| |
|

This overlay will guide you through the buttons:

सूत उवाच ।
वेदव्यासावताराणि द्वापरे कथितानि तु । महादेवावताराणि कलौ श्रृणुत सुव्रताः ॥ ५३.१॥
vedavyāsāvatārāṇi dvāpare kathitāni tu . mahādevāvatārāṇi kalau śrṛṇuta suvratāḥ .. 53.1..
आद्ये कलियुगे श्वेतो देवदेवो महाद्युतिः । नाम्ना हिताय विप्राणामभूद् वैवस्वतेऽन्तरे ॥ ५३.२॥
ādye kaliyuge śveto devadevo mahādyutiḥ . nāmnā hitāya viprāṇāmabhūd vaivasvate'ntare .. 53.2..
हिमवच्छिखरे रम्ये सकले पर्वतोत्तमे । तस्य शिष्याः शिखायुक्ता वभूवुरमितप्रभाः ॥ ५३.३॥
himavacchikhare ramye sakale parvatottame . tasya śiṣyāḥ śikhāyuktā vabhūvuramitaprabhāḥ .. 53.3..
श्वेतः श्वेतशिखश्चैव श्वेतास्यः श्वेतलोहितः । चत्वारस्ते महात्मानो ब्राह्मणा वेदपारगाः ॥ ५३.४॥
śvetaḥ śvetaśikhaścaiva śvetāsyaḥ śvetalohitaḥ . catvāraste mahātmāno brāhmaṇā vedapāragāḥ .. 53.4..
सुभावो दमनश्चाथ सुहोत्रः कङ्कणस्तथा । लोकाक्षिस्त्वथ योगीन्द्रो जैगीषव्यस्तु सप्तमे ॥ ५३.५॥
subhāvo damanaścātha suhotraḥ kaṅkaṇastathā . lokākṣistvatha yogīndro jaigīṣavyastu saptame .. 53.5..
अष्टमे दधिवाहः स्यान्नवमे ऋषभः प्रभुः । भृगुस्तु दशमे प्रोक्तस्तस्मादुग्रः पुरः स्मृतः ॥ ५३.६॥
aṣṭame dadhivāhaḥ syānnavame ṛṣabhaḥ prabhuḥ . bhṛgustu daśame proktastasmādugraḥ puraḥ smṛtaḥ .. 53.6..
द्वादशेऽति समाख्यातो बाली वाथ त्रयोदशे । चतुर्दशे गौतमस्तु वेदद्रर्शी ततः परम् ॥ ५३.७॥
dvādaśe'ti samākhyāto bālī vātha trayodaśe . caturdaśe gautamastu vedadrarśī tataḥ param .. 53.7..
गोकर्णश्चाभवत् तस्माद् गुहावासः शिखण्डधृक् । जटामाल्यट्टहासश्च दारुको लाङ्गली क्रमात् ॥ ५३.८॥
gokarṇaścābhavat tasmād guhāvāsaḥ śikhaṇḍadhṛk . jaṭāmālyaṭṭahāsaśca dāruko lāṅgalī kramāt .. 53.8..
श्वेतस्तथा परः शूली डिण्डी मुण्डी च वै क्रमात् । सहिष्णुः सोमशर्मा च नकुलीशोऽन्तिमे प्रभुः ॥ ५३.९॥
śvetastathā paraḥ śūlī ḍiṇḍī muṇḍī ca vai kramāt . sahiṣṇuḥ somaśarmā ca nakulīśo'ntime prabhuḥ .. 53.9..
वैवस्वतेऽन्तरे शंभोरवतारास्त्रिशूलिनः । अष्टाविंशतिराख्याता ह्यन्ते कलियुगे प्रभोः । तीर्थे कार्यावतारे स्याद् देवेशो नकुलीश्वरः ॥ ५३.१॥
vaivasvate'ntare śaṃbhoravatārāstriśūlinaḥ . aṣṭāviṃśatirākhyātā hyante kaliyuge prabhoḥ . tīrthe kāryāvatāre syād deveśo nakulīśvaraḥ .. 53.1..
प्रसन्नमनसो दान्ता ऐश्वरीं भक्तिमाश्रिताः । क्रमेण तान् प्रवक्ष्यामि योगिनो योगवित्तमान् ॥ ५३.११॥
prasannamanaso dāntā aiśvarīṃ bhaktimāśritāḥ . krameṇa tān pravakṣyāmi yogino yogavittamān .. 53.11..
श्वेतः श्वेतशिखश्चैव श्वेतास्यः श्वेतलोहितः । दुन्दुभिः शतरूपश्च ऋचीकः केतुमांस्तथा । विकेशश्च विशोकश्च विपापश्शापनाशनः ॥ ५३.१२॥
śvetaḥ śvetaśikhaścaiva śvetāsyaḥ śvetalohitaḥ . dundubhiḥ śatarūpaśca ṛcīkaḥ ketumāṃstathā . vikeśaśca viśokaśca vipāpaśśāpanāśanaḥ .. 53.12..
सुमुखो दुर्मुखश्चैव दुर्दमो दुरतिक्रमः । सनकः सनातनश्चैव तथैवच सनन्दनः ॥ ५३.१३॥
sumukho durmukhaścaiva durdamo duratikramaḥ . sanakaḥ sanātanaścaiva tathaivaca sanandanaḥ .. 53.13..
दालभ्यश्च महायोगी धर्मात्मनो महौजसः । सुधामा विरजाश्चैव शङ्खवाण्यज एव च ॥ ५३.१४॥
dālabhyaśca mahāyogī dharmātmano mahaujasaḥ . sudhāmā virajāścaiva śaṅkhavāṇyaja eva ca .. 53.14..
सारस्वतस्तथा मोघो घनवाहः सुवाहनः । कपिलश्चासुरिश्चैव वोढुः पञ्चशिखो मुनिः ॥ ५३.१५॥
sārasvatastathā mogho ghanavāhaḥ suvāhanaḥ . kapilaścāsuriścaiva voḍhuḥ pañcaśikho muniḥ .. 53.15..
पराशरश्च गर्गश्च भार्गवश्चाङ्गिरास्तथा । बलबन्धुर्निरामित्रः केतुश्रृङ्गस्तपोधनाः ॥ ५३.१६॥
parāśaraśca gargaśca bhārgavaścāṅgirāstathā . balabandhurnirāmitraḥ ketuśrṛṅgastapodhanāḥ .. 53.16..
लम्बोदरश्च लम्बश्च लाम्बाक्षो लम्बकेशकः । सर्वज्ञः समबुद्धिश्च साध्या साध्यस्तथैव च ॥ ५३.१७॥
lambodaraśca lambaśca lāmbākṣo lambakeśakaḥ . sarvajñaḥ samabuddhiśca sādhyā sādhyastathaiva ca .. 53.17..
शुधामा काश्यपश्चैव वसिष्ठो वारिजास्तथा । अत्रिरुग्रस्तथा चैव श्रवणोऽथ सुवैद्यकः ॥ ५३.१८॥
śudhāmā kāśyapaścaiva vasiṣṭho vārijāstathā . atrirugrastathā caiva śravaṇo'tha suvaidyakaḥ .. 53.18..
कुणिश्च कुणिबाहुश्च कुशरीरः कुनेत्रकः । कश्यपोह्युशना चैव च्यवनोऽथ बृहस्पतिः ॥ ५३.१९॥
kuṇiśca kuṇibāhuśca kuśarīraḥ kunetrakaḥ . kaśyapohyuśanā caiva cyavano'tha bṛhaspatiḥ .. 53.19..
उतथ्यो वामदेवश्च महाकायो महानिलिः । वाचश्रवाः सुपीकश्च श्यावाश्वः सुपथीश्वरः ॥ ५३.२॥
utathyo vāmadevaśca mahākāyo mahāniliḥ . vācaśravāḥ supīkaśca śyāvāśvaḥ supathīśvaraḥ .. 53.2..
हरिण्यनाभः कौशल्यो लोकाक्षिः कुथुमिस्तथा । सुमन्तुर्वर्चसो विद्वान् कबन्धः कुषिकन्धरः ॥ ५३.२१॥
hariṇyanābhaḥ kauśalyo lokākṣiḥ kuthumistathā . sumanturvarcaso vidvān kabandhaḥ kuṣikandharaḥ .. 53.21..
प्लक्षो दार्वायणिश्चैव केतुमान् गौतमस्तथा । भल्लाची मधुपिङ्गश्च श्वेतकेतुस्तपोधनः ॥ ५३.२२॥
plakṣo dārvāyaṇiścaiva ketumān gautamastathā . bhallācī madhupiṅgaśca śvetaketustapodhanaḥ .. 53.22..
उषिधा बृहद्रक्षश्च देवलः कविरेव च । शालहोत्रोऽग्निवेश्यश्च युवनाश्वः शरद्वसुः ॥ ५३.२३॥
uṣidhā bṛhadrakṣaśca devalaḥ kavireva ca . śālahotro'gniveśyaśca yuvanāśvaḥ śaradvasuḥ .. 53.23..
छगलः कुण्डकर्णश्च कुन्तश्चैव प्रवाहकः । उलूको विद्युतश्चैव शाद्रको ह्याश्वलायनः ॥ ५३.२४॥
chagalaḥ kuṇḍakarṇaśca kuntaścaiva pravāhakaḥ . ulūko vidyutaścaiva śādrako hyāśvalāyanaḥ .. 53.24..
अक्षपादः कुमारश्च उलूको वत्स एव च । कुशिकश्चैव गर्गश्च मित्रको रुरुरेव च ॥ ५३.२५॥
akṣapādaḥ kumāraśca ulūko vatsa eva ca . kuśikaścaiva gargaśca mitrako rurureva ca .. 53.25..
शिष्या एते महात्मानः सर्वोवर्त्तेषु योगिनाम् । विमला ब्रह्मभूयिष्ठा ज्ञानयोगपरायणाः ॥ ५३.२६॥
śiṣyā ete mahātmānaḥ sarvovartteṣu yoginām . vimalā brahmabhūyiṣṭhā jñānayogaparāyaṇāḥ .. 53.26..
कुर्वन्ति चावताराणि ब्राह्मणानां हिताय हि । योगेश्वराणामादेशाद् वेदसंस्थापनाय वै ॥ ५३.२७॥
kurvanti cāvatārāṇi brāhmaṇānāṃ hitāya hi . yogeśvarāṇāmādeśād vedasaṃsthāpanāya vai .. 53.27..
ये ब्राह्मणाः संस्मरन्ति नमस्यन्ति च सर्वदा । तर्पयन्त्यर्चयन्त्येतान् ब्रह्मविद्यामवाप्नुयुः ॥ ५३.२८॥
ye brāhmaṇāḥ saṃsmaranti namasyanti ca sarvadā . tarpayantyarcayantyetān brahmavidyāmavāpnuyuḥ .. 53.28..
इदं वैवस्वतं प्रोक्तमन्तरं विस्तरेण तु । भविष्यति च सावर्णो दक्षसावर्ण एव च ॥ ५३.२९॥
idaṃ vaivasvataṃ proktamantaraṃ vistareṇa tu . bhaviṣyati ca sāvarṇo dakṣasāvarṇa eva ca .. 53.29..
दशमो ब्रह्मसावर्णो धर्म एकादश स्मृतः। द्वादशो रुद्रसावर्णो रोचमानस्त्रयोदशः ॥ ५३.३॥
daśamo brahmasāvarṇo dharma ekādaśa smṛtaḥ. dvādaśo rudrasāvarṇo rocamānastrayodaśaḥ .. 53.3..
भौत्यश्चतुर्दशः प्रोक्तो भविष्या मनवः क्रमात् । अयं वः कथितो ह्यंशः पूर्वो नारायणेरितः॥ ५३.३१॥
bhautyaścaturdaśaḥ prokto bhaviṣyā manavaḥ kramāt . ayaṃ vaḥ kathito hyaṃśaḥ pūrvo nārāyaṇeritaḥ.. 53.31..
भूतैर्भव्यैर्वर्त्तमानैराख्यानैरुपबृंहितः । यः पठेच्छृणुयाद् वापि श्रावयेद् वा द्विजोत्तमान्॥ ५३.३२॥
bhūtairbhavyairvarttamānairākhyānairupabṛṃhitaḥ . yaḥ paṭhecchṛṇuyād vāpi śrāvayed vā dvijottamān.. 53.32..
सर्वपापविनिर्मुक्तो ब्रह्मणा सह मोदते । पठेद् देवालये स्नात्वा नदीतीरेषु चैव हि ॥ ५३.३३॥
sarvapāpavinirmukto brahmaṇā saha modate . paṭhed devālaye snātvā nadītīreṣu caiva hi .. 53.33..
नारायणं नमस्कृत्य भावेन पुरुषोत्तमम् । नमो देवादिदेवाय देवानां परमात्मने । पुरुषाय पुराणाय विष्णवे कूर्मरूपिणे ॥ ५३.३४॥
nārāyaṇaṃ namaskṛtya bhāvena puruṣottamam . namo devādidevāya devānāṃ paramātmane . puruṣāya purāṇāya viṣṇave kūrmarūpiṇe .. 53.34..
इति श्रीकूर्मपुराणे षट्साहस्त्र्यां संहितायां पूर्वविभागे त्रिपञ्चाशोऽध्यायः ॥ ५३.३५॥
iti śrīkūrmapurāṇe ṣaṭsāhastryāṃ saṃhitāyāṃ pūrvavibhāge tripañcāśo'dhyāyaḥ .. 53.35..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 60 Vedic Scriptures and 100 of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In