Rudra Samhita - Kumar Khanda

Adhyaya - 19

Celebration of Ganesha'a marriage

ॐ श्री परमात्मने नमः

This overlay will guide you through the buttons:

संस्कृत्म
A English
नारद उवाच ।।
गणेशस्य श्रुता तात सम्यग्जनिरनुत्तमा।। चरित्रमपि दिव्यं वै सुपराक्रमभूषितम् ।। १।।
gaṇeśasya śrutā tāta samyagjaniranuttamā|| caritramapi divyaṃ vai suparākramabhūṣitam || 1||

Samhita : 5

Adhyaya :   19

Shloka :   1

ततः किमभवत्तात तत्त्वं वद सुरेश्वरः ।। शिवाशिवयशस्स्फीतं महानन्दप्रदायकम् ।। २ ।।
tataḥ kimabhavattāta tattvaṃ vada sureśvaraḥ || śivāśivayaśassphītaṃ mahānandapradāyakam || 2 ||

Samhita : 5

Adhyaya :   19

Shloka :   2

ब्रह्मोवाच ।। साधु पृष्टं मुनिश्रेष्ठ भवता करुणात्मना ।। श्रूयतां दत्तकर्णं हि वक्ष्येऽहं ऋषिसत्तम ।। ३ ।।
brahmovāca || sādhu pṛṣṭaṃ muniśreṣṭha bhavatā karuṇātmanā || śrūyatāṃ dattakarṇaṃ hi vakṣye'haṃ ṛṣisattama || 3 ||

Samhita : 5

Adhyaya :   19

Shloka :   3

शिवा शिवश्च विप्रेन्द्र द्वयोश्च सुतयोः परम् ।। दर्शंदर्शं च तल्लीलां महत्प्रेम समावहत् ।। ४ ।।
śivā śivaśca viprendra dvayośca sutayoḥ param || darśaṃdarśaṃ ca tallīlāṃ mahatprema samāvahat || 4 ||

Samhita : 5

Adhyaya :   19

Shloka :   4

पित्रोर्लालयतोस्तत्र सुखं चाति व्यवर्द्धत ।। सदा प्रीत्या मुदा चातिखेलनं चक्रतुस्सुतौ ।। ५।।
pitrorlālayatostatra sukhaṃ cāti vyavarddhata || sadā prītyā mudā cātikhelanaṃ cakratussutau || 5||

Samhita : 5

Adhyaya :   19

Shloka :   5

तावेव तनयौ तत्र माता पित्रोर्मुनीश्वर ।। महाभक्त्या यदा युक्तौ परिचर्यां प्रचक्रतुः ।। ६।।
tāveva tanayau tatra mātā pitrormunīśvara || mahābhaktyā yadā yuktau paricaryāṃ pracakratuḥ || 6||

Samhita : 5

Adhyaya :   19

Shloka :   6

षण्मुखे च गणेशे च पित्रोस्तदधिकं सदा ।। स्नेहो व्यवर्द्धत महाञ्च्छुक्लपक्षे यथा शशी ।। ७ ।।
ṣaṇmukhe ca gaṇeśe ca pitrostadadhikaṃ sadā || sneho vyavarddhata mahāñcchuklapakṣe yathā śaśī || 7 ||

Samhita : 5

Adhyaya :   19

Shloka :   7

कदाचित्तौ स्थितौ तत्र रहसि प्रेमसंयुतौ ।। शिवा शिवश्च देवर्षे सुविचारपरायणौ ।। ८।।
kadācittau sthitau tatra rahasi premasaṃyutau || śivā śivaśca devarṣe suvicāraparāyaṇau || 8||

Samhita : 5

Adhyaya :   19

Shloka :   8

शिवा शिवावूचतुः ।।
विवाहयोग्यौ संजातौ सुताविति च तावुभौ ।। विवाहश्च कथं कार्यः पुत्रयोरुभयोः शुभम्।। ९।।
vivāhayogyau saṃjātau sutāviti ca tāvubhau || vivāhaśca kathaṃ kāryaḥ putrayorubhayoḥ śubham|| 9||

Samhita : 5

Adhyaya :   19

Shloka :   9

षण्मुखश्च प्रियतमो गणेशश्च तथैव च।। इति चिंतासमुद्विग्नौ लीलानन्दौ बभूवतुः।। 2.4.19.१०।।
ṣaṇmukhaśca priyatamo gaṇeśaśca tathaiva ca|| iti ciṃtāsamudvignau līlānandau babhūvatuḥ|| 2.4.19.10||

Samhita : 5

Adhyaya :   19

Shloka :   10

स्वपित्रोर्मतमाज्ञाय तौ सुतावपि संस्पृहौ ।। तदिच्छया विवाहार्थं बभूवतुरथो मुने ।। ११।।
svapitrormatamājñāya tau sutāvapi saṃspṛhau || tadicchayā vivāhārthaṃ babhūvaturatho mune || 11||

Samhita : 5

Adhyaya :   19

Shloka :   11

अहं च परिणेष्यामि ह्यहं चैव पुनः पुनः ।। परस्परं च नित्यं वै विवादे तत्परावुभौ ।। १२।।
ahaṃ ca pariṇeṣyāmi hyahaṃ caiva punaḥ punaḥ || parasparaṃ ca nityaṃ vai vivāde tatparāvubhau || 12||

Samhita : 5

Adhyaya :   19

Shloka :   12

श्रुत्वा तद्वचनं तौ च दंपती जगतां प्रभू ।। लौकिकाचारमाश्रित्य विस्मयं परमं गतौ ।। १३।।
śrutvā tadvacanaṃ tau ca daṃpatī jagatāṃ prabhū || laukikācāramāśritya vismayaṃ paramaṃ gatau || 13||

Samhita : 5

Adhyaya :   19

Shloka :   13

किं कर्तव्यं कथं कार्यो विवाहविधिरेतयोः ।। इति निश्चित्य ताभ्यां वै युक्तिश्च रचिताद्भुता ।। १४ ।।
kiṃ kartavyaṃ kathaṃ kāryo vivāhavidhiretayoḥ || iti niścitya tābhyāṃ vai yuktiśca racitādbhutā || 14 ||

Samhita : 5

Adhyaya :   19

Shloka :   14

कदाचित्समये स्थित्वा समाहूय स्वपुत्रकौ ।। कथयामासतुस्तत्र पुत्रयोः पितरौ तदा ।। १५ ।।
kadācitsamaye sthitvā samāhūya svaputrakau || kathayāmāsatustatra putrayoḥ pitarau tadā || 15 ||

Samhita : 5

Adhyaya :   19

Shloka :   15

शिवाशिवावूचतुः ।।
अस्माकं नियमः पूर्वं कृतश्च सुखदो हि वाम् ।। श्रूयतां सुसुतौ प्रीत्या कथयावो यथार्थकम् ।। १६ ।।
asmākaṃ niyamaḥ pūrvaṃ kṛtaśca sukhado hi vām || śrūyatāṃ susutau prītyā kathayāvo yathārthakam || 16 ||

Samhita : 5

Adhyaya :   19

Shloka :   16

समौ द्वावपि सत्पुत्रौ विशेषो नात्र लभ्यते ।। तस्मात्पणः कृतश्शंदः पुत्रयोरुभयोरपि ।। १७ ।।
samau dvāvapi satputrau viśeṣo nātra labhyate || tasmātpaṇaḥ kṛtaśśaṃdaḥ putrayorubhayorapi || 17 ||

Samhita : 5

Adhyaya :   19

Shloka :   17

यश्चैव पृथिवीं सर्वां क्रांत्वा पूर्वमुपाव्रजेत् ।। तस्यैव प्रथमं कार्यो विवाहश्शुभलक्षणः ।। १८।।
yaścaiva pṛthivīṃ sarvāṃ krāṃtvā pūrvamupāvrajet || tasyaiva prathamaṃ kāryo vivāhaśśubhalakṣaṇaḥ || 18||

Samhita : 5

Adhyaya :   19

Shloka :   18

ब्रह्मोवाच ।।
तयोरेवं वचः श्रुत्वा शरजन्मा महाबलः ।। जगाम मन्दिरात्तूर्णं पृथिवीक्रमणाय वै।। १९।।
tayorevaṃ vacaḥ śrutvā śarajanmā mahābalaḥ || jagāma mandirāttūrṇaṃ pṛthivīkramaṇāya vai|| 19||

Samhita : 5

Adhyaya :   19

Shloka :   19

गणनाथश्च तत्रैव संस्थितो बुद्धिसत्तमः ।। सुबुद्ध्या संविचारर्येति चित्त एव पुनः पुनः ।। 2.4.19.२० ।।
gaṇanāthaśca tatraiva saṃsthito buddhisattamaḥ || subuddhyā saṃvicāraryeti citta eva punaḥ punaḥ || 2.4.19.20 ||

Samhita : 5

Adhyaya :   19

Shloka :   20

किं कर्तव्यं क्व गंतव्यं लंघितुं नैव शक्यते ।। क्रोशमात्रं गतः स्याद्वै गम्यते न मया पुनः ।। २१ ।।
kiṃ kartavyaṃ kva gaṃtavyaṃ laṃghituṃ naiva śakyate || krośamātraṃ gataḥ syādvai gamyate na mayā punaḥ || 21 ||

Samhita : 5

Adhyaya :   19

Shloka :   21

किं पुनः पृविवीमेतां क्रांत्वा चोपार्जितं सुखम् ।। विचार्येति गणेशस्तु यच्चकार शृणुष्व तत् ।। २२ ।।
kiṃ punaḥ pṛvivīmetāṃ krāṃtvā copārjitaṃ sukham || vicāryeti gaṇeśastu yaccakāra śṛṇuṣva tat || 22 ||

Samhita : 5

Adhyaya :   19

Shloka :   22

स्नानं कृत्वा यथान्यायं समागत्य स्वयं गृहम् ।। उवाच पितरं तत्र मातरं पुनरेव सः ।। २३।।
snānaṃ kṛtvā yathānyāyaṃ samāgatya svayaṃ gṛham || uvāca pitaraṃ tatra mātaraṃ punareva saḥ || 23||

Samhita : 5

Adhyaya :   19

Shloka :   23

गणेश उवाच ।।
आसने स्थापिते ह्यत्र पूजार्थं भवतोरिह ।। भवंतौ संस्थितौ तातौ पूर्य्यतां मे मनोरथः ।। २४।। ।।
āsane sthāpite hyatra pūjārthaṃ bhavatoriha || bhavaṃtau saṃsthitau tātau pūryyatāṃ me manorathaḥ || 24|| ||

Samhita : 5

Adhyaya :   19

Shloka :   24

ब्रह्मोवाच ।।
इति श्रुत्वा वचस्तस्य पार्वतीपरमेश्वरौ ।। अस्थातामासने तत्र तत्पूजाग्रहणाय वै ।। २५।।
iti śrutvā vacastasya pārvatīparameśvarau || asthātāmāsane tatra tatpūjāgrahaṇāya vai || 25||

Samhita : 5

Adhyaya :   19

Shloka :   25

तेनाथ पूजितौ तौ च प्रक्रान्तौ च पुनः पुनः ।। एवं च कृतवान् सप्त प्रणामास्तु तथैव सः ।। २६।।
tenātha pūjitau tau ca prakrāntau ca punaḥ punaḥ || evaṃ ca kṛtavān sapta praṇāmāstu tathaiva saḥ || 26||

Samhita : 5

Adhyaya :   19

Shloka :   26

बद्धांजलिरथोवाच गणेशो बुद्धिसागरः ।। स्तुत्वा बहु तिथस्तात पितरौ प्रेमविह्वलौ ।। २७।।
baddhāṃjalirathovāca gaṇeśo buddhisāgaraḥ || stutvā bahu tithastāta pitarau premavihvalau || 27||

Samhita : 5

Adhyaya :   19

Shloka :   27

गणेश उवाच ।।
भो मातर्भो पितस्त्वं च शृणु मे परमं वचः ।। शीघ्रं चैवात्र कर्तव्यो विवाहश्शोभनो मम ।। २८।।
bho mātarbho pitastvaṃ ca śṛṇu me paramaṃ vacaḥ || śīghraṃ caivātra kartavyo vivāhaśśobhano mama || 28||

Samhita : 5

Adhyaya :   19

Shloka :   28

ब्रह्मोवाच ।।
इत्येवं वचनं श्रुत्वा गणेशस्य महात्मनः ।। महाबुद्धिनिधिं तं तौ पितरावूचतुस्तदा।। २९।।
ityevaṃ vacanaṃ śrutvā gaṇeśasya mahātmanaḥ || mahābuddhinidhiṃ taṃ tau pitarāvūcatustadā|| 29||

Samhita : 5

Adhyaya :   19

Shloka :   29

शिवा शिवावूचतुः ।।
प्रक्रामेत भवान्सम्यक्पृथिवीं च सकाननाम् ।। कुमारो गतवांस्तत्र त्वं गच्छ पुर आव्रज ।। 2.4.19.३०।।
prakrāmeta bhavānsamyakpṛthivīṃ ca sakānanām || kumāro gatavāṃstatra tvaṃ gaccha pura āvraja || 2.4.19.30||

Samhita : 5

Adhyaya :   19

Shloka :   30

ब्रह्मोवाच।।
इत्येवं वचनं श्रुत्वा पित्रोर्गणपति द्रुतम् ।। उवाच नियतस्तत्र वचनं क्रोधसंयुतः।। ३१।।
ityevaṃ vacanaṃ śrutvā pitrorgaṇapati drutam || uvāca niyatastatra vacanaṃ krodhasaṃyutaḥ|| 31||

Samhita : 5

Adhyaya :   19

Shloka :   31

गणेश उवाच ।।
भो मातर्भो पितर्धर्मरूपौ प्राज्ञौ युवां मतौ ।। धर्मतः श्रूयतां सम्यक् वचनं मम सत्तमौ।। ३२।।
bho mātarbho pitardharmarūpau prājñau yuvāṃ matau || dharmataḥ śrūyatāṃ samyak vacanaṃ mama sattamau|| 32||

Samhita : 5

Adhyaya :   19

Shloka :   32

मया तु पृथिवी क्रांता सप्तवारं पुनः पुनः ।। एवं कथं ब्रुवाते वै पुनश्च पितराविह ।। ३३।।
mayā tu pṛthivī krāṃtā saptavāraṃ punaḥ punaḥ || evaṃ kathaṃ bruvāte vai punaśca pitarāviha || 33||

Samhita : 5

Adhyaya :   19

Shloka :   33

ब्रह्मोवाच ।।
तद्वचस्तु तदा श्रुत्वा लौकिकीं गतिमाश्रितौ ।। महालीलाकरौ तत्र पितरावूचतुश्च तम् ।। ३४
tadvacastu tadā śrutvā laukikīṃ gatimāśritau || mahālīlākarau tatra pitarāvūcatuśca tam || 34

Samhita : 5

Adhyaya :   19

Shloka :   34

पितरावूचतुः ।।
कदा क्रांता त्वया पुत्र पृथिवी सुमहत्तरा ।। सप्तद्वीपा समुद्रांता महद्भिर्गहनैयुता ।। ३५।।
kadā krāṃtā tvayā putra pṛthivī sumahattarā || saptadvīpā samudrāṃtā mahadbhirgahanaiyutā || 35||

Samhita : 5

Adhyaya :   19

Shloka :   35

ब्रह्मोवाच ।।
तयोरेवं वचः श्रुत्वा शिवाशंकरयोर्मुने ।। महाबुद्धिनिधिः पुत्रो गणेशो वाक्यमब्रवीत्।। ३६।।
tayorevaṃ vacaḥ śrutvā śivāśaṃkarayormune || mahābuddhinidhiḥ putro gaṇeśo vākyamabravīt|| 36||

Samhita : 5

Adhyaya :   19

Shloka :   36

गणेश उवाच ।।
भवतोः पूजनं कृत्वा शिवाशंकरयोरहम् ।। स्वबुद्ध्या हि समुद्रान्तपृध्वीकृतपरिक्रमः ।। ३७।।
bhavatoḥ pūjanaṃ kṛtvā śivāśaṃkarayoraham || svabuddhyā hi samudrāntapṛdhvīkṛtaparikramaḥ || 37||

Samhita : 5

Adhyaya :   19

Shloka :   37

इत्येवं वचनं देवे शास्त्रे वा धर्मसञ्चये।। वर्त्तते किं च तत्तथ्यं नहि किं तथ्यमेव वा ।। ३८।।
ityevaṃ vacanaṃ deve śāstre vā dharmasañcaye|| varttate kiṃ ca tattathyaṃ nahi kiṃ tathyameva vā || 38||

Samhita : 5

Adhyaya :   19

Shloka :   38

पित्रोश्च पूजनं कृत्वा प्रक्रांतिं च करोति यः ।। तस्य वै पृथिवीजन्यफलं भवति निश्चितम् ।। ३९।।
pitrośca pūjanaṃ kṛtvā prakrāṃtiṃ ca karoti yaḥ || tasya vai pṛthivījanyaphalaṃ bhavati niścitam || 39||

Samhita : 5

Adhyaya :   19

Shloka :   39

अपहाय गृहे यो वै पितरौ तीर्थमाव्रजेत् ।। तस्य पापं तथा प्रोक्तं हनने च तयोर्यथा ।। 2.4.19.४० ।।
apahāya gṛhe yo vai pitarau tīrthamāvrajet || tasya pāpaṃ tathā proktaṃ hanane ca tayoryathā || 2.4.19.40 ||

Samhita : 5

Adhyaya :   19

Shloka :   40

पुत्रस्य च महत्तीर्थं पित्रोश्चरणपंकजम्।। अन्यतीर्थं तु दूरे वै गत्वा सम्प्राप्यते पुनः ।। ४१ ।।
putrasya ca mahattīrthaṃ pitroścaraṇapaṃkajam|| anyatīrthaṃ tu dūre vai gatvā samprāpyate punaḥ || 41 ||

Samhita : 5

Adhyaya :   19

Shloka :   41

इदं संनिहितं तीर्थं सुलभं धर्मसाधनम् ।। पुत्रस्य च स्त्रियाश्चैव तीर्थं गेहे सुशोभनम् ।। ४२ ।।
idaṃ saṃnihitaṃ tīrthaṃ sulabhaṃ dharmasādhanam || putrasya ca striyāścaiva tīrthaṃ gehe suśobhanam || 42 ||

Samhita : 5

Adhyaya :   19

Shloka :   42

इति शास्त्राणि वेदाश्च भाषन्ते यन्निरंतरम् ।। भवद्भ्यां तत्प्रकर्त्तव्यमसत्यं पुनरेव च ।। ४३ ।।
iti śāstrāṇi vedāśca bhāṣante yanniraṃtaram || bhavadbhyāṃ tatprakarttavyamasatyaṃ punareva ca || 43 ||

Samhita : 5

Adhyaya :   19

Shloka :   43

भवदीयं त्विदं रूपमसत्यं च भवेदिह ।। तदा वेदोप्यसत्यो वै भवेदिति न संशयः ।। ४४।।
bhavadīyaṃ tvidaṃ rūpamasatyaṃ ca bhavediha || tadā vedopyasatyo vai bhavediti na saṃśayaḥ || 44||

Samhita : 5

Adhyaya :   19

Shloka :   44

शीघ्रं च भवितव्यो मे विवाहः क्रियतां शुभः ।। अथ वा वेदशास्त्रञ्च न्यलीकं कथ्यतामिति।। ४५।।
śīghraṃ ca bhavitavyo me vivāhaḥ kriyatāṃ śubhaḥ || atha vā vedaśāstrañca nyalīkaṃ kathyatāmiti|| 45||

Samhita : 5

Adhyaya :   19

Shloka :   45

द्वयोः श्रेष्ठतमं मध्ये यत्स्यात्सम्यग्विचार्य तत्।। कर्तव्यं च प्रयत्नेन पितरौ धर्मरूपिणौ ।। ४६।।
dvayoḥ śreṣṭhatamaṃ madhye yatsyātsamyagvicārya tat|| kartavyaṃ ca prayatnena pitarau dharmarūpiṇau || 46||

Samhita : 5

Adhyaya :   19

Shloka :   46

।। ब्रह्मोवाच ।।
इत्युक्त्वा पार्वतीपुत्रस्स गणेशः प्रकृष्टधीः ।। विरराम महाज्ञानी तदा बुद्धिमतां वरः ।। ४७ ।।
ityuktvā pārvatīputrassa gaṇeśaḥ prakṛṣṭadhīḥ || virarāma mahājñānī tadā buddhimatāṃ varaḥ || 47 ||

Samhita : 5

Adhyaya :   19

Shloka :   47

तौ दंपती च विश्वेशौ षार्वतीशंकरौ तदा ।। इति श्रुत्वा वचस्तस्य विस्मयं परमं गता।। ४८।।
tau daṃpatī ca viśveśau ṣārvatīśaṃkarau tadā || iti śrutvā vacastasya vismayaṃ paramaṃ gatā|| 48||

Samhita : 5

Adhyaya :   19

Shloka :   48

ततः शिवा शिवश्चैव पुत्रं बुद्धिविचक्षणम् ।। सुप्रशस्योचतुः प्रीत्या तौ यथार्थप्रभाषिणम् ।। ४९।।
tataḥ śivā śivaścaiva putraṃ buddhivicakṣaṇam || supraśasyocatuḥ prītyā tau yathārthaprabhāṣiṇam || 49||

Samhita : 5

Adhyaya :   19

Shloka :   49

शिवाशिवावूचतुः।।
पुत्र ते विमला बुद्धिस्समुत्पन्ना महात्मनः।। त्वयोक्तं यद्वचश्चैव ततश्चैव च नान्यथा ।। 2.4.19.५० ।।
putra te vimalā buddhissamutpannā mahātmanaḥ|| tvayoktaṃ yadvacaścaiva tataścaiva ca nānyathā || 2.4.19.50 ||

Samhita : 5

Adhyaya :   19

Shloka :   50

समुत्पन्ने च दुःखे च यस्य बुद्धिर्विशिष्यते ।। तस्य दुखं विनश्येत सूर्ये दृष्टे यथा तमः ।। ५१।।
samutpanne ca duḥkhe ca yasya buddhirviśiṣyate || tasya dukhaṃ vinaśyeta sūrye dṛṣṭe yathā tamaḥ || 51||

Samhita : 5

Adhyaya :   19

Shloka :   51

बुद्धिर्यस्य बलं तस्य निर्बुद्धेस्तु कुतो बलम् ।। कूपे सिंहो मदोन्मत्तश्शशकेन निपातितः ।। ५२ ।।
buddhiryasya balaṃ tasya nirbuddhestu kuto balam || kūpe siṃho madonmattaśśaśakena nipātitaḥ || 52 ||

Samhita : 5

Adhyaya :   19

Shloka :   52

वेदशास्त्रपुराणेषु बालकस्य यथोदितम् ।। त्वया कृतं तु तत्सर्वं धर्मस्य परिपालनम्।। ५३।।
vedaśāstrapurāṇeṣu bālakasya yathoditam || tvayā kṛtaṃ tu tatsarvaṃ dharmasya paripālanam|| 53||

Samhita : 5

Adhyaya :   19

Shloka :   53

सम्यक्कृतं त्वया यच्च तत्केनापि भवेदिह।। आवाभ्यां मानितं तच्च नान्यथा क्रियतेऽधुना।। ५४।।
samyakkṛtaṃ tvayā yacca tatkenāpi bhavediha|| āvābhyāṃ mānitaṃ tacca nānyathā kriyate'dhunā|| 54||

Samhita : 5

Adhyaya :   19

Shloka :   54

ब्रह्मोवाच।।
इत्युक्त्वा तौ समाश्वास्य गणेशं बुद्धिसागरम्।। विवाहकरणे चास्य मतिं चक्रतुरुत्तमाम्।। ५५।।
ityuktvā tau samāśvāsya gaṇeśaṃ buddhisāgaram|| vivāhakaraṇe cāsya matiṃ cakraturuttamām|| 55||

Samhita : 5

Adhyaya :   19

Shloka :   55

इति श्रीशिवमहापुराणे द्वितीयायां रुद्रसंहितायां चतुर्थे कुमारखण्डे गणेशविवाहोपक्रमोनामैकोनविंशोध्यायः।। १९।।
iti śrīśivamahāpurāṇe dvitīyāyāṃ rudrasaṃhitāyāṃ caturthe kumārakhaṇḍe gaṇeśavivāhopakramonāmaikonaviṃśodhyāyaḥ|| 19||

Samhita : 5

Adhyaya :   19

Shloka :   56

ॐ श्री परमात्मने नमः

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

Gyaandweep Gyaandweep

namo namaḥ!

Sign Up to explore more than 35 Vedic Scriptures, one verse at a time.

Login to track your learning and teaching progress.


Sign In