| |
|

This overlay will guide you through the buttons:

एतच्छ्रुत्वा तु वचनं नारदाद्या महर्षयः । प्रणम्य वरदं विष्णुं पप्रच्छुः संशयान्विता ॥ ९.१॥
etacchrutvā tu vacanaṃ nāradādyā maharṣayaḥ . praṇamya varadaṃ viṣṇuṃ papracchuḥ saṃśayānvitā .. 9.1..
मुनयः ऊचुः
कथितो भवता सर्गो मुख्यादीनां जनार्दन । इदानीं संशयं चेममस्माकं छेत्तुमर्हसि ॥ ९.२॥
kathito bhavatā sargo mukhyādīnāṃ janārdana . idānīṃ saṃśayaṃ cemamasmākaṃ chettumarhasi .. 9.2..
कथं स भगवानीशः पूर्वजोऽपि पिनाकधृक् । पुत्रत्वमगच्छंभुर्ब्रह्मणोऽव्यक्तजन्मनः ॥ ९.३॥
kathaṃ sa bhagavānīśaḥ pūrvajo'pi pinākadhṛk . putratvamagacchaṃbhurbrahmaṇo'vyaktajanmanaḥ .. 9.3..
कथं च भगवाञ्जज्ञे ब्रह्मा लोकपितामहः । अण्डजो जगतामीशस्तन्नो वक्तुमिहार्हसि ॥ ९.४॥
kathaṃ ca bhagavāñjajñe brahmā lokapitāmahaḥ . aṇḍajo jagatāmīśastanno vaktumihārhasi .. 9.4..
श्रृणुध्वमृषयः सर्वे शंकरस्यामितौजसः । पुत्रत्वं ब्रह्मणस्तस्य पद्मयोनित्वमेव च ॥ ९.५॥
śrṛṇudhvamṛṣayaḥ sarve śaṃkarasyāmitaujasaḥ . putratvaṃ brahmaṇastasya padmayonitvameva ca .. 9.5..
अतीतकल्पावसाने तमोभूतं जगत्त्रयम् । आसीदेकार्णवं सर्वं न देवाद्या न चर्षयः ॥ ९.६॥
atītakalpāvasāne tamobhūtaṃ jagattrayam . āsīdekārṇavaṃ sarvaṃ na devādyā na carṣayaḥ .. 9.6..
तत्र नारायणो देवो निर्जने निरुपप्लवे । आश्रित्य शेषशयनं सुष्वाप पुरुषोत्तमः ॥ ९.७॥
tatra nārāyaṇo devo nirjane nirupaplave . āśritya śeṣaśayanaṃ suṣvāpa puruṣottamaḥ .. 9.7..
सहस्रशीर्षा भूत्वा स सहस्राक्षः सहस्रपात् । सहस्रबाहुः सर्वज्ञश्चिन्त्यमानो मनीषिभिः ॥ ९.८॥
sahasraśīrṣā bhūtvā sa sahasrākṣaḥ sahasrapāt . sahasrabāhuḥ sarvajñaścintyamāno manīṣibhiḥ .. 9.8..
पीतवासा विशालाक्षो नीलजीमूतसन्निभः । महाविभूतिर्योगात्मा योगिनां हृदयालयः ॥ ९.९॥
pītavāsā viśālākṣo nīlajīmūtasannibhaḥ . mahāvibhūtiryogātmā yogināṃ hṛdayālayaḥ .. 9.9..
कदाचित् तस्य सुप्तस्य लीलार्थं दिव्यमद्भुतम् । त्रैलोक्यसारं विमलं नाभ्यां पङ्कजमुद्वभौ ॥ ९.१॥
kadācit tasya suptasya līlārthaṃ divyamadbhutam . trailokyasāraṃ vimalaṃ nābhyāṃ paṅkajamudvabhau .. 9.1..
शतयोजनविस्तीर्णं तरुणादित्यसन्निभम् । दिव्यगन्धमयं पुण्यं कर्णिकाकेसरान्वितम् ॥ ९.११॥
śatayojanavistīrṇaṃ taruṇādityasannibham . divyagandhamayaṃ puṇyaṃ karṇikākesarānvitam .. 9.11..
तस्यैवं सुचिरं कालं वर्तमानस्य शार्ङ्गिणः । हिरण्यगर्भो भगवांस्तं देशमुपचक्रमे ॥ ९.१२॥
tasyaivaṃ suciraṃ kālaṃ vartamānasya śārṅgiṇaḥ . hiraṇyagarbho bhagavāṃstaṃ deśamupacakrame .. 9.12..
स तं करेण विश्वात्मा समुत्थाप्य सनातनम् । प्रोवाच मधुरं वाक्यं मायया तस्य मोहितः ॥ ९.१३॥
sa taṃ kareṇa viśvātmā samutthāpya sanātanam . provāca madhuraṃ vākyaṃ māyayā tasya mohitaḥ .. 9.13..
अस्मिन्नेकार्णवे घोरे निर्जने तमसावृते । एकाकी को भवाञ्छेते ब्रूहि मे पुरुषर्षभ ॥ ९.१४॥
asminnekārṇave ghore nirjane tamasāvṛte . ekākī ko bhavāñchete brūhi me puruṣarṣabha .. 9.14..
तस्य तद् वचनं श्रुत्वा विहस्य गरुडध्वजः । उवाच देवं ब्रह्माणं मेघगम्भीरनिःस्वनः ॥ ९.१५॥
tasya tad vacanaṃ śrutvā vihasya garuḍadhvajaḥ . uvāca devaṃ brahmāṇaṃ meghagambhīraniḥsvanaḥ .. 9.15..
भो भो नारायणं देवं लोकानां प्रभवाव्ययम् । महायोगीश्वरं मां त्वं जानीहि पुरुषोत्तमम् ॥ ९.१६॥
bho bho nārāyaṇaṃ devaṃ lokānāṃ prabhavāvyayam . mahāyogīśvaraṃ māṃ tvaṃ jānīhi puruṣottamam .. 9.16..
मयि पश्य जगत् कृत्स्नं त्वां च लोकपितामहम् । सपर्वतमहाद्वीपं समुद्रैः सप्तभिर्वृतम् ॥ ९.१७॥
mayi paśya jagat kṛtsnaṃ tvāṃ ca lokapitāmaham . saparvatamahādvīpaṃ samudraiḥ saptabhirvṛtam .. 9.17..
एवमाभाष्य विश्चात्मा प्रोवाच पुरुषं हरिः । जानन्नपि महायोगी को भवानिति वेधसम् ॥ ९.१८॥
evamābhāṣya viścātmā provāca puruṣaṃ hariḥ . jānannapi mahāyogī ko bhavāniti vedhasam .. 9.18..
ततः प्रहस्य भगवान् ब्रह्मा वेदनिधिः प्रभुः । प्रत्युवाचाम्बुजाभाक्षं सस्मितं श्लक्ष्णया गिरा ॥ ९.१९॥
tataḥ prahasya bhagavān brahmā vedanidhiḥ prabhuḥ . pratyuvācāmbujābhākṣaṃ sasmitaṃ ślakṣṇayā girā .. 9.19..
अहं धाता विधाता च स्वयंभूः प्रपितामहः । मय्येव संस्थितं विश्वं ब्रह्माऽहं विश्वतोमुखः ॥ ९.२॥
ahaṃ dhātā vidhātā ca svayaṃbhūḥ prapitāmahaḥ . mayyeva saṃsthitaṃ viśvaṃ brahmā'haṃ viśvatomukhaḥ .. 9.2..
श्रुत्वा वाचं स भगवान् विष्णुः सत्यपराक्रमः । अनुज्ञाप्याथ योगेन प्रविष्टो ब्रह्मणस्तनुम् ॥ ९.२१॥
śrutvā vācaṃ sa bhagavān viṣṇuḥ satyaparākramaḥ . anujñāpyātha yogena praviṣṭo brahmaṇastanum .. 9.21..
त्रलोक्यमेतत् सकलं सदेवासुरमानुषम् । उदरे तस्य देवस्य दृष्ट्वा विस्मयमागतः ॥ ९.२२॥
tralokyametat sakalaṃ sadevāsuramānuṣam . udare tasya devasya dṛṣṭvā vismayamāgataḥ .. 9.22..
तदास्य वक्त्रान्निष्क्रम्य पन्नगेन्द्रनिकेतनः । अजातश्मश्रुर्भगवान् पितामहमथाब्रवीत् ॥ ९.२३॥
tadāsya vaktrānniṣkramya pannagendraniketanaḥ . ajātaśmaśrurbhagavān pitāmahamathābravīt .. 9.23..
भवानप्येवमेवाद्य शाश्वतं हि ममोदरम् । प्रविश्य लोकान् पश्यैतान् विचित्रान् पुरुषर्षभ ॥ ९.२४॥
bhavānapyevamevādya śāśvataṃ hi mamodaram . praviśya lokān paśyaitān vicitrān puruṣarṣabha .. 9.24..
ततः प्रह्लादनीं वाणी श्रुत्वा तस्याभिनन्द्य च । श्रीपतेरुदरं भूयः प्रविवेश कुशध्वजः ॥ ९.२५॥
tataḥ prahlādanīṃ vāṇī śrutvā tasyābhinandya ca . śrīpaterudaraṃ bhūyaḥ praviveśa kuśadhvajaḥ .. 9.25..
तानेव लोकान् गर्भस्थानपश्यत् सत्यविक्रमः । पर्यटित्वाथ देवस्य ददृशेऽन्तं न वै हरेः ॥ ९.२६॥
tāneva lokān garbhasthānapaśyat satyavikramaḥ . paryaṭitvātha devasya dadṛśe'ntaṃ na vai hareḥ .. 9.26..
ततो द्वाराणि सर्वाणि पिहितानि महात्मना । जनार्दनेन ब्रह्माऽसौ नाभ्यां द्वारमविन्दत ॥ ९.२७॥
tato dvārāṇi sarvāṇi pihitāni mahātmanā . janārdanena brahmā'sau nābhyāṃ dvāramavindata .. 9.27..
तत्र योगबलेनासौ प्रविश्य कनकाण्डजः । उज्जहारात्मनो रूपं पुष्कराच्चतुराननः ॥ ९.२८॥
tatra yogabalenāsau praviśya kanakāṇḍajaḥ . ujjahārātmano rūpaṃ puṣkarāccaturānanaḥ .. 9.28..
विरराजारविन्दस्थः पद्मगर्भसमद्युतिः । ब्रह्मा स्वयंभूर्भगवान् जगद्योनिः पितामहः ॥ ९.२९॥
virarājāravindasthaḥ padmagarbhasamadyutiḥ . brahmā svayaṃbhūrbhagavān jagadyoniḥ pitāmahaḥ .. 9.29..
समन्यमानो विश्वेशमात्मानं परमं पदम् । प्रोवाच पुरुषं विष्णुं मेघगम्भीरया गिरा ॥ ९.३॥
samanyamāno viśveśamātmānaṃ paramaṃ padam . provāca puruṣaṃ viṣṇuṃ meghagambhīrayā girā .. 9.3..
कृतं किं भवतेदानीमात्मनो जयकाङ्क्षया । एकोऽहं प्रबलो नान्यो मां वै कोऽभिभविष्यति ॥ ९.३१॥
kṛtaṃ kiṃ bhavatedānīmātmano jayakāṅkṣayā . eko'haṃ prabalo nānyo māṃ vai ko'bhibhaviṣyati .. 9.31..
श्रुत्वा नारायणो वाक्यं ब्रह्मणो लोकमन्त्रिणः । सान्त्वपूर्वमिदं वाक्यं बभाषे मधुरं हरिः ॥ ९.३२॥
śrutvā nārāyaṇo vākyaṃ brahmaṇo lokamantriṇaḥ . sāntvapūrvamidaṃ vākyaṃ babhāṣe madhuraṃ hariḥ .. 9.32..
भवान् धाता विधाता च स्वयंभूः प्रपितामहः । न मात्सर्याभियोगेन द्वाराणि पिहितानि मे ॥ ९.३३॥
bhavān dhātā vidhātā ca svayaṃbhūḥ prapitāmahaḥ . na mātsaryābhiyogena dvārāṇi pihitāni me .. 9.33..
किन्तु लीलार्थमेवैतन्न त्वां बाधितुमिच्छया । को हि बाधितुमन्विच्छेद् देवदेवं पितामहम् ॥ ९.३४॥
kintu līlārthamevaitanna tvāṃ bādhitumicchayā . ko hi bādhitumanvicched devadevaṃ pitāmaham .. 9.34..
न तेऽन्यथाऽवमन्तव्यं मान्यो मे सर्वथा भवान् । सर्वमन्वय कल्याणं यन्मयाऽपहृतं तव ॥ ९.३५॥
na te'nyathā'vamantavyaṃ mānyo me sarvathā bhavān . sarvamanvaya kalyāṇaṃ yanmayā'pahṛtaṃ tava .. 9.35..
अस्माच्च कारणाद् ब्रह्मन् पुत्रो भवतु मे भवान् । पद्मयोनिरिति ख्यातो मत्प्रियार्थं जगन्मय ॥ ९.३६॥
asmācca kāraṇād brahman putro bhavatu me bhavān . padmayoniriti khyāto matpriyārthaṃ jaganmaya .. 9.36..
ततः स भगवान् देवो वरं दत्त्वा किरीटिने । प्रहर्षमतुलं गत्वा पुनर्विष्णुमभाषत ॥ ९.३७॥
tataḥ sa bhagavān devo varaṃ dattvā kirīṭine . praharṣamatulaṃ gatvā punarviṣṇumabhāṣata .. 9.37..
भवान् सर्वात्मकोऽनन्तः सर्वेषां परमेश्वरः । सर्वभूतान्तरात्मा वै परं बह्म सनातनम् ॥ ९.३८॥
bhavān sarvātmako'nantaḥ sarveṣāṃ parameśvaraḥ . sarvabhūtāntarātmā vai paraṃ bahma sanātanam .. 9.38..
अहं वै सर्वलोकानामात्मा लोकोमहेश्वरः । मन्मयं सर्वमेवेदं ब्रह्माऽहं पुरुषः परः ॥ ९.३९॥
ahaṃ vai sarvalokānāmātmā lokomaheśvaraḥ . manmayaṃ sarvamevedaṃ brahmā'haṃ puruṣaḥ paraḥ .. 9.39..
नावाभ्यां विद्यते ह्यन्यो लोकानां परमेश्वरः । एका मूर्तिर्द्विधा भिन्ना नारायणपितामहौ ॥ ९.४॥
nāvābhyāṃ vidyate hyanyo lokānāṃ parameśvaraḥ . ekā mūrtirdvidhā bhinnā nārāyaṇapitāmahau .. 9.4..
तेनैवमुक्तो ब्रह्माणं वासुदेवोऽब्रवीदिदम् । इयं प्रतिज्ञा भवतो विनाशाय भविष्यति ॥ ९.४१॥
tenaivamukto brahmāṇaṃ vāsudevo'bravīdidam . iyaṃ pratijñā bhavato vināśāya bhaviṣyati .. 9.41..
किं न पश्यसि योगेशं ब्रह्माधिपतिमव्ययम् । प्रधानपुरुषेशानं वेदाहं परमेश्वरम् ॥ ९.४२॥
kiṃ na paśyasi yogeśaṃ brahmādhipatimavyayam . pradhānapuruṣeśānaṃ vedāhaṃ parameśvaram .. 9.42..
यं न पश्यन्ति योगीन्द्राः सांख्या अपि महेश्वरम् । अनादिनिधनं ब्रह्म तमेव शरणं व्रज ॥ ९.४३॥
yaṃ na paśyanti yogīndrāḥ sāṃkhyā api maheśvaram . anādinidhanaṃ brahma tameva śaraṇaṃ vraja .. 9.43..
ततः क्रुद्धोऽम्बुजाभाक्षं ब्रह्मा प्रोवाच केशवम् । भवान्न नूनमात्मानं वेद्मि तत्परमाक्षरम् ॥ ९.४४॥
tataḥ kruddho'mbujābhākṣaṃ brahmā provāca keśavam . bhavānna nūnamātmānaṃ vedmi tatparamākṣaram .. 9.44..
ब्रह्माणं जगतामेकमात्मानं परमं पदम् । नावाभ्यां विद्यते ह्यन्यो लोकानां परमेश्वरः ॥ ९.४५॥
brahmāṇaṃ jagatāmekamātmānaṃ paramaṃ padam . nāvābhyāṃ vidyate hyanyo lokānāṃ parameśvaraḥ .. 9.45..
संत्यज्य निद्रां विपुलां स्वमात्मानं विलोकय । तस्य तत्क्रोधजं वाक्यं श्रुत्वा विष्णुरभाषत ॥ ९.४६॥
saṃtyajya nidrāṃ vipulāṃ svamātmānaṃ vilokaya . tasya tatkrodhajaṃ vākyaṃ śrutvā viṣṇurabhāṣata .. 9.46..
मामैवं वद कल्याण परिवादं महात्मनः । न मेह्यविदितं ब्रह्मन् नान्यथाऽहं वदामि ते ॥ ९.४७॥
māmaivaṃ vada kalyāṇa parivādaṃ mahātmanaḥ . na mehyaviditaṃ brahman nānyathā'haṃ vadāmi te .. 9.47..
किन्तु मोहयति ब्रह्मन् भवन्तं पारमेश्वरी । मायाशेषविशेषाणां हेतुरात्मसमुद्भवा ॥ ९.४८॥
kintu mohayati brahman bhavantaṃ pārameśvarī . māyāśeṣaviśeṣāṇāṃ heturātmasamudbhavā .. 9.48..
एतावदुक्त्वा भगवान् विष्णुस्तूष्णीं बभूव ह । ज्ञात्वा तत् परमं तत्त्वं स्वमात्मानं महेश्वरम् ॥ ९.४९॥
etāvaduktvā bhagavān viṣṇustūṣṇīṃ babhūva ha . jñātvā tat paramaṃ tattvaṃ svamātmānaṃ maheśvaram .. 9.49..
कुतोह्यपरिमेयात्मा भूतानां परमेश्वरः । प्रसादं ब्रह्मणे कर्तुं प्रादुरासीत्ततो हरः ॥ ९.५॥
kutohyaparimeyātmā bhūtānāṃ parameśvaraḥ . prasādaṃ brahmaṇe kartuṃ prādurāsīttato haraḥ .. 9.5..
ललाटनयनोऽनन्तो जटामण्डलमण्डितः । त्रिशूलपाणिर्भगवांस्तेजसां परमो निधिः ॥ ९.५१॥
lalāṭanayano'nanto jaṭāmaṇḍalamaṇḍitaḥ . triśūlapāṇirbhagavāṃstejasāṃ paramo nidhiḥ .. 9.51..
दिव्यां विशालां ग्रथितां ग्रहैः सार्केन्दुतारकैः । मालामत्यद्भुताकारां धारयन्पादलम्बिनीम् ॥ ९.५२॥
divyāṃ viśālāṃ grathitāṃ grahaiḥ sārkendutārakaiḥ . mālāmatyadbhutākārāṃ dhārayanpādalambinīm .. 9.52..
तं दृष्ट्वा देवमीशानं ब्रह्मा लोकपितामहः । मोहितो माययात्यर्थं पीतवासलमब्रवीत् ॥ ९.५३॥
taṃ dṛṣṭvā devamīśānaṃ brahmā lokapitāmahaḥ . mohito māyayātyarthaṃ pītavāsalamabravīt .. 9.53..
क एष पुरुषोऽनन्तः शूलपाणिस्त्रिलोचनः । तेजोराशिरमेयात्मा समायाति जनार्दन ॥ ९.५४॥
ka eṣa puruṣo'nantaḥ śūlapāṇistrilocanaḥ . tejorāśirameyātmā samāyāti janārdana .. 9.54..
तस्य तद्वचनं श्रुत्वा विष्णुर्दानवमर्दनः । अपश्यदीश्वरं देवं ज्वलन्तं विमलेऽम्भसि ॥ ९.५५॥
tasya tadvacanaṃ śrutvā viṣṇurdānavamardanaḥ . apaśyadīśvaraṃ devaṃ jvalantaṃ vimale'mbhasi .. 9.55..
ज्ञात्वा तं परमं भावमैश्वरं ब्रह्मभावनम् । प्रोवाचोत्थाय भगवान् देवदेवं पितामहम् ॥ ९.५६॥
jñātvā taṃ paramaṃ bhāvamaiśvaraṃ brahmabhāvanam . provācotthāya bhagavān devadevaṃ pitāmaham .. 9.56..
अयं देवो महादेवः स्वयंज्योतिः सनातनः । अनादिनिधनोऽचिन्त्यो लोकानामीश्वरो महान् ॥ ९.५७॥
ayaṃ devo mahādevaḥ svayaṃjyotiḥ sanātanaḥ . anādinidhano'cintyo lokānāmīśvaro mahān .. 9.57..
शंकरः शंभुरीशानः सर्वात्मा परमेश्वरः । भूतानामधिपो योगी महेशो विमलः शिवः ॥ ९.५८॥
śaṃkaraḥ śaṃbhurīśānaḥ sarvātmā parameśvaraḥ . bhūtānāmadhipo yogī maheśo vimalaḥ śivaḥ .. 9.58..
एष धाता विधाता च प्रधानपुरुषेश्वरः । यं प्रपश्यन्ति यतयो ब्रह्मभावेन भाविताः ॥ ९.५९॥
eṣa dhātā vidhātā ca pradhānapuruṣeśvaraḥ . yaṃ prapaśyanti yatayo brahmabhāvena bhāvitāḥ .. 9.59..
सृजत्येष जगत् कृत्स्नं पाति संहरते तथा । कालो भूत्वा महादेवः केवलो निष्कलः शिवः ॥ ९.६॥
sṛjatyeṣa jagat kṛtsnaṃ pāti saṃharate tathā . kālo bhūtvā mahādevaḥ kevalo niṣkalaḥ śivaḥ .. 9.6..
ब्रह्माणं विदधे पूर्वं भवन्तं यः सनातनः । वेदांश्च प्रददौ तुभ्यं सोऽयमायाति शंकरः ॥ ९.६१॥
brahmāṇaṃ vidadhe pūrvaṃ bhavantaṃ yaḥ sanātanaḥ . vedāṃśca pradadau tubhyaṃ so'yamāyāti śaṃkaraḥ .. 9.61..
अस्यैव चापरां मूर्ति विश्वयोनिं सनातनीम् । वासुदेवाभिधानां मामवेहि प्रपितामह ॥ ९.६२॥
asyaiva cāparāṃ mūrti viśvayoniṃ sanātanīm . vāsudevābhidhānāṃ māmavehi prapitāmaha .. 9.62..
किं न पश्यसि योगेशं ब्रह्माधिपतिमव्ययम् । दिव्यं भवतु ते चक्षुर्येन द्रक्ष्यसि तत्परम् ॥ ९.६३॥
kiṃ na paśyasi yogeśaṃ brahmādhipatimavyayam . divyaṃ bhavatu te cakṣuryena drakṣyasi tatparam .. 9.63..
लब्ध्वा शैवं तदा चक्षुर्विष्णोर्लोकपितामहः । बुबुधे परमेशानं पुरतः समवस्थितम् ॥ ९.६४॥
labdhvā śaivaṃ tadā cakṣurviṣṇorlokapitāmahaḥ . bubudhe parameśānaṃ purataḥ samavasthitam .. 9.64..
स लब्ध्वा परमं ज्ञानमैश्वरं प्रपितामहः । प्रपेदे शरणं देवं तमेव पितरं शिवम् ॥ ९.६५॥
sa labdhvā paramaṃ jñānamaiśvaraṃ prapitāmahaḥ . prapede śaraṇaṃ devaṃ tameva pitaraṃ śivam .. 9.65..
ओंकारं समनुस्मृत्य संस्तभ्यात्मानमात्मना । अथर्वशिरसा देवं तुष्टाव च कृताञ्जलिः ॥ ९.६६॥
oṃkāraṃ samanusmṛtya saṃstabhyātmānamātmanā . atharvaśirasā devaṃ tuṣṭāva ca kṛtāñjaliḥ .. 9.66..
संस्तुतस्तेन। भगवान् ब्रह्मणा परमेश्वरः । अवाप परमां प्रीतिं व्याजहार स्मयन्निव ॥ ९.६७॥
saṃstutastena. bhagavān brahmaṇā parameśvaraḥ . avāpa paramāṃ prītiṃ vyājahāra smayanniva .. 9.67..
मत्समस्त्वं न संदेहो मद्भक्तश्च यतो भवान् । मयैवोत्पादितः पूर्वं लोकसृष्ट्यर्थमव्ययम् ॥ ९.६८॥
matsamastvaṃ na saṃdeho madbhaktaśca yato bhavān . mayaivotpāditaḥ pūrvaṃ lokasṛṣṭyarthamavyayam .. 9.68..
त्वमात्मा ह्यादिपुरुषो मम देहसमुद्भवः । वरं वरय विश्वात्मन् वरदोऽहं तवानघ ॥ ९.६९॥
tvamātmā hyādipuruṣo mama dehasamudbhavaḥ . varaṃ varaya viśvātman varado'haṃ tavānagha .. 9.69..
स देवदेववचनं निशम्य कमलोद्भवः । निरीक्ष्य विष्णुं पुरुषं प्रणम्याह वृषध्वजम् ॥ ९.७॥
sa devadevavacanaṃ niśamya kamalodbhavaḥ . nirīkṣya viṣṇuṃ puruṣaṃ praṇamyāha vṛṣadhvajam .. 9.7..
भगवन् भूतभव्येश महादेवाम्बिकापते । त्वामेव पुत्रमिच्छामि त्वया वा सदृशं सतम् ॥ ९.७१॥
bhagavan bhūtabhavyeśa mahādevāmbikāpate . tvāmeva putramicchāmi tvayā vā sadṛśaṃ satam .. 9.71..
मोहितोऽस्मि महादेव मायया सूक्ष्मया त्वया । न जाने परमं भावं याथातथ्येन ते शिव ॥ ९.७२॥
mohito'smi mahādeva māyayā sūkṣmayā tvayā . na jāne paramaṃ bhāvaṃ yāthātathyena te śiva .. 9.72..
त्वमेव देव भक्तानां भ्राता माता पिता सुहृत् । प्रसीद तव पादाब्जं नमामि शरणागतः ॥ ९.७३॥
tvameva deva bhaktānāṃ bhrātā mātā pitā suhṛt . prasīda tava pādābjaṃ namāmi śaraṇāgataḥ .. 9.73..
स तस्य वचनं श्रुत्वा जगन्नाथो वृषध्वजः । व्याजहार तदा पुत्रं समालोक्य जनार्दनम् ॥ ९.७४॥
sa tasya vacanaṃ śrutvā jagannātho vṛṣadhvajaḥ . vyājahāra tadā putraṃ samālokya janārdanam .. 9.74..
यदर्थितं भगवता तत्करिष्यामि पुत्रक । विज्ञानमैश्वरं दिव्यमुत्पत्स्यति तवानघ ॥ ९.७५॥
yadarthitaṃ bhagavatā tatkariṣyāmi putraka . vijñānamaiśvaraṃ divyamutpatsyati tavānagha .. 9.75..
त्वमेव सर्वभूतानामादिकर्ता नियोजितः । तथा कुरुष्व देवेश मयां लोकपितामह ॥ ९.७६॥
tvameva sarvabhūtānāmādikartā niyojitaḥ . tathā kuruṣva deveśa mayāṃ lokapitāmaha .. 9.76..
एष नारायणोऽनन्तो ममैव परमा तनुः । भविष्यति तवेशानो योगक्षेमवहो हरिः ॥ ९.७७॥
eṣa nārāyaṇo'nanto mamaiva paramā tanuḥ . bhaviṣyati taveśāno yogakṣemavaho hariḥ .. 9.77..
एवं व्याहृत्य हस्ताभ्यां प्रीतात्मा परमेश्वरः । संस्पृश्य देवं ब्रह्माणं हरिं वचनमब्रवीत् ॥ ९.७८॥
evaṃ vyāhṛtya hastābhyāṃ prītātmā parameśvaraḥ . saṃspṛśya devaṃ brahmāṇaṃ hariṃ vacanamabravīt .. 9.78..
तृष्टोऽस्मि सर्वथाऽहंते भक्त्या तव जगन्मय । वरं वृणीष्वं न ह्यावां विभिन्नौ परमार्थतः ॥ ९.७९॥
tṛṣṭo'smi sarvathā'haṃte bhaktyā tava jaganmaya . varaṃ vṛṇīṣvaṃ na hyāvāṃ vibhinnau paramārthataḥ .. 9.79..
श्रुत्वाऽथ देववचनं विष्णुर्विश्वजगन्मयः । प्राह प्रसन्नया वाचा समालोक्य चतुर्मुखम् ॥ ९.८॥
śrutvā'tha devavacanaṃ viṣṇurviśvajaganmayaḥ . prāha prasannayā vācā samālokya caturmukham .. 9.8..
एष एव वरः श्लाघ्यो यदहं परमेश्वरम् । पश्यामि परमात्मानं भक्तिर्भवतु मे त्वयि ॥ ९.८१॥
eṣa eva varaḥ ślāghyo yadahaṃ parameśvaram . paśyāmi paramātmānaṃ bhaktirbhavatu me tvayi .. 9.81..
तथेत्युक्त्वा महादेवः पुनर्विष्णुमभाषत । भवान् सर्वस्य कार्यस्य कर्ताह़मधिदैवतम् ॥ ९.८२॥
tathetyuktvā mahādevaḥ punarviṣṇumabhāṣata . bhavān sarvasya kāryasya kartāḧamadhidaivatam .. 9.82..
त्वन्मयं मन्मयं चैव सर्वमेतन्न संशयः । भवान् सोमस्त्वहं सूर्यो भवान् रात्रिरहं दिनम् ॥ ९.८३॥
tvanmayaṃ manmayaṃ caiva sarvametanna saṃśayaḥ . bhavān somastvahaṃ sūryo bhavān rātrirahaṃ dinam .. 9.83..
भवान् प्रकृतिरव्यक्तमहं पुरुष एव च । भवान् ज्ञानमहं ज्ञाता भवान् मायाहमीश्वरः ॥ ९.८४॥
bhavān prakṛtiravyaktamahaṃ puruṣa eva ca . bhavān jñānamahaṃ jñātā bhavān māyāhamīśvaraḥ .. 9.84..
भवान् विद्यात्मिका शक्तिः शक्तिमानहमीश्वरः । योऽहं सनिष्कलो देवः सोऽपि नारायणः परः ॥ ९.८५॥
bhavān vidyātmikā śaktiḥ śaktimānahamīśvaraḥ . yo'haṃ saniṣkalo devaḥ so'pi nārāyaṇaḥ paraḥ .. 9.85..
एकीभावेन पश्यन्ति योगिनो ब्रह्मवादिनः । त्वामनाश्रित्य विश्वात्मन् न योगी मामुपैष्यति । पालयैतज्जगत् कृत्स्नं सदेवासुरमानुषम् ॥ ९.८६॥
ekībhāvena paśyanti yogino brahmavādinaḥ . tvāmanāśritya viśvātman na yogī māmupaiṣyati . pālayaitajjagat kṛtsnaṃ sadevāsuramānuṣam .. 9.86..
इतीदमुक्त्वा भगवाननादिःस्वमायया मोहितभूतभेदःजगाम जन्मर्द्धिविनाशहीनंधामैकमव्यक्तमनन्तशक्तिः ॥ ९.८७॥
itīdamuktvā bhagavānanādiḥsvamāyayā mohitabhūtabhedaḥjagāma janmarddhivināśahīnaṃdhāmaikamavyaktamanantaśaktiḥ .. 9.87..
इति श्रीकूर्मपुराणे षट्साहस्त्र्यां संहितायां पूर्वविभागे नवमोऽध्यायः ॥ ९॥
iti śrīkūrmapurāṇe ṣaṭsāhastryāṃ saṃhitāyāṃ pūrvavibhāge navamo'dhyāyaḥ .. 9..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 60 Vedic Scriptures and 100 of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In