| |
|

This overlay will guide you through the buttons:

ऋषय ऊचुः ।
अतीतानागतानीह यानि मन्वन्तराणि तु । तानि त्वं कथयास्माकं व्यासांश्च द्वापरे युगे ॥ ५१.१॥
atītānāgatānīha yāni manvantarāṇi tu . tāni tvaṃ kathayāsmākaṃ vyāsāṃśca dvāpare yuge .. 51.1..
वेदशाखाप्रणयनं देवदेवस्य धीमतः । तथावतारान् धर्मार्थमीशानस्य कलौ युगे ॥ ५१.२॥
vedaśākhāpraṇayanaṃ devadevasya dhīmataḥ . tathāvatārān dharmārthamīśānasya kalau yuge .. 51.2..
कियन्तो देवदेवस्य शिष्याः कलियुगेऽपि वै । एतत् सर्वं समासेन सूत वक्तुमिहार्हसि ॥ ५१.३॥
kiyanto devadevasya śiṣyāḥ kaliyuge'pi vai . etat sarvaṃ samāsena sūta vaktumihārhasi .. 51.3..
सूत उवाच ।
मनुः स्वायंभुवः पूर्वं ततः स्वारोचिषो मनुः । उत्तमस्तामसश्चैव रैवतश्चाक्षुषस्तथा ॥ ५१.४॥
manuḥ svāyaṃbhuvaḥ pūrvaṃ tataḥ svārociṣo manuḥ . uttamastāmasaścaiva raivataścākṣuṣastathā .. 51.4..
षडेते मनवोऽतीताः सांप्रतं तु रवेः सुतः । वैवस्वतोऽयं यस्यैतत् सप्तमं वर्त्ततेऽन्तरम् ॥ ५१.५॥
ṣaḍete manavo'tītāḥ sāṃprataṃ tu raveḥ sutaḥ . vaivasvato'yaṃ yasyaitat saptamaṃ varttate'ntaram .. 51.5..
स्वायंभुवं तु कथितं कल्पादावन्तरं मया । अत ऊर्ध्वं निबोधध्वं मनोः स्वारोचिषस्य तु ॥ ५१.६॥
svāyaṃbhuvaṃ tu kathitaṃ kalpādāvantaraṃ mayā . ata ūrdhvaṃ nibodhadhvaṃ manoḥ svārociṣasya tu .. 51.6..
पारावताश्च तुषिता देवाः स्वारोचिषेऽन्तरे । विपश्चिन्नाम देवेन्द्रो बभूवासुरसूदनः ॥ ५१.७॥
pārāvatāśca tuṣitā devāḥ svārociṣe'ntare . vipaścinnāma devendro babhūvāsurasūdanaḥ .. 51.7..
ऊर्ज्जस्तम्भस्तथा प्राणो दान्तोऽथ वृषभस्तथा । तिमिरश्चार्वरीवांश्च सप्त सप्तर्षयोऽभवन् ॥ ५१.८॥
ūrjjastambhastathā prāṇo dānto'tha vṛṣabhastathā . timiraścārvarīvāṃśca sapta saptarṣayo'bhavan .. 51.8..
चैत्रकिंपुरुषाद्याश्च सुताः स्वारोचिषस्य तु । द्वितीयमेतदाख्यातमन्तरं श्रृणु चोत्तमम् ॥ ५१.९॥
caitrakiṃpuruṣādyāśca sutāḥ svārociṣasya tu . dvitīyametadākhyātamantaraṃ śrṛṇu cottamam .. 51.9..
तृतीयेऽप्यन्तरे विप्रा उत्तमो नाम वै मनुः । सुशान्तिस्तत्र देवेन्द्रो बभूवामित्रकर्षणः ॥ ५१.१॥
tṛtīye'pyantare viprā uttamo nāma vai manuḥ . suśāntistatra devendro babhūvāmitrakarṣaṇaḥ .. 51.1..
सुधामानस्तथा सत्यः शिवाश्चाथ प्रतर्दनाः । वशवर्त्तिनश्च पञ्चैते गणा द्वादशकाः स्मृताः ॥ ५१.११॥
sudhāmānastathā satyaḥ śivāścātha pratardanāḥ . vaśavarttinaśca pañcaite gaṇā dvādaśakāḥ smṛtāḥ .. 51.11..
रजोर्ध्वश्चोर्ध्वबाहुश्च सवनश्चानघस्तथा । सुतपाः शुक्र इत्येते सप्त सप्तर्षयोऽभवन् ॥ ५१.१२॥
rajordhvaścordhvabāhuśca savanaścānaghastathā . sutapāḥ śukra ityete sapta saptarṣayo'bhavan .. 51.12..
तामसस्यान्तरे देवाः सुरायासहरास्तथा । सत्याश्च सुधियश्चैव सप्तविंशतिका गणाः ॥ ५१.१३॥
tāmasasyāntare devāḥ surāyāsaharāstathā . satyāśca sudhiyaścaiva saptaviṃśatikā gaṇāḥ .. 51.13..
शिबिरिन्द्रस्तथैवासीच्छतयज्ञोपलक्षणः । बभूव शंकरे भक्तो महादेवार्चने रतः ॥ ५१.१४॥
śibirindrastathaivāsīcchatayajñopalakṣaṇaḥ . babhūva śaṃkare bhakto mahādevārcane rataḥ .. 51.14..
ज्योतिर्द्धर्मा पृथुः काव्यश्चैत्रोग्निर्वनकस्तथा । पीवरस्त्वृषयो ह्येते सप्त तत्रापि चान्तरे ॥ ५१.१५॥
jyotirddharmā pṛthuḥ kāvyaścaitrognirvanakastathā . pīvarastvṛṣayo hyete sapta tatrāpi cāntare .. 51.15..
पञ्चमे चापि विप्रेन्द्रा रैवतो नाम नामतः । मनुर्वसुश्च तत्रेन्द्रो बभूवासुरमर्दनः ॥ ५१.१६॥
pañcame cāpi viprendrā raivato nāma nāmataḥ . manurvasuśca tatrendro babhūvāsuramardanaḥ .. 51.16..
अमिता भूतयस्तत्र वैकुण्ठाश्च सुरोत्तमाः । एते देवगणास्तत्र चतुर्दश चतुर्दश ॥ ५१.१७॥
amitā bhūtayastatra vaikuṇṭhāśca surottamāḥ . ete devagaṇāstatra caturdaśa caturdaśa .. 51.17..
हिरण्यरोमा वेदश्रीरूर्ध्वबाहुस्तथैव च । वेदबाहुः सुधामा च पर्जन्यश्च महामुनिः ॥ ५१.१८॥
hiraṇyaromā vedaśrīrūrdhvabāhustathaiva ca . vedabāhuḥ sudhāmā ca parjanyaśca mahāmuniḥ .. 51.18..
एते सप्तर्षयो विप्रास्तत्रासन् रैवतेऽन्तरे । स्वारोचिषश्चोत्तमश्च तामसो रैवतस्तथा ॥ ५१.१९॥
ete saptarṣayo viprāstatrāsan raivate'ntare . svārociṣaścottamaśca tāmaso raivatastathā .. 51.19..
प्रियव्रतान्वया ह्येते चत्वारो मनवः स्मृताः । षष्ठे मन्वन्तरे चासीच्चाक्षुषस्तु मनुर्द्विजाः ॥ ५१.२॥
priyavratānvayā hyete catvāro manavaḥ smṛtāḥ . ṣaṣṭhe manvantare cāsīccākṣuṣastu manurdvijāḥ .. 51.2..
मनोजवस्तथैवेन्द्रो देवानपि निबोधतः । आद्याः प्रसूता भाव्याश्च पृथुनाश्च दिवौकसः ॥ ५१.२१॥
manojavastathaivendro devānapi nibodhataḥ . ādyāḥ prasūtā bhāvyāśca pṛthunāśca divaukasaḥ .. 51.21..
महानुभावा लेख्याश्च पञ्चैते हृष्टका गणाः । सुमेधा विरजाश्चैव हविष्मानुत्तमो मधुः ॥ ५१.२२॥
mahānubhāvā lekhyāśca pañcaite hṛṣṭakā gaṇāḥ . sumedhā virajāścaiva haviṣmānuttamo madhuḥ .. 51.22..
अतिनामा सविष्णुश्च सप्तासन्नृषयः शुभाः । विवस्वतः सुतो विप्राः श्राद्धदेवो महाद्युतिः ॥ ५१.२३॥
atināmā saviṣṇuśca saptāsannṛṣayaḥ śubhāḥ . vivasvataḥ suto viprāḥ śrāddhadevo mahādyutiḥ .. 51.23..
मनुः संवर्तनो विप्राः सांप्रतं सप्तमेऽन्तरे । आदित्या वसवो रुद्रा देवास्तत्र मरुद्गणाः ॥ ५१.२४॥
manuḥ saṃvartano viprāḥ sāṃprataṃ saptame'ntare . ādityā vasavo rudrā devāstatra marudgaṇāḥ .. 51.24..
पुरंदरस्तथैवेन्द्रो बभूव परवीरहा । वसिष्ठः कश्यपश्चात्रिर्जमदग्निश्च गौतमः ॥ ५१.२५॥
puraṃdarastathaivendro babhūva paravīrahā . vasiṣṭhaḥ kaśyapaścātrirjamadagniśca gautamaḥ .. 51.25..
विश्वामित्रो भरद्वाजः सप्त सप्तर्षयोऽभवन् । विष्णुशक्तिरनौपम्या सत्त्वोद्रिक्ता स्थिता स्थितौ ॥ ५१.२६॥
viśvāmitro bharadvājaḥ sapta saptarṣayo'bhavan . viṣṇuśaktiranaupamyā sattvodriktā sthitā sthitau .. 51.26..
तदंशभूता राजानः सर्वे च त्रिदिवौकसः । स्वायंभुवेऽन्तरे पूर्वम् प्रकृत्यां मानसः सुतः ॥ ५१.२७॥
tadaṃśabhūtā rājānaḥ sarve ca tridivaukasaḥ . svāyaṃbhuve'ntare pūrvam prakṛtyāṃ mānasaḥ sutaḥ .. 51.27..
रुचेः प्रजापतेर्यज्ञस्तदंशेनाभवद् द्विजाः । ततः पुनरसौ देवः प्राप्ते स्वारोचिषेऽन्तरे ॥ ५१.२८॥
ruceḥ prajāpateryajñastadaṃśenābhavad dvijāḥ . tataḥ punarasau devaḥ prāpte svārociṣe'ntare .. 51.28..
तुषितायां समुत्पन्नस्तुषितैः सह दैवतैः । उत्तमेऽप्यन्तरे विष्णुः सत्यैः सह सुरोत्तमैः ॥ ५१.२९॥
tuṣitāyāṃ samutpannastuṣitaiḥ saha daivataiḥ . uttame'pyantare viṣṇuḥ satyaiḥ saha surottamaiḥ .. 51.29..
सत्यायामभवत् सत्यः सत्यरूपो जनार्दनः । तामसस्यान्तरे चैव संप्राप्ते पुनरेव हि ॥ ५१.३॥
satyāyāmabhavat satyaḥ satyarūpo janārdanaḥ . tāmasasyāntare caiva saṃprāpte punareva hi .. 51.3..
हर्यायां हरिभिर्देवैर्हरिरेवाभवद्धरिः । रैवतेऽप्यन्तरे चैव संभूत्यां मानसोऽभवत् ॥ ५१.३१॥
haryāyāṃ haribhirdevairharirevābhavaddhariḥ . raivate'pyantare caiva saṃbhūtyāṃ mānaso'bhavat .. 51.31..
संभूतो मानसैः सार्द्धं देवैः सह महाद्युतिः । चाक्षुषेऽप्यन्तरे चैव वैकुण्ठः पुरुषोत्तमः ॥ ५१.३२॥
saṃbhūto mānasaiḥ sārddhaṃ devaiḥ saha mahādyutiḥ . cākṣuṣe'pyantare caiva vaikuṇṭhaḥ puruṣottamaḥ .. 51.32..
विकुण्ठायामसौ जज्ञे वैकुण्ठैर्दैवतैः सह । मन्वन्तरेऽच संप्राप्ते तथा वैवस्वतेऽन्तरे ॥ ५१.३३॥
vikuṇṭhāyāmasau jajñe vaikuṇṭhairdaivataiḥ saha . manvantare'ca saṃprāpte tathā vaivasvate'ntare .. 51.33..
वामनः कश्यपाद् विष्णुरदित्यां संबभूव ह । त्रिभिः क्रमैरिमाँल्लोकाञ्जित्वा येन महात्मना ॥ ५१.३४॥
vāmanaḥ kaśyapād viṣṇuradityāṃ saṃbabhūva ha . tribhiḥ kramairimām̐llokāñjitvā yena mahātmanā .. 51.34..
पुरंदराय त्रैलोक्यं दत्तं निहतकण्टकम् । इत्येतास्तनवस्तस्य सप्त मन्वन्तरेषु वै ॥ ५१.३५॥
puraṃdarāya trailokyaṃ dattaṃ nihatakaṇṭakam . ityetāstanavastasya sapta manvantareṣu vai .. 51.35..
सप्त चैवाभवन् विप्रा याभिः सङ्कर्षिताः प्रजाः । यस्माद् विश्वमिदं कृत्स्नं वामनेन महात्मना ॥ ५१.३६॥
sapta caivābhavan viprā yābhiḥ saṅkarṣitāḥ prajāḥ . yasmād viśvamidaṃ kṛtsnaṃ vāmanena mahātmanā .. 51.36..
तस्मात् सर्वैः स्मृतो विष्णु र्विधेर्द्धातोः प्रवेशनात् । एष सर्वं सृजत्यादौ पाति हन्ति च केशवः ॥ ५१.३७॥
tasmāt sarvaiḥ smṛto viṣṇu rvidherddhātoḥ praveśanāt . eṣa sarvaṃ sṛjatyādau pāti hanti ca keśavaḥ .. 51.37..
भूतान्तरात्मा भगवान् नारायण इति श्रुतिः । एकांशेन जगत् सर्वं व्याप्य नारायणः स्थितः ॥ ५१.३८॥
bhūtāntarātmā bhagavān nārāyaṇa iti śrutiḥ . ekāṃśena jagat sarvaṃ vyāpya nārāyaṇaḥ sthitaḥ .. 51.38..
चतुर्द्धा संस्थितो व्यापी सगुणो निर्गुणोऽपि च । एका भगवतो मूर्त्तिर्ज्ञानरूपा शिवाऽमला ॥ ५१.३९॥
caturddhā saṃsthito vyāpī saguṇo nirguṇo'pi ca . ekā bhagavato mūrttirjñānarūpā śivā'malā .. 51.39..
वासुदेवाभिधाना सा गुणातीता सुनिष्कला । द्वितीया कालसंज्ञाऽन्या तामसी शिवसंज्ञिता ॥ ५१.४॥
vāsudevābhidhānā sā guṇātītā suniṣkalā . dvitīyā kālasaṃjñā'nyā tāmasī śivasaṃjñitā .. 51.4..
निहन्ति सकलं चान्ते वैष्णवी परमा तनुः । सत्त्वोद्रिक्ता तथैवान्या प्रद्युम्नेति च संज्ञिता ॥ ५१.४१॥
nihanti sakalaṃ cānte vaiṣṇavī paramā tanuḥ . sattvodriktā tathaivānyā pradyumneti ca saṃjñitā .. 51.41..
जगत् स्थापयते सर्वं स विष्णुः प्रकृतिर्ध्रुवा । चतुर्थी वासुदेवस्य मूर्त्तिर्ब्राह्मेति संज्ञिता ॥ ५१.४२॥
jagat sthāpayate sarvaṃ sa viṣṇuḥ prakṛtirdhruvā . caturthī vāsudevasya mūrttirbrāhmeti saṃjñitā .. 51.42..
राजसी चानिरुद्धस्य पुरषः सृष्टिकारिता । यः स्वपित्यखिलं भूत्वा प्रद्युम्नेन सह प्रभुः ॥ ५१.४३॥
rājasī cāniruddhasya puraṣaḥ sṛṣṭikāritā . yaḥ svapityakhilaṃ bhūtvā pradyumnena saha prabhuḥ .. 51.43..
नारायणाख्यो ब्रह्माऽसौ प्रजासर्गं करोति सः । या सा नारायणतनुः प्रद्युम्नाख्या मुनीश्वरः ॥ ५१.४४॥
nārāyaṇākhyo brahmā'sau prajāsargaṃ karoti saḥ . yā sā nārāyaṇatanuḥ pradyumnākhyā munīśvaraḥ .. 51.44..
तया संमोहयेद् विश्वं सदेवासुरमानुषम् । सैव सर्वजगन्मूर्तिः प्रकृतिः परिकीर्त्तिता ॥ ५१.४५॥
tayā saṃmohayed viśvaṃ sadevāsuramānuṣam . saiva sarvajaganmūrtiḥ prakṛtiḥ parikīrttitā .. 51.45..
वासुदेवो ह्यनन्तात्मा केवलो निर्गुणो हरिः । प्रधानं पुरुषः कालसत्त्वत्रयमनुत्तमम् ॥ ५१.४६॥
vāsudevo hyanantātmā kevalo nirguṇo hariḥ . pradhānaṃ puruṣaḥ kālasattvatrayamanuttamam .. 51.46..
वासुदेवात्मकं नित्यमेतद् विज्ञाय मुच्यते । एकं चेदं चतुष्पादं चतुर्द्धा पुनरच्युतः ॥ ५१.४७॥
vāsudevātmakaṃ nityametad vijñāya mucyate . ekaṃ cedaṃ catuṣpādaṃ caturddhā punaracyutaḥ .. 51.47..
बिभेद वासुदेवोऽसौ प्रद्युम्नो हरिरव्ययः । कृष्णद्वैपायनो व्यासो विष्णुर्नारायणः स्वयम् ॥ ५१.४८॥
bibheda vāsudevo'sau pradyumno hariravyayaḥ . kṛṣṇadvaipāyano vyāso viṣṇurnārāyaṇaḥ svayam .. 51.48..
अपान्तरतमाः पूर्वं स्वेच्छया भगवान्हरिः । अनाद्यन्तं परं ब्रह्म न देवा नर्षयो विदुः ॥ ५१.४९॥
apāntaratamāḥ pūrvaṃ svecchayā bhagavānhariḥ . anādyantaṃ paraṃ brahma na devā narṣayo viduḥ .. 51.49..
एकोऽयं वेद भगवान् व्यासो नारायणः प्रभुः । इत्येतद् विष्णुमाहात्म्यमुक्तं वो मुनिपुंगवाः । एतत् सत्यं पुनः सत्यमेवं ज्ञात्वा न मुह्यति ॥ ५१.५॥
eko'yaṃ veda bhagavān vyāso nārāyaṇaḥ prabhuḥ . ityetad viṣṇumāhātmyamuktaṃ vo munipuṃgavāḥ . etat satyaṃ punaḥ satyamevaṃ jñātvā na muhyati .. 51.5..
इति श्रीकूर्मपुराणे षट्साहस्त्र्यां संहितायां पूर्वविभागे एकपञ्चाशोऽध्यायः ॥ ॥
iti śrīkūrmapurāṇe ṣaṭsāhastryāṃ saṃhitāyāṃ pūrvavibhāge ekapañcāśo'dhyāyaḥ .. ..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 60 Vedic Scriptures and 100 of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In