अथ काल संख्याविवरणम् । श्रीकूर्म उवाच ।
स्वयंभुवो विवृत्तस्य कालसंख्या द्विजोत्तमाः । न शक्यते समाख्यातुं बहुवर्षैरपि स्वयम् ॥ ५.१॥
svayaṃbhuvo vivṛttasya kālasaṃkhyā dvijottamāḥ | na śakyate samākhyātuṃ bahuvarṣairapi svayam || 5.1||
कालसंख्या समासेन परार्द्धद्वयकल्पिता । स एव स्यात् परः कालः तदन्ते प्रतिसृज्यते ॥ ५.२॥
kālasaṃkhyā samāsena parārddhadvayakalpitā | sa eva syāt paraḥ kālaḥ tadante pratisṛjyate || 5.2||
निजेन तस्य मानेन चातुर्वर्षशतं स्मृतम् । तत् परार्द्धं तदर्द्धं वा परार्द्धमभिदीयते ॥ ५.३॥
nijena tasya mānena cāturvarṣaśataṃ smṛtam | tat parārddhaṃ tadarddhaṃ vā parārddhamabhidīyate || 5.3||
काष्ठा पञ्चदश ख्याता निमेषा द्विजसत्तमाः । काष्ठास्त्रिंशत् कला त्रिंशत् कला मौहूर्त्तिकी गतिः ॥ ५.४॥
kāṣṭhā pañcadaśa khyātā nimeṣā dvijasattamāḥ | kāṣṭhāstriṃśat kalā triṃśat kalā mauhūrttikī gatiḥ || 5.4||
तावत्संख्यैरहोरात्रं मुहूर्त्तैर्मानुषं स्मृतम् । अहोरात्राणि तावन्ति मासः पक्षद्वयात्मकः ॥ ५.५॥
tāvatsaṃkhyairahorātraṃ muhūrttairmānuṣaṃ smṛtam | ahorātrāṇi tāvanti māsaḥ pakṣadvayātmakaḥ || 5.5||
तैः षड्भिरयनं वर्षं द्वेऽयने दक्षिणोत्तरे । अयनं दक्षिणं रात्रिर्देवानामुत्तरं दिनम् ॥ ५.६॥
taiḥ ṣaḍbhirayanaṃ varṣaṃ dve'yane dakṣiṇottare | ayanaṃ dakṣiṇaṃ rātrirdevānāmuttaraṃ dinam || 5.6||
दिव्यैर्वर्षसहस्त्रैस्तु कृतत्रेतादिसंज्ञितम् । चतुर्युगं द्वादशभिः तद्विभागं निबोधत ॥ ५.७॥
divyairvarṣasahastraistu kṛtatretādisaṃjñitam | caturyugaṃ dvādaśabhiḥ tadvibhāgaṃ nibodhata || 5.7||
चत्वार्याहुः सहस्त्राणि वर्षाणां तत्कृतं युगम् । तस्य तावच्छती सन्ध्या सन्ध्यांशश्च कृतस्य तु ॥ ५.८॥
catvāryāhuḥ sahastrāṇi varṣāṇāṃ tatkṛtaṃ yugam | tasya tāvacchatī sandhyā sandhyāṃśaśca kṛtasya tu || 5.8||
त्रिशती द्विशती सन्ध्या तथा चैकशती क्रमात् । अंशकं षट्शतं तस्मात् कृसन्ध्यांशकै विना ॥ ५.९॥
triśatī dviśatī sandhyā tathā caikaśatī kramāt | aṃśakaṃ ṣaṭśataṃ tasmāt kṛsandhyāṃśakai vinā || 5.9||
त्रिद्व्येकसाहस्त्रमितो विना सन्ध्यांशकेन तु । त्रेताद्वापरतिष्याणां कालज्ञाने प्रकीर्त्तितम् ॥ ५.१॥
tridvyekasāhastramito vinā sandhyāṃśakena tu | tretādvāparatiṣyāṇāṃ kālajñāne prakīrttitam || 5.1||
एतद् द्वादशसाहस्त्रं साधिकं परिकल्पितम् । तदेकसप्ततिगुणं मनोरन्तरमुच्यते ॥ ५.११॥
etad dvādaśasāhastraṃ sādhikaṃ parikalpitam | tadekasaptatiguṇaṃ manorantaramucyate || 5.11||
ब्रह्मणो दिवसे विप्रा मनवः स्युश्चतुर्द्दश । स्वायंभुवादयः सर्वे ततः सावर्णिकादयः ॥ ५.१२॥
brahmaṇo divase viprā manavaḥ syuścaturddaśa | svāyaṃbhuvādayaḥ sarve tataḥ sāvarṇikādayaḥ || 5.12||
तैरियं पृथिवी सर्वा सप्तद्वीपा सपर्वता । पूर्णं युगसहस्त्रं वै परिपाल्या नरेश्वरैः ॥ ५.१३॥
tairiyaṃ pṛthivī sarvā saptadvīpā saparvatā | pūrṇaṃ yugasahastraṃ vai paripālyā nareśvaraiḥ || 5.13||
मन्वन्तरेण चैकेन सर्वाण्येवान्तराणि वै । व्याख्यातानि न संदेहः कल्पि कल्पे न चैव हि ॥ ५.१४॥
manvantareṇa caikena sarvāṇyevāntarāṇi vai | vyākhyātāni na saṃdehaḥ kalpi kalpe na caiva hi || 5.14||
ब्राह्ममेकमहः कल्पस्तावती रात्रिरिष्यते । चतुर्युगसहस्त्रं तु कल्पमाहुर्मनीषिणः ॥ ५.१५॥
brāhmamekamahaḥ kalpastāvatī rātririṣyate | caturyugasahastraṃ tu kalpamāhurmanīṣiṇaḥ || 5.15||
त्रीणि कल्पशतानि स्युः तथा षष्टिर्द्विजोत्तमाः । ब्रह्मणः कथितं वर्षं परार्द्धं तच्छतं विदुः ॥ ५.१६॥
trīṇi kalpaśatāni syuḥ tathā ṣaṣṭirdvijottamāḥ | brahmaṇaḥ kathitaṃ varṣaṃ parārddhaṃ tacchataṃ viduḥ || 5.16||
तस्यान्ते सर्वसत्त्वानां सहेतौ प्रकृतौ लयः । तेनायं प्रोच्यते सद्भिः प्राकृतः प्रतिसंचरः ॥ ५.१७॥
tasyānte sarvasattvānāṃ sahetau prakṛtau layaḥ | tenāyaṃ procyate sadbhiḥ prākṛtaḥ pratisaṃcaraḥ || 5.17||
ब्रह्मनारायणेशानां त्रयाणां प्रकृतौ लयः । प्रोच्यते कालयोगेन पुनरेव च संभवः ॥ ५.१८॥
brahmanārāyaṇeśānāṃ trayāṇāṃ prakṛtau layaḥ | procyate kālayogena punareva ca saṃbhavaḥ || 5.18||
एवं ब्रह्मा च भूतानि वासुदेवोऽपि शंकरः । कालेनैव तु सृज्यन्ते स एव ग्रसते पुनः ॥ ५.१९॥
evaṃ brahmā ca bhūtāni vāsudevo'pi śaṃkaraḥ | kālenaiva tu sṛjyante sa eva grasate punaḥ || 5.19||
अनादिरेष भगवान् कालोऽनन्तोऽजरोऽमरः । सर्वगत्वात् स्वतन्त्रत्वात् सर्वात्मत्वान्महेश्वरः ॥ ५.२॥
anādireṣa bhagavān kālo'nanto'jaro'maraḥ | sarvagatvāt svatantratvāt sarvātmatvānmaheśvaraḥ || 5.2||
ब्रह्माणो बहवो रुद्रा ह्यन्ये नारायणादयः । एको हि भगवानीशः कालः कविरिति श्रुति ॥ ५.२१॥
brahmāṇo bahavo rudrā hyanye nārāyaṇādayaḥ | eko hi bhagavānīśaḥ kālaḥ kaviriti śruti || 5.21||
एकमत्र व्यतीतं तु परार्द्धं ब्रह्मणो द्विजाः । सांप्रतं वर्त्तते त्वर्द्धं तस्य कल्पोऽयमग्रतः ॥ ५.२२॥
ekamatra vyatītaṃ tu parārddhaṃ brahmaṇo dvijāḥ | sāṃprataṃ varttate tvarddhaṃ tasya kalpo'yamagrataḥ || 5.22||
योऽतीतः सोऽन्तिमः कल्पः पाद्म इत्युच्यते बुधैः । वाराहो वर्त्तते कल्पः तस्य वक्ष्यामि विस्तरम् ॥ ५.२३॥
yo'tītaḥ so'ntimaḥ kalpaḥ pādma ityucyate budhaiḥ | vārāho varttate kalpaḥ tasya vakṣyāmi vistaram || 5.23||
इति श्रीकूर्मपुराणे षट्साहस्त्र्यां संहितायां पूर्वविभागे पञ्चमोऽध्यायः॥ ५॥
iti śrīkūrmapurāṇe ṣaṭsāhastryāṃ saṃhitāyāṃ pūrvavibhāge pañcamo'dhyāyaḥ|| 5||
ॐ श्री परमात्मने नमः