Kurma Purana - Adhyaya 5

Calculation of Time

ॐ श्री परमात्मने नमः


This overlay will guide you through the buttons:

संस्कृत्म
A English
अथ काल संख्याविवरणम् । श्रीकूर्म उवाच ।
स्वयंभुवो विवृत्तस्य कालसंख्या द्विजोत्तमाः । न शक्यते समाख्यातुं बहुवर्षैरपि स्वयम् ॥ ५.१॥
svayaṃbhuvo vivṛttasya kālasaṃkhyā dvijottamāḥ | na śakyate samākhyātuṃ bahuvarṣairapi svayam || 5.1||

Adhyaya:   5

Shloka :   1

कालसंख्या समासेन परार्द्धद्वयकल्पिता । स एव स्यात् परः कालः तदन्ते प्रतिसृज्यते ॥ ५.२॥
kālasaṃkhyā samāsena parārddhadvayakalpitā | sa eva syāt paraḥ kālaḥ tadante pratisṛjyate || 5.2||

Adhyaya:   5

Shloka :   2

निजेन तस्य मानेन चातुर्वर्षशतं स्मृतम् । तत् परार्द्धं तदर्द्धं वा परार्द्धमभिदीयते ॥ ५.३॥
nijena tasya mānena cāturvarṣaśataṃ smṛtam | tat parārddhaṃ tadarddhaṃ vā parārddhamabhidīyate || 5.3||

Adhyaya:   5

Shloka :   3

काष्ठा पञ्चदश ख्याता निमेषा द्विजसत्तमाः । काष्ठास्त्रिंशत्‌ कला त्रिंशत् कला मौहूर्त्तिकी गतिः ॥ ५.४॥
kāṣṭhā pañcadaśa khyātā nimeṣā dvijasattamāḥ | kāṣṭhāstriṃśat‌ kalā triṃśat kalā mauhūrttikī gatiḥ || 5.4||

Adhyaya:   5

Shloka :   4

तावत्‌संख्यैरहोरात्रं मुहूर्त्तैर्मानुषं स्मृतम् । अहोरात्राणि तावन्ति मासः पक्षद्वयात्मकः ॥ ५.५॥
tāvat‌saṃkhyairahorātraṃ muhūrttairmānuṣaṃ smṛtam | ahorātrāṇi tāvanti māsaḥ pakṣadvayātmakaḥ || 5.5||

Adhyaya:   5

Shloka :   5

तैः षड्‌भिरयनं वर्षं द्वेऽयने दक्षिणोत्तरे । अयनं दक्षिणं रात्रिर्देवानामुत्तरं दिनम् ॥ ५.६॥
taiḥ ṣaḍ‌bhirayanaṃ varṣaṃ dve'yane dakṣiṇottare | ayanaṃ dakṣiṇaṃ rātrirdevānāmuttaraṃ dinam || 5.6||

Adhyaya:   5

Shloka :   6

दिव्यैर्वर्षसहस्त्रैस्तु कृतत्रेतादिसंज्ञितम् । चतुर्युगं द्वादशभिः तद्विभागं निबोधत ॥ ५.७॥
divyairvarṣasahastraistu kṛtatretādisaṃjñitam | caturyugaṃ dvādaśabhiḥ tadvibhāgaṃ nibodhata || 5.7||

Adhyaya:   5

Shloka :   7

चत्वार्याहुः सहस्त्राणि वर्षाणां तत्कृतं युगम् । तस्य तावच्छती सन्ध्या सन्ध्यांशश्च कृतस्य तु ॥ ५.८॥
catvāryāhuḥ sahastrāṇi varṣāṇāṃ tatkṛtaṃ yugam | tasya tāvacchatī sandhyā sandhyāṃśaśca kṛtasya tu || 5.8||

Adhyaya:   5

Shloka :   8

त्रिशती द्विशती सन्ध्या तथा चैकशती क्रमात् । अंशकं षट्‌शतं तस्मात् कृसन्ध्यांशकै विना ॥ ५.९॥
triśatī dviśatī sandhyā tathā caikaśatī kramāt | aṃśakaṃ ṣaṭ‌śataṃ tasmāt kṛsandhyāṃśakai vinā || 5.9||

Adhyaya:   5

Shloka :   9

त्रिद्व्येकसाहस्त्रमितो विना सन्ध्यांशकेन तु । त्रेताद्वापरतिष्याणां कालज्ञाने प्रकीर्त्तितम् ॥ ५.१॥
tridvyekasāhastramito vinā sandhyāṃśakena tu | tretādvāparatiṣyāṇāṃ kālajñāne prakīrttitam || 5.1||

Adhyaya:   5

Shloka :   10

एतद् द्वादशसाहस्त्रं साधिकं परिकल्पितम् । तदेकसप्ततिगुणं मनोरन्तरमुच्यते ॥ ५.११॥
etad dvādaśasāhastraṃ sādhikaṃ parikalpitam | tadekasaptatiguṇaṃ manorantaramucyate || 5.11||

Adhyaya:   5

Shloka :   11

ब्रह्मणो दिवसे विप्रा मनवः स्युश्चतुर्द्दश । स्वायंभुवादयः सर्वे ततः सावर्णिकादयः ॥ ५.१२॥
brahmaṇo divase viprā manavaḥ syuścaturddaśa | svāyaṃbhuvādayaḥ sarve tataḥ sāvarṇikādayaḥ || 5.12||

Adhyaya:   5

Shloka :   12

तैरियं पृथिवी सर्वा सप्तद्वीपा सपर्वता । पूर्णं युगसहस्त्रं वै परिपाल्या नरेश्वरैः ॥ ५.१३॥
tairiyaṃ pṛthivī sarvā saptadvīpā saparvatā | pūrṇaṃ yugasahastraṃ vai paripālyā nareśvaraiḥ || 5.13||

Adhyaya:   5

Shloka :   13

मन्वन्तरेण चैकेन सर्वाण्येवान्तराणि वै । व्याख्यातानि न संदेहः कल्पि कल्पे न चैव हि ॥ ५.१४॥
manvantareṇa caikena sarvāṇyevāntarāṇi vai | vyākhyātāni na saṃdehaḥ kalpi kalpe na caiva hi || 5.14||

Adhyaya:   5

Shloka :   14

ब्राह्ममेकमहः कल्पस्तावती रात्रिरिष्यते । चतुर्युगसहस्त्रं तु कल्पमाहुर्मनीषिणः ॥ ५.१५॥
brāhmamekamahaḥ kalpastāvatī rātririṣyate | caturyugasahastraṃ tu kalpamāhurmanīṣiṇaḥ || 5.15||

Adhyaya:   5

Shloka :   15

त्रीणि कल्पशतानि स्युः तथा षष्टिर्द्विजोत्तमाः । ब्रह्मणः कथितं वर्षं परार्द्धं तच्छतं विदुः ॥ ५.१६॥
trīṇi kalpaśatāni syuḥ tathā ṣaṣṭirdvijottamāḥ | brahmaṇaḥ kathitaṃ varṣaṃ parārddhaṃ tacchataṃ viduḥ || 5.16||

Adhyaya:   5

Shloka :   16

तस्यान्ते सर्वसत्त्वानां सहेतौ प्रकृतौ लयः । तेनायं प्रोच्यते सद्भिः प्राकृतः प्रतिसंचरः ॥ ५.१७॥
tasyānte sarvasattvānāṃ sahetau prakṛtau layaḥ | tenāyaṃ procyate sadbhiḥ prākṛtaḥ pratisaṃcaraḥ || 5.17||

Adhyaya:   5

Shloka :   17

ब्रह्मनारायणेशानां त्रयाणां प्रकृतौ लयः । प्रोच्यते कालयोगेन पुनरेव च संभवः ॥ ५.१८॥
brahmanārāyaṇeśānāṃ trayāṇāṃ prakṛtau layaḥ | procyate kālayogena punareva ca saṃbhavaḥ || 5.18||

Adhyaya:   5

Shloka :   18

एवं ब्रह्मा च भूतानि वासुदेवोऽपि शंकरः । कालेनैव तु सृज्यन्ते स एव ग्रसते पुनः ॥ ५.१९॥
evaṃ brahmā ca bhūtāni vāsudevo'pi śaṃkaraḥ | kālenaiva tu sṛjyante sa eva grasate punaḥ || 5.19||

Adhyaya:   5

Shloka :   19

अनादिरेष भगवान् कालोऽनन्तोऽजरोऽमरः । सर्वगत्वात् स्वतन्त्रत्वात् सर्वात्मत्वान्महेश्वरः ॥ ५.२॥
anādireṣa bhagavān kālo'nanto'jaro'maraḥ | sarvagatvāt svatantratvāt sarvātmatvānmaheśvaraḥ || 5.2||

Adhyaya:   5

Shloka :   20

ब्रह्माणो बहवो रुद्रा ह्यन्ये नारायणादयः । एको हि भगवानीशः कालः कविरिति श्रुति ॥ ५.२१॥
brahmāṇo bahavo rudrā hyanye nārāyaṇādayaḥ | eko hi bhagavānīśaḥ kālaḥ kaviriti śruti || 5.21||

Adhyaya:   5

Shloka :   21

एकमत्र व्यतीतं तु परार्द्धं ब्रह्मणो द्विजाः । सांप्रतं वर्त्तते त्वर्द्धं तस्य कल्पोऽयमग्रतः ॥ ५.२२॥
ekamatra vyatītaṃ tu parārddhaṃ brahmaṇo dvijāḥ | sāṃprataṃ varttate tvarddhaṃ tasya kalpo'yamagrataḥ || 5.22||

Adhyaya:   5

Shloka :   22

योऽतीतः सोऽन्तिमः कल्पः पाद्म इत्युच्यते बुधैः । वाराहो वर्त्तते कल्पः तस्य वक्ष्यामि विस्तरम् ॥ ५.२३॥
yo'tītaḥ so'ntimaḥ kalpaḥ pādma ityucyate budhaiḥ | vārāho varttate kalpaḥ tasya vakṣyāmi vistaram || 5.23||

Adhyaya:   5

Shloka :   23

इति श्रीकूर्मपुराणे षट्‌साहस्त्र्यां संहितायां पूर्वविभागे पञ्चमोऽध्यायः॥ ५॥
iti śrīkūrmapurāṇe ṣaṭ‌sāhastryāṃ saṃhitāyāṃ pūrvavibhāge pañcamo'dhyāyaḥ|| 5||

Adhyaya:   5

Shloka :   24

ॐ श्री परमात्मने नमः

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

Gyaandweep Gyaandweep

namo namaḥ!

Sign Up to explore more than 35 Vedic Scriptures, one verse at a time.

Login to track your learning and teaching progress.


Sign In