| |
|

This overlay will guide you through the buttons:

सूत उवाच ।
शाकद्वीपस्य विस्ताराद् द्विगुणेन व्यवस्थितः । क्षीरार्णवं समाश्रित्य द्वीपं पुष्करसंज्ञितम्॥ ५०.१॥
śākadvīpasya vistārād dviguṇena vyavasthitaḥ . kṣīrārṇavaṃ samāśritya dvīpaṃ puṣkarasaṃjñitam.. 50.1..
एक एवात्र विप्रेन्द्राः पर्वतो मानसोत्तरः । योजनानां सहस्राणि सार्द्धं पञ्चाशदुच्छ्रितः॥ ५०.२॥
eka evātra viprendrāḥ parvato mānasottaraḥ . yojanānāṃ sahasrāṇi sārddhaṃ pañcāśaducchritaḥ.. 50.2..
तावदेव च विस्तीर्णः सर्वतः पारिमण्डलः । स एव द्वीपश्चार्द्धेन मानसोत्तरसंज्ञितः ॥ ५०.३॥
tāvadeva ca vistīrṇaḥ sarvataḥ pārimaṇḍalaḥ . sa eva dvīpaścārddhena mānasottarasaṃjñitaḥ .. 50.3..
एक एव महाभागः संनिवेशाद् द्विधा कृतः । तस्मिन् द्वीपे स्मृतौ द्वौ तु पुण्यौ जनपदौ शुभौ ॥ ५०.४॥
eka eva mahābhāgaḥ saṃniveśād dvidhā kṛtaḥ . tasmin dvīpe smṛtau dvau tu puṇyau janapadau śubhau .. 50.4..
अपरौ मानसस्याथ पर्वतस्यानुमण्डलौ । महावीतं स्मृतं वर्षं धातकीखण्डमेव च ॥ ५०.५॥
aparau mānasasyātha parvatasyānumaṇḍalau . mahāvītaṃ smṛtaṃ varṣaṃ dhātakīkhaṇḍameva ca .. 50.5..
स्वादूदकेनोदधिना पुष्करः परिवारितः । तस्मिन् द्वीपे महावृक्षो न्यग्रोधोऽमरपूजितः ॥ ५०.६॥
svādūdakenodadhinā puṣkaraḥ parivāritaḥ . tasmin dvīpe mahāvṛkṣo nyagrodho'marapūjitaḥ .. 50.6..
तस्मिन् निवसति ब्रह्मा विश्वात्मा विश्वभावनः । तत्रैव मुनिशार्दूलः शिवनारायणालयः ॥ ५०.७॥
tasmin nivasati brahmā viśvātmā viśvabhāvanaḥ . tatraiva muniśārdūlaḥ śivanārāyaṇālayaḥ .. 50.7..
वसत्यत्र महादेवो हरोर्द्धं हरिरव्ययः । संपूज्यमानो ब्रह्माद्यैः कुमाराद्यैश्च योगिभिः ॥ ५०.८॥
vasatyatra mahādevo harorddhaṃ hariravyayaḥ . saṃpūjyamāno brahmādyaiḥ kumārādyaiśca yogibhiḥ .. 50.8..
गन्धर्वैः किन्नरैर्यक्षैरीश्वरः कृष्णपिङ्गलः । स्वस्थास्तत्र प्रजाः सर्वा ब्रह्मणा शतशत्विषः ॥ ५०.९॥
gandharvaiḥ kinnarairyakṣairīśvaraḥ kṛṣṇapiṅgalaḥ . svasthāstatra prajāḥ sarvā brahmaṇā śataśatviṣaḥ .. 50.9..
निरामया विशोकाश्च रागद्वेषविवर्ज्जिताः । सत्यानृते न तत्रास्तां नोत्तमाधममध्यमाः ॥ ५०.१॥
nirāmayā viśokāśca rāgadveṣavivarjjitāḥ . satyānṛte na tatrāstāṃ nottamādhamamadhyamāḥ .. 50.1..
न वर्णाश्रमधर्माश्च न नद्यो न च पर्वताः । परेण पुष्करेणाथ समावृत्य स्थितो महान् ॥ ५०.११॥
na varṇāśramadharmāśca na nadyo na ca parvatāḥ . pareṇa puṣkareṇātha samāvṛtya sthito mahān .. 50.11..
स्वादूदकसमुद्रस्तु समन्ताद् द्विजसत्तमाः । परेण तस्य महती दृश्यते लोकसंस्थितिः ॥ ५०.१२॥
svādūdakasamudrastu samantād dvijasattamāḥ . pareṇa tasya mahatī dṛśyate lokasaṃsthitiḥ .. 50.12..
काञ्चनी द्विगुणा भूमिः सर्वा चैव शिलोपमा । तस्याः परेण शैलस्तु मर्यादा भानुमण्डलः ॥ ५०.१३॥
kāñcanī dviguṇā bhūmiḥ sarvā caiva śilopamā . tasyāḥ pareṇa śailastu maryādā bhānumaṇḍalaḥ .. 50.13..
प्रकाशश्चाप्रकाशश्च लोकालोकः स उच्यते । योजनानां सहस्राणि दश तस्योच्छ्रयः स्मृतः ॥ ५०.१४॥
prakāśaścāprakāśaśca lokālokaḥ sa ucyate . yojanānāṃ sahasrāṇi daśa tasyocchrayaḥ smṛtaḥ .. 50.14..
तावानेव च विस्तारो लोकालोको महागिरेः । समावृत्य तु तं शैलं सर्वतो वै समस्थितम् ॥ ५०.१५॥
tāvāneva ca vistāro lokāloko mahāgireḥ . samāvṛtya tu taṃ śailaṃ sarvato vai samasthitam .. 50.15..
तमश्चाण्डकटाहेन समन्तात् परिवेष्टितम् । एतै सप्त महालोकाः पातालाः सप्तकीर्त्तिता॥ ५०.१६॥
tamaścāṇḍakaṭāhena samantāt pariveṣṭitam . etai sapta mahālokāḥ pātālāḥ saptakīrttitā.. 50.16..
ब्रह्माण्डस्यैष विस्तारः संक्षेपेण मयोदितः । अण्डानामीदृशानां तु कोट्यो ज्ञेयाः सहस्रशः॥ ५०.१७॥
brahmāṇḍasyaiṣa vistāraḥ saṃkṣepeṇa mayoditaḥ . aṇḍānāmīdṛśānāṃ tu koṭyo jñeyāḥ sahasraśaḥ.. 50.17..
सर्वगत्वात् प्रधानस्य कारणस्याव्ययात्मनः । अण्डेष्वेतेषु सर्वेषु भुवनानि चतुर्दश ॥ ५०.१८॥
sarvagatvāt pradhānasya kāraṇasyāvyayātmanaḥ . aṇḍeṣveteṣu sarveṣu bhuvanāni caturdaśa .. 50.18..
तत्र तत्र चतुर्वक्रा रुद्रा नारायणादयः । दशोत्तरमथैकैकमण्डावरणसप्तकम् ॥ ५०.१९॥
tatra tatra caturvakrā rudrā nārāyaṇādayaḥ . daśottaramathaikaikamaṇḍāvaraṇasaptakam .. 50.19..
समन्तात् संस्थितं विप्रा यत्र यान्ति मनीषिणः । अनन्तमेकमव्यक्तनादिनिधनं महत् ॥ ५०.२॥
samantāt saṃsthitaṃ viprā yatra yānti manīṣiṇaḥ . anantamekamavyaktanādinidhanaṃ mahat .. 50.2..
अतीत्य वर्त्तते सर्वं जगत् प्रकृतिरक्षरम् । अनन्तत्वमनन्तस्य यतः संख्या न विद्यते ॥ ५०.२१॥
atītya varttate sarvaṃ jagat prakṛtirakṣaram . anantatvamanantasya yataḥ saṃkhyā na vidyate .. 50.21..
तदव्यक्तमिति ज्ञेयं तद् ब्रह्म परमं पदम् । अनन्त एष सर्वत्र सर्वस्थानेषु पठ्यते ॥ ५०.२२॥
tadavyaktamiti jñeyaṃ tad brahma paramaṃ padam . ananta eṣa sarvatra sarvasthāneṣu paṭhyate .. 50.22..
तस्य पूर्वं मयाऽप्युक्तं यत्तन्माहात्म्यमव्ययम् । गतः स एष सर्वत्र सर्वस्थानेषु पूज्यते ॥ ५०.२३॥
tasya pūrvaṃ mayā'pyuktaṃ yattanmāhātmyamavyayam . gataḥ sa eṣa sarvatra sarvasthāneṣu pūjyate .. 50.23..
भूमौ रसातले चैव आकाशे पवनेऽनले । अणवेषु च सर्वेषु दिवि चैव न सशयः ॥ ५०.२४॥
bhūmau rasātale caiva ākāśe pavane'nale . aṇaveṣu ca sarveṣu divi caiva na saśayaḥ .. 50.24..
तथा तमसि सत्त्वे च एष एव महाद्युतिः । अनेकधा विभक्ताङ्गः क्रीडते पुरुषोत्तमः ॥ ५०.२५॥
tathā tamasi sattve ca eṣa eva mahādyutiḥ . anekadhā vibhaktāṅgaḥ krīḍate puruṣottamaḥ .. 50.25..
महेश्वरः परोऽव्यक्तादण्डमव्यक्तसंभवम् । अण्डाद् ब्रह्मा समुत्पन्नस्तेन सृष्टमिदं जगत् ॥ ५०.२६॥
maheśvaraḥ paro'vyaktādaṇḍamavyaktasaṃbhavam . aṇḍād brahmā samutpannastena sṛṣṭamidaṃ jagat .. 50.26..
इति श्रीकूर्मपुराणे षट्साहस्त्र्यां संहितायां पूर्वविभागे पञ्चाशोऽध्यायः ॥ ॥
iti śrīkūrmapurāṇe ṣaṭsāhastryāṃ saṃhitāyāṃ pūrvavibhāge pañcāśo'dhyāyaḥ .. ..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 60 Vedic Scriptures and 100 of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In