| |
|

This overlay will guide you through the buttons:

सूत उवाच ।
हेमकूटगिरेः श्रृङ्गे महाकूटैः सुशोभनम् । स्फाटिकं देवदेवस्य विमानं परमेष्ठिनः ॥ ४८.१॥
hemakūṭagireḥ śrṛṅge mahākūṭaiḥ suśobhanam . sphāṭikaṃ devadevasya vimānaṃ parameṣṭhinaḥ .. 48.1..
तत्र देवादिदेवस्य भूतेशस्य त्रिशूलिनः । देवाः सिद्धगणा यक्षाः पूजां नित्यं प्रकुर्वते ॥ ४८.२॥
tatra devādidevasya bhūteśasya triśūlinaḥ . devāḥ siddhagaṇā yakṣāḥ pūjāṃ nityaṃ prakurvate .. 48.2..
स देवो गिरिशः सार्द्धं महादेव्या महेश्वरः । भूतैः परिवृतो नित्यं भाति तत्र पिनाकधृक् ॥ ४८.३॥
sa devo giriśaḥ sārddhaṃ mahādevyā maheśvaraḥ . bhūtaiḥ parivṛto nityaṃ bhāti tatra pinākadhṛk .. 48.3..
विभक्तचारुशिखरः कैलासो यत्र पर्वतः । निवासः कोटियक्षाणां कुबेरस्य च धीमतः ॥ ४८.४॥
vibhaktacāruśikharaḥ kailāso yatra parvataḥ . nivāsaḥ koṭiyakṣāṇāṃ kuberasya ca dhīmataḥ .. 48.4..
तत्रापि देवदेवस्य भवस्यायतनं महत् । मन्दाकिनी तत्र दिव्या रम्या सुविमलोदका ॥ ४८.५॥
tatrāpi devadevasya bhavasyāyatanaṃ mahat . mandākinī tatra divyā ramyā suvimalodakā .. 48.5..
नदी नानाविधैः पद्मैरनेकैः समलंकृता । देवदानवगन्धर्वयक्षराक्षसकिन्नरैः॥ ४८.६॥
nadī nānāvidhaiḥ padmairanekaiḥ samalaṃkṛtā . devadānavagandharvayakṣarākṣasakinnaraiḥ.. 48.6..
उपस्पृष्टजला नित्यं सुपुण्या सुमनोरमा । अन्याश्च नद्यः शतशः स्वर्णपद्मैरलंकृताः ॥ ४८.७॥
upaspṛṣṭajalā nityaṃ supuṇyā sumanoramā . anyāśca nadyaḥ śataśaḥ svarṇapadmairalaṃkṛtāḥ .. 48.7..
तासां कूले तु देवस्य स्थानानि परमेष्ठिनः । देवर्षिगणजुष्टानि तथा नारायणस्य तु॥ ४८.८॥
tāsāṃ kūle tu devasya sthānāni parameṣṭhinaḥ . devarṣigaṇajuṣṭāni tathā nārāyaṇasya tu.. 48.8..
सितान्तशिखरे चापि पारिजातवनं शुभम् । तत्र शक्रस्य विपुलं भवनं रत्नमण्डितम्॥ ४८.९॥
sitāntaśikhare cāpi pārijātavanaṃ śubham . tatra śakrasya vipulaṃ bhavanaṃ ratnamaṇḍitam.. 48.9..
स्फाटिकस्तम्भसंयुक्तं हेमगोपुरसंयुतम् । तत्राथ देवदेवस्य विष्णोर्विश्वात्मनः प्रभोः ॥ ४९॥
sphāṭikastambhasaṃyuktaṃ hemagopurasaṃyutam . tatrātha devadevasya viṣṇorviśvātmanaḥ prabhoḥ .. 49..
सुपुण्यं भवनं रम्यं सर्वरत्नोपशोभितम् । तत्र नारायणः श्रीमान् लक्ष्म्या सह जगत्पतिः॥ ४८.११॥
supuṇyaṃ bhavanaṃ ramyaṃ sarvaratnopaśobhitam . tatra nārāyaṇaḥ śrīmān lakṣmyā saha jagatpatiḥ.. 48.11..
आस्ते सर्वामरश्रेष्ठः पूज्यमानः सनातनः । तथा च वसुधारे तु वसूनां रत्नमण्डितम् ॥ ४७.८८॥
āste sarvāmaraśreṣṭhaḥ pūjyamānaḥ sanātanaḥ . tathā ca vasudhāre tu vasūnāṃ ratnamaṇḍitam .. 47.88..
स्थानानामुत्तमं पुण्यं दुराधर्षं सुरद्विषाम् । रत्नधारे गिरिवरे सप्तरर्षीणां महात्मनाम् ॥ ४७.४८५॥
sthānānāmuttamaṃ puṇyaṃ durādharṣaṃ suradviṣām . ratnadhāre girivare saptararṣīṇāṃ mahātmanām .. 47.485..
सप्ताश्रमाणि पुण्यानि सिद्धावासैर्युतानि च । तत्र हैमं चतुर्द्वारं वज्रनीलादिमण्डितम्॥ ४८.१४॥
saptāśramāṇi puṇyāni siddhāvāsairyutāni ca . tatra haimaṃ caturdvāraṃ vajranīlādimaṇḍitam.. 48.14..
सुपुण्यं सुमहत् स्थानं ब्रह्मणोऽव्यक्तजन्मनः । तत्र देवर्षयो विप्राः सिद्धा ब्रह्मर्षयोऽपरे ॥ ४८.१५॥
supuṇyaṃ sumahat sthānaṃ brahmaṇo'vyaktajanmanaḥ . tatra devarṣayo viprāḥ siddhā brahmarṣayo'pare .. 48.15..
उपासते सदा देवं पितामहमजं परम् । स तैः संपूजितो नित्यं देव्या सह चतुर्मुखः ॥ ४८.१६॥
upāsate sadā devaṃ pitāmahamajaṃ param . sa taiḥ saṃpūjito nityaṃ devyā saha caturmukhaḥ .. 48.16..
आस्ते हिताय लोकानां शान्तानां परमा गतिः । तस्यैकश्रृङ्गशिखरे महापद्मैरलङ्कृते॥ ४८.१७॥
āste hitāya lokānāṃ śāntānāṃ paramā gatiḥ . tasyaikaśrṛṅgaśikhare mahāpadmairalaṅkṛte.. 48.17..
स्वच्छामृतजलं पुण्यं सुगन्धं सुमहत् सरः । जैगीषव्याश्रमं तत्र योगीन्द्रैरुपशोभितम् ॥ ४८.१८॥
svacchāmṛtajalaṃ puṇyaṃ sugandhaṃ sumahat saraḥ . jaigīṣavyāśramaṃ tatra yogīndrairupaśobhitam .. 48.18..
तत्रासौ भगवान् नित्यमास्ते शिष्यैः समावृतः । प्रशान्तदोषैरक्षुद्रैर्ब्रह्मविद्भिर्महात्मभिः ॥ ४८.१९॥
tatrāsau bhagavān nityamāste śiṣyaiḥ samāvṛtaḥ . praśāntadoṣairakṣudrairbrahmavidbhirmahātmabhiḥ .. 48.19..
शङ्खो मनोहरश्चैव कौशिकः कृष्ण एव च । सुमना वेदनादश्च शिष्यास्तस्य प्रधानतः ॥ ४८.२॥
śaṅkho manoharaścaiva kauśikaḥ kṛṣṇa eva ca . sumanā vedanādaśca śiṣyāstasya pradhānataḥ .. 48.2..
सर्वे योगरताः शान्ता भस्मोद्धूलितविग्रहाः । उपासते महावीर्या ब्रह्मविद्यापरायणाः ॥ ४८.२१॥
sarve yogaratāḥ śāntā bhasmoddhūlitavigrahāḥ . upāsate mahāvīryā brahmavidyāparāyaṇāḥ .. 48.21..
तेषामनुग्रहार्थाय यतीनां शान्तचेतसाम् । सान्निध्यं कुरुते भूयो देव्या सह महेश्वरः ॥ ४८.२२॥
teṣāmanugrahārthāya yatīnāṃ śāntacetasām . sānnidhyaṃ kurute bhūyo devyā saha maheśvaraḥ .. 48.22..
अन्यानिचाश्रमाणि स्युस्तस्मिन् गिरिवरोत्तमे । मुनीनां युक्तमनसां सरांसि सरितस्तथा ॥ ४८.२३॥
anyānicāśramāṇi syustasmin girivarottame . munīnāṃ yuktamanasāṃ sarāṃsi saritastathā .. 48.23..
तेषु योगरता विप्रा जापकाः संयतेन्द्रियाः । ब्रह्मण्यासक्तमनसो रमन्ते ज्ञानतत्पराः ॥ ४८.२४॥
teṣu yogaratā viprā jāpakāḥ saṃyatendriyāḥ . brahmaṇyāsaktamanaso ramante jñānatatparāḥ .. 48.24..
आत्मन्यात्मानमाधाय शिखान्तान्तरसंस्थितम् । धायायन्ति देवमीशानं येन सर्वमिदं ततम् ॥ ४८.२५॥
ātmanyātmānamādhāya śikhāntāntarasaṃsthitam . dhāyāyanti devamīśānaṃ yena sarvamidaṃ tatam .. 48.25..
सुमेघे वासवस्थानं सहस्रादित्यसंनिभम् । तत्रास्ते भगवानिन्द्रः शच्या सह सुरेश्वरः ॥ ४८.२६॥
sumeghe vāsavasthānaṃ sahasrādityasaṃnibham . tatrāste bhagavānindraḥ śacyā saha sureśvaraḥ .. 48.26..
गजशैले तु दुर्गाया भवनं मणितोरणम् । आस्ते भगवती दुर्गा तत्र साक्षान्महेश्वरी ॥ ४८.२७॥
gajaśaile tu durgāyā bhavanaṃ maṇitoraṇam . āste bhagavatī durgā tatra sākṣānmaheśvarī .. 48.27..
उपास्यमाना विविधैः शक्तिभेदैरितस्ततः । पीत्वा योगामृतं लब्ध्वा साक्षादानन्दमैश्वरम् ॥ ४८.२८॥
upāsyamānā vividhaiḥ śaktibhedairitastataḥ . pītvā yogāmṛtaṃ labdhvā sākṣādānandamaiśvaram .. 48.28..
सुनीलस्य गिरेः श्रृङ्गे नानाधातुसमुज्ज्वले । राक्षसानां पुराणि स्युः सरांसि शतशो द्विजाः ॥ ४८.२९॥
sunīlasya gireḥ śrṛṅge nānādhātusamujjvale . rākṣasānāṃ purāṇi syuḥ sarāṃsi śataśo dvijāḥ .. 48.29..
तथा पुरशतं विप्राः शतश्रृङ्गे महाचले । स्फाटिकस्तम्भसंयुक्तं यक्षाणाममितौजसाम् ॥ ४८.३॥
tathā puraśataṃ viprāḥ śataśrṛṅge mahācale . sphāṭikastambhasaṃyuktaṃ yakṣāṇāmamitaujasām .. 48.3..
श्वेतोदरगिरेः श्रृङ्गे सुपर्णस्य महात्मनः । प्राकारगोपुरोपेतं मणितोरणमण्डितम् ॥ ४८.३१॥
śvetodaragireḥ śrṛṅge suparṇasya mahātmanaḥ . prākāragopuropetaṃ maṇitoraṇamaṇḍitam .. 48.31..
स तत्र गरुडः श्रीमान् साक्षाद् विष्णुरिवापरः । ध्यात्वास्ते तत् परं ज्योतिरात्मानं विष्णुमव्ययम् ॥ ४८.३२॥
sa tatra garuḍaḥ śrīmān sākṣād viṣṇurivāparaḥ . dhyātvāste tat paraṃ jyotirātmānaṃ viṣṇumavyayam .. 48.32..
अन्यच्च भवनं पुण्यं श्रीश्रृङ्गे मुनिपुंगवाः । श्रीदेव्याः सर्वरत्नाढ्यं हैमं सुमणितोरणम् ॥ ४८.३३॥
anyacca bhavanaṃ puṇyaṃ śrīśrṛṅge munipuṃgavāḥ . śrīdevyāḥ sarvaratnāḍhyaṃ haimaṃ sumaṇitoraṇam .. 48.33..
तत्र सा परमा शक्तिर्विष्णोरतिमनोरमा । अनन्तविभवा लक्ष्मीर्जगत्संमोहनोत्सुका ॥ ४८.३४॥
tatra sā paramā śaktirviṣṇoratimanoramā . anantavibhavā lakṣmīrjagatsaṃmohanotsukā .. 48.34..
अध्यास्ते देवगन्धर्वसिद्धचारणवन्दिता । विचिन्त्या जगतो योनिः स्वशक्तिकिरणोज्ज्वला ॥ ४८.३५॥
adhyāste devagandharvasiddhacāraṇavanditā . vicintyā jagato yoniḥ svaśaktikiraṇojjvalā .. 48.35..
तत्रैव देवदेवस्य विष्णोरायतनं महत् । सरांसि तत्र चत्वारि विचित्रकमलाश्रया ॥ ४८.३६॥
tatraiva devadevasya viṣṇorāyatanaṃ mahat . sarāṃsi tatra catvāri vicitrakamalāśrayā .. 48.36..
तथा सहस्रशिखरे विद्याधरपुराष्टकम् । रत्नसोपानसंयुक्तं सरोभिश्चोपशोभितम् ॥ ४८.३७॥
tathā sahasraśikhare vidyādharapurāṣṭakam . ratnasopānasaṃyuktaṃ sarobhiścopaśobhitam .. 48.37..
नद्यो विमलपानीयाश्चित्रनीलोत्पलाकराः । कर्णिकारवनं द्विव्यं तत्रास्ते शंकरोऽम्बया ॥ ४८.३८॥
nadyo vimalapānīyāścitranīlotpalākarāḥ . karṇikāravanaṃ dvivyaṃ tatrāste śaṃkaro'mbayā .. 48.38..
परिपात्रे महाशैले महालक्ष्म्याः पुरं शुभम् । रम्यप्रासादसंयुक्तं घण्टाचामरभूषितम् ॥ ४८.३९॥
paripātre mahāśaile mahālakṣmyāḥ puraṃ śubham . ramyaprāsādasaṃyuktaṃ ghaṇṭācāmarabhūṣitam .. 48.39..
नृत्यद्भिरप्सरः सङ्घैरितश्चेतश्च शोभितम् । मृदङ्गपणवोद्घुष्टं वीणावेणुनिनादितम् ॥ ४८.४॥
nṛtyadbhirapsaraḥ saṅghairitaścetaśca śobhitam . mṛdaṅgapaṇavodghuṣṭaṃ vīṇāveṇunināditam .. 48.4..
गन्धर्वकिन्नराकीर्णं संवृतं सिद्धपुंगवैः । भास्वद्भित्तिसमाकीर्णं महाप्रासादसंकुलम् ॥ ४८.४१॥
gandharvakinnarākīrṇaṃ saṃvṛtaṃ siddhapuṃgavaiḥ . bhāsvadbhittisamākīrṇaṃ mahāprāsādasaṃkulam .. 48.41..
गणेश्वराङ्गनाजुष्टं धार्मिकाणां सुदर्शनम् । तत्र सा वसते देवी नित्यं योगपरायणा ॥ ४८.४२॥
gaṇeśvarāṅganājuṣṭaṃ dhārmikāṇāṃ sudarśanam . tatra sā vasate devī nityaṃ yogaparāyaṇā .. 48.42..
महालक्ष्मीर्महादेवी त्रिशूलवरधारिणी । त्रिनेत्रा सर्वशक्त्यौघा संवृता सदसन्मया ॥ ४८.४३॥
mahālakṣmīrmahādevī triśūlavaradhāriṇī . trinetrā sarvaśaktyaughā saṃvṛtā sadasanmayā .. 48.43..
पश्यन्ति तत्र मुनयः सिद्धा ये ब्रह्मवादिनः । सुपार्श्वस्योत्तरे भागे सरस्वत्याः पुरोत्तमम् ॥ ४८.४४॥
paśyanti tatra munayaḥ siddhā ye brahmavādinaḥ . supārśvasyottare bhāge sarasvatyāḥ purottamam .. 48.44..
सरांसि सिद्धजुष्टानि देवभोग्यानि सत्तमाः । पाण्डुरस्य गिरेः श्रृङ्गे विचित्रद्रुमसंकुले ॥ ४८.४५॥
sarāṃsi siddhajuṣṭāni devabhogyāni sattamāḥ . pāṇḍurasya gireḥ śrṛṅge vicitradrumasaṃkule .. 48.45..
गन्धर्वाणां पुरशतं दिव्यस्त्रीभिः समावृतम् । तेषु नित्यं मदोत्सिक्ता नरानार्यस्तथैव च ॥ ४८.४६॥
gandharvāṇāṃ puraśataṃ divyastrībhiḥ samāvṛtam . teṣu nityaṃ madotsiktā narānāryastathaiva ca .. 48.46..
क्रीडन्ति मुदिता नित्यं विलासैर्भोगतत्पराः । अञ्जनस्य गिरेः श्रृङ्गे नारीणां पुरमुत्तमम् ॥ ४८.४७॥
krīḍanti muditā nityaṃ vilāsairbhogatatparāḥ . añjanasya gireḥ śrṛṅge nārīṇāṃ puramuttamam .. 48.47..
वसन्ति तत्राप्सरसो रम्भाद्या रतिलालसाः । चित्रसेनादयो यत्र समायान्त्यर्थिनः सदा ॥ ४८.४८॥
vasanti tatrāpsaraso rambhādyā ratilālasāḥ . citrasenādayo yatra samāyāntyarthinaḥ sadā .. 48.48..
सा पुरी सर्वरत्नाढ्या नैकप्रस्रवणैर्युता । अनेकानि पुराणि स्युः कौमुदे चापि सुव्रताः॥ ४८.४९॥
sā purī sarvaratnāḍhyā naikaprasravaṇairyutā . anekāni purāṇi syuḥ kaumude cāpi suvratāḥ.. 48.49..
रुद्राणां शान्तरजसामीश्वरार्पितचेतसाम् । तेषु रुद्रा महायोगा महेशान्तरचारिणः ॥ ४८.५॥
rudrāṇāṃ śāntarajasāmīśvarārpitacetasām . teṣu rudrā mahāyogā maheśāntaracāriṇaḥ .. 48.5..
समासते पुरं ज्योतिरारूढाः स्थानमुत्तमम्। पिञ्जरस्य गिरेः श्रृङ्गे गणेशानां पुरत्रयम्॥ ४८.५१॥
samāsate puraṃ jyotirārūḍhāḥ sthānamuttamam. piñjarasya gireḥ śrṛṅge gaṇeśānāṃ puratrayam.. 48.51..
नन्दीश्वरस्य कपिला तत्रास्ते समहामतिः । तथा च जारुधेः श्रृङ्गे देवदेवस्य धीमतः ॥ ४८.५२॥
nandīśvarasya kapilā tatrāste samahāmatiḥ . tathā ca jārudheḥ śrṛṅge devadevasya dhīmataḥ .. 48.52..
दीप्तमायतनं पुण्यं भास्करस्यामितौजसः । तस्यैवोत्तरदिग्भागे चन्द्रस्थानमनुत्तमम् ॥ ४८.५३॥
dīptamāyatanaṃ puṇyaṃ bhāskarasyāmitaujasaḥ . tasyaivottaradigbhāge candrasthānamanuttamam .. 48.53..
रमते तत्र रम्योऽसौ भगवान् शीतदीधितिः । अन्यच्च भवनं दिव्यं हंसशैले महर्षयः॥ ४८.५४॥
ramate tatra ramyo'sau bhagavān śītadīdhitiḥ . anyacca bhavanaṃ divyaṃ haṃsaśaile maharṣayaḥ.. 48.54..
सहस्रयोजनायामं सुवर्णमणितोरणम् । तत्रास्ते भगवान् ब्रह्मा सिद्धसङ्घैरभिष्टुतः ॥ ४८.५५॥
sahasrayojanāyāmaṃ suvarṇamaṇitoraṇam . tatrāste bhagavān brahmā siddhasaṅghairabhiṣṭutaḥ .. 48.55..
सावित्र्या सह विश्वात्मा वासुदेवादिभिर्युतः । तस्य दक्षिणदिग्भागे सिद्धानां पुरमुत्तमम् ॥ ४८.५६॥
sāvitryā saha viśvātmā vāsudevādibhiryutaḥ . tasya dakṣiṇadigbhāge siddhānāṃ puramuttamam .. 48.56..
सनन्दनादयो यत्र वसन्ति मुनिपुंगवाः । पञ्चशैलस्य शिखरे दानवानां पुरत्रयम्॥ ४८.५७॥
sanandanādayo yatra vasanti munipuṃgavāḥ . pañcaśailasya śikhare dānavānāṃ puratrayam.. 48.57..
नातिदूरेण तस्माच्च दैत्याचार्यस्य धीमतः । सुगन्धशैलशिखरे सरिद्भिरुपशोभितम् ॥ ४८.५८॥
nātidūreṇa tasmācca daityācāryasya dhīmataḥ . sugandhaśailaśikhare saridbhirupaśobhitam .. 48.58..
कर्दमस्याश्रमं पुण्यं तत्रास्ते भगवानृषिः । तस्यैव पूर्वदिग्भागे किञ्चिद् वै दक्षिणाश्रिते ॥ ४८.५९॥
kardamasyāśramaṃ puṇyaṃ tatrāste bhagavānṛṣiḥ . tasyaiva pūrvadigbhāge kiñcid vai dakṣiṇāśrite .. 48.59..
सनत्कुमारो भगवांस्तत्रास्ते ब्रह्मवित्तमः । सर्वेष्वेतेषु शैलेषु ततान्येषु मुनीश्वराः ॥ ४८.६॥
sanatkumāro bhagavāṃstatrāste brahmavittamaḥ . sarveṣveteṣu śaileṣu tatānyeṣu munīśvarāḥ .. 48.6..
सरांसि विमला नद्यो देवानामालयानि च । सिद्धलिङ्गानि पुण्यानि मुनिभिः स्थापितानि तु ॥ ४८.६१॥
sarāṃsi vimalā nadyo devānāmālayāni ca . siddhaliṅgāni puṇyāni munibhiḥ sthāpitāni tu .. 48.61..
वन्यान्याश्रमवर्याणि संख्यातुं नैव शक्यते । एष संक्षेपतः प्रोक्तो जम्बूद्वीपस्य विस्तरः । न शक्यं विस्तराद् वक्तुं मया वर्षशतैरपि ॥ ४८.६२॥
vanyānyāśramavaryāṇi saṃkhyātuṃ naiva śakyate . eṣa saṃkṣepataḥ prokto jambūdvīpasya vistaraḥ . na śakyaṃ vistarād vaktuṃ mayā varṣaśatairapi .. 48.62..
इति श्रीकूर्मपुराणे षट्साहस्त्र्यां संहितायां पूर्वविभागे अष्ट्चत्वारिशोऽध्यायः ॥ ४८॥
iti śrīkūrmapurāṇe ṣaṭsāhastryāṃ saṃhitāyāṃ pūrvavibhāge aṣṭcatvāriśo'dhyāyaḥ .. 48..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 60 Vedic Scriptures and 100 of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In