| |
|

This overlay will guide you through the buttons:

सूत उवाच ।
एतद् ब्रह्माण्डमाख्यातं चतुर्दशविधं महत् । अतः परं प्रवक्ष्यामि भूर्लोकस्यास्य निर्णयम् ॥ ४५.१॥
etad brahmāṇḍamākhyātaṃ caturdaśavidhaṃ mahat . ataḥ paraṃ pravakṣyāmi bhūrlokasyāsya nirṇayam .. 45.1..
जम्बुद्वीपः प्रधानोऽयं प्लक्षः शाल्मलिरेव च । कुशः क्रौञ्चश्च शाकश्च पुष्करश्चैव सप्तमः ॥ ४५.२॥
jambudvīpaḥ pradhāno'yaṃ plakṣaḥ śālmalireva ca . kuśaḥ krauñcaśca śākaśca puṣkaraścaiva saptamaḥ .. 45.2..
एते सप्त महाद्वीपाः समुद्रैः सप्तभिर्वृताः । द्वीपाद् द्वीपो महानुक्तः सागरादपि सागरः ॥ ४५.३॥
ete sapta mahādvīpāḥ samudraiḥ saptabhirvṛtāḥ . dvīpād dvīpo mahānuktaḥ sāgarādapi sāgaraḥ .. 45.3..
क्षारोदेक्षुरसोदश्च सुरोदश्च घृतोदकः । दध्योदः क्षीरसलिलः स्वादूदश्चेति सागराः ॥ ४५.४॥
kṣārodekṣurasodaśca surodaśca ghṛtodakaḥ . dadhyodaḥ kṣīrasalilaḥ svādūdaśceti sāgarāḥ .. 45.4..
पञ्चाशत्कोटिविस्तीर्णा ससमुद्रा धरा स्मृता । द्वीपैश्च सप्तभिर्युक्ता योजनानां समासतः ॥ ४५.५॥
pañcāśatkoṭivistīrṇā sasamudrā dharā smṛtā . dvīpaiśca saptabhiryuktā yojanānāṃ samāsataḥ .. 45.5..
जम्बूद्वीपः समस्तानां द्वीपानां मध्यतः शुभः । तस्य मध्ये महामेरुर्विश्रुतः कनकप्रभः ॥ ४५.६॥
jambūdvīpaḥ samastānāṃ dvīpānāṃ madhyataḥ śubhaḥ . tasya madhye mahāmerurviśrutaḥ kanakaprabhaḥ .. 45.6..
चतुरशीतिसाहस्रो योजनैस्तस्य चोच्छ्रयः । प्रविष्टः षोडशाधस्ताद्द्वात्रिंशन्मूर्ध्नि विस्तृतः ॥ ४५.७॥
caturaśītisāhasro yojanaistasya cocchrayaḥ . praviṣṭaḥ ṣoḍaśādhastāddvātriṃśanmūrdhni vistṛtaḥ .. 45.7..
मूले षोडशसाहस्रो विस्तारस्तस्य सर्वतः । भूपद्मस्यास्य शैलोऽसौ कर्णिकात्वेन संस्थितः ॥ ४५.८॥
mūle ṣoḍaśasāhasro vistārastasya sarvataḥ . bhūpadmasyāsya śailo'sau karṇikātvena saṃsthitaḥ .. 45.8..
हिमवान् हेमकूटश्च निषधश्चास्य दक्षिणे । नीलः श्वेतश्च श्रृङ्गी च उत्तरे वर्षपर्वताः ॥ ४५.९॥
himavān hemakūṭaśca niṣadhaścāsya dakṣiṇe . nīlaḥ śvetaśca śrṛṅgī ca uttare varṣaparvatāḥ .. 45.9..
लक्षप्रमाणौ द्वौ मध्ये दशहीनास्तथा परे । सहस्रद्वितयोच्छ्रायास्तावद्विस्तारिणश्च ते ॥ ४५.१॥
lakṣapramāṇau dvau madhye daśahīnāstathā pare . sahasradvitayocchrāyāstāvadvistāriṇaśca te .. 45.1..
भारतं दक्षिणं वर्षं ततः किंपुरुषं स्मृतम् । हरिवर्षं तथैवान्यन्मेरोर्दक्षिणतो द्विजाः ॥ ४५.११॥
bhārataṃ dakṣiṇaṃ varṣaṃ tataḥ kiṃpuruṣaṃ smṛtam . harivarṣaṃ tathaivānyanmerordakṣiṇato dvijāḥ .. 45.11..
रम्यकं चोत्तरं वर्षं तस्यैवानु हिरण्मयम् । उत्तरे कुरवश्चैव यथैते भारतास्तथा ॥ ४५.१२॥
ramyakaṃ cottaraṃ varṣaṃ tasyaivānu hiraṇmayam . uttare kuravaścaiva yathaite bhāratāstathā .. 45.12..
नवसाहस्रमेकैकमेतेषां द्विजसत्तमाः । इलावृतं च तन्मध्ये तन्मध्ये मेरुरुच्छ्रितः ॥ ४५.१३॥
navasāhasramekaikameteṣāṃ dvijasattamāḥ . ilāvṛtaṃ ca tanmadhye tanmadhye merurucchritaḥ .. 45.13..
मेरोश्चतुर्द्धशं तत्र नवसाहस्रविस्तृतम् । इलावृतं महाभागाश्चत्वारस्तत्र पर्वताः ॥ ४५.१४॥
meroścaturddhaśaṃ tatra navasāhasravistṛtam . ilāvṛtaṃ mahābhāgāścatvārastatra parvatāḥ .. 45.14..
विष्कम्भा रचिता मेरोर्योजनायुतमुच्छ्रिताः । पूर्वेण मन्दरो नाम दक्षिणे गन्धमादनः ॥ ४५.१५॥
viṣkambhā racitā meroryojanāyutamucchritāḥ . pūrveṇa mandaro nāma dakṣiṇe gandhamādanaḥ .. 45.15..
विपुलः पश्चिमे पार्श्वे सुपार्श्वश्चोत्तरः स्मृतः । कदम्बस्तेषु जम्बुश्च पिप्पलो वट एव च ॥ ४५.१६॥
vipulaḥ paścime pārśve supārśvaścottaraḥ smṛtaḥ . kadambasteṣu jambuśca pippalo vaṭa eva ca .. 45.16..
जम्बूद्वीपस्य सा जम्बूर्नामहेतुर्महर्षयः । महागजप्रमाणानि जम्ब्वास्तस्याः फलानि च ॥ ४५.१७॥
jambūdvīpasya sā jambūrnāmaheturmaharṣayaḥ . mahāgajapramāṇāni jambvāstasyāḥ phalāni ca .. 45.17..
पतन्ति भूभृतः पृष्ठे शीर्यमाणानि सर्वतः । रसेन तस्याः प्रख्याता तत्र जम्बूनदी गिरौ॥ ४५.१८॥
patanti bhūbhṛtaḥ pṛṣṭhe śīryamāṇāni sarvataḥ . rasena tasyāḥ prakhyātā tatra jambūnadī girau.. 45.18..
सरित् प्रवर्त्तते चापि पीयते तत्र वासिभिः । न स्वेदो न च दौर्गन्ध्यं न जरा नेन्द्रियक्षयः ॥ ४५.१९॥
sarit pravarttate cāpi pīyate tatra vāsibhiḥ . na svedo na ca daurgandhyaṃ na jarā nendriyakṣayaḥ .. 45.19..
तत्पानात् सुस्थमनसां नराणां तत्र जायते । तत्तीरमृद्रसं प्राप्य वायुना सुविशोषितम् ॥ ४५.२॥
tatpānāt susthamanasāṃ narāṇāṃ tatra jāyate . tattīramṛdrasaṃ prāpya vāyunā suviśoṣitam .. 45.2..
जाम्बूनदाख्यं भवति सुवर्णं सिद्धभूषणम् । भद्राश्वः पूर्वतो मेरोः केतुमालश्च पश्चिमे॥ ४५.२१॥
jāmbūnadākhyaṃ bhavati suvarṇaṃ siddhabhūṣaṇam . bhadrāśvaḥ pūrvato meroḥ ketumālaśca paścime.. 45.21..
वर्षे द्वे तु मुनिश्रेष्ठास्तयोर्मध्ये इलावृतम् । वनं चैत्ररथं पूर्वं दक्षिणे गन्धमादनम् ॥ ४५.२२॥
varṣe dve tu muniśreṣṭhāstayormadhye ilāvṛtam . vanaṃ caitrarathaṃ pūrvaṃ dakṣiṇe gandhamādanam .. 45.22..
वैभ्राजं पश्चिमे विद्यादुत्तरे सवितुर्वनम् । अरुणोदं महाभद्रमसितोदं च मानसम् ॥ ४५.२३॥
vaibhrājaṃ paścime vidyāduttare saviturvanam . aruṇodaṃ mahābhadramasitodaṃ ca mānasam .. 45.23..
सरांस्येतानि चत्वारि देवयोग्यानि सर्वदा । सितान्तश्च कुमुद्वांश्च कुरुरी माल्यवांस्तथा ॥ ४५.२४॥
sarāṃsyetāni catvāri devayogyāni sarvadā . sitāntaśca kumudvāṃśca kururī mālyavāṃstathā .. 45.24..
वैकङ्को मणिशैलश्च वृक्षवांश्चाचलोत्तमाः । महानीलोऽथ रुचकः सबिन्दुर्मन्दरस्तथा ॥ ४५.२५॥
vaikaṅko maṇiśailaśca vṛkṣavāṃścācalottamāḥ . mahānīlo'tha rucakaḥ sabindurmandarastathā .. 45.25..
वेणुमांश्चैव मेघश्च निषधो देवपर्वतः । इत्येते देवरचिताः सिद्धावासाः प्रकीर्त्तिताः ॥ ४५.२६॥
veṇumāṃścaiva meghaśca niṣadho devaparvataḥ . ityete devaracitāḥ siddhāvāsāḥ prakīrttitāḥ .. 45.26..
अरुणोदस्य सरसः पूर्वतः केसराचलः । त्रिकूटशिखरश्चैव पतङ्गो रुचकस्तथा ॥ ४५.२७॥
aruṇodasya sarasaḥ pūrvataḥ kesarācalaḥ . trikūṭaśikharaścaiva pataṅgo rucakastathā .. 45.27..
निषधो वसुधारश्च कलिङ्गस्त्रिशिखः शुभः । समूलो वसुधारश्च कुरवश्चैव सानुमान् ॥ ४५.२८॥
niṣadho vasudhāraśca kaliṅgastriśikhaḥ śubhaḥ . samūlo vasudhāraśca kuravaścaiva sānumān .. 45.28..
ताम्रातश्च विशालश्च कुमुदो वेणुपर्वतः । एकश्रृङ्गो महाशैलो गजशैलः पिशाचकः ॥ ४५.२९॥
tāmrātaśca viśālaśca kumudo veṇuparvataḥ . ekaśrṛṅgo mahāśailo gajaśailaḥ piśācakaḥ .. 45.29..
पञ्चशैलोऽथ कैलासो हिमवांशचाचलोत्तमः । इत्येते देवचरिता उत्कटाः पर्वतोत्तमाः ॥ ४५.३॥
pañcaśailo'tha kailāso himavāṃśacācalottamaḥ . ityete devacaritā utkaṭāḥ parvatottamāḥ .. 45.3..
महाभद्रस्य सरसो दक्षिणे केसराचलः । शिखिवासश्च वैदूर्यः कपिलो गन्धमादनः ॥ ४५.३१॥
mahābhadrasya saraso dakṣiṇe kesarācalaḥ . śikhivāsaśca vaidūryaḥ kapilo gandhamādanaḥ .. 45.31..
जारुधिश्च सुगन्धिश्च श्रीश्रृङ्गश्चाचलोत्तमः । सुपार्श्वश्च सुपक्षश्च कङ्कः कपिल एव च ॥ ४५.३२॥
jārudhiśca sugandhiśca śrīśrṛṅgaścācalottamaḥ . supārśvaśca supakṣaśca kaṅkaḥ kapila eva ca .. 45.32..
पिञ्जरो भद्रशैलश्च सुसशश्च महाबलः । अञ्जनो मधुमांस्तद्वत् चित्रश्रृड्गो महालयः ॥ ४५.३३॥
piñjaro bhadraśailaśca susaśaśca mahābalaḥ . añjano madhumāṃstadvat citraśrṛḍgo mahālayaḥ .. 45.33..
सहस्रशिखरश्चैव पाण्डुरः कृष्ण एव च । पारिजातो महाशैलस्तथैव कपिलोदर ॥ ४५.३४॥
sahasraśikharaścaiva pāṇḍuraḥ kṛṣṇa eva ca . pārijāto mahāśailastathaiva kapilodara .. 45.34..
सुषेणः पुण्डरीकश्च महामेघस्तथैव च । एते पर्वतराजानः सिद्धगन्धर्वसेविताः ॥ ४५.३५॥
suṣeṇaḥ puṇḍarīkaśca mahāmeghastathaiva ca . ete parvatarājānaḥ siddhagandharvasevitāḥ .. 45.35..
असितोदस्य सरसः पश्चिमे केसराचलः । शङ्खकूटोऽथ वृषभो हंसो नागस्तथैव च॥ ४५.३६॥
asitodasya sarasaḥ paścime kesarācalaḥ . śaṅkhakūṭo'tha vṛṣabho haṃso nāgastathaiva ca.. 45.36..
कालाञ्जनः शुक्रशैलो नीलः कमल एव च । पारिजातो महाशैल शैलः कनक एव च॥ ४५.३७॥
kālāñjanaḥ śukraśailo nīlaḥ kamala eva ca . pārijāto mahāśaila śailaḥ kanaka eva ca.. 45.37..
पुष्पकश्च सुमेघश्च वाराहो विरजास्तथा । मयूरः कपिलश्चैव महाकपिल एव च ॥ ४५.३८॥
puṣpakaśca sumeghaśca vārāho virajāstathā . mayūraḥ kapilaścaiva mahākapila eva ca .. 45.38..
इत्येते देवगन्धर्वसिद्धसङ्घनिषेविताः । सरसो मानसस्येह उत्तरे केसराचलाः ॥ ४५.३९॥
ityete devagandharvasiddhasaṅghaniṣevitāḥ . saraso mānasasyeha uttare kesarācalāḥ .. 45.39..
एतेषां शैलमुख्यानामन्तरेषु यथाक्रमम् । सन्ति चैवान्तरद्रोण्यः सरांसि च वनानि च ॥ ४५.४॥
eteṣāṃ śailamukhyānāmantareṣu yathākramam . santi caivāntaradroṇyaḥ sarāṃsi ca vanāni ca .. 45.4..
वसन्ति तत्र मुनयः सिद्धाश्च ब्रह्मभाविताः । प्रसन्नाः शान्तरजसः सर्वदुः खविवर्जिताः ॥ ४५.४१॥
vasanti tatra munayaḥ siddhāśca brahmabhāvitāḥ . prasannāḥ śāntarajasaḥ sarvaduḥ khavivarjitāḥ .. 45.41..
इति श्रीकूर्मपुराणे षट्साहस्त्र्यां सहितायां पूर्वविभागे पञ्चचत्वारिंशोऽध्यायः ॥ ४५॥
iti śrīkūrmapurāṇe ṣaṭsāhastryāṃ sahitāyāṃ pūrvavibhāge pañcacatvāriṃśo'dhyāyaḥ .. 45..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 60 Vedic Scriptures and 100 of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In