| |
|

This overlay will guide you through the buttons:

अथ पृथिव्युद्धारः । श्रीकूर्म उवाच ।
आसीदेकार्णवं घोरमविभागं तमोमयम् । शान्तवातादिकं सर्वं न प्रज्ञायत किञ्चन ॥ ६.१॥
āsīdekārṇavaṃ ghoramavibhāgaṃ tamomayam . śāntavātādikaṃ sarvaṃ na prajñāyata kiñcana .. 6.1..
एकार्णवे तदा तस्मिन् नष्टे स्थावरजङ्गमे । तदा समभवद् ब्रह्मा सहस्त्राक्षः सहस्त्रपात् ॥ ६.२॥
ekārṇave tadā tasmin naṣṭe sthāvarajaṅgame . tadā samabhavad brahmā sahastrākṣaḥ sahastrapāt .. 6.2..
सहस्त्रशीर्षा पुरुषो रुक्मवर्णोह्यतीन्द्रियः । ब्रह्मा नारायणाख्यस्तु सुष्वाप सलिले तदा ॥ ६.३॥
sahastraśīrṣā puruṣo rukmavarṇohyatīndriyaḥ . brahmā nārāyaṇākhyastu suṣvāpa salile tadā .. 6.3..
इमं चोदाहरन्त्यत्र श्लोकं नारायणं प्रति । ब्रह्मस्वरूपिणं देवं जगतः प्रभवाव्ययम् ॥ ६.४॥
imaṃ codāharantyatra ślokaṃ nārāyaṇaṃ prati . brahmasvarūpiṇaṃ devaṃ jagataḥ prabhavāvyayam .. 6.4..
आपो नारा इति प्रोक्ता नाम्ना पूर्वमिति श्रुतिः । अयनं तस्य ता यस्मात् तेन नारायणः स्मृतः ॥ ६.५॥
āpo nārā iti proktā nāmnā pūrvamiti śrutiḥ . ayanaṃ tasya tā yasmāt tena nārāyaṇaḥ smṛtaḥ .. 6.5..
तुल्यं युगसहस्त्रस्य नैशं कालमुपास्य सः । शर्वर्यन्ते प्रकुरुते ब्रह्मत्वं सर्गकारणात् ॥ ६.६॥
tulyaṃ yugasahastrasya naiśaṃ kālamupāsya saḥ . śarvaryante prakurute brahmatvaṃ sargakāraṇāt .. 6.6..
ततस्तु सलिले तस्मिन् विज्ञायान्तर्गतां महीम् । अनुमानात् तदुद्धारं कर्त्तुकामः प्रजापतिः ॥ ६.७॥
tatastu salile tasmin vijñāyāntargatāṃ mahīm . anumānāt taduddhāraṃ karttukāmaḥ prajāpatiḥ .. 6.7..
जलक्रीडासु रुचिरं वाराहं रुपमास्थितः । अधृष्यं मनसाप्यन्यैर्वाङ्मयं ब्रह्मसंज्ञितम् ॥ ६.८॥
jalakrīḍāsu ruciraṃ vārāhaṃ rupamāsthitaḥ . adhṛṣyaṃ manasāpyanyairvāṅmayaṃ brahmasaṃjñitam .. 6.8..
पृथिव्युद्धरणार्थाय प्रविश्य च रसातलम् । दंष्ट्रयाऽभ्युज्जहारैनामात्माधारो धराधरः ॥ ६.९॥
pṛthivyuddharaṇārthāya praviśya ca rasātalam . daṃṣṭrayā'bhyujjahāraināmātmādhāro dharādharaḥ .. 6.9..
दृष्ट्वा दंष्ट्राग्रविन्यस्तां पृथिवीं प्रथितपौरुषम् । अस्तुवञ्जनलोकस्थाः सिद्धा ब्रह्मर्षयो हरिम् ॥ ६.१॥
dṛṣṭvā daṃṣṭrāgravinyastāṃ pṛthivīṃ prathitapauruṣam . astuvañjanalokasthāḥ siddhā brahmarṣayo harim .. 6.1..
ऋषय ऊचुः ।
नमस्ते देवदेवाय ब्रह्मणे परमेष्ठिने । पुरुषाय पुराणाय शाश्वताय जयाय च ॥ ६.११॥
namaste devadevāya brahmaṇe parameṣṭhine . puruṣāya purāṇāya śāśvatāya jayāya ca .. 6.11..
नमः स्वयंभुवे तुभ्यं स्त्रष्ट्रे सर्वार्थवेदिने । नमो हिरण्यगर्भाय वेधसे परमात्मने ॥ ६.१२॥
namaḥ svayaṃbhuve tubhyaṃ straṣṭre sarvārthavedine . namo hiraṇyagarbhāya vedhase paramātmane .. 6.12..
नमस्ते वासुदेवाय विष्णवे विश्वयोनये । नारायणाय देवाय देवानां हितकारिणे ॥ ६.१३॥
namaste vāsudevāya viṣṇave viśvayonaye . nārāyaṇāya devāya devānāṃ hitakāriṇe .. 6.13..
नमोऽस्तु ते चतुर्वक्त्रे शार्ङ्गचक्रासिधारिणे । सर्वभूतात्मभूताय कूटस्थाय नमो नमः ॥ ६.१४॥
namo'stu te caturvaktre śārṅgacakrāsidhāriṇe . sarvabhūtātmabhūtāya kūṭasthāya namo namaḥ .. 6.14..
नमो वेदरहस्याय नमस्ते वेदयोनये । नमो बुद्धाय शुद्धाय नमस्ते ज्ञानरूपिणे ॥ ६.१५॥
namo vedarahasyāya namaste vedayonaye . namo buddhāya śuddhāya namaste jñānarūpiṇe .. 6.15..
नमोऽस्त्वानन्दरूपाय साक्षिणे जगतां नमः । अनन्तायाप्रमेयाय कार्याय करणाय च ॥ ६.१६॥
namo'stvānandarūpāya sākṣiṇe jagatāṃ namaḥ . anantāyāprameyāya kāryāya karaṇāya ca .. 6.16..
नमस्ते पञ्चबूताय पञ्चभूतात्मने नमः । नमो मूलप्रकृतये मायारूपाय ते नमः ॥ ६.१७॥
namaste pañcabūtāya pañcabhūtātmane namaḥ . namo mūlaprakṛtaye māyārūpāya te namaḥ .. 6.17..
नमोऽस्तु ते वराहाय नमस्ते मत्स्यरूपिणे । नमो योगाधिगम्याय नमः सकर्षणाय ते ॥ ६.१८॥
namo'stu te varāhāya namaste matsyarūpiṇe . namo yogādhigamyāya namaḥ sakarṣaṇāya te .. 6.18..
नमस्त्रिमूर्तये तुभ्यं त्रिधाम्ने दिव्यतेजसे । नमः सिद्धाय पूज्याय गुणत्रयविभागिने ॥ ६.१९॥
namastrimūrtaye tubhyaṃ tridhāmne divyatejase . namaḥ siddhāya pūjyāya guṇatrayavibhāgine .. 6.19..
तमोऽस्त्वादित्यवर्णाय नमस्ते पद्मयोनये । नमोऽमूर्त्ताय मूर्ताय माधवाय नमो नमः ॥ ६.२॥
tamo'stvādityavarṇāya namaste padmayonaye . namo'mūrttāya mūrtāya mādhavāya namo namaḥ .. 6.2..
त्वयैव सृष्टमखिलं त्वय्येव लयमेष्यति । पालयैतज्जगत् सर्वं त्राता त्वं शरणं गतिः ॥ ६.२१॥
tvayaiva sṛṣṭamakhilaṃ tvayyeva layameṣyati . pālayaitajjagat sarvaṃ trātā tvaṃ śaraṇaṃ gatiḥ .. 6.21..
इत्थं स भगवान् विष्णुः सनकाद्यैरभिष्टुतः । प्रसादमकरोत् तेषां वराहवपुरीश्वरः ॥ ६.२२॥
itthaṃ sa bhagavān viṣṇuḥ sanakādyairabhiṣṭutaḥ . prasādamakarot teṣāṃ varāhavapurīśvaraḥ .. 6.22..
ततः संस्थानमानीय पृथिवीं पृथिवीधरः । मुमोच रूपं मनसा धारयित्वा प्रजापतिः ॥ ६.२३॥
tataḥ saṃsthānamānīya pṛthivīṃ pṛthivīdharaḥ . mumoca rūpaṃ manasā dhārayitvā prajāpatiḥ .. 6.23..
तस्योपरि जलौघस्य महतो नौरिव स्थिता । विततत्वाच्च देहस्य न मही याति संप्लवम् ॥ ६.२४॥
tasyopari jalaughasya mahato nauriva sthitā . vitatatvācca dehasya na mahī yāti saṃplavam .. 6.24..
पृथिवीं तु समीकृत्य पृथिव्यां सोऽचिनोद् गिरीन् । प्राक्सर्गदग्धानखिलांस्ततः सर्गेऽदधन्मनः ॥ ६.२५॥
pṛthivīṃ tu samīkṛtya pṛthivyāṃ so'cinod girīn . prāksargadagdhānakhilāṃstataḥ sarge'dadhanmanaḥ .. 6.25..
इति श्रीकूर्मपुराणे षट्साहस्त्र्यां संहितायां पूर्वविभागे षष्ठोऽध्यायः॥ ६॥
iti śrīkūrmapurāṇe ṣaṭsāhastryāṃ saṃhitāyāṃ pūrvavibhāge ṣaṣṭho'dhyāyaḥ.. 6..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 60 Vedic Scriptures and 100 of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In