| |
|

This overlay will guide you through the buttons:

सूत उवाच ।
केतुमाले नराः कालाः सर्वे पनसभोजनाः । स्त्रियश्चोत्पलपत्राभा जीवन्ति च वर्षायुतम् ॥ ४७.१॥
ketumāle narāḥ kālāḥ sarve panasabhojanāḥ . striyaścotpalapatrābhā jīvanti ca varṣāyutam .. 47.1..
भद्राश्वे पुरुषाः शुक्लाः स्त्रियश्चन्द्रांशुसन्निभाः । दश वर्षसहस्राणि जीवन्ते आम्रभोजनाः ॥ ४७.२॥
bhadrāśve puruṣāḥ śuklāḥ striyaścandrāṃśusannibhāḥ . daśa varṣasahasrāṇi jīvante āmrabhojanāḥ .. 47.2..
रम्यके पुरुषा नार्यो रमन्ति रजतप्रभाः । दशवर्षसहस्राणि शतानि दश पञ्च च॥ ४७.३॥
ramyake puruṣā nāryo ramanti rajataprabhāḥ . daśavarṣasahasrāṇi śatāni daśa pañca ca.. 47.3..
जीवन्ति चैव सत्त्वस्था न्यग्रोधफलभोजनाः । हिरण्मये हिरण्याभाः सर्वे च लकुचाशनाः ॥ ४७.४॥
jīvanti caiva sattvasthā nyagrodhaphalabhojanāḥ . hiraṇmaye hiraṇyābhāḥ sarve ca lakucāśanāḥ .. 47.4..
एकादशसहस्त्राणि शतानि दश पञ्च च । जीवन्ति पुरुषा नार्यो देवलोकस्थिता इव ॥ ४७.५॥
ekādaśasahastrāṇi śatāni daśa pañca ca . jīvanti puruṣā nāryo devalokasthitā iva .. 47.5..
त्रयोदशसहस्राणि शतानि दश पञ्च च । जीवन्ति कुरुवर्षे तु श्यामाङ्गाः क्षीरभोजनाः ॥ ४७.६॥
trayodaśasahasrāṇi śatāni daśa pañca ca . jīvanti kuruvarṣe tu śyāmāṅgāḥ kṣīrabhojanāḥ .. 47.6..
सर्वे मिथुनजाताश्च नित्यं सुखनिषेविताः । चन्द्रद्वीपे महादेवं यजन्ति सततं शिवम् ॥ ४७.७॥
sarve mithunajātāśca nityaṃ sukhaniṣevitāḥ . candradvīpe mahādevaṃ yajanti satataṃ śivam .. 47.7..
तथा किंपुरुषे विप्रा मानवा हेमसन्निभाः । दशवर्षहस्राणि जीवन्ति प्लक्षभोजनाः ॥ ४७.८॥
tathā kiṃpuruṣe viprā mānavā hemasannibhāḥ . daśavarṣahasrāṇi jīvanti plakṣabhojanāḥ .. 47.8..
यजन्ति सततं देवं चतुर्मूर्ति चतुर्मुखम् । ध्याने मनः समाधाय सादरं भक्तिसंयुताः ॥ ४७.९॥
yajanti satataṃ devaṃ caturmūrti caturmukham . dhyāne manaḥ samādhāya sādaraṃ bhaktisaṃyutāḥ .. 47.9..
तथा च हरिवर्षे तु महारजतसन्निभाः । दशवर्षसहस्राणि जीवन्तीक्षुरसाशिनः ॥ ४७.१॥
tathā ca harivarṣe tu mahārajatasannibhāḥ . daśavarṣasahasrāṇi jīvantīkṣurasāśinaḥ .. 47.1..
तत्र नारायणं देवं विश्वयोनिं सनातनम् । उपासते सदा विष्णुं मानवा विष्णुभाविताः ॥ ४७.११॥
tatra nārāyaṇaṃ devaṃ viśvayoniṃ sanātanam . upāsate sadā viṣṇuṃ mānavā viṣṇubhāvitāḥ .. 47.11..
तत्र चन्द्रप्रभं शुभ्रं शुद्धस्फटिकसन्निभम् । विमानं वासुदेवस्य पारिजातवनाश्रितम् ॥ ४७.१२॥
tatra candraprabhaṃ śubhraṃ śuddhasphaṭikasannibham . vimānaṃ vāsudevasya pārijātavanāśritam .. 47.12..
चतुर्द्धारमनोपम्यं चतुस्तोरणसंयुतम् । प्राकारैर्दशभिर्युक्तं दुराधर्षं सुदुर्गमम् ॥ ४७.१३॥
caturddhāramanopamyaṃ catustoraṇasaṃyutam . prākārairdaśabhiryuktaṃ durādharṣaṃ sudurgamam .. 47.13..
स्फाटिकैर्मण्डपैर्युक्तं देवराजगृहोपमम् । स्वर्णस्तम्भसहस्त्रैश्च सर्वतः समलंकृतम् ॥ ४७.१४॥
sphāṭikairmaṇḍapairyuktaṃ devarājagṛhopamam . svarṇastambhasahastraiśca sarvataḥ samalaṃkṛtam .. 47.14..
हेमसोपानसंयुक्तं नानारत्नोपशोभितम् । दिव्यसिंहासनोपेतं सर्वशोभासमन्वितम् ॥ ४७.१५॥
hemasopānasaṃyuktaṃ nānāratnopaśobhitam . divyasiṃhāsanopetaṃ sarvaśobhāsamanvitam .. 47.15..
सरोभिः स्वादुपानीयैर्नदीभिश्चोपशोभितम् । नारायणपरैः शुद्धैर्वेदाध्ययनतत्परैः ॥ ४७.१६॥
sarobhiḥ svādupānīyairnadībhiścopaśobhitam . nārāyaṇaparaiḥ śuddhairvedādhyayanatatparaiḥ .. 47.16..
योगिभिश्च समाकीर्णं ध्यायद्भिः पुरुषं हरिम् । स्तुवद्भिः सततं मन्त्रैर्नमस्यद्भिश्च माधवम् ॥ ४७.१७॥
yogibhiśca samākīrṇaṃ dhyāyadbhiḥ puruṣaṃ harim . stuvadbhiḥ satataṃ mantrairnamasyadbhiśca mādhavam .. 47.17..
तत्र देवादिदेवस्य विष्णोरमिततेजसः । राजानः सर्वकालं तु महिमानं प्रकुर्वते ॥ ४७.१८॥
tatra devādidevasya viṣṇoramitatejasaḥ . rājānaḥ sarvakālaṃ tu mahimānaṃ prakurvate .. 47.18..
गायन्ति चैव नृत्यन्ति विलासिन्यो मनोरमाः । स्त्रियो यौवनशालिन्यः सदा मण्डनतत्पराः ॥ ४७.१९॥
gāyanti caiva nṛtyanti vilāsinyo manoramāḥ . striyo yauvanaśālinyaḥ sadā maṇḍanatatparāḥ .. 47.19..
इलावृते पद्मवर्णा जम्बूरसफालशिनः । त्रयोदशसहस्राणि वर्षाणां वै स्थिरायुषः ॥ ४७.२॥
ilāvṛte padmavarṇā jambūrasaphālaśinaḥ . trayodaśasahasrāṇi varṣāṇāṃ vai sthirāyuṣaḥ .. 47.2..
भारते तु स्त्रियः पुंसो नानावर्णाः प्रकीर्त्तिताः । नानादेवार्च्चने युक्ता नानाकर्माणि कुर्वते ॥ ४७.२१॥
bhārate tu striyaḥ puṃso nānāvarṇāḥ prakīrttitāḥ . nānādevārccane yuktā nānākarmāṇi kurvate .. 47.21..
परमायुः स्मृतं तेषां शतं वर्षाणि सुव्रताः । नवयोजनसाहस्रं वर्षमेतत् प्रकीर्त्तितम् ॥ ४७.२२॥
paramāyuḥ smṛtaṃ teṣāṃ śataṃ varṣāṇi suvratāḥ . navayojanasāhasraṃ varṣametat prakīrttitam .. 47.22..
कर्मभूमिरियं विप्रा नराणामधिकारिणाम् । महेन्द्रो मलयः सह्यः शुक्तिमानृक्षपर्वतः ॥ ४७.२३॥
karmabhūmiriyaṃ viprā narāṇāmadhikāriṇām . mahendro malayaḥ sahyaḥ śuktimānṛkṣaparvataḥ .. 47.23..
विन्ध्यश्च पारियात्रश्च सप्तात्र कुलपर्वताः । इन्द्रद्वीपः कसेरुक्मान् ताम्रवर्णो गभस्तिमान् ॥ ४७.२४॥
vindhyaśca pāriyātraśca saptātra kulaparvatāḥ . indradvīpaḥ kaserukmān tāmravarṇo gabhastimān .. 47.24..
नागद्वीपस्तथा सौम्यो गन्धर्वस्त्वथ वारुणः । अयं तु नवमस्तेषां द्वीपः सागरसंवृतः॥ ४७.२५॥
nāgadvīpastathā saumyo gandharvastvatha vāruṇaḥ . ayaṃ tu navamasteṣāṃ dvīpaḥ sāgarasaṃvṛtaḥ.. 47.25..
योजनानां सहस्रं तु द्वीपोऽयं दक्षिणोत्तरः । पूर्वे किरातास्तस्यान्ते पशिचमे यवनास्तथा ॥ ४७.२६॥
yojanānāṃ sahasraṃ tu dvīpo'yaṃ dakṣiṇottaraḥ . pūrve kirātāstasyānte paśicame yavanāstathā .. 47.26..
ब्राह्मणाः क्षत्रिया वैश्याः मध्ये शूद्रास्तथैव च । इज्यायुद्धवणिज्याभिर्वर्तयन्त्यत्र मानवाः ॥ ४७.२७॥
brāhmaṇāḥ kṣatriyā vaiśyāḥ madhye śūdrāstathaiva ca . ijyāyuddhavaṇijyābhirvartayantyatra mānavāḥ .. 47.27..
स्रवन्ते पावना नद्यः पर्वतेभ्यो विनिः सृताः । शतद्रुश्चन्द्रभागा च सरयूर्यमुना तथा॥ ४७.२८॥
sravante pāvanā nadyaḥ parvatebhyo viniḥ sṛtāḥ . śatadruścandrabhāgā ca sarayūryamunā tathā.. 47.28..
इरावती वितस्ता च विपाशा देविका कुहूः । गोमती धूतपापा च बाहुदा च दृषद्वती ॥ ४७.२९॥
irāvatī vitastā ca vipāśā devikā kuhūḥ . gomatī dhūtapāpā ca bāhudā ca dṛṣadvatī .. 47.29..
कौशिकी लोहिता चैव हिमवत्पादनिः सृताः । वेदस्मृतिर्वेदवती व्रतघ्नी त्रिदिवा तथा ॥ ४७.३॥
kauśikī lohitā caiva himavatpādaniḥ sṛtāḥ . vedasmṛtirvedavatī vrataghnī tridivā tathā .. 47.3..
वर्णाशा वन्दना चैव सचर्मण्यवती सुरा । विदिशा वेत्रवत्यापि पारियात्राश्रयाः स्मृताः ॥ ४७.३१॥
varṇāśā vandanā caiva sacarmaṇyavatī surā . vidiśā vetravatyāpi pāriyātrāśrayāḥ smṛtāḥ .. 47.31..
नर्मदा सुरसा शोण दशार्णा च महानदी । मन्दाकिनी चित्रकूटा तामसी च पिशाचिका ॥ ४७.३२॥
narmadā surasā śoṇa daśārṇā ca mahānadī . mandākinī citrakūṭā tāmasī ca piśācikā .. 47.32..
चित्रोत्पला विपाशा च मञ्जुला वालुवाहिनी । ऋक्षवत्पादजा नद्यः सर्वपापहरा नृणाम् ॥ ४७.३३॥
citrotpalā vipāśā ca mañjulā vāluvāhinī . ṛkṣavatpādajā nadyaḥ sarvapāpaharā nṛṇām .. 47.33..
तापी पयोष्णी निर्विन्ध्या शीघ्रोदा च महानदी । वेण्या वैतरणी चैव बलाका च कुमुद्वती ॥ ४७.३४॥
tāpī payoṣṇī nirvindhyā śīghrodā ca mahānadī . veṇyā vaitaraṇī caiva balākā ca kumudvatī .. 47.34..
तथा चैव महागैरी दुर्गा चान्तः शिला तथा । विन्ध्यपादप्रसूतास्तु सद्यः पुण्यजलाः शुभाः ॥ ४७.३५॥
tathā caiva mahāgairī durgā cāntaḥ śilā tathā . vindhyapādaprasūtāstu sadyaḥ puṇyajalāḥ śubhāḥ .. 47.35..
गोदावरी भीमरथी कृष्णा वेणा च वश्यता । तुङ्गभद्रा सुप्रयोगा कावेरी च द्विजोत्तमाः ॥ ४७.३६॥
godāvarī bhīmarathī kṛṣṇā veṇā ca vaśyatā . tuṅgabhadrā suprayogā kāverī ca dvijottamāḥ .. 47.36..
दक्षिणापथनद्यस्तु सह्यपादाद्विनिः सृताः । ऋतुमाला ताम्रपर्णी पुष्पवत्युत्पलावती॥ ४७.३७॥
dakṣiṇāpathanadyastu sahyapādādviniḥ sṛtāḥ . ṛtumālā tāmraparṇī puṣpavatyutpalāvatī.. 47.37..
मलयान्निःसृता नद्यः सर्वाः शीतजलाः स्मृताः । ऋषिकुल्या त्रिसामा च गन्दमादनगामिनी॥ ४७.३८॥
malayānniḥsṛtā nadyaḥ sarvāḥ śītajalāḥ smṛtāḥ . ṛṣikulyā trisāmā ca gandamādanagāminī.. 47.38..
रूपा पालासिनी चैव ऋषिका वंशधारिणी । शुक्तिमत्पादसंजाताः सर्वपापहरा नृणाम् ॥ ४७.३९॥
rūpā pālāsinī caiva ṛṣikā vaṃśadhāriṇī . śuktimatpādasaṃjātāḥ sarvapāpaharā nṛṇām .. 47.39..
आसां नद्युपनद्यश्च शतशो द्विजपुंगवाः । सर्वपापहराः पुण्याः स्नानदानादिकर्मसु ॥ ४७.४॥
āsāṃ nadyupanadyaśca śataśo dvijapuṃgavāḥ . sarvapāpaharāḥ puṇyāḥ snānadānādikarmasu .. 47.4..
तास्विमे कुरुपाञ्चाला मध्यदेशादयो जनाः । पूर्वदेशादिकाश्चैव कामरूपनिवासिनः ॥ ४७.४१॥
tāsvime kurupāñcālā madhyadeśādayo janāḥ . pūrvadeśādikāścaiva kāmarūpanivāsinaḥ .. 47.41..
पुण्ड्राः कलिङ्गामगधा दाक्षिणात्याश्चकृत्स्नशः । तथापरान्ताः सौराष्ट्राः शूद्राभीरास्तथाऽर्बुदाः ॥ ४७.४२॥
puṇḍrāḥ kaliṅgāmagadhā dākṣiṇātyāścakṛtsnaśaḥ . tathāparāntāḥ saurāṣṭrāḥ śūdrābhīrāstathā'rbudāḥ .. 47.42..
मालका मालपाश्चैव पारियात्रनिवासिनः । सौवीराः सैन्धवा हूणा माल्याः बाल्यनिवासिनः ॥ ४७.४३॥
mālakā mālapāścaiva pāriyātranivāsinaḥ . sauvīrāḥ saindhavā hūṇā mālyāḥ bālyanivāsinaḥ .. 47.43..
माद्रा रामास्तथैवान्ध्राः पारसीकास्तथैव च । आसां पिबन्ति सलिलं वसन्ति सरितां सदा ॥ ४७.४४॥
mādrā rāmāstathaivāndhrāḥ pārasīkāstathaiva ca . āsāṃ pibanti salilaṃ vasanti saritāṃ sadā .. 47.44..
चत्वारि भारते वर्षे युगानि कवयोऽब्रुवन् । कृतं त्रेता द्वापरं च कलिश्चान्यत्र न क्वचित् ॥ ४७.४५॥
catvāri bhārate varṣe yugāni kavayo'bruvan . kṛtaṃ tretā dvāparaṃ ca kaliścānyatra na kvacit .. 47.45..
यानि किंपुरुषाद्यानि वर्षाण्यष्टौ महर्षयः । न तेषु शोको नायासो नोद्वेगः क्षुद्भयं न च ॥ ४७.४६॥
yāni kiṃpuruṣādyāni varṣāṇyaṣṭau maharṣayaḥ . na teṣu śoko nāyāso nodvegaḥ kṣudbhayaṃ na ca .. 47.46..
स्वस्थाः प्रजा निरातङ्काः सर्वदुः खविवर्जिताः । रमन्ते विविधैर्भावैः सर्वाश्च स्थिरयौवनाः ॥ ४७.४७॥
svasthāḥ prajā nirātaṅkāḥ sarvaduḥ khavivarjitāḥ . ramante vividhairbhāvaiḥ sarvāśca sthirayauvanāḥ .. 47.47..
इति श्रीकूर्मपुराणे षट्साहस्त्र्यां संहितायां पूर्वविभागे सप्तचत्वारिंशोऽध्यायः ॥ ४७॥
iti śrīkūrmapurāṇe ṣaṭsāhastryāṃ saṃhitāyāṃ pūrvavibhāge saptacatvāriṃśo'dhyāyaḥ .. 47..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 60 Vedic Scriptures and 100 of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In