| |
|

This overlay will guide you through the buttons:

नारद उवाच ।।
गणेशस्य श्रुता तात सम्यग्जनिरनुत्तमा॥ चरित्रमपि दिव्यं वै सुपराक्रमभूषितम् ॥ १॥
gaṇeśasya śrutā tāta samyagjaniranuttamā.. caritramapi divyaṃ vai suparākramabhūṣitam .. 1..
ततः किमभवत्तात तत्त्वं वद सुरेश्वरः ॥ शिवाशिवयशस्स्फीतं महानन्दप्रदायकम् ॥ २ ॥
tataḥ kimabhavattāta tattvaṃ vada sureśvaraḥ .. śivāśivayaśassphītaṃ mahānandapradāyakam .. 2 ..
ब्रह्मोवाच ॥ साधु पृष्टं मुनिश्रेष्ठ भवता करुणात्मना ॥ श्रूयतां दत्तकर्णं हि वक्ष्येऽहं ऋषिसत्तम ॥ ३ ॥
brahmovāca .. sādhu pṛṣṭaṃ muniśreṣṭha bhavatā karuṇātmanā .. śrūyatāṃ dattakarṇaṃ hi vakṣye'haṃ ṛṣisattama .. 3 ..
शिवा शिवश्च विप्रेन्द्र द्वयोश्च सुतयोः परम् ॥ दर्शंदर्शं च तल्लीलां महत्प्रेम समावहत् ॥ ४ ॥
śivā śivaśca viprendra dvayośca sutayoḥ param .. darśaṃdarśaṃ ca tallīlāṃ mahatprema samāvahat .. 4 ..
पित्रोर्लालयतोस्तत्र सुखं चाति व्यवर्द्धत ॥ सदा प्रीत्या मुदा चातिखेलनं चक्रतुस्सुतौ ॥ ५॥
pitrorlālayatostatra sukhaṃ cāti vyavarddhata .. sadā prītyā mudā cātikhelanaṃ cakratussutau .. 5..
तावेव तनयौ तत्र माता पित्रोर्मुनीश्वर ॥ महाभक्त्या यदा युक्तौ परिचर्यां प्रचक्रतुः ॥ ६॥
tāveva tanayau tatra mātā pitrormunīśvara .. mahābhaktyā yadā yuktau paricaryāṃ pracakratuḥ .. 6..
षण्मुखे च गणेशे च पित्रोस्तदधिकं सदा ॥ स्नेहो व्यवर्द्धत महाञ्च्छुक्लपक्षे यथा शशी ॥ ७ ॥
ṣaṇmukhe ca gaṇeśe ca pitrostadadhikaṃ sadā .. sneho vyavarddhata mahāñcchuklapakṣe yathā śaśī .. 7 ..
कदाचित्तौ स्थितौ तत्र रहसि प्रेमसंयुतौ ॥ शिवा शिवश्च देवर्षे सुविचारपरायणौ ॥ ८॥
kadācittau sthitau tatra rahasi premasaṃyutau .. śivā śivaśca devarṣe suvicāraparāyaṇau .. 8..
शिवा शिवावूचतुः ।।
विवाहयोग्यौ संजातौ सुताविति च तावुभौ ॥ विवाहश्च कथं कार्यः पुत्रयोरुभयोः शुभम्॥ ९॥
vivāhayogyau saṃjātau sutāviti ca tāvubhau .. vivāhaśca kathaṃ kāryaḥ putrayorubhayoḥ śubham.. 9..
षण्मुखश्च प्रियतमो गणेशश्च तथैव च॥ इति चिंतासमुद्विग्नौ लीलानन्दौ बभूवतुः॥ 2.4.19.१०॥
ṣaṇmukhaśca priyatamo gaṇeśaśca tathaiva ca.. iti ciṃtāsamudvignau līlānandau babhūvatuḥ.. 2.4.19.10..
स्वपित्रोर्मतमाज्ञाय तौ सुतावपि संस्पृहौ ॥ तदिच्छया विवाहार्थं बभूवतुरथो मुने ॥ ११॥
svapitrormatamājñāya tau sutāvapi saṃspṛhau .. tadicchayā vivāhārthaṃ babhūvaturatho mune .. 11..
अहं च परिणेष्यामि ह्यहं चैव पुनः पुनः ॥ परस्परं च नित्यं वै विवादे तत्परावुभौ ॥ १२॥
ahaṃ ca pariṇeṣyāmi hyahaṃ caiva punaḥ punaḥ .. parasparaṃ ca nityaṃ vai vivāde tatparāvubhau .. 12..
श्रुत्वा तद्वचनं तौ च दंपती जगतां प्रभू ॥ लौकिकाचारमाश्रित्य विस्मयं परमं गतौ ॥ १३॥
śrutvā tadvacanaṃ tau ca daṃpatī jagatāṃ prabhū .. laukikācāramāśritya vismayaṃ paramaṃ gatau .. 13..
किं कर्तव्यं कथं कार्यो विवाहविधिरेतयोः ॥ इति निश्चित्य ताभ्यां वै युक्तिश्च रचिताद्भुता ॥ १४ ॥
kiṃ kartavyaṃ kathaṃ kāryo vivāhavidhiretayoḥ .. iti niścitya tābhyāṃ vai yuktiśca racitādbhutā .. 14 ..
कदाचित्समये स्थित्वा समाहूय स्वपुत्रकौ ॥ कथयामासतुस्तत्र पुत्रयोः पितरौ तदा ॥ १५ ॥
kadācitsamaye sthitvā samāhūya svaputrakau .. kathayāmāsatustatra putrayoḥ pitarau tadā .. 15 ..
शिवाशिवावूचतुः ।।
अस्माकं नियमः पूर्वं कृतश्च सुखदो हि वाम् ॥ श्रूयतां सुसुतौ प्रीत्या कथयावो यथार्थकम् ॥ १६ ॥
asmākaṃ niyamaḥ pūrvaṃ kṛtaśca sukhado hi vām .. śrūyatāṃ susutau prītyā kathayāvo yathārthakam .. 16 ..
समौ द्वावपि सत्पुत्रौ विशेषो नात्र लभ्यते ॥ तस्मात्पणः कृतश्शंदः पुत्रयोरुभयोरपि ॥ १७ ॥
samau dvāvapi satputrau viśeṣo nātra labhyate .. tasmātpaṇaḥ kṛtaśśaṃdaḥ putrayorubhayorapi .. 17 ..
यश्चैव पृथिवीं सर्वां क्रांत्वा पूर्वमुपाव्रजेत् ॥ तस्यैव प्रथमं कार्यो विवाहश्शुभलक्षणः ॥ १८॥
yaścaiva pṛthivīṃ sarvāṃ krāṃtvā pūrvamupāvrajet .. tasyaiva prathamaṃ kāryo vivāhaśśubhalakṣaṇaḥ .. 18..
ब्रह्मोवाच ।।
तयोरेवं वचः श्रुत्वा शरजन्मा महाबलः ॥ जगाम मन्दिरात्तूर्णं पृथिवीक्रमणाय वै॥ १९॥
tayorevaṃ vacaḥ śrutvā śarajanmā mahābalaḥ .. jagāma mandirāttūrṇaṃ pṛthivīkramaṇāya vai.. 19..
गणनाथश्च तत्रैव संस्थितो बुद्धिसत्तमः ॥ सुबुद्ध्या संविचारर्येति चित्त एव पुनः पुनः ॥ 2.4.19.२० ॥
gaṇanāthaśca tatraiva saṃsthito buddhisattamaḥ .. subuddhyā saṃvicāraryeti citta eva punaḥ punaḥ .. 2.4.19.20 ..
किं कर्तव्यं क्व गंतव्यं लंघितुं नैव शक्यते ॥ क्रोशमात्रं गतः स्याद्वै गम्यते न मया पुनः ॥ २१ ॥
kiṃ kartavyaṃ kva gaṃtavyaṃ laṃghituṃ naiva śakyate .. krośamātraṃ gataḥ syādvai gamyate na mayā punaḥ .. 21 ..
किं पुनः पृविवीमेतां क्रांत्वा चोपार्जितं सुखम् ॥ विचार्येति गणेशस्तु यच्चकार शृणुष्व तत् ॥ २२ ॥
kiṃ punaḥ pṛvivīmetāṃ krāṃtvā copārjitaṃ sukham .. vicāryeti gaṇeśastu yaccakāra śṛṇuṣva tat .. 22 ..
स्नानं कृत्वा यथान्यायं समागत्य स्वयं गृहम् ॥ उवाच पितरं तत्र मातरं पुनरेव सः ॥ २३॥
snānaṃ kṛtvā yathānyāyaṃ samāgatya svayaṃ gṛham .. uvāca pitaraṃ tatra mātaraṃ punareva saḥ .. 23..
गणेश उवाच ।।
आसने स्थापिते ह्यत्र पूजार्थं भवतोरिह ॥ भवंतौ संस्थितौ तातौ पूर्य्यतां मे मनोरथः ॥ २४॥ ॥
āsane sthāpite hyatra pūjārthaṃ bhavatoriha .. bhavaṃtau saṃsthitau tātau pūryyatāṃ me manorathaḥ .. 24.. ..
ब्रह्मोवाच ।।
इति श्रुत्वा वचस्तस्य पार्वतीपरमेश्वरौ ॥ अस्थातामासने तत्र तत्पूजाग्रहणाय वै ॥ २५॥
iti śrutvā vacastasya pārvatīparameśvarau .. asthātāmāsane tatra tatpūjāgrahaṇāya vai .. 25..
तेनाथ पूजितौ तौ च प्रक्रान्तौ च पुनः पुनः ॥ एवं च कृतवान् सप्त प्रणामास्तु तथैव सः ॥ २६॥
tenātha pūjitau tau ca prakrāntau ca punaḥ punaḥ .. evaṃ ca kṛtavān sapta praṇāmāstu tathaiva saḥ .. 26..
बद्धांजलिरथोवाच गणेशो बुद्धिसागरः ॥ स्तुत्वा बहु तिथस्तात पितरौ प्रेमविह्वलौ ॥ २७॥
baddhāṃjalirathovāca gaṇeśo buddhisāgaraḥ .. stutvā bahu tithastāta pitarau premavihvalau .. 27..
गणेश उवाच ।।
भो मातर्भो पितस्त्वं च शृणु मे परमं वचः ॥ शीघ्रं चैवात्र कर्तव्यो विवाहश्शोभनो मम ॥ २८॥
bho mātarbho pitastvaṃ ca śṛṇu me paramaṃ vacaḥ .. śīghraṃ caivātra kartavyo vivāhaśśobhano mama .. 28..
ब्रह्मोवाच ।।
इत्येवं वचनं श्रुत्वा गणेशस्य महात्मनः ॥ महाबुद्धिनिधिं तं तौ पितरावूचतुस्तदा॥ २९॥
ityevaṃ vacanaṃ śrutvā gaṇeśasya mahātmanaḥ .. mahābuddhinidhiṃ taṃ tau pitarāvūcatustadā.. 29..
शिवा शिवावूचतुः ।।
प्रक्रामेत भवान्सम्यक्पृथिवीं च सकाननाम् ॥ कुमारो गतवांस्तत्र त्वं गच्छ पुर आव्रज ॥ 2.4.19.३०॥
prakrāmeta bhavānsamyakpṛthivīṃ ca sakānanām .. kumāro gatavāṃstatra tvaṃ gaccha pura āvraja .. 2.4.19.30..
ब्रह्मोवाच।।
इत्येवं वचनं श्रुत्वा पित्रोर्गणपति द्रुतम् ॥ उवाच नियतस्तत्र वचनं क्रोधसंयुतः॥ ३१॥
ityevaṃ vacanaṃ śrutvā pitrorgaṇapati drutam .. uvāca niyatastatra vacanaṃ krodhasaṃyutaḥ.. 31..
गणेश उवाच ।।
भो मातर्भो पितर्धर्मरूपौ प्राज्ञौ युवां मतौ ॥ धर्मतः श्रूयतां सम्यक् वचनं मम सत्तमौ॥ ३२॥
bho mātarbho pitardharmarūpau prājñau yuvāṃ matau .. dharmataḥ śrūyatāṃ samyak vacanaṃ mama sattamau.. 32..
मया तु पृथिवी क्रांता सप्तवारं पुनः पुनः ॥ एवं कथं ब्रुवाते वै पुनश्च पितराविह ॥ ३३॥
mayā tu pṛthivī krāṃtā saptavāraṃ punaḥ punaḥ .. evaṃ kathaṃ bruvāte vai punaśca pitarāviha .. 33..
ब्रह्मोवाच ।।
तद्वचस्तु तदा श्रुत्वा लौकिकीं गतिमाश्रितौ ॥ महालीलाकरौ तत्र पितरावूचतुश्च तम् ॥ ३४
tadvacastu tadā śrutvā laukikīṃ gatimāśritau .. mahālīlākarau tatra pitarāvūcatuśca tam .. 34
पितरावूचतुः ।।
कदा क्रांता त्वया पुत्र पृथिवी सुमहत्तरा ॥ सप्तद्वीपा समुद्रांता महद्भिर्गहनैयुता ॥ ३५॥
kadā krāṃtā tvayā putra pṛthivī sumahattarā .. saptadvīpā samudrāṃtā mahadbhirgahanaiyutā .. 35..
ब्रह्मोवाच ।।
तयोरेवं वचः श्रुत्वा शिवाशंकरयोर्मुने ॥ महाबुद्धिनिधिः पुत्रो गणेशो वाक्यमब्रवीत्॥ ३६॥
tayorevaṃ vacaḥ śrutvā śivāśaṃkarayormune .. mahābuddhinidhiḥ putro gaṇeśo vākyamabravīt.. 36..
गणेश उवाच ।।
भवतोः पूजनं कृत्वा शिवाशंकरयोरहम् ॥ स्वबुद्ध्या हि समुद्रान्तपृध्वीकृतपरिक्रमः ॥ ३७॥
bhavatoḥ pūjanaṃ kṛtvā śivāśaṃkarayoraham .. svabuddhyā hi samudrāntapṛdhvīkṛtaparikramaḥ .. 37..
इत्येवं वचनं देवे शास्त्रे वा धर्मसञ्चये॥ वर्त्तते किं च तत्तथ्यं नहि किं तथ्यमेव वा ॥ ३८॥
ityevaṃ vacanaṃ deve śāstre vā dharmasañcaye.. varttate kiṃ ca tattathyaṃ nahi kiṃ tathyameva vā .. 38..
पित्रोश्च पूजनं कृत्वा प्रक्रांतिं च करोति यः ॥ तस्य वै पृथिवीजन्यफलं भवति निश्चितम् ॥ ३९॥
pitrośca pūjanaṃ kṛtvā prakrāṃtiṃ ca karoti yaḥ .. tasya vai pṛthivījanyaphalaṃ bhavati niścitam .. 39..
अपहाय गृहे यो वै पितरौ तीर्थमाव्रजेत् ॥ तस्य पापं तथा प्रोक्तं हनने च तयोर्यथा ॥ 2.4.19.४० ॥
apahāya gṛhe yo vai pitarau tīrthamāvrajet .. tasya pāpaṃ tathā proktaṃ hanane ca tayoryathā .. 2.4.19.40 ..
पुत्रस्य च महत्तीर्थं पित्रोश्चरणपंकजम्॥ अन्यतीर्थं तु दूरे वै गत्वा सम्प्राप्यते पुनः ॥ ४१ ॥
putrasya ca mahattīrthaṃ pitroścaraṇapaṃkajam.. anyatīrthaṃ tu dūre vai gatvā samprāpyate punaḥ .. 41 ..
इदं संनिहितं तीर्थं सुलभं धर्मसाधनम् ॥ पुत्रस्य च स्त्रियाश्चैव तीर्थं गेहे सुशोभनम् ॥ ४२ ॥
idaṃ saṃnihitaṃ tīrthaṃ sulabhaṃ dharmasādhanam .. putrasya ca striyāścaiva tīrthaṃ gehe suśobhanam .. 42 ..
इति शास्त्राणि वेदाश्च भाषन्ते यन्निरंतरम् ॥ भवद्भ्यां तत्प्रकर्त्तव्यमसत्यं पुनरेव च ॥ ४३ ॥
iti śāstrāṇi vedāśca bhāṣante yanniraṃtaram .. bhavadbhyāṃ tatprakarttavyamasatyaṃ punareva ca .. 43 ..
भवदीयं त्विदं रूपमसत्यं च भवेदिह ॥ तदा वेदोप्यसत्यो वै भवेदिति न संशयः ॥ ४४॥
bhavadīyaṃ tvidaṃ rūpamasatyaṃ ca bhavediha .. tadā vedopyasatyo vai bhavediti na saṃśayaḥ .. 44..
शीघ्रं च भवितव्यो मे विवाहः क्रियतां शुभः ॥ अथ वा वेदशास्त्रञ्च न्यलीकं कथ्यतामिति॥ ४५॥
śīghraṃ ca bhavitavyo me vivāhaḥ kriyatāṃ śubhaḥ .. atha vā vedaśāstrañca nyalīkaṃ kathyatāmiti.. 45..
द्वयोः श्रेष्ठतमं मध्ये यत्स्यात्सम्यग्विचार्य तत्॥ कर्तव्यं च प्रयत्नेन पितरौ धर्मरूपिणौ ॥ ४६॥
dvayoḥ śreṣṭhatamaṃ madhye yatsyātsamyagvicārya tat.. kartavyaṃ ca prayatnena pitarau dharmarūpiṇau .. 46..
।। ब्रह्मोवाच ।।
इत्युक्त्वा पार्वतीपुत्रस्स गणेशः प्रकृष्टधीः ॥ विरराम महाज्ञानी तदा बुद्धिमतां वरः ॥ ४७ ॥
ityuktvā pārvatīputrassa gaṇeśaḥ prakṛṣṭadhīḥ .. virarāma mahājñānī tadā buddhimatāṃ varaḥ .. 47 ..
तौ दंपती च विश्वेशौ षार्वतीशंकरौ तदा ॥ इति श्रुत्वा वचस्तस्य विस्मयं परमं गता॥ ४८॥
tau daṃpatī ca viśveśau ṣārvatīśaṃkarau tadā .. iti śrutvā vacastasya vismayaṃ paramaṃ gatā.. 48..
ततः शिवा शिवश्चैव पुत्रं बुद्धिविचक्षणम् ॥ सुप्रशस्योचतुः प्रीत्या तौ यथार्थप्रभाषिणम् ॥ ४९॥
tataḥ śivā śivaścaiva putraṃ buddhivicakṣaṇam .. supraśasyocatuḥ prītyā tau yathārthaprabhāṣiṇam .. 49..
शिवाशिवावूचतुः।।
पुत्र ते विमला बुद्धिस्समुत्पन्ना महात्मनः॥ त्वयोक्तं यद्वचश्चैव ततश्चैव च नान्यथा ॥ 2.4.19.५० ॥
putra te vimalā buddhissamutpannā mahātmanaḥ.. tvayoktaṃ yadvacaścaiva tataścaiva ca nānyathā .. 2.4.19.50 ..
समुत्पन्ने च दुःखे च यस्य बुद्धिर्विशिष्यते ॥ तस्य दुखं विनश्येत सूर्ये दृष्टे यथा तमः ॥ ५१॥
samutpanne ca duḥkhe ca yasya buddhirviśiṣyate .. tasya dukhaṃ vinaśyeta sūrye dṛṣṭe yathā tamaḥ .. 51..
बुद्धिर्यस्य बलं तस्य निर्बुद्धेस्तु कुतो बलम् ॥ कूपे सिंहो मदोन्मत्तश्शशकेन निपातितः ॥ ५२ ॥
buddhiryasya balaṃ tasya nirbuddhestu kuto balam .. kūpe siṃho madonmattaśśaśakena nipātitaḥ .. 52 ..
वेदशास्त्रपुराणेषु बालकस्य यथोदितम् ॥ त्वया कृतं तु तत्सर्वं धर्मस्य परिपालनम्॥ ५३॥
vedaśāstrapurāṇeṣu bālakasya yathoditam .. tvayā kṛtaṃ tu tatsarvaṃ dharmasya paripālanam.. 53..
सम्यक्कृतं त्वया यच्च तत्केनापि भवेदिह॥ आवाभ्यां मानितं तच्च नान्यथा क्रियतेऽधुना॥ ५४॥
samyakkṛtaṃ tvayā yacca tatkenāpi bhavediha.. āvābhyāṃ mānitaṃ tacca nānyathā kriyate'dhunā.. 54..
ब्रह्मोवाच।।
इत्युक्त्वा तौ समाश्वास्य गणेशं बुद्धिसागरम्॥ विवाहकरणे चास्य मतिं चक्रतुरुत्तमाम्॥ ५५॥
ityuktvā tau samāśvāsya gaṇeśaṃ buddhisāgaram.. vivāhakaraṇe cāsya matiṃ cakraturuttamām.. 55..
इति श्रीशिवमहापुराणे द्वितीयायां रुद्रसंहितायां चतुर्थे कुमारखण्डे गणेशविवाहोपक्रमोनामैकोनविंशोध्यायः॥ १९॥
iti śrīśivamahāpurāṇe dvitīyāyāṃ rudrasaṃhitāyāṃ caturthe kumārakhaṇḍe gaṇeśavivāhopakramonāmaikonaviṃśodhyāyaḥ.. 19..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 60 Vedic Scriptures and 100 of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In