| |
|

This overlay will guide you through the buttons:

सूत उवाच ।
अस्मिन् मन्वन्तरे पूर्वं वर्त्तमाने महान् विभुः । द्वापरे प्रथमे व्यासो मनुः स्वायंभुवो मतः ॥ ५२.१॥
asmin manvantare pūrvaṃ varttamāne mahān vibhuḥ . dvāpare prathame vyāso manuḥ svāyaṃbhuvo mataḥ .. 52.1..
बिभेद बहुधा वेदं नियोगाद् ब्रह्मणः प्रभोः । द्वितीये द्वापरे चैव वेदव्यासः प्रजापतिः ॥ ५२.२॥
bibheda bahudhā vedaṃ niyogād brahmaṇaḥ prabhoḥ . dvitīye dvāpare caiva vedavyāsaḥ prajāpatiḥ .. 52.2..
तृतीये चोशना व्यासश्चतुर्थे स्याद् बृहस्पतिः । सविता पञ्चमे व्यासः षष्ठे मृत्युः प्रकीर्त्तितः ॥ ५२.३॥
tṛtīye cośanā vyāsaścaturthe syād bṛhaspatiḥ . savitā pañcame vyāsaḥ ṣaṣṭhe mṛtyuḥ prakīrttitaḥ .. 52.3..
सप्तमे च तथैवेन्द्रो वसिष्ठश्चाष्टमे मतः । सारस्वतश्च नवमे त्रिधामा दशमे स्मृतः ॥ ५२.४॥
saptame ca tathaivendro vasiṣṭhaścāṣṭame mataḥ . sārasvataśca navame tridhāmā daśame smṛtaḥ .. 52.4..
एकादशे तु ऋषभः सुतेजा द्वादशे स्मृतः । त्रयोदशे तथा धर्मः सुचक्षुस्तु चतुर्दशे ॥ ५२.५॥
ekādaśe tu ṛṣabhaḥ sutejā dvādaśe smṛtaḥ . trayodaśe tathā dharmaḥ sucakṣustu caturdaśe .. 52.5..
त्रय्यारुणिर्वै पञ्चदशे षोडशे तु धनंजयः । कृतंजयः सप्तदशे ह्यष्टादशे ऋतंजयः ॥ ५२.६॥
trayyāruṇirvai pañcadaśe ṣoḍaśe tu dhanaṃjayaḥ . kṛtaṃjayaḥ saptadaśe hyaṣṭādaśe ṛtaṃjayaḥ .. 52.6..
ततो व्यासो भरद्वाजस्तस्मादूर्ध्वं तु गौतमः । वाचश्रवाश्चैकविंशेस्तस्माच्छुष्मायणः परः ॥ ५२.७॥
tato vyāso bharadvājastasmādūrdhvaṃ tu gautamaḥ . vācaśravāścaikaviṃśestasmācchuṣmāyaṇaḥ paraḥ .. 52.7..
तृणबिन्दुस्त्रयोविंशे वाल्मीकिस्तत्परः स्मृतः । पञ्चविशे तथा प्राप्ते यस्मिन् वै द्वापरे द्विजाः॥ ५२.८॥
tṛṇabindustrayoviṃśe vālmīkistatparaḥ smṛtaḥ . pañcaviśe tathā prāpte yasmin vai dvāpare dvijāḥ.. 52.8..
सप्तविंशे तथा व्यासो जातूकर्णो महामुनिः । अष्टाविंशे पुनः प्राप्ते ह्यस्मिन् वै द्वापरे द्विजाः । पराशरसुतो व्यासः कृष्णद्वैपायनोऽभवत् । स एव सर्ववेदानां पुराणानां प्रदर्शकः । ५२.९॥ ५२.९॥
saptaviṃśe tathā vyāso jātūkarṇo mahāmuniḥ . aṣṭāviṃśe punaḥ prāpte hyasmin vai dvāpare dvijāḥ . parāśarasuto vyāsaḥ kṛṣṇadvaipāyano'bhavat . sa eva sarvavedānāṃ purāṇānāṃ pradarśakaḥ . 52.9.. 52.9..
पाराशर्यो महायोगी कृष्णद्वैपायनो हरिः । आराध्य देवमीशानं दृष्ट्वा साम्बं त्रिलोचनम्॥ ५२.१॥
pārāśaryo mahāyogī kṛṣṇadvaipāyano hariḥ . ārādhya devamīśānaṃ dṛṣṭvā sāmbaṃ trilocanam.. 52.1..
तत्प्रसादादसौ व्यासं वेदानामकरोत् प्रभुः ॥ ५२.११॥
tatprasādādasau vyāsaṃ vedānāmakarot prabhuḥ .. 52.11..
अथ शिष्यान् प्रिजग्राह चतुरो वेदपारगान् । जैमिनिं च सुमन्तुं च वैशम्पायनमेव च ॥ ५२.१२॥
atha śiṣyān prijagrāha caturo vedapāragān . jaiminiṃ ca sumantuṃ ca vaiśampāyanameva ca .. 52.12..
पैलं तेषां चतुर्थं च पञ्चमं मां महामुनिः । ऋग्वेदश्रावकं पैलं जग्राह स महामुनिः ॥ ५२.१३॥
pailaṃ teṣāṃ caturthaṃ ca pañcamaṃ māṃ mahāmuniḥ . ṛgvedaśrāvakaṃ pailaṃ jagrāha sa mahāmuniḥ .. 52.13..
यजुर्वेदप्रवक्तारं वैशम्पायनमेव च । जैमिनिं सामवेदस्य श्रावकं सोन्वपद्यत ॥ ५२.१४॥
yajurvedapravaktāraṃ vaiśampāyanameva ca . jaiminiṃ sāmavedasya śrāvakaṃ sonvapadyata .. 52.14..
तथैवाथर्ववेदस्य सुमन्तुमृषिसत्तमम् । इतिहासपुराणानि प्रवक्तुं मामयोजयत् ॥ ५२.१५॥
tathaivātharvavedasya sumantumṛṣisattamam . itihāsapurāṇāni pravaktuṃ māmayojayat .. 52.15..
एक आसीद्यजुर्वेदस्तं चतुर्द्धा व्यकल्पयत् । चातुर्होत्रमभूद् तस्मिंस्तेन यज्ञमथाकरोत् ॥ ५२.१६॥
eka āsīdyajurvedastaṃ caturddhā vyakalpayat . cāturhotramabhūd tasmiṃstena yajñamathākarot .. 52.16..
आध्वर्यवं यजुर्भिः स्यादृग्निहोत्रं द्विजोत्तमाः । औद्गात्रं सामभिश्चक्रे ब्रह्मत्वं चाप्यथर्वभिः ॥ ५२.१७॥
ādhvaryavaṃ yajurbhiḥ syādṛgnihotraṃ dvijottamāḥ . audgātraṃ sāmabhiścakre brahmatvaṃ cāpyatharvabhiḥ .. 52.17..
ततः सत्रेच उद्धृत्य ऋग्वेदं कृतवान् प्रभुः । यजूंषि च यजुर्वेदं सामवेदं च सामभिः ॥ ५२.१८॥
tataḥ satreca uddhṛtya ṛgvedaṃ kṛtavān prabhuḥ . yajūṃṣi ca yajurvedaṃ sāmavedaṃ ca sāmabhiḥ .. 52.18..
एकविंशतिभेदेन ऋग्वेदं कृतवान् पुरा । शाखानां तु शतेनैव यजुर्वेदमथाकरोत् ॥ ५२.१९॥
ekaviṃśatibhedena ṛgvedaṃ kṛtavān purā . śākhānāṃ tu śatenaiva yajurvedamathākarot .. 52.19..
सामवेदं सहस्रेण शाखानां प्रबिभेद सः । अथर्वाणमथो वेदं बिभेद नवकेन तु ॥ ५२.२॥
sāmavedaṃ sahasreṇa śākhānāṃ prabibheda saḥ . atharvāṇamatho vedaṃ bibheda navakena tu .. 52.2..
भेदैरष्टादशैर्व्यासः पुराणं कृतवान् प्रभुः । सोऽयमेकश्चतुष्पादो वेदः पूर्वं पुरातनः ॥ ५२.२१॥
bhedairaṣṭādaśairvyāsaḥ purāṇaṃ kṛtavān prabhuḥ . so'yamekaścatuṣpādo vedaḥ pūrvaṃ purātanaḥ .. 52.21..
ओङ्कारो ब्रह्मणो जातः सर्वदोषविशोधनः । वेदविद्यो ऽथ भगवान् वासुदेवः सनातनः ॥ ५२.२२॥
oṅkāro brahmaṇo jātaḥ sarvadoṣaviśodhanaḥ . vedavidyo 'tha bhagavān vāsudevaḥ sanātanaḥ .. 52.22..
स गीयते परो वेदे यो वेदैनं स वेदवित् । एतत् परतरं ब्रह्म ज्योतिरानन्दमुत्तमम् ॥ ५२.२३॥
sa gīyate paro vede yo vedainaṃ sa vedavit . etat parataraṃ brahma jyotirānandamuttamam .. 52.23..
वेदवाक्योदितं तत्त्वं वासुदेवः परं पदम् । वेदविद्यमिमं वेत्ति वेदं वेदपरो मुनिः ॥ ५२.२४॥
vedavākyoditaṃ tattvaṃ vāsudevaḥ paraṃ padam . vedavidyamimaṃ vetti vedaṃ vedaparo muniḥ .. 52.24..
अवेदं परमं वेत्ति वेदनिष्ठः सदेश्वरः । स वेदवेद्यो भगवान् वेदमूर्त्तिर्महेश्वरः॥ ५२.२५॥
avedaṃ paramaṃ vetti vedaniṣṭhaḥ sadeśvaraḥ . sa vedavedyo bhagavān vedamūrttirmaheśvaraḥ.. 52.25..
स एव वेदो वेद्यश्च तमेवाश्रित्य मुच्यते । इत्येदक्षरं वेद्यमोङ्कारं वेदमव्ययम् । अवेदं च विजानाति पाराशर्यो महामुनिः ॥ ५२.२६॥
sa eva vedo vedyaśca tamevāśritya mucyate . ityedakṣaraṃ vedyamoṅkāraṃ vedamavyayam . avedaṃ ca vijānāti pārāśaryo mahāmuniḥ .. 52.26..
इति श्रीकूर्मपुराणे षट्साहस्त्र्यां संहितायां पूर्वविभागे द्वापञ्चाशोऽध्यायः ॥ ॥
iti śrīkūrmapurāṇe ṣaṭsāhastryāṃ saṃhitāyāṃ pūrvavibhāge dvāpañcāśo'dhyāyaḥ .. ..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 60 Vedic Scriptures and 100 of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In