| |
|

This overlay will guide you through the buttons:

सूत उवच ।
चतुर्दशसहस्रणि योजनानां महापुरी । मेरोरुपरि विख्याता देवदेवस्य वेधसः ॥ ४६.१॥
caturdaśasahasraṇi yojanānāṃ mahāpurī . merorupari vikhyātā devadevasya vedhasaḥ .. 46.1..
तत्रास्ते भगवान् ब्रह्मा विश्वात्मा विश्वभावनः । उपास्यमानो योगीन्द्रैर्मुनीन्द्रोपेन्द्रशंकरैः ॥ ४६.२॥
tatrāste bhagavān brahmā viśvātmā viśvabhāvanaḥ . upāsyamāno yogīndrairmunīndropendraśaṃkaraiḥ .. 46.2..
तत्र देवेश्वरेशानं विश्वात्मानं प्रजापतिम् । सनत्कुमारो भगवानुपास्ते नित्यमेव हि ॥ ४६.३॥
tatra deveśvareśānaṃ viśvātmānaṃ prajāpatim . sanatkumāro bhagavānupāste nityameva hi .. 46.3..
स सिद्धऋषिगन्धर्वैः पूज्यमानः सुरैरपि । समास्ते योगयुक्तत्मा पीत्वा तत्परमामृतम् ॥ ४६.४॥
sa siddhaṛṣigandharvaiḥ pūjyamānaḥ surairapi . samāste yogayuktatmā pītvā tatparamāmṛtam .. 46.4..
तत्र देवादिदेवस्य शंभोरमिततेजसः । दीप्तमायतनं शुभ्रं पुरस्ताद् ब्रह्मणः स्थितम् ॥ ४६.५॥
tatra devādidevasya śaṃbhoramitatejasaḥ . dīptamāyatanaṃ śubhraṃ purastād brahmaṇaḥ sthitam .. 46.5..
दिव्यकान्तिसमायुक्तं चतुर्द्धारं सुशोभनम् । महर्षिगणसंकीर्णं ब्रह्मविद्भिर्निषेवितम् ॥ ४६.६॥
divyakāntisamāyuktaṃ caturddhāraṃ suśobhanam . maharṣigaṇasaṃkīrṇaṃ brahmavidbhirniṣevitam .. 46.6..
देव्या सह महादेवः शशाङ्कार्काग्निलोचनः । रमते तत्र विश्वेशः प्रमथैः प्रमथेश्वरः ॥ ४६.७॥
devyā saha mahādevaḥ śaśāṅkārkāgnilocanaḥ . ramate tatra viśveśaḥ pramathaiḥ pramatheśvaraḥ .. 46.7..
तत्र वेदविदः शान्ता मुनयो ब्रह्मचारिणः । पूजयन्ति महादेवं तापसाः सत्यवादिनः ॥ ४६.८॥
tatra vedavidaḥ śāntā munayo brahmacāriṇaḥ . pūjayanti mahādevaṃ tāpasāḥ satyavādinaḥ .. 46.8..
तेषां साक्षान्महादेवो मुनीनां ब्रह्मवादिनाम् । गृह्णाति पूजां शिरसा पार्वत्या परमेश्वरः ॥ ४६.९॥
teṣāṃ sākṣānmahādevo munīnāṃ brahmavādinām . gṛhṇāti pūjāṃ śirasā pārvatyā parameśvaraḥ .. 46.9..
तत्रैव पर्वतवरे शक्रस्य परमा पुरी । नाम्नाऽमरावती पूर्वे सर्वशोभासमन्विता ॥ ४६.१॥
tatraiva parvatavare śakrasya paramā purī . nāmnā'marāvatī pūrve sarvaśobhāsamanvitā .. 46.1..
तत्र चाप्सरसः सर्वा गन्धर्वा गीततत्पराः । उपासते सहस्राक्षं देवास्तत्र सहस्रशः ॥ ४६.११॥
tatra cāpsarasaḥ sarvā gandharvā gītatatparāḥ . upāsate sahasrākṣaṃ devāstatra sahasraśaḥ .. 46.11..
ये धार्मिका वेदविदो यागहोमपरायणाः । तेषां तत् परमं स्थानं देवानामपि दुर्लभम् ॥ ४६.१२॥
ye dhārmikā vedavido yāgahomaparāyaṇāḥ . teṣāṃ tat paramaṃ sthānaṃ devānāmapi durlabham .. 46.12..
तस्य दक्षिणदिग्भागे वह्नेरमिततेजसः । तेजोवती नाम पुरी दिव्याश्चर्यसमन्विता ॥ ४६.१३॥
tasya dakṣiṇadigbhāge vahneramitatejasaḥ . tejovatī nāma purī divyāścaryasamanvitā .. 46.13..
तत्रास्ते भगवान् वह्निर्भ्राजमानः स्वतेजसा । जपिनां होमिनां स्थानं दानवानां दुरासदम् ॥ ४६.१४॥
tatrāste bhagavān vahnirbhrājamānaḥ svatejasā . japināṃ homināṃ sthānaṃ dānavānāṃ durāsadam .. 46.14..
दक्षिणे पर्वतवरे यमस्यापि महापुरी । नाम्ना संयमनी दिव्या सिद्धगन्धर्वसेविता ॥ ४६.१५॥
dakṣiṇe parvatavare yamasyāpi mahāpurī . nāmnā saṃyamanī divyā siddhagandharvasevitā .. 46.15..
तत्र वैवस्वतं देवं देवाद्याः पर्युपासते । स्थानं तत् सत्यसंधानां लोके पुण्यकृतां नृणाम् ॥ ४६.१६॥
tatra vaivasvataṃ devaṃ devādyāḥ paryupāsate . sthānaṃ tat satyasaṃdhānāṃ loke puṇyakṛtāṃ nṛṇām .. 46.16..
तस्यास्तु पश्चिमे भागे निरृतेस्तु महात्मनः । रक्षोवती नाम पुरी राक्षसैः सर्वतो वृता ॥ ४६.१७॥
tasyāstu paścime bhāge nirṛtestu mahātmanaḥ . rakṣovatī nāma purī rākṣasaiḥ sarvato vṛtā .. 46.17..
तत्र ते निरृतिं देवं राक्षसाः पर्युपासते । गच्छन्ति तां धर्मरता ये वै तामसवृत्तयः ॥ ४६.१८॥
tatra te nirṛtiṃ devaṃ rākṣasāḥ paryupāsate . gacchanti tāṃ dharmaratā ye vai tāmasavṛttayaḥ .. 46.18..
पश्चिमे पर्वतवरे वरुणस्य महापुरी । नाम्ना शुद्धवती पुण्या सर्वकामर्द्धिसंयुता ॥ ४६.१९॥
paścime parvatavare varuṇasya mahāpurī . nāmnā śuddhavatī puṇyā sarvakāmarddhisaṃyutā .. 46.19..
तत्राप्सरोगणैः सिद्धैः सेव्यमानोऽमराधिपैः । आस्ते स वरुणो राजा तत्र गच्छन्ति येऽम्बुदाः ॥ ४६.२॥
tatrāpsarogaṇaiḥ siddhaiḥ sevyamāno'marādhipaiḥ . āste sa varuṇo rājā tatra gacchanti ye'mbudāḥ .. 46.2..
तस्या उत्तरदिग्भागे वायोरपि महापुरी । नाम्ना गन्धवती पुण्या तत्रास्तेऽसौ प्रभञ्जनः ॥ ४६.२१॥
tasyā uttaradigbhāge vāyorapi mahāpurī . nāmnā gandhavatī puṇyā tatrāste'sau prabhañjanaḥ .. 46.21..
अप्सरोगणगन्धर्वैः सेव्यमानोऽमरप्रभुः । प्राणायामपरामर्त्यास्थानंतद्यान्ति शाश्वतम् ॥ ४६.२२॥
apsarogaṇagandharvaiḥ sevyamāno'maraprabhuḥ . prāṇāyāmaparāmartyāsthānaṃtadyānti śāśvatam .. 46.22..
तस्याः पूर्वेण दिग्भागे सोमस्य परमा पुरी । नाम्ना कान्तिमती शुभ्रा तत्र सोमो विराजते ॥ ४६.२३॥
tasyāḥ pūrveṇa digbhāge somasya paramā purī . nāmnā kāntimatī śubhrā tatra somo virājate .. 46.23..
तत्र ये भोगनिरता स्वधर्मं पुर्यपासते । तेषां तदुचितं स्थानं नानाभोगसमन्वितम् ॥ ४६.२४॥
tatra ye bhoganiratā svadharmaṃ puryapāsate . teṣāṃ taducitaṃ sthānaṃ nānābhogasamanvitam .. 46.24..
तस्याश्च पूर्वदिग्भागे शंकरस्य महापुरी । नाम्ना यशोवती पुण्या सर्वेषां सा दुरासदा ॥ ४६.२५॥
tasyāśca pūrvadigbhāge śaṃkarasya mahāpurī . nāmnā yaśovatī puṇyā sarveṣāṃ sā durāsadā .. 46.25..
तत्रेशानस्य भवनं रुद्रेणाधिष्टितं शुभम् । घमेश्वरस्य विपुलं तत्रास्ते स गणावृतः ॥ ४६.२६॥
tatreśānasya bhavanaṃ rudreṇādhiṣṭitaṃ śubham . ghameśvarasya vipulaṃ tatrāste sa gaṇāvṛtaḥ .. 46.26..
तत्र भोगाभिलिप्सूनां भक्तानां परमेष्ठिनः । निवासः कल्पितः पूर्वं देवदेवेन शूलिना ॥ ४६.२७॥
tatra bhogābhilipsūnāṃ bhaktānāṃ parameṣṭhinaḥ . nivāsaḥ kalpitaḥ pūrvaṃ devadevena śūlinā .. 46.27..
विष्णुपादाद् विनिष्क्रान्ता प्लावयित्वेन्दुमण्डलम् । समन्ताद् ब्रह्मणः पुर्यां गङ्गा पतति वै ततः ॥ ४६.२८॥
viṣṇupādād viniṣkrāntā plāvayitvendumaṇḍalam . samantād brahmaṇaḥ puryāṃ gaṅgā patati vai tataḥ .. 46.28..
सा तत्र पतिता दिक्षु चतुर्धा ह्यभवद् द्विजाः । सीता चालकनन्दा च सुचक्षुर्भद्रनामिका ॥ ४६.२९॥
sā tatra patitā dikṣu caturdhā hyabhavad dvijāḥ . sītā cālakanandā ca sucakṣurbhadranāmikā .. 46.29..
पूर्वेण शैवाच्छैलं तु सीता यात्यन्तरिक्षगा । ततश्च पूर्ववर्षेण भद्राश्वाद्याति चार्णवम् ॥ ४६.३॥
pūrveṇa śaivācchailaṃ tu sītā yātyantarikṣagā . tataśca pūrvavarṣeṇa bhadrāśvādyāti cārṇavam .. 46.3..
तथैवालकनन्दा च दक्षिणादेत्य भारतम् । प्रयाति सागरं भित्त्वा सप्तभेदा द्विजोत्तमाः ॥ ४६.३१॥
tathaivālakanandā ca dakṣiṇādetya bhāratam . prayāti sāgaraṃ bhittvā saptabhedā dvijottamāḥ .. 46.31..
सुचक्षुः पश्चिमगिरीनतीत्य सकलांस्तथा । पश्चिमं केतुमालाख्यं वर्षं गत्वैति चार्णवम् ॥ ४६.३२॥
sucakṣuḥ paścimagirīnatītya sakalāṃstathā . paścimaṃ ketumālākhyaṃ varṣaṃ gatvaiti cārṇavam .. 46.32..
भद्रा तथोत्तरगिरीनुत्तरांश्च तथा कुरून् । अतीत्य चोत्तराम्भोधिं समभ्येति महर्षयः ॥ ४६.३३॥
bhadrā tathottaragirīnuttarāṃśca tathā kurūn . atītya cottarāmbhodhiṃ samabhyeti maharṣayaḥ .. 46.33..
आनीलनिषधायामौ माल्यवद्गन्धमादनौ । तयोर्मध्यगतो मेरुः कर्णिकाकारसंस्थितः ॥ ४६.३४॥
ānīlaniṣadhāyāmau mālyavadgandhamādanau . tayormadhyagato meruḥ karṇikākārasaṃsthitaḥ .. 46.34..
भारताः केतुमालाश्च भद्राश्वाः कुरवस्तथा । पत्राणि लोकपद्मस्य मर्यादाशैलबाह्यतः ॥ ४६.३५॥
bhāratāḥ ketumālāśca bhadrāśvāḥ kuravastathā . patrāṇi lokapadmasya maryādāśailabāhyataḥ .. 46.35..
जठरो देवकूटश्च मर्यादापर्वतावुभौ । दक्षिणोत्तरमायातावानीलनिषधायतौ ॥ ४६.३६॥
jaṭharo devakūṭaśca maryādāparvatāvubhau . dakṣiṇottaramāyātāvānīlaniṣadhāyatau .. 46.36..
गन्धमादनकैलासौ पूर्वपश्चायतावुभौ । अशीतियोजनायामावर्णवान्तर्व्यवस्थितौ ॥ ४६.३७॥
gandhamādanakailāsau pūrvapaścāyatāvubhau . aśītiyojanāyāmāvarṇavāntarvyavasthitau .. 46.37..
निषधः पारियात्रश्च मर्यादापर्वताविमौ । मेरोः पश्चिमदिग्भागे यथापूर्व व्यवस्थितौ ॥ ४६.३८॥
niṣadhaḥ pāriyātraśca maryādāparvatāvimau . meroḥ paścimadigbhāge yathāpūrva vyavasthitau .. 46.38..
त्रिश्रृङ्गो जारुधिस्तद्वदुत्तरे वर्षपर्वतौ । पूर्वपश्चायतावेतौ अर्णवान्तर्व्यवस्थितौ ॥ ४६.३९॥
triśrṛṅgo jārudhistadvaduttare varṣaparvatau . pūrvapaścāyatāvetau arṇavāntarvyavasthitau .. 46.39..
मर्यादापर्वताः प्रोक्ता अष्टाविह मया द्विजाः । जठराद्याः स्थिता मेरोश्चतुर्दिक्षु महर्षयः ॥ ४६.४॥
maryādāparvatāḥ proktā aṣṭāviha mayā dvijāḥ . jaṭharādyāḥ sthitā meroścaturdikṣu maharṣayaḥ .. 46.4..
इती श्रीकूर्मपुराणे षट्साहस्त्र्यां संहितायां पूर्वविभागे षट्चत्वारिंशोऽध्यायः ॥ ॥
itī śrīkūrmapurāṇe ṣaṭsāhastryāṃ saṃhitāyāṃ pūrvavibhāge ṣaṭcatvāriṃśo'dhyāyaḥ .. ..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 60 Vedic Scriptures and 100 of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In