Kurma Purana - Adhyaya 6

Lifting the Earth by Shri Vishnu Avatar-Varaha

ॐ श्री परमात्मने नमः


This overlay will guide you through the buttons:

संस्कृत्म
A English
अथ पृथिव्युद्धारः । श्रीकूर्म उवाच ।
आसीदेकार्णवं घोरमविभागं तमोमयम् । शान्तवातादिकं सर्वं न प्रज्ञायत किञ्चन ॥ ६.१॥
āsīdekārṇavaṃ ghoramavibhāgaṃ tamomayam | śāntavātādikaṃ sarvaṃ na prajñāyata kiñcana || 6.1||

Adhyaya:   6

Shloka :   1

एकार्णवे तदा तस्मिन् नष्टे स्थावरजङ्गमे । तदा समभवद् ब्रह्मा सहस्त्राक्षः सहस्त्रपात् ॥ ६.२॥
ekārṇave tadā tasmin naṣṭe sthāvarajaṅgame | tadā samabhavad brahmā sahastrākṣaḥ sahastrapāt || 6.2||

Adhyaya:   6

Shloka :   2

सहस्त्रशीर्षा पुरुषो रुक्मवर्णोह्यतीन्द्रियः । ब्रह्मा नारायणाख्यस्तु सुष्वाप सलिले तदा ॥ ६.३॥
sahastraśīrṣā puruṣo rukmavarṇohyatīndriyaḥ | brahmā nārāyaṇākhyastu suṣvāpa salile tadā || 6.3||

Adhyaya:   6

Shloka :   3

इमं चोदाहरन्त्यत्र श्लोकं नारायणं प्रति । ब्रह्मस्वरूपिणं देवं जगतः प्रभवाव्ययम् ॥ ६.४॥
imaṃ codāharantyatra ślokaṃ nārāyaṇaṃ prati | brahmasvarūpiṇaṃ devaṃ jagataḥ prabhavāvyayam || 6.4||

Adhyaya:   6

Shloka :   4

आपो नारा इति प्रोक्ता नाम्ना पूर्वमिति श्रुतिः । अयनं तस्य ता यस्मात् तेन नारायणः स्मृतः ॥ ६.५॥
āpo nārā iti proktā nāmnā pūrvamiti śrutiḥ | ayanaṃ tasya tā yasmāt tena nārāyaṇaḥ smṛtaḥ || 6.5||

Adhyaya:   6

Shloka :   5

तुल्यं युगसहस्त्रस्य नैशं कालमुपास्य सः । शर्वर्यन्ते प्रकुरुते ब्रह्मत्वं सर्गकारणात् ॥ ६.६॥
tulyaṃ yugasahastrasya naiśaṃ kālamupāsya saḥ | śarvaryante prakurute brahmatvaṃ sargakāraṇāt || 6.6||

Adhyaya:   6

Shloka :   6

ततस्तु सलिले तस्मिन् विज्ञायान्तर्गतां महीम् । अनुमानात् तदुद्धारं कर्त्तुकामः प्रजापतिः ॥ ६.७॥
tatastu salile tasmin vijñāyāntargatāṃ mahīm | anumānāt taduddhāraṃ karttukāmaḥ prajāpatiḥ || 6.7||

Adhyaya:   6

Shloka :   7

जलक्रीडासु रुचिरं वाराहं रुपमास्थितः । अधृष्यं मनसाप्यन्यैर्वाङ्‌मयं ब्रह्मसंज्ञितम् ॥ ६.८॥
jalakrīḍāsu ruciraṃ vārāhaṃ rupamāsthitaḥ | adhṛṣyaṃ manasāpyanyairvāṅ‌mayaṃ brahmasaṃjñitam || 6.8||

Adhyaya:   6

Shloka :   8

पृथिव्युद्धरणार्थाय प्रविश्य च रसातलम् । दंष्ट्रयाऽभ्युज्जहारैनामात्माधारो धराधरः ॥ ६.९॥
pṛthivyuddharaṇārthāya praviśya ca rasātalam | daṃṣṭrayā'bhyujjahāraināmātmādhāro dharādharaḥ || 6.9||

Adhyaya:   6

Shloka :   9

दृष्ट्वा दंष्ट्राग्रविन्यस्तां पृथिवीं प्रथितपौरुषम् । अस्तुवञ्जनलोकस्थाः सिद्धा ब्रह्मर्षयो हरिम् ॥ ६.१॥
dṛṣṭvā daṃṣṭrāgravinyastāṃ pṛthivīṃ prathitapauruṣam | astuvañjanalokasthāḥ siddhā brahmarṣayo harim || 6.1||

Adhyaya:   6

Shloka :   10

ऋषय ऊचुः ।
नमस्ते देवदेवाय ब्रह्मणे परमेष्ठिने । पुरुषाय पुराणाय शाश्वताय जयाय च ॥ ६.११॥
namaste devadevāya brahmaṇe parameṣṭhine | puruṣāya purāṇāya śāśvatāya jayāya ca || 6.11||

Adhyaya:   6

Shloka :   11

नमः स्वयंभुवे तुभ्यं स्त्रष्ट्रे सर्वार्थवेदिने । नमो हिरण्यगर्भाय वेधसे परमात्मने ॥ ६.१२॥
namaḥ svayaṃbhuve tubhyaṃ straṣṭre sarvārthavedine | namo hiraṇyagarbhāya vedhase paramātmane || 6.12||

Adhyaya:   6

Shloka :   12

नमस्ते वासुदेवाय विष्णवे विश्वयोनये । नारायणाय देवाय देवानां हितकारिणे ॥ ६.१३॥
namaste vāsudevāya viṣṇave viśvayonaye | nārāyaṇāya devāya devānāṃ hitakāriṇe || 6.13||

Adhyaya:   6

Shloka :   13

नमोऽस्तु ते चतुर्वक्त्रे शार्ङ्गचक्रासिधारिणे । सर्वभूतात्मभूताय कूटस्थाय नमो नमः ॥ ६.१४॥
namo'stu te caturvaktre śārṅgacakrāsidhāriṇe | sarvabhūtātmabhūtāya kūṭasthāya namo namaḥ || 6.14||

Adhyaya:   6

Shloka :   14

नमो वेदरहस्याय नमस्ते वेदयोनये । नमो बुद्धाय शुद्धाय नमस्ते ज्ञानरूपिणे ॥ ६.१५॥
namo vedarahasyāya namaste vedayonaye | namo buddhāya śuddhāya namaste jñānarūpiṇe || 6.15||

Adhyaya:   6

Shloka :   15

नमोऽस्त्वानन्दरूपाय साक्षिणे जगतां नमः । अनन्तायाप्रमेयाय कार्याय करणाय च ॥ ६.१६॥
namo'stvānandarūpāya sākṣiṇe jagatāṃ namaḥ | anantāyāprameyāya kāryāya karaṇāya ca || 6.16||

Adhyaya:   6

Shloka :   16

नमस्ते पञ्चबूताय पञ्चभूतात्मने नमः । नमो मूलप्रकृतये मायारूपाय ते नमः ॥ ६.१७॥
namaste pañcabūtāya pañcabhūtātmane namaḥ | namo mūlaprakṛtaye māyārūpāya te namaḥ || 6.17||

Adhyaya:   6

Shloka :   17

नमोऽस्तु ते वराहाय नमस्ते मत्स्यरूपिणे । नमो योगाधिगम्याय नमः सकर्षणाय ते ॥ ६.१८॥
namo'stu te varāhāya namaste matsyarūpiṇe | namo yogādhigamyāya namaḥ sakarṣaṇāya te || 6.18||

Adhyaya:   6

Shloka :   18

नमस्त्रिमूर्तये तुभ्यं त्रिधाम्ने दिव्यतेजसे । नमः सिद्धाय पूज्याय गुणत्रयविभागिने ॥ ६.१९॥
namastrimūrtaye tubhyaṃ tridhāmne divyatejase | namaḥ siddhāya pūjyāya guṇatrayavibhāgine || 6.19||

Adhyaya:   6

Shloka :   19

तमोऽस्त्वादित्यवर्णाय नमस्ते पद्मयोनये । नमोऽमूर्त्ताय मूर्ताय माधवाय नमो नमः ॥ ६.२॥
tamo'stvādityavarṇāya namaste padmayonaye | namo'mūrttāya mūrtāya mādhavāya namo namaḥ || 6.2||

Adhyaya:   6

Shloka :   20

त्वयैव सृष्टमखिलं त्वय्येव लयमेष्यति । पालयैतज्जगत् सर्वं त्राता त्वं शरणं गतिः ॥ ६.२१॥
tvayaiva sṛṣṭamakhilaṃ tvayyeva layameṣyati | pālayaitajjagat sarvaṃ trātā tvaṃ śaraṇaṃ gatiḥ || 6.21||

Adhyaya:   6

Shloka :   21

इत्थं स भगवान् विष्णुः सनकाद्यैरभिष्टुतः । प्रसादमकरोत् तेषां वराहवपुरीश्वरः ॥ ६.२२॥
itthaṃ sa bhagavān viṣṇuḥ sanakādyairabhiṣṭutaḥ | prasādamakarot teṣāṃ varāhavapurīśvaraḥ || 6.22||

Adhyaya:   6

Shloka :   22

ततः संस्थानमानीय पृथिवीं पृथिवीधरः । मुमोच रूपं मनसा धारयित्वा प्रजापतिः ॥ ६.२३॥
tataḥ saṃsthānamānīya pṛthivīṃ pṛthivīdharaḥ | mumoca rūpaṃ manasā dhārayitvā prajāpatiḥ || 6.23||

Adhyaya:   6

Shloka :   23

तस्योपरि जलौघस्य महतो नौरिव स्थिता । विततत्वाच्च देहस्य न मही याति संप्लवम् ॥ ६.२४॥
tasyopari jalaughasya mahato nauriva sthitā | vitatatvācca dehasya na mahī yāti saṃplavam || 6.24||

Adhyaya:   6

Shloka :   24

पृथिवीं तु समीकृत्य पृथिव्यां सोऽचिनोद् गिरीन् । प्राक्‌सर्गदग्धानखिलांस्ततः सर्गेऽदधन्मनः ॥ ६.२५॥
pṛthivīṃ tu samīkṛtya pṛthivyāṃ so'cinod girīn | prāk‌sargadagdhānakhilāṃstataḥ sarge'dadhanmanaḥ || 6.25||

Adhyaya:   6

Shloka :   25

इति श्रीकूर्मपुराणे षट्साहस्त्र्यां संहितायां पूर्वविभागे षष्ठोऽध्यायः॥ ६॥
iti śrīkūrmapurāṇe ṣaṭsāhastryāṃ saṃhitāyāṃ pūrvavibhāge ṣaṣṭho'dhyāyaḥ|| 6||

Adhyaya:   6

Shloka :   26

ॐ श्री परमात्मने नमः

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

Gyaandweep Gyaandweep

namo namaḥ!

Sign Up to explore more than 35 Vedic Scriptures, one verse at a time.

Login to track your learning and teaching progress.


Sign In