सूत उवाच ।
अस्मिन् मन्वन्तरे पूर्वं वर्त्तमाने महान् विभुः । द्वापरे प्रथमे व्यासो मनुः स्वायंभुवो मतः ॥ ५२.१॥
asmin manvantare pūrvaṃ varttamāne mahān vibhuḥ | dvāpare prathame vyāso manuḥ svāyaṃbhuvo mataḥ || 52.1||
बिभेद बहुधा वेदं नियोगाद् ब्रह्मणः प्रभोः । द्वितीये द्वापरे चैव वेदव्यासः प्रजापतिः ॥ ५२.२॥
bibheda bahudhā vedaṃ niyogād brahmaṇaḥ prabhoḥ | dvitīye dvāpare caiva vedavyāsaḥ prajāpatiḥ || 52.2||
तृतीये चोशना व्यासश्चतुर्थे स्याद् बृहस्पतिः । सविता पञ्चमे व्यासः षष्ठे मृत्युः प्रकीर्त्तितः ॥ ५२.३॥
tṛtīye cośanā vyāsaścaturthe syād bṛhaspatiḥ | savitā pañcame vyāsaḥ ṣaṣṭhe mṛtyuḥ prakīrttitaḥ || 52.3||
सप्तमे च तथैवेन्द्रो वसिष्ठश्चाष्टमे मतः । सारस्वतश्च नवमे त्रिधामा दशमे स्मृतः ॥ ५२.४॥
saptame ca tathaivendro vasiṣṭhaścāṣṭame mataḥ | sārasvataśca navame tridhāmā daśame smṛtaḥ || 52.4||
एकादशे तु ऋषभः सुतेजा द्वादशे स्मृतः । त्रयोदशे तथा धर्मः सुचक्षुस्तु चतुर्दशे ॥ ५२.५॥
ekādaśe tu ṛṣabhaḥ sutejā dvādaśe smṛtaḥ | trayodaśe tathā dharmaḥ sucakṣustu caturdaśe || 52.5||
त्रय्यारुणिर्वै पञ्चदशे षोडशे तु धनंजयः । कृतंजयः सप्तदशे ह्यष्टादशे ऋतंजयः ॥ ५२.६॥
trayyāruṇirvai pañcadaśe ṣoḍaśe tu dhanaṃjayaḥ | kṛtaṃjayaḥ saptadaśe hyaṣṭādaśe ṛtaṃjayaḥ || 52.6||
ततो व्यासो भरद्वाजस्तस्मादूर्ध्वं तु गौतमः । वाचश्रवाश्चैकविंशेस्तस्माच्छुष्मायणः परः ॥ ५२.७॥
tato vyāso bharadvājastasmādūrdhvaṃ tu gautamaḥ | vācaśravāścaikaviṃśestasmācchuṣmāyaṇaḥ paraḥ || 52.7||
तृणबिन्दुस्त्रयोविंशे वाल्मीकिस्तत्परः स्मृतः । पञ्चविशे तथा प्राप्ते यस्मिन् वै द्वापरे द्विजाः॥ ५२.८॥
tṛṇabindustrayoviṃśe vālmīkistatparaḥ smṛtaḥ | pañcaviśe tathā prāpte yasmin vai dvāpare dvijāḥ|| 52.8||
सप्तविंशे तथा व्यासो जातूकर्णो महामुनिः । अष्टाविंशे पुनः प्राप्ते ह्यस्मिन् वै द्वापरे द्विजाः । पराशरसुतो व्यासः कृष्णद्वैपायनोऽभवत् । स एव सर्ववेदानां पुराणानां प्रदर्शकः । ५२.९॥ ५२.९॥
saptaviṃśe tathā vyāso jātūkarṇo mahāmuniḥ | aṣṭāviṃśe punaḥ prāpte hyasmin vai dvāpare dvijāḥ | parāśarasuto vyāsaḥ kṛṣṇadvaipāyano'bhavat | sa eva sarvavedānāṃ purāṇānāṃ pradarśakaḥ | 52.9|| 52.9||
पाराशर्यो महायोगी कृष्णद्वैपायनो हरिः । आराध्य देवमीशानं दृष्ट्वा साम्बं त्रिलोचनम्॥ ५२.१॥
pārāśaryo mahāyogī kṛṣṇadvaipāyano hariḥ | ārādhya devamīśānaṃ dṛṣṭvā sāmbaṃ trilocanam|| 52.1||
तत्प्रसादादसौ व्यासं वेदानामकरोत् प्रभुः ॥ ५२.११॥
tatprasādādasau vyāsaṃ vedānāmakarot prabhuḥ || 52.11||
अथ शिष्यान् प्रिजग्राह चतुरो वेदपारगान् । जैमिनिं च सुमन्तुं च वैशम्पायनमेव च ॥ ५२.१२॥
atha śiṣyān prijagrāha caturo vedapāragān | jaiminiṃ ca sumantuṃ ca vaiśampāyanameva ca || 52.12||
पैलं तेषां चतुर्थं च पञ्चमं मां महामुनिः । ऋग्वेदश्रावकं पैलं जग्राह स महामुनिः ॥ ५२.१३॥
pailaṃ teṣāṃ caturthaṃ ca pañcamaṃ māṃ mahāmuniḥ | ṛgvedaśrāvakaṃ pailaṃ jagrāha sa mahāmuniḥ || 52.13||
यजुर्वेदप्रवक्तारं वैशम्पायनमेव च । जैमिनिं सामवेदस्य श्रावकं सोन्वपद्यत ॥ ५२.१४॥
yajurvedapravaktāraṃ vaiśampāyanameva ca | jaiminiṃ sāmavedasya śrāvakaṃ sonvapadyata || 52.14||
तथैवाथर्ववेदस्य सुमन्तुमृषिसत्तमम् । इतिहासपुराणानि प्रवक्तुं मामयोजयत् ॥ ५२.१५॥
tathaivātharvavedasya sumantumṛṣisattamam | itihāsapurāṇāni pravaktuṃ māmayojayat || 52.15||
एक आसीद्यजुर्वेदस्तं चतुर्द्धा व्यकल्पयत् । चातुर्होत्रमभूद् तस्मिंस्तेन यज्ञमथाकरोत् ॥ ५२.१६॥
eka āsīdyajurvedastaṃ caturddhā vyakalpayat | cāturhotramabhūd tasmiṃstena yajñamathākarot || 52.16||
आध्वर्यवं यजुर्भिः स्यादृग्निहोत्रं द्विजोत्तमाः । औद्गात्रं सामभिश्चक्रे ब्रह्मत्वं चाप्यथर्वभिः ॥ ५२.१७॥
ādhvaryavaṃ yajurbhiḥ syādṛgnihotraṃ dvijottamāḥ | audgātraṃ sāmabhiścakre brahmatvaṃ cāpyatharvabhiḥ || 52.17||
ततः सत्रेच उद्धृत्य ऋग्वेदं कृतवान् प्रभुः । यजूंषि च यजुर्वेदं सामवेदं च सामभिः ॥ ५२.१८॥
tataḥ satreca uddhṛtya ṛgvedaṃ kṛtavān prabhuḥ | yajūṃṣi ca yajurvedaṃ sāmavedaṃ ca sāmabhiḥ || 52.18||
एकविंशतिभेदेन ऋग्वेदं कृतवान् पुरा । शाखानां तु शतेनैव यजुर्वेदमथाकरोत् ॥ ५२.१९॥
ekaviṃśatibhedena ṛgvedaṃ kṛtavān purā | śākhānāṃ tu śatenaiva yajurvedamathākarot || 52.19||
सामवेदं सहस्रेण शाखानां प्रबिभेद सः । अथर्वाणमथो वेदं बिभेद नवकेन तु ॥ ५२.२॥
sāmavedaṃ sahasreṇa śākhānāṃ prabibheda saḥ | atharvāṇamatho vedaṃ bibheda navakena tu || 52.2||
भेदैरष्टादशैर्व्यासः पुराणं कृतवान् प्रभुः । सोऽयमेकश्चतुष्पादो वेदः पूर्वं पुरातनः ॥ ५२.२१॥
bhedairaṣṭādaśairvyāsaḥ purāṇaṃ kṛtavān prabhuḥ | so'yamekaścatuṣpādo vedaḥ pūrvaṃ purātanaḥ || 52.21||
ओङ्कारो ब्रह्मणो जातः सर्वदोषविशोधनः । वेदविद्यो ऽथ भगवान् वासुदेवः सनातनः ॥ ५२.२२॥
oṅkāro brahmaṇo jātaḥ sarvadoṣaviśodhanaḥ | vedavidyo 'tha bhagavān vāsudevaḥ sanātanaḥ || 52.22||
स गीयते परो वेदे यो वेदैनं स वेदवित् । एतत् परतरं ब्रह्म ज्योतिरानन्दमुत्तमम् ॥ ५२.२३॥
sa gīyate paro vede yo vedainaṃ sa vedavit | etat parataraṃ brahma jyotirānandamuttamam || 52.23||
वेदवाक्योदितं तत्त्वं वासुदेवः परं पदम् । वेदविद्यमिमं वेत्ति वेदं वेदपरो मुनिः ॥ ५२.२४॥
vedavākyoditaṃ tattvaṃ vāsudevaḥ paraṃ padam | vedavidyamimaṃ vetti vedaṃ vedaparo muniḥ || 52.24||
अवेदं परमं वेत्ति वेदनिष्ठः सदेश्वरः । स वेदवेद्यो भगवान् वेदमूर्त्तिर्महेश्वरः॥ ५२.२५॥
avedaṃ paramaṃ vetti vedaniṣṭhaḥ sadeśvaraḥ | sa vedavedyo bhagavān vedamūrttirmaheśvaraḥ|| 52.25||
स एव वेदो वेद्यश्च तमेवाश्रित्य मुच्यते । इत्येदक्षरं वेद्यमोङ्कारं वेदमव्ययम् । अवेदं च विजानाति पाराशर्यो महामुनिः ॥ ५२.२६॥
sa eva vedo vedyaśca tamevāśritya mucyate | ityedakṣaraṃ vedyamoṅkāraṃ vedamavyayam | avedaṃ ca vijānāti pārāśaryo mahāmuniḥ || 52.26||
इति श्रीकूर्मपुराणे षट्साहस्त्र्यां संहितायां पूर्वविभागे द्वापञ्चाशोऽध्यायः ॥ ॥
iti śrīkūrmapurāṇe ṣaṭsāhastryāṃ saṃhitāyāṃ pūrvavibhāge dvāpañcāśo'dhyāyaḥ || ||
ॐ श्री परमात्मने नमः