| |
|

This overlay will guide you through the buttons:

सूत उवाच ।
जम्बूद्वीपस्य विस्ताराद् द्विगुणेन समन्ततः । संवेष्टयित्वा क्षीरोदं प्लक्षद्वीपो व्यवस्थितः ॥ ४९.१॥
jambūdvīpasya vistārād dviguṇena samantataḥ . saṃveṣṭayitvā kṣīrodaṃ plakṣadvīpo vyavasthitaḥ .. 49.1..
प्लक्षद्वीपे च विप्रेन्द्राः सप्तासन् कुलपर्वताः । सिद्धायुताः सुपर्वाणः सिद्धसङ्घनिषेविताः ॥ ४९.२॥
plakṣadvīpe ca viprendrāḥ saptāsan kulaparvatāḥ . siddhāyutāḥ suparvāṇaḥ siddhasaṅghaniṣevitāḥ .. 49.2..
गोमेदः प्रथमस्तेषां द्वितीयश्चन्द्र उच्यते । नारादो दुन्दुभिश्चैव सोमस्य ऋषभस्तथा ॥ ४९.३॥
gomedaḥ prathamasteṣāṃ dvitīyaścandra ucyate . nārādo dundubhiścaiva somasya ṛṣabhastathā .. 49.3..
वैभ्राजः सप्तमः प्रोक्तो ब्रह्मणोऽत्यन्तवल्लभः । तत्र देवर्षिगन्धर्वैः सिद्धैश्च भगवानजः॥ ४९.४॥
vaibhrājaḥ saptamaḥ prokto brahmaṇo'tyantavallabhaḥ . tatra devarṣigandharvaiḥ siddhaiśca bhagavānajaḥ.. 49.4..
उपास्यते स विश्वात्मा साक्षी सर्वस्य विश्वसृक् । तेषु पुण्या जनपदा आधयो व्याधयो न च ॥ ४९.५॥
upāsyate sa viśvātmā sākṣī sarvasya viśvasṛk . teṣu puṇyā janapadā ādhayo vyādhayo na ca .. 49.5..
न तत्र पापकर्त्तारः पुरुषा वा कथञ्चन । तेषां नद्यश्च सप्तैव वर्षाणां तु समुद्रगाः॥ ४९.६॥
na tatra pāpakarttāraḥ puruṣā vā kathañcana . teṣāṃ nadyaśca saptaiva varṣāṇāṃ tu samudragāḥ.. 49.6..
तासु ब्रह्मर्षयो नित्यं पितामहपुपासते । अनुतप्ता शिखे चैव विपापा त्रिदिवा कृता ॥ ४९.७॥
tāsu brahmarṣayo nityaṃ pitāmahapupāsate . anutaptā śikhe caiva vipāpā tridivā kṛtā .. 49.7..
अमृता सुकृता चैव नामतः परिकीर्त्तिताः । क्षुद्रनद्यस्त्वसंख्याताः सरांसि सुबहून्यपि॥ ४९.८॥
amṛtā sukṛtā caiva nāmataḥ parikīrttitāḥ . kṣudranadyastvasaṃkhyātāḥ sarāṃsi subahūnyapi.. 49.8..
न चैतेषु युगावस्था पुरुषा वै चिरायुषः । आर्यकाः कुरराश्चैव विदशा भाविनस्तथा ॥ ४९.९॥
na caiteṣu yugāvasthā puruṣā vai cirāyuṣaḥ . āryakāḥ kurarāścaiva vidaśā bhāvinastathā .. 49.9..
ब्रह्मक्षत्रियविट्शूद्रास्तस्मिन् द्वीपे प्रकीर्त्तिताः । इज्यते भगवान् सोमो वर्णैस्तत्र निवासिभिः॥ ४९.१॥
brahmakṣatriyaviṭśūdrāstasmin dvīpe prakīrttitāḥ . ijyate bhagavān somo varṇaistatra nivāsibhiḥ.. 49.1..
तेषां च सोमसायुज्यं सारूप्यं मुनिपुंगवाः । सर्वे धर्मपरा नित्यं नित्यं मुदितमानसाः ॥ ४९.११॥
teṣāṃ ca somasāyujyaṃ sārūpyaṃ munipuṃgavāḥ . sarve dharmaparā nityaṃ nityaṃ muditamānasāḥ .. 49.11..
पञ्चवर्षसहस्राणि जीवन्ति च निरामयाः । प्लक्षद्वीपप्रमाणं तु द्विगुणेन समन्ततः ॥ ४९.१२॥
pañcavarṣasahasrāṇi jīvanti ca nirāmayāḥ . plakṣadvīpapramāṇaṃ tu dviguṇena samantataḥ .. 49.12..
संवेष्ट्येक्षुरसाम्भोधिं शाल्मलिः संव्यवस्थितः । सप्त वर्षाणि तत्रापि सप्तैव कुलपर्वताः ॥ ४९.१३॥
saṃveṣṭyekṣurasāmbhodhiṃ śālmaliḥ saṃvyavasthitaḥ . sapta varṣāṇi tatrāpi saptaiva kulaparvatāḥ .. 49.13..
ऋज्वायताः सुपर्वाणः सप्त नद्यश्च सुव्रताः । कुमुदश्चोन्नदश्चैव तृतीयश्च बलाहकः ॥ ४९.१४॥
ṛjvāyatāḥ suparvāṇaḥ sapta nadyaśca suvratāḥ . kumudaśconnadaścaiva tṛtīyaśca balāhakaḥ .. 49.14..
द्रोणः कंसस्तु महिषः ककुद्वान् सप्त पर्वताः । योनी तोया वितृष्णा च चन्द्रा शुक्ला विमोचनी ॥ ४९.१५॥
droṇaḥ kaṃsastu mahiṣaḥ kakudvān sapta parvatāḥ . yonī toyā vitṛṣṇā ca candrā śuklā vimocanī .. 49.15..
निवृत्तिश्चैति ता नद्यः स्मृता पापहरा नृणाम् । न तेषु विद्यते लोभः क्रोधो वा द्विजसत्तमाः ॥ ४९.१६॥
nivṛttiścaiti tā nadyaḥ smṛtā pāpaharā nṛṇām . na teṣu vidyate lobhaḥ krodho vā dvijasattamāḥ .. 49.16..
न चैवास्ति युगावस्था जना जीवन्त्यनामयाः । यजन्ति सततं तत्र वर्णा वायुं सनातनम् ॥ ४९.१७॥
na caivāsti yugāvasthā janā jīvantyanāmayāḥ . yajanti satataṃ tatra varṇā vāyuṃ sanātanam .. 49.17..
तेषां तस्याथ सायुज्यं सारूप्यं च सलोकता । कपिला ब्राह्मणाः प्रोक्ता राजानश्चारुणास्तथा ॥ ४९.१८॥
teṣāṃ tasyātha sāyujyaṃ sārūpyaṃ ca salokatā . kapilā brāhmaṇāḥ proktā rājānaścāruṇāstathā .. 49.18..
पीता वैश्याः स्मृताः कृष्णा द्वीपेऽस्मिन् वृषला द्विजाः । शाल्मलस्य तु विस्ताराद् द्विगुणेन समन्ततः ॥ ४९.१९॥
pītā vaiśyāḥ smṛtāḥ kṛṣṇā dvīpe'smin vṛṣalā dvijāḥ . śālmalasya tu vistārād dviguṇena samantataḥ .. 49.19..
संवेष्ट्य तु सुरोदाब्धिं कुशद्वीपो व्यवस्थितः । विद्रुमश्चैव हेमश्च द्युतिमान् पुष्पवांस्तथा ॥ ४९.२॥
saṃveṣṭya tu surodābdhiṃ kuśadvīpo vyavasthitaḥ . vidrumaścaiva hemaśca dyutimān puṣpavāṃstathā .. 49.2..
कुशेशयो हरिश्चाथ मन्दरः सप्त पर्वताः । धुतपापा शिवा चैव पवित्रा संमिता तथा ॥ ४९.२१॥
kuśeśayo hariścātha mandaraḥ sapta parvatāḥ . dhutapāpā śivā caiva pavitrā saṃmitā tathā .. 49.21..
विद्युदन्ता मही चेति नद्यस्तत्र जलावहाः । अन्याश्च शतशोविप्रा नद्यो मणिजलाः शुभाः॥ ४९.२२॥
vidyudantā mahī ceti nadyastatra jalāvahāḥ . anyāśca śataśoviprā nadyo maṇijalāḥ śubhāḥ.. 49.22..
तासु ब्रह्माणमीशानं देवाद्याः पर्युपासते । ब्राह्मणा द्रविणो विप्राः क्षत्रियाः शुष्मिणस्तथा॥ ४९.२३॥
tāsu brahmāṇamīśānaṃ devādyāḥ paryupāsate . brāhmaṇā draviṇo viprāḥ kṣatriyāḥ śuṣmiṇastathā.. 49.23..
वैश्याः स्नेहास्तु मन्देहाः शूद्रास्तत्र प्रकीर्त्तिताः । सर्वे विज्ञानसंपन्ना मैत्रादिगुणसंयुताः ॥ ४९.२४॥
vaiśyāḥ snehāstu mandehāḥ śūdrāstatra prakīrttitāḥ . sarve vijñānasaṃpannā maitrādiguṇasaṃyutāḥ .. 49.24..
यथोक्तकारिणः सर्वे सर्वे भूतहिते रताः । यजन्ति विविधैर्यज्ञैर्ब्रह्माणं परमेष्ठिनम् ॥ ४९.२५॥
yathoktakāriṇaḥ sarve sarve bhūtahite ratāḥ . yajanti vividhairyajñairbrahmāṇaṃ parameṣṭhinam .. 49.25..
तेषां च ब्रह्मसायुज्यं सारूप्यं च सलोकता । कुशद्वीपस्य विस्ताराद् द्विगुणेन समन्ततः॥ ४९.२६॥
teṣāṃ ca brahmasāyujyaṃ sārūpyaṃ ca salokatā . kuśadvīpasya vistārād dviguṇena samantataḥ.. 49.26..
क्रौञ्चद्वीपस्ततो विप्रा वेष्टयित्वा घृतोदधिम् । क्रौञ्चो वामनकश्चैव तृतीयश्चाधिकारिकः॥ ४९.२७॥
krauñcadvīpastato viprā veṣṭayitvā ghṛtodadhim . krauñco vāmanakaścaiva tṛtīyaścādhikārikaḥ.. 49.27..
देवाब्दश्च विवेदश्च पुण्डरीकस्तथैव च । नाम्ना च सप्तमः प्रोक्तः पर्वतो दुन्दुभिस्वनः ॥ ४९.२८॥
devābdaśca vivedaśca puṇḍarīkastathaiva ca . nāmnā ca saptamaḥ proktaḥ parvato dundubhisvanaḥ .. 49.28..
गौरी कुमुद्विती चैव संध्या रात्रिर्मनोजवा । कोभिश्च पुण्डरीकाच नद्यः प्राधान्यतः स्मृताः ॥ ४९.२९॥
gaurī kumudvitī caiva saṃdhyā rātrirmanojavā . kobhiśca puṇḍarīkāca nadyaḥ prādhānyataḥ smṛtāḥ .. 49.29..
पुष्कराः पुष्कला धन्यास्तिष्या वर्णा क्रमेण वै । ब्राह्मणाः क्षत्रिया वैश्याः शूद्राश्चैव द्विजोत्तमाः ॥ ४९.३॥
puṣkarāḥ puṣkalā dhanyāstiṣyā varṇā krameṇa vai . brāhmaṇāḥ kṣatriyā vaiśyāḥ śūdrāścaiva dvijottamāḥ .. 49.3..
अर्चयन्ति महादेवं यज्ञदानसमाधिभिः । व्रतोपवासैर्विविधैर्होमैः स्वाध्यायतर्पणैः ॥ ४९.३१॥
arcayanti mahādevaṃ yajñadānasamādhibhiḥ . vratopavāsairvividhairhomaiḥ svādhyāyatarpaṇaiḥ .. 49.31..
तेषां वै रुद्रसायुज्यं सारूप्यं चातिदुर्लभम् । सलोकता च सामीप्यं जायते तत्प्रसादतः ॥ ४९.३२॥
teṣāṃ vai rudrasāyujyaṃ sārūpyaṃ cātidurlabham . salokatā ca sāmīpyaṃ jāyate tatprasādataḥ .. 49.32..
क्रौञ्चद्वीपस्य विस्ताराद् द्विगुणेन समन्ततः । शाकद्वीपः स्थितो विप्रा आवेष्ट्य दधिसागरम् ॥ ४९.३३॥
krauñcadvīpasya vistārād dviguṇena samantataḥ . śākadvīpaḥ sthito viprā āveṣṭya dadhisāgaram .. 49.33..
उदयो रैवतश्चैव श्यामाकोऽस्तगिरिस्तथा । आम्बिकेयस्तथा रम्यः केशरी चेति पर्वताः ॥ ४९.३४॥
udayo raivataścaiva śyāmāko'stagiristathā . āmbikeyastathā ramyaḥ keśarī ceti parvatāḥ .. 49.34..
सुकुमारी कुमारी च नलिनी रेणुका तथा । इक्षुका धेनुका चैव गभस्तिश्चेति निम्नगाः ॥ ४९.३५॥
sukumārī kumārī ca nalinī reṇukā tathā . ikṣukā dhenukā caiva gabhastiśceti nimnagāḥ .. 49.35..
आसां पिबन्तः सलिलं जीवन्ते तत्र मानवाः । अनामयाश्चाशोकाश्च रागद्वेषविवर्जिताः ॥ ४९.३६॥
āsāṃ pibantaḥ salilaṃ jīvante tatra mānavāḥ . anāmayāścāśokāśca rāgadveṣavivarjitāḥ .. 49.36..
मृगाश्च मगधाश्चैव मानवा मन्दगास्तथा । ब्राह्मणाः क्षत्रिया वैश्याः शूद्राश्चात्र क्रमेण तु ॥ ४९.३७॥
mṛgāśca magadhāścaiva mānavā mandagāstathā . brāhmaṇāḥ kṣatriyā vaiśyāḥ śūdrāścātra krameṇa tu .. 49.37..
यजन्ति सततं देवं सर्वलोकैकसाक्षिणम् । व्रतोपवासैर्विविधैर्देवदेवं दिवाकरम् ॥ ४९.३८॥
yajanti satataṃ devaṃ sarvalokaikasākṣiṇam . vratopavāsairvividhairdevadevaṃ divākaram .. 49.38..
तेषां सूर्येण सायुज्यं सामीप्यं च सरूपता । सलोकता च विप्रेन्द्रा जायते तत्प्रसादतः ॥ ४९.३९॥
teṣāṃ sūryeṇa sāyujyaṃ sāmīpyaṃ ca sarūpatā . salokatā ca viprendrā jāyate tatprasādataḥ .. 49.39..
शाकद्वीपं समावृत्य क्षीरोदः सागरः स्थितः । श्वेतद्वीपश्च तन्मध्ये नारायणपरायणाः ॥ ४९.४॥
śākadvīpaṃ samāvṛtya kṣīrodaḥ sāgaraḥ sthitaḥ . śvetadvīpaśca tanmadhye nārāyaṇaparāyaṇāḥ .. 49.4..
तत्र पुण्या जनपदा नानाश्चर्यसमन्विताः । श्वेतास्तत्र नरा नित्यं जायन्ते विष्णुतत्पराः ॥ ४९.४१॥
tatra puṇyā janapadā nānāścaryasamanvitāḥ . śvetāstatra narā nityaṃ jāyante viṣṇutatparāḥ .. 49.41..
नाधयो व्याधयस्तत्र जरामृत्युभयं न च । क्रोधलोभविनिर्मुक्ता मायामात्सर्यवर्जिताः ॥ ४९.४२॥
nādhayo vyādhayastatra jarāmṛtyubhayaṃ na ca . krodhalobhavinirmuktā māyāmātsaryavarjitāḥ .. 49.42..
नित्यपुष्टा निरातङ्का नित्यानन्दाश्च भोगिनः । नारायणपराः सर्वे नारायणपरायणाः ॥ ४९.४३॥
nityapuṣṭā nirātaṅkā nityānandāśca bhoginaḥ . nārāyaṇaparāḥ sarve nārāyaṇaparāyaṇāḥ .. 49.43..
केचिद् ध्यानपरा नित्यं योगिनः संयतेन्द्रियाः । केचिज्जपन्ति तप्यन्ति केचिद् विज्ञानिनोऽपरे ॥ ४९.४४॥
kecid dhyānaparā nityaṃ yoginaḥ saṃyatendriyāḥ . kecijjapanti tapyanti kecid vijñānino'pare .. 49.44..
अन्ये निर्बीजयोगेन ब्रह्मभावेन भाविताः । ध्यायन्ति तत् परं ब्रह्म वासुदेवं परं पदम् ॥ ४९.४५॥
anye nirbījayogena brahmabhāvena bhāvitāḥ . dhyāyanti tat paraṃ brahma vāsudevaṃ paraṃ padam .. 49.45..
एकान्तिनो निरालम्बा महाभागवताः परे । पश्यन्ति परमं ब्रह्म विष्णवाख्यं तमसः परं ॥ ४९.४६॥
ekāntino nirālambā mahābhāgavatāḥ pare . paśyanti paramaṃ brahma viṣṇavākhyaṃ tamasaḥ paraṃ .. 49.46..
सर्वे चतुर्भुजाकाराः शङ्खचक्रगदाधराः । सुपीतवाससः सर्वे श्रीवत्साङ्कितवक्षसः ॥ ४९.४७॥
sarve caturbhujākārāḥ śaṅkhacakragadādharāḥ . supītavāsasaḥ sarve śrīvatsāṅkitavakṣasaḥ .. 49.47..
अन्ये महेश्वरपरास्त्रिपुण्ड्राङ्कितमस्तकाः । सुयोगोद्भूतिकरणा महागरुडवाहनाः ॥ ४९.४८॥
anye maheśvaraparāstripuṇḍrāṅkitamastakāḥ . suyogodbhūtikaraṇā mahāgaruḍavāhanāḥ .. 49.48..
सर्वशक्तिसमायुक्ता नित्यानन्दाश्च निर्मलाः । वसन्ति तत्र पुरुषा विष्णोरन्तरचारिणः ॥ ४९.४९॥
sarvaśaktisamāyuktā nityānandāśca nirmalāḥ . vasanti tatra puruṣā viṣṇorantaracāriṇaḥ .. 49.49..
तत्र नारायणस्यान्यद् दुर्गमं दुरतिक्रमम् । नारायणं नाम पुरं व्यासाद्यैरुपशोभितम् ॥ ४९.५॥
tatra nārāyaṇasyānyad durgamaṃ duratikramam . nārāyaṇaṃ nāma puraṃ vyāsādyairupaśobhitam .. 49.5..
हेमप्राकारसंसुक्तं स्फाटिकैर्मण्डपैर्युतम् । प्रभासहस्रकलिलं दुराधर्षं सुशोभनम्॥ ४९.५१॥
hemaprākārasaṃsuktaṃ sphāṭikairmaṇḍapairyutam . prabhāsahasrakalilaṃ durādharṣaṃ suśobhanam.. 49.51..
हर्म्यप्राकारसंयुक्तमट्टालकसमाकुलम् । हेमगोपुरसाहस्त्रैर्नानारत्नोपशोभितैः ॥ ४९.५२॥
harmyaprākārasaṃyuktamaṭṭālakasamākulam . hemagopurasāhastrairnānāratnopaśobhitaiḥ .. 49.52..
शुभ्रास्तरणसंयुक्तै विचित्रैः समलंकृतम् । नन्दनैर्विविधाकारैः स्रवन्तीभीश्च शोभितम् ॥ ४९.५३॥
śubhrāstaraṇasaṃyuktai vicitraiḥ samalaṃkṛtam . nandanairvividhākāraiḥ sravantībhīśca śobhitam .. 49.53..
सरोभिः सर्वतो युक्तं वीणावेणुनिनादितम् । पताकाभिर्विचित्राभिरनेकाभिश्च शोभितम् ॥ ४९.५४॥
sarobhiḥ sarvato yuktaṃ vīṇāveṇunināditam . patākābhirvicitrābhiranekābhiśca śobhitam .. 49.54..
वीथीभिः सर्वतो युक्तं सोपानै रत्नभूषितैः । नारीशतसहस्राढ्यं दिव्यगोयसमन्वितम् ॥ ४९.५५॥
vīthībhiḥ sarvato yuktaṃ sopānai ratnabhūṣitaiḥ . nārīśatasahasrāḍhyaṃ divyagoyasamanvitam .. 49.55..
हंसकारण्डवाकीर्णं चक्रवाकोपशोभितम् । चतुर्द्वारमनौपम्यमगम्यं देवविद्विषाम् ॥ ४९.५६॥
haṃsakāraṇḍavākīrṇaṃ cakravākopaśobhitam . caturdvāramanaupamyamagamyaṃ devavidviṣām .. 49.56..
तत्र तत्राप्सरः सङ्धैर्नृत्यद्भिरुपशोभितम् । नानागीतविधानज्ञैर्देवानामपि दुर्लभैः ॥ ४९.५७॥
tatra tatrāpsaraḥ saṅdhairnṛtyadbhirupaśobhitam . nānāgītavidhānajñairdevānāmapi durlabhaiḥ .. 49.57..
नानाविलाससंपन्नैः कामुकैरतिकोमलैः । प्रभूतचन्द्रवदनैर्नूपुरारावसंयुतैः ॥ ४९.५८॥
nānāvilāsasaṃpannaiḥ kāmukairatikomalaiḥ . prabhūtacandravadanairnūpurārāvasaṃyutaiḥ .. 49.58..
ईषत्स्मितैः सुबिम्बोष्ठैर्बालमुग्धमृगेक्षणैः । अशेषविभवोपेतैर्भूषितैस्तनुमध्य विभूषितैः ॥ ४९.५९॥
īṣatsmitaiḥ subimboṣṭhairbālamugdhamṛgekṣaṇaiḥ . aśeṣavibhavopetairbhūṣitaistanumadhya vibhūṣitaiḥ .. 49.59..
सुराजहंसचलनैः सुवेषैर्मधुरस्वनैः । संलापालापकुशलैर्दिव्याभरणभूषितैः ॥ ४९.६॥
surājahaṃsacalanaiḥ suveṣairmadhurasvanaiḥ . saṃlāpālāpakuśalairdivyābharaṇabhūṣitaiḥ .. 49.6..
स्तनभारविनम्रैश्च मदघूर्णितलोचनैः । नानावर्णविचित्राङ्गैर्नानाभोगरतिप्रियैः ॥ ४९.६१॥
stanabhāravinamraiśca madaghūrṇitalocanaiḥ . nānāvarṇavicitrāṅgairnānābhogaratipriyaiḥ .. 49.61..
प्रफुल्लकुसुमोद्यानैरितश्चेतश्च शोभितम् । असंख्येयगुणं शुद्धमागम्यं त्रिदशैरपि ॥ ४९.६२॥
praphullakusumodyānairitaścetaśca śobhitam . asaṃkhyeyaguṇaṃ śuddhamāgamyaṃ tridaśairapi .. 49.62..
श्रीमत्पवित्रं देवस्य श्रीपतेरमितौजसः । तस्य मध्येऽतितेजस्कमुद्यत्प्राकारतोरणम् ॥ ४९.६३॥
śrīmatpavitraṃ devasya śrīpateramitaujasaḥ . tasya madhye'titejaskamudyatprākāratoraṇam .. 49.63..
स्थानं तद् वैष्णवं दिव्यं योगिनां सिद्धिदायकम् । तन्मध्ये भगवानेकः पुण्डरीकदलद्युतिः॥ ४९.६४॥
sthānaṃ tad vaiṣṇavaṃ divyaṃ yogināṃ siddhidāyakam . tanmadhye bhagavānekaḥ puṇḍarīkadaladyutiḥ.. 49.64..
शेतेऽशेषजगत्सूतिः शेषाहिशयने हरिः । विचिन्त्यमानो योगीन्द्रैः सनन्दनपुरोगमैः॥ ४९.६५॥
śete'śeṣajagatsūtiḥ śeṣāhiśayane hariḥ . vicintyamāno yogīndraiḥ sanandanapurogamaiḥ.. 49.65..
स्वात्मानन्दामृतं पीत्वा पुरस्तात् तमसः परः । सुपीतवसनोऽनन्तो महामायो महाभुजः ॥ ४९.६६॥
svātmānandāmṛtaṃ pītvā purastāt tamasaḥ paraḥ . supītavasano'nanto mahāmāyo mahābhujaḥ .. 49.66..
क्षीरोदकन्यया नित्यं गृहीतचरणद्वयः । सा च देवी जगद्वन्द्या पादमूले हरिप्रिया ॥ ४९.६७॥
kṣīrodakanyayā nityaṃ gṛhītacaraṇadvayaḥ . sā ca devī jagadvandyā pādamūle haripriyā .. 49.67..
समास्ते तन्मना नित्यं पीत्वा नारायणामृतम् । न तत्राधार्मिका यान्ति न च देवान्तराश्रयाः॥ ४९.६८॥
samāste tanmanā nityaṃ pītvā nārāyaṇāmṛtam . na tatrādhārmikā yānti na ca devāntarāśrayāḥ.. 49.68..
वैकुण्ठं नाम तत् स्थानं त्रिदशैरपि वन्दितम् । न मेऽत्र भवति प्रज्ञा कृत्स्नशास्त्रन्निरूपणे॥ ४९.६९॥
vaikuṇṭhaṃ nāma tat sthānaṃ tridaśairapi vanditam . na me'tra bhavati prajñā kṛtsnaśāstrannirūpaṇe.. 49.69..
एतावच्छक्यते वक्तुं नारायणपुरं हि तत् । स एव परमं ब्रह्म वासुदेवः सनातनः ॥ ४९.७॥
etāvacchakyate vaktuṃ nārāyaṇapuraṃ hi tat . sa eva paramaṃ brahma vāsudevaḥ sanātanaḥ .. 49.7..
शेते नारायणः श्रीमान् मायया मोहयञ्जगत् ॥ ४९.७१॥
śete nārāyaṇaḥ śrīmān māyayā mohayañjagat .. 49.71..
नारायणादिदं जातं तस्मिन्नेव व्यवस्थितम् । तमेवाभ्येति कल्पान्ते स एव परमा गतिः ॥ ४९.७२॥
nārāyaṇādidaṃ jātaṃ tasminneva vyavasthitam . tamevābhyeti kalpānte sa eva paramā gatiḥ .. 49.72..
इति श्रीकूर्मपुराणे षट्साह्स्त्र्यां संहितायां पूर्वविभागे अष्टचत्वारिंशत्तमोऽध्यायः ॥ ॥
iti śrīkūrmapurāṇe ṣaṭsāhstryāṃ saṃhitāyāṃ pūrvavibhāge aṣṭacatvāriṃśattamo'dhyāyaḥ .. ..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 60 Vedic Scriptures and 100 of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In