| |
|

This overlay will guide you through the buttons:

अथ काल संख्याविवरणम् । श्रीकूर्म उवाच ।
स्वयंभुवो विवृत्तस्य कालसंख्या द्विजोत्तमाः । न शक्यते समाख्यातुं बहुवर्षैरपि स्वयम् ॥ ५.१॥
svayaṃbhuvo vivṛttasya kālasaṃkhyā dvijottamāḥ . na śakyate samākhyātuṃ bahuvarṣairapi svayam .. 5.1..
कालसंख्या समासेन परार्द्धद्वयकल्पिता । स एव स्यात् परः कालः तदन्ते प्रतिसृज्यते ॥ ५.२॥
kālasaṃkhyā samāsena parārddhadvayakalpitā . sa eva syāt paraḥ kālaḥ tadante pratisṛjyate .. 5.2..
निजेन तस्य मानेन चातुर्वर्षशतं स्मृतम् । तत् परार्द्धं तदर्द्धं वा परार्द्धमभिदीयते ॥ ५.३॥
nijena tasya mānena cāturvarṣaśataṃ smṛtam . tat parārddhaṃ tadarddhaṃ vā parārddhamabhidīyate .. 5.3..
काष्ठा पञ्चदश ख्याता निमेषा द्विजसत्तमाः । काष्ठास्त्रिंशत् कला त्रिंशत् कला मौहूर्त्तिकी गतिः ॥ ५.४॥
kāṣṭhā pañcadaśa khyātā nimeṣā dvijasattamāḥ . kāṣṭhāstriṃśat kalā triṃśat kalā mauhūrttikī gatiḥ .. 5.4..
तावत्संख्यैरहोरात्रं मुहूर्त्तैर्मानुषं स्मृतम् । अहोरात्राणि तावन्ति मासः पक्षद्वयात्मकः ॥ ५.५॥
tāvatsaṃkhyairahorātraṃ muhūrttairmānuṣaṃ smṛtam . ahorātrāṇi tāvanti māsaḥ pakṣadvayātmakaḥ .. 5.5..
तैः षड्भिरयनं वर्षं द्वेऽयने दक्षिणोत्तरे । अयनं दक्षिणं रात्रिर्देवानामुत्तरं दिनम् ॥ ५.६॥
taiḥ ṣaḍbhirayanaṃ varṣaṃ dve'yane dakṣiṇottare . ayanaṃ dakṣiṇaṃ rātrirdevānāmuttaraṃ dinam .. 5.6..
दिव्यैर्वर्षसहस्त्रैस्तु कृतत्रेतादिसंज्ञितम् । चतुर्युगं द्वादशभिः तद्विभागं निबोधत ॥ ५.७॥
divyairvarṣasahastraistu kṛtatretādisaṃjñitam . caturyugaṃ dvādaśabhiḥ tadvibhāgaṃ nibodhata .. 5.7..
चत्वार्याहुः सहस्त्राणि वर्षाणां तत्कृतं युगम् । तस्य तावच्छती सन्ध्या सन्ध्यांशश्च कृतस्य तु ॥ ५.८॥
catvāryāhuḥ sahastrāṇi varṣāṇāṃ tatkṛtaṃ yugam . tasya tāvacchatī sandhyā sandhyāṃśaśca kṛtasya tu .. 5.8..
त्रिशती द्विशती सन्ध्या तथा चैकशती क्रमात् । अंशकं षट्शतं तस्मात् कृसन्ध्यांशकै विना ॥ ५.९॥
triśatī dviśatī sandhyā tathā caikaśatī kramāt . aṃśakaṃ ṣaṭśataṃ tasmāt kṛsandhyāṃśakai vinā .. 5.9..
त्रिद्व्येकसाहस्त्रमितो विना सन्ध्यांशकेन तु । त्रेताद्वापरतिष्याणां कालज्ञाने प्रकीर्त्तितम् ॥ ५.१॥
tridvyekasāhastramito vinā sandhyāṃśakena tu . tretādvāparatiṣyāṇāṃ kālajñāne prakīrttitam .. 5.1..
एतद् द्वादशसाहस्त्रं साधिकं परिकल्पितम् । तदेकसप्ततिगुणं मनोरन्तरमुच्यते ॥ ५.११॥
etad dvādaśasāhastraṃ sādhikaṃ parikalpitam . tadekasaptatiguṇaṃ manorantaramucyate .. 5.11..
ब्रह्मणो दिवसे विप्रा मनवः स्युश्चतुर्द्दश । स्वायंभुवादयः सर्वे ततः सावर्णिकादयः ॥ ५.१२॥
brahmaṇo divase viprā manavaḥ syuścaturddaśa . svāyaṃbhuvādayaḥ sarve tataḥ sāvarṇikādayaḥ .. 5.12..
तैरियं पृथिवी सर्वा सप्तद्वीपा सपर्वता । पूर्णं युगसहस्त्रं वै परिपाल्या नरेश्वरैः ॥ ५.१३॥
tairiyaṃ pṛthivī sarvā saptadvīpā saparvatā . pūrṇaṃ yugasahastraṃ vai paripālyā nareśvaraiḥ .. 5.13..
मन्वन्तरेण चैकेन सर्वाण्येवान्तराणि वै । व्याख्यातानि न संदेहः कल्पि कल्पे न चैव हि ॥ ५.१४॥
manvantareṇa caikena sarvāṇyevāntarāṇi vai . vyākhyātāni na saṃdehaḥ kalpi kalpe na caiva hi .. 5.14..
ब्राह्ममेकमहः कल्पस्तावती रात्रिरिष्यते । चतुर्युगसहस्त्रं तु कल्पमाहुर्मनीषिणः ॥ ५.१५॥
brāhmamekamahaḥ kalpastāvatī rātririṣyate . caturyugasahastraṃ tu kalpamāhurmanīṣiṇaḥ .. 5.15..
त्रीणि कल्पशतानि स्युः तथा षष्टिर्द्विजोत्तमाः । ब्रह्मणः कथितं वर्षं परार्द्धं तच्छतं विदुः ॥ ५.१६॥
trīṇi kalpaśatāni syuḥ tathā ṣaṣṭirdvijottamāḥ . brahmaṇaḥ kathitaṃ varṣaṃ parārddhaṃ tacchataṃ viduḥ .. 5.16..
तस्यान्ते सर्वसत्त्वानां सहेतौ प्रकृतौ लयः । तेनायं प्रोच्यते सद्भिः प्राकृतः प्रतिसंचरः ॥ ५.१७॥
tasyānte sarvasattvānāṃ sahetau prakṛtau layaḥ . tenāyaṃ procyate sadbhiḥ prākṛtaḥ pratisaṃcaraḥ .. 5.17..
ब्रह्मनारायणेशानां त्रयाणां प्रकृतौ लयः । प्रोच्यते कालयोगेन पुनरेव च संभवः ॥ ५.१८॥
brahmanārāyaṇeśānāṃ trayāṇāṃ prakṛtau layaḥ . procyate kālayogena punareva ca saṃbhavaḥ .. 5.18..
एवं ब्रह्मा च भूतानि वासुदेवोऽपि शंकरः । कालेनैव तु सृज्यन्ते स एव ग्रसते पुनः ॥ ५.१९॥
evaṃ brahmā ca bhūtāni vāsudevo'pi śaṃkaraḥ . kālenaiva tu sṛjyante sa eva grasate punaḥ .. 5.19..
अनादिरेष भगवान् कालोऽनन्तोऽजरोऽमरः । सर्वगत्वात् स्वतन्त्रत्वात् सर्वात्मत्वान्महेश्वरः ॥ ५.२॥
anādireṣa bhagavān kālo'nanto'jaro'maraḥ . sarvagatvāt svatantratvāt sarvātmatvānmaheśvaraḥ .. 5.2..
ब्रह्माणो बहवो रुद्रा ह्यन्ये नारायणादयः । एको हि भगवानीशः कालः कविरिति श्रुति ॥ ५.२१॥
brahmāṇo bahavo rudrā hyanye nārāyaṇādayaḥ . eko hi bhagavānīśaḥ kālaḥ kaviriti śruti .. 5.21..
एकमत्र व्यतीतं तु परार्द्धं ब्रह्मणो द्विजाः । सांप्रतं वर्त्तते त्वर्द्धं तस्य कल्पोऽयमग्रतः ॥ ५.२२॥
ekamatra vyatītaṃ tu parārddhaṃ brahmaṇo dvijāḥ . sāṃprataṃ varttate tvarddhaṃ tasya kalpo'yamagrataḥ .. 5.22..
योऽतीतः सोऽन्तिमः कल्पः पाद्म इत्युच्यते बुधैः । वाराहो वर्त्तते कल्पः तस्य वक्ष्यामि विस्तरम् ॥ ५.२३॥
yo'tītaḥ so'ntimaḥ kalpaḥ pādma ityucyate budhaiḥ . vārāho varttate kalpaḥ tasya vakṣyāmi vistaram .. 5.23..
इति श्रीकूर्मपुराणे षट्साहस्त्र्यां संहितायां पूर्वविभागे पञ्चमोऽध्यायः॥ ५॥
iti śrīkūrmapurāṇe ṣaṭsāhastryāṃ saṃhitāyāṃ pūrvavibhāge pañcamo'dhyāyaḥ.. 5..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 60 Vedic Scriptures and 100 of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In