सूत उवच ।
चतुर्दशसहस्रणि योजनानां महापुरी । मेरोरुपरि विख्याता देवदेवस्य वेधसः ॥ ४६.१॥
caturdaśasahasraṇi yojanānāṃ mahāpurī | merorupari vikhyātā devadevasya vedhasaḥ || 46.1||
तत्रास्ते भगवान् ब्रह्मा विश्वात्मा विश्वभावनः । उपास्यमानो योगीन्द्रैर्मुनीन्द्रोपेन्द्रशंकरैः ॥ ४६.२॥
tatrāste bhagavān brahmā viśvātmā viśvabhāvanaḥ | upāsyamāno yogīndrairmunīndropendraśaṃkaraiḥ || 46.2||
तत्र देवेश्वरेशानं विश्वात्मानं प्रजापतिम् । सनत्कुमारो भगवानुपास्ते नित्यमेव हि ॥ ४६.३॥
tatra deveśvareśānaṃ viśvātmānaṃ prajāpatim | sanatkumāro bhagavānupāste nityameva hi || 46.3||
स सिद्धऋषिगन्धर्वैः पूज्यमानः सुरैरपि । समास्ते योगयुक्तत्मा पीत्वा तत्परमामृतम् ॥ ४६.४॥
sa siddhaṛṣigandharvaiḥ pūjyamānaḥ surairapi | samāste yogayuktatmā pītvā tatparamāmṛtam || 46.4||
तत्र देवादिदेवस्य शंभोरमिततेजसः । दीप्तमायतनं शुभ्रं पुरस्ताद् ब्रह्मणः स्थितम् ॥ ४६.५॥
tatra devādidevasya śaṃbhoramitatejasaḥ | dīptamāyatanaṃ śubhraṃ purastād brahmaṇaḥ sthitam || 46.5||
दिव्यकान्तिसमायुक्तं चतुर्द्धारं सुशोभनम् । महर्षिगणसंकीर्णं ब्रह्मविद्भिर्निषेवितम् ॥ ४६.६॥
divyakāntisamāyuktaṃ caturddhāraṃ suśobhanam | maharṣigaṇasaṃkīrṇaṃ brahmavidbhirniṣevitam || 46.6||
देव्या सह महादेवः शशाङ्कार्काग्निलोचनः । रमते तत्र विश्वेशः प्रमथैः प्रमथेश्वरः ॥ ४६.७॥
devyā saha mahādevaḥ śaśāṅkārkāgnilocanaḥ | ramate tatra viśveśaḥ pramathaiḥ pramatheśvaraḥ || 46.7||
तत्र वेदविदः शान्ता मुनयो ब्रह्मचारिणः । पूजयन्ति महादेवं तापसाः सत्यवादिनः ॥ ४६.८॥
tatra vedavidaḥ śāntā munayo brahmacāriṇaḥ | pūjayanti mahādevaṃ tāpasāḥ satyavādinaḥ || 46.8||
तेषां साक्षान्महादेवो मुनीनां ब्रह्मवादिनाम् । गृह्णाति पूजां शिरसा पार्वत्या परमेश्वरः ॥ ४६.९॥
teṣāṃ sākṣānmahādevo munīnāṃ brahmavādinām | gṛhṇāti pūjāṃ śirasā pārvatyā parameśvaraḥ || 46.9||
तत्रैव पर्वतवरे शक्रस्य परमा पुरी । नाम्नाऽमरावती पूर्वे सर्वशोभासमन्विता ॥ ४६.१॥
tatraiva parvatavare śakrasya paramā purī | nāmnā'marāvatī pūrve sarvaśobhāsamanvitā || 46.1||
तत्र चाप्सरसः सर्वा गन्धर्वा गीततत्पराः । उपासते सहस्राक्षं देवास्तत्र सहस्रशः ॥ ४६.११॥
tatra cāpsarasaḥ sarvā gandharvā gītatatparāḥ | upāsate sahasrākṣaṃ devāstatra sahasraśaḥ || 46.11||
ये धार्मिका वेदविदो यागहोमपरायणाः । तेषां तत् परमं स्थानं देवानामपि दुर्लभम् ॥ ४६.१२॥
ye dhārmikā vedavido yāgahomaparāyaṇāḥ | teṣāṃ tat paramaṃ sthānaṃ devānāmapi durlabham || 46.12||
तस्य दक्षिणदिग्भागे वह्नेरमिततेजसः । तेजोवती नाम पुरी दिव्याश्चर्यसमन्विता ॥ ४६.१३॥
tasya dakṣiṇadigbhāge vahneramitatejasaḥ | tejovatī nāma purī divyāścaryasamanvitā || 46.13||
तत्रास्ते भगवान् वह्निर्भ्राजमानः स्वतेजसा । जपिनां होमिनां स्थानं दानवानां दुरासदम् ॥ ४६.१४॥
tatrāste bhagavān vahnirbhrājamānaḥ svatejasā | japināṃ homināṃ sthānaṃ dānavānāṃ durāsadam || 46.14||
दक्षिणे पर्वतवरे यमस्यापि महापुरी । नाम्ना संयमनी दिव्या सिद्धगन्धर्वसेविता ॥ ४६.१५॥
dakṣiṇe parvatavare yamasyāpi mahāpurī | nāmnā saṃyamanī divyā siddhagandharvasevitā || 46.15||
तत्र वैवस्वतं देवं देवाद्याः पर्युपासते । स्थानं तत् सत्यसंधानां लोके पुण्यकृतां नृणाम् ॥ ४६.१६॥
tatra vaivasvataṃ devaṃ devādyāḥ paryupāsate | sthānaṃ tat satyasaṃdhānāṃ loke puṇyakṛtāṃ nṛṇām || 46.16||
तस्यास्तु पश्चिमे भागे निरृतेस्तु महात्मनः । रक्षोवती नाम पुरी राक्षसैः सर्वतो वृता ॥ ४६.१७॥
tasyāstu paścime bhāge nirṛtestu mahātmanaḥ | rakṣovatī nāma purī rākṣasaiḥ sarvato vṛtā || 46.17||
तत्र ते निरृतिं देवं राक्षसाः पर्युपासते । गच्छन्ति तां धर्मरता ये वै तामसवृत्तयः ॥ ४६.१८॥
tatra te nirṛtiṃ devaṃ rākṣasāḥ paryupāsate | gacchanti tāṃ dharmaratā ye vai tāmasavṛttayaḥ || 46.18||
पश्चिमे पर्वतवरे वरुणस्य महापुरी । नाम्ना शुद्धवती पुण्या सर्वकामर्द्धिसंयुता ॥ ४६.१९॥
paścime parvatavare varuṇasya mahāpurī | nāmnā śuddhavatī puṇyā sarvakāmarddhisaṃyutā || 46.19||
तत्राप्सरोगणैः सिद्धैः सेव्यमानोऽमराधिपैः । आस्ते स वरुणो राजा तत्र गच्छन्ति येऽम्बुदाः ॥ ४६.२॥
tatrāpsarogaṇaiḥ siddhaiḥ sevyamāno'marādhipaiḥ | āste sa varuṇo rājā tatra gacchanti ye'mbudāḥ || 46.2||
तस्या उत्तरदिग्भागे वायोरपि महापुरी । नाम्ना गन्धवती पुण्या तत्रास्तेऽसौ प्रभञ्जनः ॥ ४६.२१॥
tasyā uttaradigbhāge vāyorapi mahāpurī | nāmnā gandhavatī puṇyā tatrāste'sau prabhañjanaḥ || 46.21||
अप्सरोगणगन्धर्वैः सेव्यमानोऽमरप्रभुः । प्राणायामपरामर्त्यास्थानंतद्यान्ति शाश्वतम् ॥ ४६.२२॥
apsarogaṇagandharvaiḥ sevyamāno'maraprabhuḥ | prāṇāyāmaparāmartyāsthānaṃtadyānti śāśvatam || 46.22||
तस्याः पूर्वेण दिग्भागे सोमस्य परमा पुरी । नाम्ना कान्तिमती शुभ्रा तत्र सोमो विराजते ॥ ४६.२३॥
tasyāḥ pūrveṇa digbhāge somasya paramā purī | nāmnā kāntimatī śubhrā tatra somo virājate || 46.23||
तत्र ये भोगनिरता स्वधर्मं पुर्यपासते । तेषां तदुचितं स्थानं नानाभोगसमन्वितम् ॥ ४६.२४॥
tatra ye bhoganiratā svadharmaṃ puryapāsate | teṣāṃ taducitaṃ sthānaṃ nānābhogasamanvitam || 46.24||
तस्याश्च पूर्वदिग्भागे शंकरस्य महापुरी । नाम्ना यशोवती पुण्या सर्वेषां सा दुरासदा ॥ ४६.२५॥
tasyāśca pūrvadigbhāge śaṃkarasya mahāpurī | nāmnā yaśovatī puṇyā sarveṣāṃ sā durāsadā || 46.25||
तत्रेशानस्य भवनं रुद्रेणाधिष्टितं शुभम् । घमेश्वरस्य विपुलं तत्रास्ते स गणावृतः ॥ ४६.२६॥
tatreśānasya bhavanaṃ rudreṇādhiṣṭitaṃ śubham | ghameśvarasya vipulaṃ tatrāste sa gaṇāvṛtaḥ || 46.26||
तत्र भोगाभिलिप्सूनां भक्तानां परमेष्ठिनः । निवासः कल्पितः पूर्वं देवदेवेन शूलिना ॥ ४६.२७॥
tatra bhogābhilipsūnāṃ bhaktānāṃ parameṣṭhinaḥ | nivāsaḥ kalpitaḥ pūrvaṃ devadevena śūlinā || 46.27||
विष्णुपादाद् विनिष्क्रान्ता प्लावयित्वेन्दुमण्डलम् । समन्ताद् ब्रह्मणः पुर्यां गङ्गा पतति वै ततः ॥ ४६.२८॥
viṣṇupādād viniṣkrāntā plāvayitvendumaṇḍalam | samantād brahmaṇaḥ puryāṃ gaṅgā patati vai tataḥ || 46.28||
सा तत्र पतिता दिक्षु चतुर्धा ह्यभवद् द्विजाः । सीता चालकनन्दा च सुचक्षुर्भद्रनामिका ॥ ४६.२९॥
sā tatra patitā dikṣu caturdhā hyabhavad dvijāḥ | sītā cālakanandā ca sucakṣurbhadranāmikā || 46.29||
पूर्वेण शैवाच्छैलं तु सीता यात्यन्तरिक्षगा । ततश्च पूर्ववर्षेण भद्राश्वाद्याति चार्णवम् ॥ ४६.३॥
pūrveṇa śaivācchailaṃ tu sītā yātyantarikṣagā | tataśca pūrvavarṣeṇa bhadrāśvādyāti cārṇavam || 46.3||
तथैवालकनन्दा च दक्षिणादेत्य भारतम् । प्रयाति सागरं भित्त्वा सप्तभेदा द्विजोत्तमाः ॥ ४६.३१॥
tathaivālakanandā ca dakṣiṇādetya bhāratam | prayāti sāgaraṃ bhittvā saptabhedā dvijottamāḥ || 46.31||
सुचक्षुः पश्चिमगिरीनतीत्य सकलांस्तथा । पश्चिमं केतुमालाख्यं वर्षं गत्वैति चार्णवम् ॥ ४६.३२॥
sucakṣuḥ paścimagirīnatītya sakalāṃstathā | paścimaṃ ketumālākhyaṃ varṣaṃ gatvaiti cārṇavam || 46.32||
भद्रा तथोत्तरगिरीनुत्तरांश्च तथा कुरून् । अतीत्य चोत्तराम्भोधिं समभ्येति महर्षयः ॥ ४६.३३॥
bhadrā tathottaragirīnuttarāṃśca tathā kurūn | atītya cottarāmbhodhiṃ samabhyeti maharṣayaḥ || 46.33||
आनीलनिषधायामौ माल्यवद्गन्धमादनौ । तयोर्मध्यगतो मेरुः कर्णिकाकारसंस्थितः ॥ ४६.३४॥
ānīlaniṣadhāyāmau mālyavadgandhamādanau | tayormadhyagato meruḥ karṇikākārasaṃsthitaḥ || 46.34||
भारताः केतुमालाश्च भद्राश्वाः कुरवस्तथा । पत्राणि लोकपद्मस्य मर्यादाशैलबाह्यतः ॥ ४६.३५॥
bhāratāḥ ketumālāśca bhadrāśvāḥ kuravastathā | patrāṇi lokapadmasya maryādāśailabāhyataḥ || 46.35||
जठरो देवकूटश्च मर्यादापर्वतावुभौ । दक्षिणोत्तरमायातावानीलनिषधायतौ ॥ ४६.३६॥
jaṭharo devakūṭaśca maryādāparvatāvubhau | dakṣiṇottaramāyātāvānīlaniṣadhāyatau || 46.36||
गन्धमादनकैलासौ पूर्वपश्चायतावुभौ । अशीतियोजनायामावर्णवान्तर्व्यवस्थितौ ॥ ४६.३७॥
gandhamādanakailāsau pūrvapaścāyatāvubhau | aśītiyojanāyāmāvarṇavāntarvyavasthitau || 46.37||
निषधः पारियात्रश्च मर्यादापर्वताविमौ । मेरोः पश्चिमदिग्भागे यथापूर्व व्यवस्थितौ ॥ ४६.३८॥
niṣadhaḥ pāriyātraśca maryādāparvatāvimau | meroḥ paścimadigbhāge yathāpūrva vyavasthitau || 46.38||
त्रिश्रृङ्गो जारुधिस्तद्वदुत्तरे वर्षपर्वतौ । पूर्वपश्चायतावेतौ अर्णवान्तर्व्यवस्थितौ ॥ ४६.३९॥
triśrṛṅgo jārudhistadvaduttare varṣaparvatau | pūrvapaścāyatāvetau arṇavāntarvyavasthitau || 46.39||
मर्यादापर्वताः प्रोक्ता अष्टाविह मया द्विजाः । जठराद्याः स्थिता मेरोश्चतुर्दिक्षु महर्षयः ॥ ४६.४॥
maryādāparvatāḥ proktā aṣṭāviha mayā dvijāḥ | jaṭharādyāḥ sthitā meroścaturdikṣu maharṣayaḥ || 46.4||
इती श्रीकूर्मपुराणे षट्साहस्त्र्यां संहितायां पूर्वविभागे षट्चत्वारिंशोऽध्यायः ॥ ॥
itī śrīkūrmapurāṇe ṣaṭsāhastryāṃ saṃhitāyāṃ pūrvavibhāge ṣaṭcatvāriṃśo'dhyāyaḥ || ||
ॐ श्री परमात्मने नमः