Kurma Purana - Adhyaya 49

Plaksa and other continents

ॐ श्री परमात्मने नमः


This overlay will guide you through the buttons:

संस्कृत्म
A English
सूत उवाच ।
जम्बूद्वीपस्य विस्ताराद् द्विगुणेन समन्ततः । संवेष्टयित्वा क्षीरोदं प्लक्षद्वीपो व्यवस्थितः ॥ ४९.१॥
jambūdvīpasya vistārād dviguṇena samantataḥ | saṃveṣṭayitvā kṣīrodaṃ plakṣadvīpo vyavasthitaḥ || 49.1||

Adhyaya:   49

Shloka :   1

प्लक्षद्वीपे च विप्रेन्द्राः सप्तासन् कुलपर्वताः । सिद्धायुताः सुपर्वाणः सिद्धसङ्घनिषेविताः ॥ ४९.२॥
plakṣadvīpe ca viprendrāḥ saptāsan kulaparvatāḥ | siddhāyutāḥ suparvāṇaḥ siddhasaṅghaniṣevitāḥ || 49.2||

Adhyaya:   49

Shloka :   2

गोमेदः प्रथमस्तेषां द्वितीयश्चन्द्र उच्यते । नारादो दुन्दुभिश्चैव सोमस्य ऋषभस्तथा ॥ ४९.३॥
gomedaḥ prathamasteṣāṃ dvitīyaścandra ucyate | nārādo dundubhiścaiva somasya ṛṣabhastathā || 49.3||

Adhyaya:   49

Shloka :   3

वैभ्राजः सप्तमः प्रोक्तो ब्रह्मणोऽत्यन्तवल्लभः । तत्र देवर्षिगन्धर्वैः सिद्धैश्च भगवानजः॥ ४९.४॥
vaibhrājaḥ saptamaḥ prokto brahmaṇo'tyantavallabhaḥ | tatra devarṣigandharvaiḥ siddhaiśca bhagavānajaḥ|| 49.4||

Adhyaya:   49

Shloka :   4

उपास्यते स विश्वात्मा साक्षी सर्वस्य विश्वसृक् । तेषु पुण्या जनपदा आधयो व्याधयो न च ॥ ४९.५॥
upāsyate sa viśvātmā sākṣī sarvasya viśvasṛk | teṣu puṇyā janapadā ādhayo vyādhayo na ca || 49.5||

Adhyaya:   49

Shloka :   5

न तत्र पापकर्त्तारः पुरुषा वा कथञ्चन । तेषां नद्यश्च सप्तैव वर्षाणां तु समुद्रगाः॥ ४९.६॥
na tatra pāpakarttāraḥ puruṣā vā kathañcana | teṣāṃ nadyaśca saptaiva varṣāṇāṃ tu samudragāḥ|| 49.6||

Adhyaya:   49

Shloka :   6

तासु ब्रह्मर्षयो नित्यं पितामहपुपासते । अनुतप्ता शिखे चैव विपापा त्रिदिवा कृता ॥ ४९.७॥
tāsu brahmarṣayo nityaṃ pitāmahapupāsate | anutaptā śikhe caiva vipāpā tridivā kṛtā || 49.7||

Adhyaya:   49

Shloka :   7

अमृता सुकृता चैव नामतः परिकीर्त्तिताः । क्षुद्रनद्यस्त्वसंख्याताः सरांसि सुबहून्यपि॥ ४९.८॥
amṛtā sukṛtā caiva nāmataḥ parikīrttitāḥ | kṣudranadyastvasaṃkhyātāḥ sarāṃsi subahūnyapi|| 49.8||

Adhyaya:   49

Shloka :   8

न चैतेषु युगावस्था पुरुषा वै चिरायुषः । आर्यकाः कुरराश्चैव विदशा भाविनस्तथा ॥ ४९.९॥
na caiteṣu yugāvasthā puruṣā vai cirāyuṣaḥ | āryakāḥ kurarāścaiva vidaśā bhāvinastathā || 49.9||

Adhyaya:   49

Shloka :   9

ब्रह्मक्षत्रियविट्‌शूद्रास्तस्मिन् द्वीपे प्रकीर्त्तिताः । इज्यते भगवान् सोमो वर्णैस्तत्र निवासिभिः॥ ४९.१॥
brahmakṣatriyaviṭ‌śūdrāstasmin dvīpe prakīrttitāḥ | ijyate bhagavān somo varṇaistatra nivāsibhiḥ|| 49.1||

Adhyaya:   49

Shloka :   10

तेषां च सोमसायुज्यं सारूप्यं मुनिपुंगवाः । सर्वे धर्मपरा नित्यं नित्यं मुदितमानसाः ॥ ४९.११॥
teṣāṃ ca somasāyujyaṃ sārūpyaṃ munipuṃgavāḥ | sarve dharmaparā nityaṃ nityaṃ muditamānasāḥ || 49.11||

Adhyaya:   49

Shloka :   11

पञ्चवर्षसहस्राणि जीवन्ति च निरामयाः । प्लक्षद्वीपप्रमाणं तु द्विगुणेन समन्ततः ॥ ४९.१२॥
pañcavarṣasahasrāṇi jīvanti ca nirāmayāḥ | plakṣadvīpapramāṇaṃ tu dviguṇena samantataḥ || 49.12||

Adhyaya:   49

Shloka :   12

संवेष्ट्येक्षुरसाम्भोधिं शाल्मलिः संव्यवस्थितः । सप्त वर्षाणि तत्रापि सप्तैव कुलपर्वताः ॥ ४९.१३॥
saṃveṣṭyekṣurasāmbhodhiṃ śālmaliḥ saṃvyavasthitaḥ | sapta varṣāṇi tatrāpi saptaiva kulaparvatāḥ || 49.13||

Adhyaya:   49

Shloka :   13

ऋज्वायताः सुपर्वाणः सप्त नद्यश्च सुव्रताः । कुमुदश्चोन्नदश्चैव तृतीयश्च बलाहकः ॥ ४९.१४॥
ṛjvāyatāḥ suparvāṇaḥ sapta nadyaśca suvratāḥ | kumudaśconnadaścaiva tṛtīyaśca balāhakaḥ || 49.14||

Adhyaya:   49

Shloka :   14

द्रोणः कंसस्तु महिषः ककुद्वान् सप्त पर्वताः । योनी तोया वितृष्णा च चन्द्रा शुक्ला विमोचनी ॥ ४९.१५॥
droṇaḥ kaṃsastu mahiṣaḥ kakudvān sapta parvatāḥ | yonī toyā vitṛṣṇā ca candrā śuklā vimocanī || 49.15||

Adhyaya:   49

Shloka :   15

निवृत्तिश्चैति ता नद्यः स्मृता पापहरा नृणाम् । न तेषु विद्यते लोभः क्रोधो वा द्विजसत्तमाः ॥ ४९.१६॥
nivṛttiścaiti tā nadyaḥ smṛtā pāpaharā nṛṇām | na teṣu vidyate lobhaḥ krodho vā dvijasattamāḥ || 49.16||

Adhyaya:   49

Shloka :   16

न चैवास्ति युगावस्था जना जीवन्त्यनामयाः । यजन्ति सततं तत्र वर्णा वायुं सनातनम् ॥ ४९.१७॥
na caivāsti yugāvasthā janā jīvantyanāmayāḥ | yajanti satataṃ tatra varṇā vāyuṃ sanātanam || 49.17||

Adhyaya:   49

Shloka :   17

तेषां तस्याथ सायुज्यं सारूप्यं च सलोकता । कपिला ब्राह्मणाः प्रोक्ता राजानश्चारुणास्तथा ॥ ४९.१८॥
teṣāṃ tasyātha sāyujyaṃ sārūpyaṃ ca salokatā | kapilā brāhmaṇāḥ proktā rājānaścāruṇāstathā || 49.18||

Adhyaya:   49

Shloka :   18

पीता वैश्याः स्मृताः कृष्णा द्वीपेऽस्मिन् वृषला द्विजाः । शाल्मलस्य तु विस्ताराद् द्विगुणेन समन्ततः ॥ ४९.१९॥
pītā vaiśyāḥ smṛtāḥ kṛṣṇā dvīpe'smin vṛṣalā dvijāḥ | śālmalasya tu vistārād dviguṇena samantataḥ || 49.19||

Adhyaya:   49

Shloka :   19

संवेष्ट्य तु सुरोदाब्धिं कुशद्वीपो व्यवस्थितः । विद्रुमश्चैव हेमश्च द्युतिमान् पुष्पवांस्तथा ॥ ४९.२॥
saṃveṣṭya tu surodābdhiṃ kuśadvīpo vyavasthitaḥ | vidrumaścaiva hemaśca dyutimān puṣpavāṃstathā || 49.2||

Adhyaya:   49

Shloka :   20

कुशेशयो हरिश्चाथ मन्दरः सप्त पर्वताः । धुतपापा शिवा चैव पवित्रा संमिता तथा ॥ ४९.२१॥
kuśeśayo hariścātha mandaraḥ sapta parvatāḥ | dhutapāpā śivā caiva pavitrā saṃmitā tathā || 49.21||

Adhyaya:   49

Shloka :   21

विद्युदन्ता मही चेति नद्यस्तत्र जलावहाः । अन्याश्च शतशोविप्रा नद्यो मणिजलाः शुभाः॥ ४९.२२॥
vidyudantā mahī ceti nadyastatra jalāvahāḥ | anyāśca śataśoviprā nadyo maṇijalāḥ śubhāḥ|| 49.22||

Adhyaya:   49

Shloka :   22

तासु ब्रह्माणमीशानं देवाद्याः पर्युपासते । ब्राह्मणा द्रविणो विप्राः क्षत्रियाः शुष्मिणस्तथा॥ ४९.२३॥
tāsu brahmāṇamīśānaṃ devādyāḥ paryupāsate | brāhmaṇā draviṇo viprāḥ kṣatriyāḥ śuṣmiṇastathā|| 49.23||

Adhyaya:   49

Shloka :   23

वैश्याः स्नेहास्तु मन्देहाः शूद्रास्तत्र प्रकीर्त्तिताः । सर्वे विज्ञानसंपन्ना मैत्रादिगुणसंयुताः ॥ ४९.२४॥
vaiśyāḥ snehāstu mandehāḥ śūdrāstatra prakīrttitāḥ | sarve vijñānasaṃpannā maitrādiguṇasaṃyutāḥ || 49.24||

Adhyaya:   49

Shloka :   24

यथोक्तकारिणः सर्वे सर्वे भूतहिते रताः । यजन्ति विविधैर्यज्ञैर्ब्रह्माणं परमेष्ठिनम् ॥ ४९.२५॥
yathoktakāriṇaḥ sarve sarve bhūtahite ratāḥ | yajanti vividhairyajñairbrahmāṇaṃ parameṣṭhinam || 49.25||

Adhyaya:   49

Shloka :   25

तेषां च ब्रह्मसायुज्यं सारूप्यं च सलोकता । कुशद्वीपस्य विस्ताराद् द्विगुणेन समन्ततः॥ ४९.२६॥
teṣāṃ ca brahmasāyujyaṃ sārūpyaṃ ca salokatā | kuśadvīpasya vistārād dviguṇena samantataḥ|| 49.26||

Adhyaya:   49

Shloka :   26

क्रौञ्चद्वीपस्ततो विप्रा वेष्टयित्वा घृतोदधिम् । क्रौञ्चो वामनकश्चैव तृतीयश्चाधिकारिकः॥ ४९.२७॥
krauñcadvīpastato viprā veṣṭayitvā ghṛtodadhim | krauñco vāmanakaścaiva tṛtīyaścādhikārikaḥ|| 49.27||

Adhyaya:   49

Shloka :   27

देवाब्दश्च विवेदश्च पुण्डरीकस्तथैव च । नाम्ना च सप्तमः प्रोक्तः पर्वतो दुन्दुभिस्वनः ॥ ४९.२८॥
devābdaśca vivedaśca puṇḍarīkastathaiva ca | nāmnā ca saptamaḥ proktaḥ parvato dundubhisvanaḥ || 49.28||

Adhyaya:   49

Shloka :   28

गौरी कुमुद्विती चैव संध्या रात्रिर्मनोजवा । कोभिश्च पुण्डरीकाच नद्यः प्राधान्यतः स्मृताः ॥ ४९.२९॥
gaurī kumudvitī caiva saṃdhyā rātrirmanojavā | kobhiśca puṇḍarīkāca nadyaḥ prādhānyataḥ smṛtāḥ || 49.29||

Adhyaya:   49

Shloka :   29

पुष्कराः पुष्कला धन्यास्तिष्या वर्णा क्रमेण वै । ब्राह्मणाः क्षत्रिया वैश्याः शूद्राश्चैव द्विजोत्तमाः ॥ ४९.३॥
puṣkarāḥ puṣkalā dhanyāstiṣyā varṇā krameṇa vai | brāhmaṇāḥ kṣatriyā vaiśyāḥ śūdrāścaiva dvijottamāḥ || 49.3||

Adhyaya:   49

Shloka :   30

अर्चयन्ति महादेवं यज्ञदानसमाधिभिः । व्रतोपवासैर्विविधैर्होमैः स्वाध्यायतर्पणैः ॥ ४९.३१॥
arcayanti mahādevaṃ yajñadānasamādhibhiḥ | vratopavāsairvividhairhomaiḥ svādhyāyatarpaṇaiḥ || 49.31||

Adhyaya:   49

Shloka :   31

तेषां वै रुद्रसायुज्यं सारूप्यं चातिदुर्लभम् । सलोकता च सामीप्यं जायते तत्प्रसादतः ॥ ४९.३२॥
teṣāṃ vai rudrasāyujyaṃ sārūpyaṃ cātidurlabham | salokatā ca sāmīpyaṃ jāyate tatprasādataḥ || 49.32||

Adhyaya:   49

Shloka :   32

क्रौञ्चद्वीपस्य विस्ताराद् द्विगुणेन समन्ततः । शाकद्वीपः स्थितो विप्रा आवेष्ट्य दधिसागरम् ॥ ४९.३३॥
krauñcadvīpasya vistārād dviguṇena samantataḥ | śākadvīpaḥ sthito viprā āveṣṭya dadhisāgaram || 49.33||

Adhyaya:   49

Shloka :   33

उदयो रैवतश्चैव श्यामाकोऽस्तगिरिस्तथा । आम्बिकेयस्तथा रम्यः केशरी चेति पर्वताः ॥ ४९.३४॥
udayo raivataścaiva śyāmāko'stagiristathā | āmbikeyastathā ramyaḥ keśarī ceti parvatāḥ || 49.34||

Adhyaya:   49

Shloka :   34

सुकुमारी कुमारी च नलिनी रेणुका तथा । इक्षुका धेनुका चैव गभस्तिश्चेति निम्नगाः ॥ ४९.३५॥
sukumārī kumārī ca nalinī reṇukā tathā | ikṣukā dhenukā caiva gabhastiśceti nimnagāḥ || 49.35||

Adhyaya:   49

Shloka :   35

आसां पिबन्तः सलिलं जीवन्ते तत्र मानवाः । अनामयाश्चाशोकाश्च रागद्वेषविवर्जिताः ॥ ४९.३६॥
āsāṃ pibantaḥ salilaṃ jīvante tatra mānavāḥ | anāmayāścāśokāśca rāgadveṣavivarjitāḥ || 49.36||

Adhyaya:   49

Shloka :   36

मृगाश्च मगधाश्चैव मानवा मन्दगास्तथा । ब्राह्मणाः क्षत्रिया वैश्याः शूद्राश्चात्र क्रमेण तु ॥ ४९.३७॥
mṛgāśca magadhāścaiva mānavā mandagāstathā | brāhmaṇāḥ kṣatriyā vaiśyāḥ śūdrāścātra krameṇa tu || 49.37||

Adhyaya:   49

Shloka :   37

यजन्ति सततं देवं सर्वलोकैकसाक्षिणम् । व्रतोपवासैर्विविधैर्देवदेवं दिवाकरम् ॥ ४९.३८॥
yajanti satataṃ devaṃ sarvalokaikasākṣiṇam | vratopavāsairvividhairdevadevaṃ divākaram || 49.38||

Adhyaya:   49

Shloka :   38

तेषां सूर्येण सायुज्यं सामीप्यं च सरूपता । सलोकता च विप्रेन्द्रा जायते तत्प्रसादतः ॥ ४९.३९॥
teṣāṃ sūryeṇa sāyujyaṃ sāmīpyaṃ ca sarūpatā | salokatā ca viprendrā jāyate tatprasādataḥ || 49.39||

Adhyaya:   49

Shloka :   39

शाकद्वीपं समावृत्य क्षीरोदः सागरः स्थितः । श्वेतद्वीपश्च तन्मध्ये नारायणपरायणाः ॥ ४९.४॥
śākadvīpaṃ samāvṛtya kṣīrodaḥ sāgaraḥ sthitaḥ | śvetadvīpaśca tanmadhye nārāyaṇaparāyaṇāḥ || 49.4||

Adhyaya:   49

Shloka :   40

तत्र पुण्या जनपदा नानाश्चर्यसमन्विताः । श्वेतास्तत्र नरा नित्यं जायन्ते विष्णुतत्पराः ॥ ४९.४१॥
tatra puṇyā janapadā nānāścaryasamanvitāḥ | śvetāstatra narā nityaṃ jāyante viṣṇutatparāḥ || 49.41||

Adhyaya:   49

Shloka :   41

नाधयो व्याधयस्तत्र जरामृत्युभयं न च । क्रोधलोभविनिर्मुक्ता मायामात्सर्यवर्जिताः ॥ ४९.४२॥
nādhayo vyādhayastatra jarāmṛtyubhayaṃ na ca | krodhalobhavinirmuktā māyāmātsaryavarjitāḥ || 49.42||

Adhyaya:   49

Shloka :   42

नित्यपुष्टा निरातङ्का नित्यानन्दाश्च भोगिनः । नारायणपराः सर्वे नारायणपरायणाः ॥ ४९.४३॥
nityapuṣṭā nirātaṅkā nityānandāśca bhoginaḥ | nārāyaṇaparāḥ sarve nārāyaṇaparāyaṇāḥ || 49.43||

Adhyaya:   49

Shloka :   43

केचिद् ध्यानपरा नित्यं योगिनः संयतेन्द्रियाः । केचिज्जपन्ति तप्यन्ति केचिद् विज्ञानिनोऽपरे ॥ ४९.४४॥
kecid dhyānaparā nityaṃ yoginaḥ saṃyatendriyāḥ | kecijjapanti tapyanti kecid vijñānino'pare || 49.44||

Adhyaya:   49

Shloka :   44

अन्ये निर्बीजयोगेन ब्रह्मभावेन भाविताः । ध्यायन्ति तत् परं ब्रह्म वासुदेवं परं पदम् ॥ ४९.४५॥
anye nirbījayogena brahmabhāvena bhāvitāḥ | dhyāyanti tat paraṃ brahma vāsudevaṃ paraṃ padam || 49.45||

Adhyaya:   49

Shloka :   45

एकान्तिनो निरालम्बा महाभागवताः परे । पश्यन्ति परमं ब्रह्म विष्णवाख्यं तमसः परं ॥ ४९.४६॥
ekāntino nirālambā mahābhāgavatāḥ pare | paśyanti paramaṃ brahma viṣṇavākhyaṃ tamasaḥ paraṃ || 49.46||

Adhyaya:   49

Shloka :   46

सर्वे चतुर्भुजाकाराः शङ्खचक्रगदाधराः । सुपीतवाससः सर्वे श्रीवत्साङ्कितवक्षसः ॥ ४९.४७॥
sarve caturbhujākārāḥ śaṅkhacakragadādharāḥ | supītavāsasaḥ sarve śrīvatsāṅkitavakṣasaḥ || 49.47||

Adhyaya:   49

Shloka :   47

अन्ये महेश्वरपरास्त्रिपुण्ड्राङ्कितमस्तकाः । सुयोगोद्‌भूतिकरणा महागरुडवाहनाः ॥ ४९.४८॥
anye maheśvaraparāstripuṇḍrāṅkitamastakāḥ | suyogod‌bhūtikaraṇā mahāgaruḍavāhanāḥ || 49.48||

Adhyaya:   49

Shloka :   48

सर्वशक्तिसमायुक्ता नित्यानन्दाश्च निर्मलाः । वसन्ति तत्र पुरुषा विष्णोरन्तरचारिणः ॥ ४९.४९॥
sarvaśaktisamāyuktā nityānandāśca nirmalāḥ | vasanti tatra puruṣā viṣṇorantaracāriṇaḥ || 49.49||

Adhyaya:   49

Shloka :   49

तत्र नारायणस्यान्यद् दुर्गमं दुरतिक्रमम् । नारायणं नाम पुरं व्यासाद्यैरुपशोभितम् ॥ ४९.५॥
tatra nārāyaṇasyānyad durgamaṃ duratikramam | nārāyaṇaṃ nāma puraṃ vyāsādyairupaśobhitam || 49.5||

Adhyaya:   49

Shloka :   50

हेमप्राकारसंसुक्तं स्फाटिकैर्मण्डपैर्युतम् । प्रभासहस्रकलिलं दुराधर्षं सुशोभनम्॥ ४९.५१॥
hemaprākārasaṃsuktaṃ sphāṭikairmaṇḍapairyutam | prabhāsahasrakalilaṃ durādharṣaṃ suśobhanam|| 49.51||

Adhyaya:   49

Shloka :   51

हर्म्यप्राकारसंयुक्तमट्टालकसमाकुलम् । हेमगोपुरसाहस्त्रैर्नानारत्नोपशोभितैः ॥ ४९.५२॥
harmyaprākārasaṃyuktamaṭṭālakasamākulam | hemagopurasāhastrairnānāratnopaśobhitaiḥ || 49.52||

Adhyaya:   49

Shloka :   52

शुभ्रास्तरणसंयुक्तै विचित्रैः समलंकृतम् । नन्दनैर्विविधाकारैः स्रवन्तीभीश्च शोभितम् ॥ ४९.५३॥
śubhrāstaraṇasaṃyuktai vicitraiḥ samalaṃkṛtam | nandanairvividhākāraiḥ sravantībhīśca śobhitam || 49.53||

Adhyaya:   49

Shloka :   53

सरोभिः सर्वतो युक्तं वीणावेणुनिनादितम् । पताकाभिर्विचित्राभिरनेकाभिश्च शोभितम् ॥ ४९.५४॥
sarobhiḥ sarvato yuktaṃ vīṇāveṇunināditam | patākābhirvicitrābhiranekābhiśca śobhitam || 49.54||

Adhyaya:   49

Shloka :   54

वीथीभिः सर्वतो युक्तं सोपानै रत्नभूषितैः । नारीशतसहस्राढ्यं दिव्यगोयसमन्वितम् ॥ ४९.५५॥
vīthībhiḥ sarvato yuktaṃ sopānai ratnabhūṣitaiḥ | nārīśatasahasrāḍhyaṃ divyagoyasamanvitam || 49.55||

Adhyaya:   49

Shloka :   55

हंसकारण्डवाकीर्णं चक्रवाकोपशोभितम् । चतुर्द्वारमनौपम्यमगम्यं देवविद्विषाम् ॥ ४९.५६॥
haṃsakāraṇḍavākīrṇaṃ cakravākopaśobhitam | caturdvāramanaupamyamagamyaṃ devavidviṣām || 49.56||

Adhyaya:   49

Shloka :   56

तत्र तत्राप्सरः सङ्‌धैर्नृत्यद्भिरुपशोभितम् । नानागीतविधानज्ञैर्देवानामपि दुर्लभैः ॥ ४९.५७॥
tatra tatrāpsaraḥ saṅ‌dhairnṛtyadbhirupaśobhitam | nānāgītavidhānajñairdevānāmapi durlabhaiḥ || 49.57||

Adhyaya:   49

Shloka :   57

नानाविलाससंपन्नैः कामुकैरतिकोमलैः । प्रभूतचन्द्रवदनैर्नूपुरारावसंयुतैः ॥ ४९.५८॥
nānāvilāsasaṃpannaiḥ kāmukairatikomalaiḥ | prabhūtacandravadanairnūpurārāvasaṃyutaiḥ || 49.58||

Adhyaya:   49

Shloka :   58

ईषत्‌स्मितैः सुबिम्बोष्ठैर्बालमुग्धमृगेक्षणैः । अशेषविभवोपेतैर्भूषितैस्तनुमध्य विभूषितैः ॥ ४९.५९॥
īṣat‌smitaiḥ subimboṣṭhairbālamugdhamṛgekṣaṇaiḥ | aśeṣavibhavopetairbhūṣitaistanumadhya vibhūṣitaiḥ || 49.59||

Adhyaya:   49

Shloka :   59

सुराजहंसचलनैः सुवेषैर्मधुरस्वनैः । संलापालापकुशलैर्दिव्याभरणभूषितैः ॥ ४९.६॥
surājahaṃsacalanaiḥ suveṣairmadhurasvanaiḥ | saṃlāpālāpakuśalairdivyābharaṇabhūṣitaiḥ || 49.6||

Adhyaya:   49

Shloka :   60

स्तनभारविनम्रैश्च मदघूर्णितलोचनैः । नानावर्णविचित्राङ्गैर्नानाभोगरतिप्रियैः ॥ ४९.६१॥
stanabhāravinamraiśca madaghūrṇitalocanaiḥ | nānāvarṇavicitrāṅgairnānābhogaratipriyaiḥ || 49.61||

Adhyaya:   49

Shloka :   61

प्रफुल्लकुसुमोद्यानैरितश्चेतश्च शोभितम् । असंख्येयगुणं शुद्धमागम्यं त्रिदशैरपि ॥ ४९.६२॥
praphullakusumodyānairitaścetaśca śobhitam | asaṃkhyeyaguṇaṃ śuddhamāgamyaṃ tridaśairapi || 49.62||

Adhyaya:   49

Shloka :   62

श्रीमत्पवित्रं देवस्य श्रीपतेरमितौजसः । तस्य मध्येऽतितेजस्कमुद्यत्प्राकारतोरणम् ॥ ४९.६३॥
śrīmatpavitraṃ devasya śrīpateramitaujasaḥ | tasya madhye'titejaskamudyatprākāratoraṇam || 49.63||

Adhyaya:   49

Shloka :   63

स्थानं तद् वैष्णवं दिव्यं योगिनां सिद्धिदायकम् । तन्मध्ये भगवानेकः पुण्डरीकदलद्युतिः॥ ४९.६४॥
sthānaṃ tad vaiṣṇavaṃ divyaṃ yogināṃ siddhidāyakam | tanmadhye bhagavānekaḥ puṇḍarīkadaladyutiḥ|| 49.64||

Adhyaya:   49

Shloka :   64

शेतेऽशेषजगत्सूतिः शेषाहिशयने हरिः । विचिन्त्यमानो योगीन्द्रैः सनन्दनपुरोगमैः॥ ४९.६५॥
śete'śeṣajagatsūtiḥ śeṣāhiśayane hariḥ | vicintyamāno yogīndraiḥ sanandanapurogamaiḥ|| 49.65||

Adhyaya:   49

Shloka :   65

स्वात्मानन्दामृतं पीत्वा पुरस्तात् तमसः परः । सुपीतवसनोऽनन्तो महामायो महाभुजः ॥ ४९.६६॥
svātmānandāmṛtaṃ pītvā purastāt tamasaḥ paraḥ | supītavasano'nanto mahāmāyo mahābhujaḥ || 49.66||

Adhyaya:   49

Shloka :   66

क्षीरोदकन्यया नित्यं गृहीतचरणद्वयः । सा च देवी जगद्वन्द्या पादमूले हरिप्रिया ॥ ४९.६७॥
kṣīrodakanyayā nityaṃ gṛhītacaraṇadvayaḥ | sā ca devī jagadvandyā pādamūle haripriyā || 49.67||

Adhyaya:   49

Shloka :   67

समास्ते तन्मना नित्यं पीत्वा नारायणामृतम् । न तत्राधार्मिका यान्ति न च देवान्तराश्रयाः॥ ४९.६८॥
samāste tanmanā nityaṃ pītvā nārāyaṇāmṛtam | na tatrādhārmikā yānti na ca devāntarāśrayāḥ|| 49.68||

Adhyaya:   49

Shloka :   68

वैकुण्ठं नाम तत् स्थानं त्रिदशैरपि वन्दितम् । न मेऽत्र भवति प्रज्ञा कृत्स्नशास्त्रन्निरूपणे॥ ४९.६९॥
vaikuṇṭhaṃ nāma tat sthānaṃ tridaśairapi vanditam | na me'tra bhavati prajñā kṛtsnaśāstrannirūpaṇe|| 49.69||

Adhyaya:   49

Shloka :   69

एतावच्छक्यते वक्तुं नारायणपुरं हि तत् । स एव परमं ब्रह्म वासुदेवः सनातनः ॥ ४९.७॥
etāvacchakyate vaktuṃ nārāyaṇapuraṃ hi tat | sa eva paramaṃ brahma vāsudevaḥ sanātanaḥ || 49.7||

Adhyaya:   49

Shloka :   70

शेते नारायणः श्रीमान् मायया मोहयञ्जगत् ॥ ४९.७१॥
śete nārāyaṇaḥ śrīmān māyayā mohayañjagat || 49.71||

Adhyaya:   49

Shloka :   71

नारायणादिदं जातं तस्मिन्नेव व्यवस्थितम् । तमेवाभ्येति कल्पान्ते स एव परमा गतिः ॥ ४९.७२॥
nārāyaṇādidaṃ jātaṃ tasminneva vyavasthitam | tamevābhyeti kalpānte sa eva paramā gatiḥ || 49.72||

Adhyaya:   49

Shloka :   72

इति श्रीकूर्मपुराणे षट्‌साह्स्त्र्यां संहितायां पूर्वविभागे अष्टचत्वारिंशत्तमोऽध्यायः ॥ ॥
iti śrīkūrmapurāṇe ṣaṭ‌sāhstryāṃ saṃhitāyāṃ pūrvavibhāge aṣṭacatvāriṃśattamo'dhyāyaḥ || ||

Adhyaya:   49

Shloka :   73

ॐ श्री परमात्मने नमः

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

Gyaandweep Gyaandweep

namo namaḥ!

Sign Up to explore more than 35 Vedic Scriptures, one verse at a time.

Login to track your learning and teaching progress.


Sign In