Kurma Purana - Adhyaya 9

Manifestation of the lotus-Born Deity — Brahma

ॐ श्री परमात्मने नमः


This overlay will guide you through the buttons:

संस्कृत्म
A English
एतच्छ्रुत्वा तु वचनं नारदाद्या महर्षयः । प्रणम्य वरदं विष्णुं पप्रच्छुः संशयान्विता ॥ ९.१॥
etacchrutvā tu vacanaṃ nāradādyā maharṣayaḥ | praṇamya varadaṃ viṣṇuṃ papracchuḥ saṃśayānvitā || 9.1||

Adhyaya:   9

Shloka :   1

मुनयः ऊचुः
कथितो भवता सर्गो मुख्यादीनां जनार्दन । इदानीं संशयं चेममस्माकं छेत्तुमर्हसि ॥ ९.२॥
kathito bhavatā sargo mukhyādīnāṃ janārdana | idānīṃ saṃśayaṃ cemamasmākaṃ chettumarhasi || 9.2||

Adhyaya:   9

Shloka :   2

कथं स भगवानीशः पूर्वजोऽपि पिनाकधृक् । पुत्रत्वमगच्छंभुर्ब्रह्मणोऽव्यक्तजन्मनः ॥ ९.३॥
kathaṃ sa bhagavānīśaḥ pūrvajo'pi pinākadhṛk | putratvamagacchaṃbhurbrahmaṇo'vyaktajanmanaḥ || 9.3||

Adhyaya:   9

Shloka :   3

कथं च भगवाञ्जज्ञे ब्रह्मा लोकपितामहः । अण्डजो जगतामीशस्तन्नो वक्तुमिहार्हसि ॥ ९.४॥
kathaṃ ca bhagavāñjajñe brahmā lokapitāmahaḥ | aṇḍajo jagatāmīśastanno vaktumihārhasi || 9.4||

Adhyaya:   9

Shloka :   4

श्रृणुध्वमृषयः सर्वे शंकरस्यामितौजसः । पुत्रत्वं ब्रह्मणस्तस्य पद्मयोनित्वमेव च ॥ ९.५॥
śrṛṇudhvamṛṣayaḥ sarve śaṃkarasyāmitaujasaḥ | putratvaṃ brahmaṇastasya padmayonitvameva ca || 9.5||

Adhyaya:   9

Shloka :   5

अतीतकल्पावसाने तमोभूतं जगत्त्रयम् । आसीदेकार्णवं सर्वं न देवाद्या न चर्षयः ॥ ९.६॥
atītakalpāvasāne tamobhūtaṃ jagattrayam | āsīdekārṇavaṃ sarvaṃ na devādyā na carṣayaḥ || 9.6||

Adhyaya:   9

Shloka :   6

तत्र नारायणो देवो निर्जने निरुपप्लवे । आश्रित्य शेषशयनं सुष्वाप पुरुषोत्तमः ॥ ९.७॥
tatra nārāyaṇo devo nirjane nirupaplave | āśritya śeṣaśayanaṃ suṣvāpa puruṣottamaḥ || 9.7||

Adhyaya:   9

Shloka :   7

सहस्रशीर्षा भूत्वा स सहस्राक्षः सहस्रपात् । सहस्रबाहुः सर्वज्ञश्चिन्त्यमानो मनीषिभिः ॥ ९.८॥
sahasraśīrṣā bhūtvā sa sahasrākṣaḥ sahasrapāt | sahasrabāhuḥ sarvajñaścintyamāno manīṣibhiḥ || 9.8||

Adhyaya:   9

Shloka :   8

पीतवासा विशालाक्षो नीलजीमूतसन्निभः । महाविभूतिर्योगात्मा योगिनां हृदयालयः ॥ ९.९॥
pītavāsā viśālākṣo nīlajīmūtasannibhaḥ | mahāvibhūtiryogātmā yogināṃ hṛdayālayaḥ || 9.9||

Adhyaya:   9

Shloka :   9

कदाचित् तस्य सुप्तस्य लीलार्थं दिव्यमद्‌भुतम् । त्रैलोक्यसारं विमलं नाभ्यां पङ्कजमुद्वभौ ॥ ९.१॥
kadācit tasya suptasya līlārthaṃ divyamad‌bhutam | trailokyasāraṃ vimalaṃ nābhyāṃ paṅkajamudvabhau || 9.1||

Adhyaya:   9

Shloka :   10

शतयोजनविस्तीर्णं तरुणादित्यसन्निभम् । दिव्यगन्धमयं पुण्यं कर्णिकाकेसरान्वितम् ॥ ९.११॥
śatayojanavistīrṇaṃ taruṇādityasannibham | divyagandhamayaṃ puṇyaṃ karṇikākesarānvitam || 9.11||

Adhyaya:   9

Shloka :   11

तस्यैवं सुचिरं कालं वर्तमानस्य शार्ङ्गिणः । हिरण्यगर्भो भगवांस्तं देशमुपचक्रमे ॥ ९.१२॥
tasyaivaṃ suciraṃ kālaṃ vartamānasya śārṅgiṇaḥ | hiraṇyagarbho bhagavāṃstaṃ deśamupacakrame || 9.12||

Adhyaya:   9

Shloka :   12

स तं करेण विश्वात्मा समुत्थाप्य सनातनम् । प्रोवाच मधुरं वाक्यं मायया तस्य मोहितः ॥ ९.१३॥
sa taṃ kareṇa viśvātmā samutthāpya sanātanam | provāca madhuraṃ vākyaṃ māyayā tasya mohitaḥ || 9.13||

Adhyaya:   9

Shloka :   13

अस्मिन्नेकार्णवे घोरे निर्जने तमसावृते । एकाकी को भवाञ्छेते ब्रूहि मे पुरुषर्षभ ॥ ९.१४॥
asminnekārṇave ghore nirjane tamasāvṛte | ekākī ko bhavāñchete brūhi me puruṣarṣabha || 9.14||

Adhyaya:   9

Shloka :   14

तस्य तद् वचनं श्रुत्वा विहस्य गरुडध्वजः । उवाच देवं ब्रह्माणं मेघगम्भीरनिःस्वनः ॥ ९.१५॥
tasya tad vacanaṃ śrutvā vihasya garuḍadhvajaḥ | uvāca devaṃ brahmāṇaṃ meghagambhīraniḥsvanaḥ || 9.15||

Adhyaya:   9

Shloka :   15

भो भो नारायणं देवं लोकानां प्रभवाव्ययम् । महायोगीश्वरं मां त्वं जानीहि पुरुषोत्तमम् ॥ ९.१६॥
bho bho nārāyaṇaṃ devaṃ lokānāṃ prabhavāvyayam | mahāyogīśvaraṃ māṃ tvaṃ jānīhi puruṣottamam || 9.16||

Adhyaya:   9

Shloka :   16

मयि पश्य जगत् कृत्स्नं त्वां च लोकपितामहम् । सपर्वतमहाद्वीपं समुद्रैः सप्तभिर्वृतम् ॥ ९.१७॥
mayi paśya jagat kṛtsnaṃ tvāṃ ca lokapitāmaham | saparvatamahādvīpaṃ samudraiḥ saptabhirvṛtam || 9.17||

Adhyaya:   9

Shloka :   17

एवमाभाष्य विश्चात्मा प्रोवाच पुरुषं हरिः । जानन्नपि महायोगी को भवानिति वेधसम् ॥ ९.१८॥
evamābhāṣya viścātmā provāca puruṣaṃ hariḥ | jānannapi mahāyogī ko bhavāniti vedhasam || 9.18||

Adhyaya:   9

Shloka :   18

ततः प्रहस्य भगवान् ब्रह्मा वेदनिधिः प्रभुः । प्रत्युवाचाम्बुजाभाक्षं सस्मितं श्लक्ष्णया गिरा ॥ ९.१९॥
tataḥ prahasya bhagavān brahmā vedanidhiḥ prabhuḥ | pratyuvācāmbujābhākṣaṃ sasmitaṃ ślakṣṇayā girā || 9.19||

Adhyaya:   9

Shloka :   19

अहं धाता विधाता च स्वयंभूः प्रपितामहः । मय्येव संस्थितं विश्वं ब्रह्माऽहं विश्वतोमुखः ॥ ९.२॥
ahaṃ dhātā vidhātā ca svayaṃbhūḥ prapitāmahaḥ | mayyeva saṃsthitaṃ viśvaṃ brahmā'haṃ viśvatomukhaḥ || 9.2||

Adhyaya:   9

Shloka :   20

श्रुत्वा वाचं स भगवान् विष्णुः सत्यपराक्रमः । अनुज्ञाप्याथ योगेन प्रविष्टो ब्रह्मणस्तनुम् ॥ ९.२१॥
śrutvā vācaṃ sa bhagavān viṣṇuḥ satyaparākramaḥ | anujñāpyātha yogena praviṣṭo brahmaṇastanum || 9.21||

Adhyaya:   9

Shloka :   21

त्रलोक्यमेतत् सकलं सदेवासुरमानुषम् । उदरे तस्य देवस्य दृष्ट्वा विस्मयमागतः ॥ ९.२२॥
tralokyametat sakalaṃ sadevāsuramānuṣam | udare tasya devasya dṛṣṭvā vismayamāgataḥ || 9.22||

Adhyaya:   9

Shloka :   22

तदास्य वक्त्रान्निष्क्रम्य पन्नगेन्द्रनिकेतनः । अजातश्मश्रुर्भगवान् पितामहमथाब्रवीत् ॥ ९.२३॥
tadāsya vaktrānniṣkramya pannagendraniketanaḥ | ajātaśmaśrurbhagavān pitāmahamathābravīt || 9.23||

Adhyaya:   9

Shloka :   23

भवानप्येवमेवाद्य शाश्वतं हि ममोदरम् । प्रविश्य लोकान् पश्यैतान् विचित्रान् पुरुषर्षभ ॥ ९.२४॥
bhavānapyevamevādya śāśvataṃ hi mamodaram | praviśya lokān paśyaitān vicitrān puruṣarṣabha || 9.24||

Adhyaya:   9

Shloka :   24

ततः प्रह्लादनीं वाणी श्रुत्वा तस्याभिनन्द्य च । श्रीपतेरुदरं भूयः प्रविवेश कुशध्वजः ॥ ९.२५॥
tataḥ prahlādanīṃ vāṇī śrutvā tasyābhinandya ca | śrīpaterudaraṃ bhūyaḥ praviveśa kuśadhvajaḥ || 9.25||

Adhyaya:   9

Shloka :   25

तानेव लोकान् गर्भस्थानपश्यत् सत्यविक्रमः । पर्यटित्वाथ देवस्य ददृशेऽन्तं न वै हरेः ॥ ९.२६॥
tāneva lokān garbhasthānapaśyat satyavikramaḥ | paryaṭitvātha devasya dadṛśe'ntaṃ na vai hareḥ || 9.26||

Adhyaya:   9

Shloka :   26

ततो द्वाराणि सर्वाणि पिहितानि महात्मना । जनार्दनेन ब्रह्माऽसौ नाभ्यां द्वारमविन्दत ॥ ९.२७॥
tato dvārāṇi sarvāṇi pihitāni mahātmanā | janārdanena brahmā'sau nābhyāṃ dvāramavindata || 9.27||

Adhyaya:   9

Shloka :   27

तत्र योगबलेनासौ प्रविश्य कनकाण्डजः । उज्जहारात्मनो रूपं पुष्कराच्चतुराननः ॥ ९.२८॥
tatra yogabalenāsau praviśya kanakāṇḍajaḥ | ujjahārātmano rūpaṃ puṣkarāccaturānanaḥ || 9.28||

Adhyaya:   9

Shloka :   28

विरराजारविन्दस्थः पद्मगर्भसमद्युतिः । ब्रह्मा स्वयंभूर्भगवान् जगद्योनिः पितामहः ॥ ९.२९॥
virarājāravindasthaḥ padmagarbhasamadyutiḥ | brahmā svayaṃbhūrbhagavān jagadyoniḥ pitāmahaḥ || 9.29||

Adhyaya:   9

Shloka :   29

समन्यमानो विश्वेशमात्मानं परमं पदम् । प्रोवाच पुरुषं विष्णुं मेघगम्भीरया गिरा ॥ ९.३॥
samanyamāno viśveśamātmānaṃ paramaṃ padam | provāca puruṣaṃ viṣṇuṃ meghagambhīrayā girā || 9.3||

Adhyaya:   9

Shloka :   30

कृतं किं भवतेदानीमात्मनो जयकाङ्‌क्षया । एकोऽहं प्रबलो नान्यो मां वै कोऽभिभविष्यति ॥ ९.३१॥
kṛtaṃ kiṃ bhavatedānīmātmano jayakāṅ‌kṣayā | eko'haṃ prabalo nānyo māṃ vai ko'bhibhaviṣyati || 9.31||

Adhyaya:   9

Shloka :   31

श्रुत्वा नारायणो वाक्यं ब्रह्मणो लोकमन्त्रिणः । सान्त्वपूर्वमिदं वाक्यं बभाषे मधुरं हरिः ॥ ९.३२॥
śrutvā nārāyaṇo vākyaṃ brahmaṇo lokamantriṇaḥ | sāntvapūrvamidaṃ vākyaṃ babhāṣe madhuraṃ hariḥ || 9.32||

Adhyaya:   9

Shloka :   32

भवान् धाता विधाता च स्वयंभूः प्रपितामहः । न मात्सर्याभियोगेन द्वाराणि पिहितानि मे ॥ ९.३३॥
bhavān dhātā vidhātā ca svayaṃbhūḥ prapitāmahaḥ | na mātsaryābhiyogena dvārāṇi pihitāni me || 9.33||

Adhyaya:   9

Shloka :   33

किन्तु लीलार्थमेवैतन्न त्वां बाधितुमिच्छया । को हि बाधितुमन्विच्छेद्‌ देवदेवं पितामहम् ॥ ९.३४॥
kintu līlārthamevaitanna tvāṃ bādhitumicchayā | ko hi bādhitumanvicched‌ devadevaṃ pitāmaham || 9.34||

Adhyaya:   9

Shloka :   34

न तेऽन्यथाऽवमन्तव्यं मान्यो मे सर्वथा भवान् । सर्वमन्वय कल्याणं यन्मयाऽपहृतं तव ॥ ९.३५॥
na te'nyathā'vamantavyaṃ mānyo me sarvathā bhavān | sarvamanvaya kalyāṇaṃ yanmayā'pahṛtaṃ tava || 9.35||

Adhyaya:   9

Shloka :   35

अस्माच्च कारणाद्‌ ब्रह्मन् पुत्रो भवतु मे भवान् । पद्मयोनिरिति ख्यातो मत्प्रियार्थं जगन्मय ॥ ९.३६॥
asmācca kāraṇād‌ brahman putro bhavatu me bhavān | padmayoniriti khyāto matpriyārthaṃ jaganmaya || 9.36||

Adhyaya:   9

Shloka :   36

ततः स भगवान् देवो वरं दत्त्वा किरीटिने । प्रहर्षमतुलं गत्वा पुनर्विष्णुमभाषत ॥ ९.३७॥
tataḥ sa bhagavān devo varaṃ dattvā kirīṭine | praharṣamatulaṃ gatvā punarviṣṇumabhāṣata || 9.37||

Adhyaya:   9

Shloka :   37

भवान् सर्वात्मकोऽनन्तः सर्वेषां परमेश्वरः । सर्वभूतान्तरात्मा वै परं बह्म सनातनम् ॥ ९.३८॥
bhavān sarvātmako'nantaḥ sarveṣāṃ parameśvaraḥ | sarvabhūtāntarātmā vai paraṃ bahma sanātanam || 9.38||

Adhyaya:   9

Shloka :   38

अहं वै सर्वलोकानामात्मा लोकोमहेश्वरः । मन्मयं सर्वमेवेदं ब्रह्माऽहं पुरुषः परः ॥ ९.३९॥
ahaṃ vai sarvalokānāmātmā lokomaheśvaraḥ | manmayaṃ sarvamevedaṃ brahmā'haṃ puruṣaḥ paraḥ || 9.39||

Adhyaya:   9

Shloka :   39

नावाभ्यां विद्यते ह्यन्यो लोकानां परमेश्वरः । एका मूर्तिर्द्विधा भिन्ना नारायणपितामहौ ॥ ९.४॥
nāvābhyāṃ vidyate hyanyo lokānāṃ parameśvaraḥ | ekā mūrtirdvidhā bhinnā nārāyaṇapitāmahau || 9.4||

Adhyaya:   9

Shloka :   40

तेनैवमुक्तो ब्रह्माणं वासुदेवोऽब्रवीदिदम् । इयं प्रतिज्ञा भवतो विनाशाय भविष्यति ॥ ९.४१॥
tenaivamukto brahmāṇaṃ vāsudevo'bravīdidam | iyaṃ pratijñā bhavato vināśāya bhaviṣyati || 9.41||

Adhyaya:   9

Shloka :   41

किं न पश्यसि योगेशं ब्रह्माधिपतिमव्ययम् । प्रधानपुरुषेशानं वेदाहं परमेश्वरम् ॥ ९.४२॥
kiṃ na paśyasi yogeśaṃ brahmādhipatimavyayam | pradhānapuruṣeśānaṃ vedāhaṃ parameśvaram || 9.42||

Adhyaya:   9

Shloka :   42

यं न पश्यन्ति योगीन्द्राः सांख्या अपि महेश्वरम् । अनादिनिधनं ब्रह्म तमेव शरणं व्रज ॥ ९.४३॥
yaṃ na paśyanti yogīndrāḥ sāṃkhyā api maheśvaram | anādinidhanaṃ brahma tameva śaraṇaṃ vraja || 9.43||

Adhyaya:   9

Shloka :   43

ततः क्रुद्धोऽम्बुजाभाक्षं ब्रह्मा प्रोवाच केशवम् । भवान्न नूनमात्मानं वेद्मि तत्परमाक्षरम् ॥ ९.४४॥
tataḥ kruddho'mbujābhākṣaṃ brahmā provāca keśavam | bhavānna nūnamātmānaṃ vedmi tatparamākṣaram || 9.44||

Adhyaya:   9

Shloka :   44

ब्रह्माणं जगतामेकमात्मानं परमं पदम् । नावाभ्यां विद्यते ह्यन्यो लोकानां परमेश्वरः ॥ ९.४५॥
brahmāṇaṃ jagatāmekamātmānaṃ paramaṃ padam | nāvābhyāṃ vidyate hyanyo lokānāṃ parameśvaraḥ || 9.45||

Adhyaya:   9

Shloka :   45

संत्यज्य निद्रां विपुलां स्वमात्मानं विलोकय । तस्य तत्क्रोधजं वाक्यं श्रुत्वा विष्णुरभाषत ॥ ९.४६॥
saṃtyajya nidrāṃ vipulāṃ svamātmānaṃ vilokaya | tasya tatkrodhajaṃ vākyaṃ śrutvā viṣṇurabhāṣata || 9.46||

Adhyaya:   9

Shloka :   46

मामैवं वद कल्याण परिवादं महात्मनः । न मेह्‌यविदितं ब्रह्मन् नान्यथाऽहं वदामि ते ॥ ९.४७॥
māmaivaṃ vada kalyāṇa parivādaṃ mahātmanaḥ | na meh‌yaviditaṃ brahman nānyathā'haṃ vadāmi te || 9.47||

Adhyaya:   9

Shloka :   47

किन्तु मोहयति ब्रह्मन् भवन्तं पारमेश्वरी । मायाशेषविशेषाणां हेतुरात्मसमुद्भवा ॥ ९.४८॥
kintu mohayati brahman bhavantaṃ pārameśvarī | māyāśeṣaviśeṣāṇāṃ heturātmasamudbhavā || 9.48||

Adhyaya:   9

Shloka :   48

एतावदुक्त्वा भगवान् विष्णुस्तूष्णीं बभूव ह । ज्ञात्वा तत् परमं तत्त्वं स्वमात्मानं महेश्वरम् ॥ ९.४९॥
etāvaduktvā bhagavān viṣṇustūṣṇīṃ babhūva ha | jñātvā tat paramaṃ tattvaṃ svamātmānaṃ maheśvaram || 9.49||

Adhyaya:   9

Shloka :   49

कुतोह्‌यपरिमेयात्मा भूतानां परमेश्वरः । प्रसादं ब्रह्मणे कर्तुं प्रादुरासीत्ततो हरः ॥ ९.५॥
kutoh‌yaparimeyātmā bhūtānāṃ parameśvaraḥ | prasādaṃ brahmaṇe kartuṃ prādurāsīttato haraḥ || 9.5||

Adhyaya:   9

Shloka :   50

ललाटनयनोऽनन्तो जटामण्डलमण्डितः । त्रिशूलपाणिर्भगवांस्तेजसां परमो निधिः ॥ ९.५१॥
lalāṭanayano'nanto jaṭāmaṇḍalamaṇḍitaḥ | triśūlapāṇirbhagavāṃstejasāṃ paramo nidhiḥ || 9.51||

Adhyaya:   9

Shloka :   51

दिव्यां विशालां ग्रथितां ग्रहैः सार्केन्दुतारकैः । मालामत्यद्‌भुताकारां धारयन्पादलम्बिनीम् ॥ ९.५२॥
divyāṃ viśālāṃ grathitāṃ grahaiḥ sārkendutārakaiḥ | mālāmatyad‌bhutākārāṃ dhārayanpādalambinīm || 9.52||

Adhyaya:   9

Shloka :   52

तं दृष्ट्वा देवमीशानं ब्रह्मा लोकपितामहः । मोहितो माययात्यर्थं पीतवासलमब्रवीत्‌ ॥ ९.५३॥
taṃ dṛṣṭvā devamīśānaṃ brahmā lokapitāmahaḥ | mohito māyayātyarthaṃ pītavāsalamabravīt‌ || 9.53||

Adhyaya:   9

Shloka :   53

क एष पुरुषोऽनन्तः शूलपाणिस्त्रिलोचनः । तेजोराशिरमेयात्मा समायाति जनार्दन ॥ ९.५४॥
ka eṣa puruṣo'nantaḥ śūlapāṇistrilocanaḥ | tejorāśirameyātmā samāyāti janārdana || 9.54||

Adhyaya:   9

Shloka :   54

तस्य तद्वचनं श्रुत्वा विष्णुर्दानवमर्दनः । अपश्यदीश्वरं देवं ज्वलन्तं विमलेऽम्भसि ॥ ९.५५॥
tasya tadvacanaṃ śrutvā viṣṇurdānavamardanaḥ | apaśyadīśvaraṃ devaṃ jvalantaṃ vimale'mbhasi || 9.55||

Adhyaya:   9

Shloka :   55

ज्ञात्वा तं परमं भावमैश्वरं ब्रह्मभावनम् । प्रोवाचोत्थाय भगवान् देवदेवं पितामहम् ॥ ९.५६॥
jñātvā taṃ paramaṃ bhāvamaiśvaraṃ brahmabhāvanam | provācotthāya bhagavān devadevaṃ pitāmaham || 9.56||

Adhyaya:   9

Shloka :   56

अयं देवो महादेवः स्वयंज्योतिः सनातनः । अनादिनिधनोऽचिन्त्यो लोकानामीश्वरो महान् ॥ ९.५७॥
ayaṃ devo mahādevaḥ svayaṃjyotiḥ sanātanaḥ | anādinidhano'cintyo lokānāmīśvaro mahān || 9.57||

Adhyaya:   9

Shloka :   57

शंकरः शंभुरीशानः सर्वात्मा परमेश्वरः । भूतानामधिपो योगी महेशो विमलः शिवः ॥ ९.५८॥
śaṃkaraḥ śaṃbhurīśānaḥ sarvātmā parameśvaraḥ | bhūtānāmadhipo yogī maheśo vimalaḥ śivaḥ || 9.58||

Adhyaya:   9

Shloka :   58

एष धाता विधाता च प्रधानपुरुषेश्वरः । यं प्रपश्यन्ति यतयो ब्रह्मभावेन भाविताः ॥ ९.५९॥
eṣa dhātā vidhātā ca pradhānapuruṣeśvaraḥ | yaṃ prapaśyanti yatayo brahmabhāvena bhāvitāḥ || 9.59||

Adhyaya:   9

Shloka :   59

सृजत्येष जगत् कृत्स्नं पाति संहरते तथा । कालो भूत्वा महादेवः केवलो निष्कलः शिवः ॥ ९.६॥
sṛjatyeṣa jagat kṛtsnaṃ pāti saṃharate tathā | kālo bhūtvā mahādevaḥ kevalo niṣkalaḥ śivaḥ || 9.6||

Adhyaya:   9

Shloka :   60

ब्रह्माणं विदधे पूर्वं भवन्तं यः सनातनः । वेदांश्च प्रददौ तुभ्यं सोऽयमायाति शंकरः ॥ ९.६१॥
brahmāṇaṃ vidadhe pūrvaṃ bhavantaṃ yaḥ sanātanaḥ | vedāṃśca pradadau tubhyaṃ so'yamāyāti śaṃkaraḥ || 9.61||

Adhyaya:   9

Shloka :   61

अस्यैव चापरां मूर्ति विश्वयोनिं सनातनीम् । वासुदेवाभिधानां मामवेहि प्रपितामह ॥ ९.६२॥
asyaiva cāparāṃ mūrti viśvayoniṃ sanātanīm | vāsudevābhidhānāṃ māmavehi prapitāmaha || 9.62||

Adhyaya:   9

Shloka :   62

किं न पश्यसि योगेशं ब्रह्माधिपतिमव्ययम् । दिव्यं भवतु ते चक्षुर्येन द्रक्ष्यसि तत्परम् ॥ ९.६३॥
kiṃ na paśyasi yogeśaṃ brahmādhipatimavyayam | divyaṃ bhavatu te cakṣuryena drakṣyasi tatparam || 9.63||

Adhyaya:   9

Shloka :   63

लब्ध्वा शैवं तदा चक्षुर्विष्णोर्लोकपितामहः । बुबुधे परमेशानं पुरतः समवस्थितम् ॥ ९.६४॥
labdhvā śaivaṃ tadā cakṣurviṣṇorlokapitāmahaḥ | bubudhe parameśānaṃ purataḥ samavasthitam || 9.64||

Adhyaya:   9

Shloka :   64

स लब्ध्वा परमं ज्ञानमैश्वरं प्रपितामहः । प्रपेदे शरणं देवं तमेव पितरं शिवम् ॥ ९.६५॥
sa labdhvā paramaṃ jñānamaiśvaraṃ prapitāmahaḥ | prapede śaraṇaṃ devaṃ tameva pitaraṃ śivam || 9.65||

Adhyaya:   9

Shloka :   65

ओंकारं समनुस्मृत्य संस्तभ्यात्मानमात्मना । अथर्वशिरसा देवं तुष्टाव च कृताञ्जलिः ॥ ९.६६॥
oṃkāraṃ samanusmṛtya saṃstabhyātmānamātmanā | atharvaśirasā devaṃ tuṣṭāva ca kṛtāñjaliḥ || 9.66||

Adhyaya:   9

Shloka :   66

संस्तुतस्तेन। भगवान् ब्रह्मणा परमेश्वरः । अवाप परमां प्रीतिं व्याजहार स्मयन्निव ॥ ९.६७॥
saṃstutastena| bhagavān brahmaṇā parameśvaraḥ | avāpa paramāṃ prītiṃ vyājahāra smayanniva || 9.67||

Adhyaya:   9

Shloka :   67

मत्समस्त्वं न संदेहो मद्भक्तश्च यतो भवान् । मयैवोत्पादितः पूर्वं लोकसृष्ट्यर्थमव्ययम् ॥ ९.६८॥
matsamastvaṃ na saṃdeho madbhaktaśca yato bhavān | mayaivotpāditaḥ pūrvaṃ lokasṛṣṭyarthamavyayam || 9.68||

Adhyaya:   9

Shloka :   68

त्वमात्मा ह्यादिपुरुषो मम देहसमुद्भवः । वरं वरय विश्वात्मन् वरदोऽहं तवानघ ॥ ९.६९॥
tvamātmā hyādipuruṣo mama dehasamudbhavaḥ | varaṃ varaya viśvātman varado'haṃ tavānagha || 9.69||

Adhyaya:   9

Shloka :   69

स देवदेववचनं निशम्य कमलोद्भवः । निरीक्ष्य विष्णुं पुरुषं प्रणम्याह वृषध्वजम् ॥ ९.७॥
sa devadevavacanaṃ niśamya kamalodbhavaḥ | nirīkṣya viṣṇuṃ puruṣaṃ praṇamyāha vṛṣadhvajam || 9.7||

Adhyaya:   9

Shloka :   70

भगवन् भूतभव्येश महादेवाम्बिकापते । त्वामेव पुत्रमिच्छामि त्वया वा सदृशं सतम् ॥ ९.७१॥
bhagavan bhūtabhavyeśa mahādevāmbikāpate | tvāmeva putramicchāmi tvayā vā sadṛśaṃ satam || 9.71||

Adhyaya:   9

Shloka :   71

मोहितोऽस्मि महादेव मायया सूक्ष्मया त्वया । न जाने परमं भावं याथातथ्येन ते शिव ॥ ९.७२॥
mohito'smi mahādeva māyayā sūkṣmayā tvayā | na jāne paramaṃ bhāvaṃ yāthātathyena te śiva || 9.72||

Adhyaya:   9

Shloka :   72

त्वमेव देव भक्तानां भ्राता माता पिता सुहृत् । प्रसीद तव पादाब्जं नमामि शरणागतः ॥ ९.७३॥
tvameva deva bhaktānāṃ bhrātā mātā pitā suhṛt | prasīda tava pādābjaṃ namāmi śaraṇāgataḥ || 9.73||

Adhyaya:   9

Shloka :   73

स तस्य वचनं श्रुत्वा जगन्नाथो वृषध्वजः । व्याजहार तदा पुत्रं समालोक्य जनार्दनम् ॥ ९.७४॥
sa tasya vacanaṃ śrutvā jagannātho vṛṣadhvajaḥ | vyājahāra tadā putraṃ samālokya janārdanam || 9.74||

Adhyaya:   9

Shloka :   74

यदर्थितं भगवता तत्करिष्यामि पुत्रक । विज्ञानमैश्वरं दिव्यमुत्पत्स्यति तवानघ ॥ ९.७५॥
yadarthitaṃ bhagavatā tatkariṣyāmi putraka | vijñānamaiśvaraṃ divyamutpatsyati tavānagha || 9.75||

Adhyaya:   9

Shloka :   75

त्वमेव सर्वभूतानामादिकर्ता नियोजितः । तथा कुरुष्व देवेश मयां लोकपितामह ॥ ९.७६॥
tvameva sarvabhūtānāmādikartā niyojitaḥ | tathā kuruṣva deveśa mayāṃ lokapitāmaha || 9.76||

Adhyaya:   9

Shloka :   76

एष नारायणोऽनन्तो ममैव परमा तनुः । भविष्यति तवेशानो योगक्षेमवहो हरिः ॥ ९.७७॥
eṣa nārāyaṇo'nanto mamaiva paramā tanuḥ | bhaviṣyati taveśāno yogakṣemavaho hariḥ || 9.77||

Adhyaya:   9

Shloka :   77

एवं व्याहृत्य हस्ताभ्यां प्रीतात्मा परमेश्वरः । संस्पृश्य देवं ब्रह्माणं हरिं वचनमब्रवीत् ॥ ९.७८॥
evaṃ vyāhṛtya hastābhyāṃ prītātmā parameśvaraḥ | saṃspṛśya devaṃ brahmāṇaṃ hariṃ vacanamabravīt || 9.78||

Adhyaya:   9

Shloka :   78

तृष्टोऽस्मि सर्वथाऽहंते भक्त्या तव जगन्मय । वरं वृणीष्वं न ह्यावां विभिन्नौ परमार्थतः ॥ ९.७९॥
tṛṣṭo'smi sarvathā'haṃte bhaktyā tava jaganmaya | varaṃ vṛṇīṣvaṃ na hyāvāṃ vibhinnau paramārthataḥ || 9.79||

Adhyaya:   9

Shloka :   79

श्रुत्वाऽथ देववचनं विष्णुर्विश्वजगन्मयः । प्राह प्रसन्नया वाचा समालोक्य चतुर्मुखम् ॥ ९.८॥
śrutvā'tha devavacanaṃ viṣṇurviśvajaganmayaḥ | prāha prasannayā vācā samālokya caturmukham || 9.8||

Adhyaya:   9

Shloka :   80

एष एव वरः श्लाघ्यो यदहं परमेश्वरम् । पश्यामि परमात्मानं भक्तिर्भवतु मे त्वयि ॥ ९.८१॥
eṣa eva varaḥ ślāghyo yadahaṃ parameśvaram | paśyāmi paramātmānaṃ bhaktirbhavatu me tvayi || 9.81||

Adhyaya:   9

Shloka :   81

तथेत्युक्त्वा महादेवः पुनर्विष्णुमभाषत । भवान् सर्वस्य कार्यस्य कर्ताह़मधिदैवतम् ॥ ९.८२॥
tathetyuktvā mahādevaḥ punarviṣṇumabhāṣata | bhavān sarvasya kāryasya kartāha़madhidaivatam || 9.82||

Adhyaya:   9

Shloka :   82

त्वन्मयं मन्मयं चैव सर्वमेतन्न संशयः । भवान् सोमस्त्वहं सूर्यो भवान् रात्रिरहं दिनम् ॥ ९.८३॥
tvanmayaṃ manmayaṃ caiva sarvametanna saṃśayaḥ | bhavān somastvahaṃ sūryo bhavān rātrirahaṃ dinam || 9.83||

Adhyaya:   9

Shloka :   83

भवान् प्रकृतिरव्यक्तमहं पुरुष एव च । भवान् ज्ञानमहं ज्ञाता भवान् मायाहमीश्वरः ॥ ९.८४॥
bhavān prakṛtiravyaktamahaṃ puruṣa eva ca | bhavān jñānamahaṃ jñātā bhavān māyāhamīśvaraḥ || 9.84||

Adhyaya:   9

Shloka :   84

भवान् विद्यात्मिका शक्तिः शक्तिमानहमीश्वरः । योऽहं सनिष्कलो देवः सोऽपि नारायणः परः ॥ ९.८५॥
bhavān vidyātmikā śaktiḥ śaktimānahamīśvaraḥ | yo'haṃ saniṣkalo devaḥ so'pi nārāyaṇaḥ paraḥ || 9.85||

Adhyaya:   9

Shloka :   85

एकीभावेन पश्यन्ति योगिनो ब्रह्मवादिनः । त्वामनाश्रित्य विश्वात्मन् न योगी मामुपैष्यति । पालयैतज्जगत् कृत्स्नं सदेवासुरमानुषम् ॥ ९.८६॥
ekībhāvena paśyanti yogino brahmavādinaḥ | tvāmanāśritya viśvātman na yogī māmupaiṣyati | pālayaitajjagat kṛtsnaṃ sadevāsuramānuṣam || 9.86||

Adhyaya:   9

Shloka :   86

इतीदमुक्त्वा भगवाननादिःस्वमायया मोहितभूतभेदःजगाम जन्मर्द्धिविनाशहीनंधामैकमव्यक्तमनन्तशक्तिः ॥ ९.८७॥
itīdamuktvā bhagavānanādiḥsvamāyayā mohitabhūtabhedaḥjagāma janmarddhivināśahīnaṃdhāmaikamavyaktamanantaśaktiḥ || 9.87||

Adhyaya:   9

Shloka :   87

इति श्रीकूर्मपुराणे षट्‌साहस्त्र्यां संहितायां पूर्वविभागे नवमोऽध्यायः ॥ ९॥
iti śrīkūrmapurāṇe ṣaṭ‌sāhastryāṃ saṃhitāyāṃ pūrvavibhāge navamo'dhyāyaḥ || 9||

Adhyaya:   9

Shloka :   88

ॐ श्री परमात्मने नमः

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

Gyaandweep Gyaandweep

namo namaḥ!

Sign Up to explore more than 35 Vedic Scriptures, one verse at a time.

Login to track your learning and teaching progress.


Sign In