḥ prakhyātā tatra jambūnadī girau|| 45.18||
सरित् प्रवर्त्तते चापि पीयते तत्र वासिभिः । न स्वेदो न च दौर्गन्ध्यं न जरा नेन्द्रियक्षयः ॥ ४५.१९॥
sarit pravarttate cāpi pīyate tatra vāsibhiḥ | na svedo na ca daurgandhyaṃ na jarā nendriyakṣayaḥ || 45.19||
तत्पानात् सुस्थमनसां नराणां तत्र जायते । तत्तीरमृद्रसं प्राप्य वायुना सुविशोषितम् ॥ ४५.२॥
tatpānāt susthamanasāṃ narāṇāṃ tatra jāyate | tattīramṛdrasaṃ prāpya vāyunā suviśoṣitam || 45.2||
जाम्बूनदाख्यं भवति सुवर्णं सिद्धभूषणम् । भद्राश्वः पूर्वतो मेरोः केतुमालश्च पश्चिमे॥ ४५.२१॥
jāmbūnadākhyaṃ bhavati suvarṇaṃ siddhabhūṣaṇam | bhadrāśvaḥ pūrvato meroḥ ketumālaśca paścime|| 45.21||
वर्षे द्वे तु मुनिश्रेष्ठास्तयोर्मध्ये इलावृतम् । वनं चैत्ररथं पूर्वं दक्षिणे गन्धमादनम् ॥ ४५.२२॥
varṣe dve tu muniśreṣṭhāstayormadhye ilāvṛtam | vanaṃ caitrarathaṃ pūrvaṃ dakṣiṇe gandhamādanam || 45.22||
वैभ्राजं पश्चिमे विद्यादुत्तरे सवितुर्वनम् । अरुणोदं महाभद्रमसितोदं च मानसम् ॥ ४५.२३॥
vaibhrājaṃ paścime vidyāduttare saviturvanam | aruṇodaṃ mahābhadramasitodaṃ ca mānasam || 45.23||
सरांस्येतानि चत्वारि देवयोग्यानि सर्वदा । सितान्तश्च कुमुद्वांश्च कुरुरी माल्यवांस्तथा ॥ ४५.२४॥
sarāṃsyetāni catvāri devayogyāni sarvadā | sitāntaśca kumudvāṃśca kururī mālyavāṃstathā || 45.24||
वैकङ्को मणिशैलश्च वृक्षवांश्चाचलोत्तमाः । महानीलोऽथ रुचकः सबिन्दुर्मन्दरस्तथा ॥ ४५.२५॥
vaikaṅko maṇiśailaśca vṛkṣavāṃścācalottamāḥ | mahānīlo'tha rucakaḥ sabindurmandarastathā || 45.25||
वेणुमांश्चैव मेघश्च निषधो देवपर्वतः । इत्येते देवरचिताः सिद्धावासाः प्रकीर्त्तिताः ॥ ४५.२६॥
veṇumāṃścaiva meghaśca niṣadho devaparvataḥ | ityete devaracitāḥ siddhāvāsāḥ prakīrttitāḥ || 45.26||
अरुणोदस्य सरसः पूर्वतः केसराचलः । त्रिकूटशिखरश्चैव पतङ्गो रुचकस्तथा ॥ ४५.२७॥
aruṇodasya sarasaḥ pūrvataḥ kesarācalaḥ | trikūṭaśikharaścaiva pataṅgo rucakastathā || 45.27||
निषधो वसुधारश्च कलिङ्गस्त्रिशिखः शुभः । समूलो वसुधारश्च कुरवश्चैव सानुमान् ॥ ४५.२८॥
niṣadho vasudhāraśca kaliṅgastriśikhaḥ śubhaḥ | samūlo vasudhāraśca kuravaścaiva sānumān || 45.28||
ताम्रातश्च विशालश्च कुमुदो वेणुपर्वतः । एकश्रृङ्गो महाशैलो गजशैलः पिशाचकः ॥ ४५.२९॥
tāmrātaśca viśālaśca kumudo veṇuparvataḥ | ekaśrṛṅgo mahāśailo gajaśailaḥ piśācakaḥ || 45.29||
पञ्चशैलोऽथ कैलासो हिमवांशचाचलोत्तमः । इत्येते देवचरिता उत्कटाः पर्वतोत्तमाः ॥ ४५.३॥
pañcaśailo'tha kailāso himavāṃśacācalottamaḥ | ityete devacaritā utkaṭāḥ parvatottamāḥ || 45.3||
महाभद्रस्य सरसो दक्षिणे केसराचलः । शिखिवासश्च वैदूर्यः कपिलो गन्धमादनः ॥ ४५.३१॥
mahābhadrasya saraso dakṣiṇe kesarācalaḥ | śikhivāsaśca vaidūryaḥ kapilo gandhamādanaḥ || 45.31||
जारुधिश्च सुगन्धिश्च श्रीश्रृङ्गश्चाचलोत्तमः । सुपार्श्वश्च सुपक्षश्च कङ्कः कपिल एव च ॥ ४५.३२॥
jārudhiśca sugandhiśca śrīśrṛṅgaścācalottamaḥ | supārśvaśca supakṣaśca kaṅkaḥ kapila eva ca || 45.32||
पिञ्जरो भद्रशैलश्च सुसशश्च महाबलः । अञ्जनो मधुमांस्तद्वत् चित्रश्रृड्गो महालयः ॥ ४५.३३॥
piñjaro bhadraśailaśca susaśaśca mahābalaḥ | añjano madhumāṃstadvat citraśrṛḍgo mahālayaḥ || 45.33||
सहस्रशिखरश्चैव पाण्डुरः कृष्ण एव च । पारिजातो महाशैलस्तथैव कपिलोदर ॥ ४५.३४॥
sahasraśikharaścaiva pāṇḍuraḥ kṛṣṇa eva ca | pārijāto mahāśailastathaiva kapilodara || 45.34||
सुषेणः पुण्डरीकश्च महामेघस्तथैव च । एते पर्वतराजानः सिद्धगन्धर्वसेविताः ॥ ४५.३५॥
suṣeṇaḥ puṇḍarīkaśca mahāmeghastathaiva ca | ete parvatarājānaḥ siddhagandharvasevitāḥ || 45.35||
असितोदस्य सरसः पश्चिमे केसराचलः । शङ्खकूटोऽथ वृषभो हंसो नागस्तथैव च॥ ४५.३६॥
asitodasya sarasaḥ paścime kesarācalaḥ | śaṅkhakūṭo'tha vṛṣabho haṃso nāgastathaiva ca|| 45.36||
कालाञ्जनः शुक्रशैलो नीलः कमल एव च । पारिजातो महाशैल शैलः कनक एव च॥ ४५.३७॥
kālāñjanaḥ śukraśailo nīlaḥ kamala eva ca | pārijāto mahāśaila śailaḥ kanaka eva ca|| 45.37||
पुष्पकश्च सुमेघश्च वाराहो विरजास्तथा । मयूरः कपिलश्चैव महाकपिल एव च ॥ ४५.३८॥
puṣpakaśca sumeghaśca vārāho virajāstathā | mayūraḥ kapilaścaiva mahākapila eva ca || 45.38||
इत्येते देवगन्धर्वसिद्धसङ्घनिषेविताः । सरसो मानसस्येह उत्तरे केसराचलाः ॥ ४५.३९॥
ityete devagandharvasiddhasaṅghaniṣevitāḥ | saraso mānasasyeha uttare kesarācalāḥ || 45.39||
एतेषां शैलमुख्यानामन्तरेषु यथाक्रमम् । सन्ति चैवान्तरद्रोण्यः सरांसि च वनानि च ॥ ४५.४॥
eteṣāṃ śailamukhyānāmantareṣu yathākramam | santi caivāntaradroṇyaḥ sarāṃsi ca vanāni ca || 45.4||
वसन्ति तत्र मुनयः सिद्धाश्च ब्रह्मभाविताः । प्रसन्नाः शान्तरजसः सर्वदुः खविवर्जिताः ॥ ४५.४१॥
vasanti tatra munayaḥ siddhāśca brahmabhāvitāḥ | prasannāḥ śāntarajasaḥ sarvaduḥ khavivarjitāḥ || 45.41||
इति श्रीकूर्मपुराणे षट्‌साहस्त्र्यां सहितायां पूर्वविभागे पञ्चचत्वारिंशोऽध्यायः ॥ ४५॥
iti śrīkūrmapurāṇe ṣaṭ‌sāhastryāṃ sahitāyāṃ pūrvavibhāge pañcacatvāriṃśo'dhyāyaḥ || 45||

ॐ श्री परमात्मने नमः

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

Gyaandweep Gyaandweep

namo namaḥ!

Sign Up to practice more than 60 Vedic Scriptures and 100 of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In