| |
|

This overlay will guide you through the buttons:

ब्रह्मोवाच ।।
अथ शम्भुः समाहूय नन्द्यादीन् सकलान्गणान् ॥ आज्ञापयामास मुदा गन्तुं स्वेन च तत्र वै ॥ १॥
atha śambhuḥ samāhūya nandyādīn sakalāngaṇān .. ājñāpayāmāsa mudā gantuṃ svena ca tatra vai .. 1..
।। शिव उवाच ।।
अपि यूयं सह मया संगच्छध्वं गिरेः पुरम् ॥ कियद्गणानिहास्थाप्य महोत्सवपुरस्सरम् ॥ २ ॥
api yūyaṃ saha mayā saṃgacchadhvaṃ gireḥ puram .. kiyadgaṇānihāsthāpya mahotsavapurassaram .. 2 ..
ब्रह्मोवाच ।।
अथ ते समनुज्ञप्ता गणेशा निर्ययुर्मुदा ॥ स्वंस्वं बलमुपादाय तान् कथंचिद्वदाम्यहम् ॥ ३ ॥
atha te samanujñaptā gaṇeśā niryayurmudā .. svaṃsvaṃ balamupādāya tān kathaṃcidvadāmyaham .. 3 ..
अभ्यगाच्छंखकर्णश्च गणकोट्या गणेश्वरः ॥ शिवेन सार्द्धं संगन्तुं हिमाचलपुरम्प्रति ॥ ४ ॥
abhyagācchaṃkhakarṇaśca gaṇakoṭyā gaṇeśvaraḥ .. śivena sārddhaṃ saṃgantuṃ himācalapuramprati .. 4 ..
दशकोट्या केकराक्षो गणानां समहोत्सवः ॥ अष्टकोट्या च विकृतो गणानां गणनायकः ॥ ५॥
daśakoṭyā kekarākṣo gaṇānāṃ samahotsavaḥ .. aṣṭakoṭyā ca vikṛto gaṇānāṃ gaṇanāyakaḥ .. 5..
चतुष्कोट्या विशाखश्च गणानां गणनायकः॥ पारिजातश्च नवभिः कोटिभिर्गणपुंगवः ॥ ६॥
catuṣkoṭyā viśākhaśca gaṇānāṃ gaṇanāyakaḥ.. pārijātaśca navabhiḥ koṭibhirgaṇapuṃgavaḥ .. 6..
षष्टिस्सर्वान्तकः श्रीमान्तथैव विकृताननः ॥ गणानान्दुन्दुभोष्टाभिः कोटिकोटिभिर्गणनायकः ॥ ७॥
ṣaṣṭissarvāntakaḥ śrīmāntathaiva vikṛtānanaḥ .. gaṇānāndundubhoṣṭābhiḥ koṭikoṭibhirgaṇanāyakaḥ .. 7..
पञ्चभिश्च कपालाख्यो गणेशः कोटिभिस्तथा ॥ षड्भिस्सन्दारको वीरो गणानां कोटिभिर्मुने ॥ ८॥
pañcabhiśca kapālākhyo gaṇeśaḥ koṭibhistathā .. ṣaḍbhissandārako vīro gaṇānāṃ koṭibhirmune .. 8..
कोटिकोटिभिरेवेह कन्दुकः कुण्डकस्तथा ॥ विष्टम्भो गणपोऽष्टाभिर्गणानां कोटिभिस्तथा ॥ ९॥
koṭikoṭibhireveha kandukaḥ kuṇḍakastathā .. viṣṭambho gaṇapo'ṣṭābhirgaṇānāṃ koṭibhistathā .. 9..
सहस्रकोट्या गणपः पिप्पलो मुदितो ययौ ॥ तथा संनादको वीरो गणेशो मुनिसत्तम॥ 2.3.40.१०॥
sahasrakoṭyā gaṇapaḥ pippalo mudito yayau .. tathā saṃnādako vīro gaṇeśo munisattama.. 2.3.40.10..
आवेशनस्तथाष्टाभिः कोटिभिर्गणनायकः ॥ महाकेशस्सहस्रेण कोटीनां गणपो ययौ ॥ ११॥
āveśanastathāṣṭābhiḥ koṭibhirgaṇanāyakaḥ .. mahākeśassahasreṇa koṭīnāṃ gaṇapo yayau .. 11..
कुण्डो द्वादशकोट्या हि तथा पर्वतको मुने॥ अष्टाभिः कोटिभिर्वीरस्समगाच्चन्द्रतापनः ॥ १२ ॥
kuṇḍo dvādaśakoṭyā hi tathā parvatako mune.. aṣṭābhiḥ koṭibhirvīrassamagāccandratāpanaḥ .. 12 ..
कालश्च कालकश्चैव महाकालश्शतेन वै ॥ कोटीनां गणनाथो हि तथैवाग्निकनामकः ॥ १३ ॥
kālaśca kālakaścaiva mahākālaśśatena vai .. koṭīnāṃ gaṇanātho hi tathaivāgnikanāmakaḥ .. 13 ..
कोट्यग्निमुख एवागाद् गणानां गणनायकः ॥ आदित्यमूर्द्धा कोट्या च तथा चैव घनावहः ॥ १४ ॥
koṭyagnimukha evāgād gaṇānāṃ gaṇanāyakaḥ .. ādityamūrddhā koṭyā ca tathā caiva ghanāvahaḥ .. 14 ..
सन्नाहश्शतकोट्या हि कुमुदो गणपस्तथा ॥ अमोघः कोकिलश्चैव शतकोट्या गणाधिपः ॥ १५॥
sannāhaśśatakoṭyā hi kumudo gaṇapastathā .. amoghaḥ kokilaścaiva śatakoṭyā gaṇādhipaḥ .. 15..
सुमन्त्रः कोटिकोट्या च गणानां गणानायकः ॥ काकपादोदरः कोटिषष्ट्या सन्तानकस्तथा ॥ १६॥
sumantraḥ koṭikoṭyā ca gaṇānāṃ gaṇānāyakaḥ .. kākapādodaraḥ koṭiṣaṣṭyā santānakastathā .. 16..
महाबलश्च नवभिर्मधुपिंगश्च कोकिलः ॥ नीलो नवत्या कोटीनां पूर्णभद्रस्तथैव च ॥ १७॥
mahābalaśca navabhirmadhupiṃgaśca kokilaḥ .. nīlo navatyā koṭīnāṃ pūrṇabhadrastathaiva ca .. 17..
सप्तकोट्या चतुर्वक्त्रः करणो विंशकोटिभिः ॥ ययौ नवतिकोट्या तु गणेशानो हि रोमकः ॥ १८॥
saptakoṭyā caturvaktraḥ karaṇo viṃśakoṭibhiḥ .. yayau navatikoṭyā tu gaṇeśāno hi romakaḥ .. 18..
यज्वाशश्शतमन्युश्च मेघमन्युश्च नारद ॥ तावत्कोट्या ययुस्सर्वे गणेशा हि पृथक्पृथक्॥ १९॥
yajvāśaśśatamanyuśca meghamanyuśca nārada .. tāvatkoṭyā yayussarve gaṇeśā hi pṛthakpṛthak.. 19..
काष्ठाङ्गुष्ठश्चतुष्षष्ट्या कोटीनां गणनायकः ॥ विरूपाक्षस्सुकेशश्च वृषाभश्च सनातनः ॥ 2.3.40.२० ॥
kāṣṭhāṅguṣṭhaścatuṣṣaṣṭyā koṭīnāṃ gaṇanāyakaḥ .. virūpākṣassukeśaśca vṛṣābhaśca sanātanaḥ .. 2.3.40.20 ..
तालकेतुः षडास्यश्च चञ्च्वास्यश्च सनातनः ॥ सम्वर्तकस्तथा चैत्रो लकुलीशस्स्वयम्प्रभुः ॥ २१॥
tālaketuḥ ṣaḍāsyaśca cañcvāsyaśca sanātanaḥ .. samvartakastathā caitro lakulīśassvayamprabhuḥ .. 21..
लोकान्तकश्च दीप्तात्मा तथा दैत्यान्तको मुने ॥ देवो भृंगिरिटिश्श्रीमान्देवदेवप्रियस्तथा ॥ २२॥
lokāntakaśca dīptātmā tathā daityāntako mune .. devo bhṛṃgiriṭiśśrīmāndevadevapriyastathā .. 22..
अशनिर्भानुकश्चैव चतुष्षष्ट्या सहस्रशः ॥ ययुश्शिवविवाहार्थं शिवेन सहसोत्सवाः ॥ २३॥
aśanirbhānukaścaiva catuṣṣaṣṭyā sahasraśaḥ .. yayuśśivavivāhārthaṃ śivena sahasotsavāḥ .. 23..
भूतकोटिसहस्रेण प्रमथाः कोटिभिस्त्रिभिः ॥ वीरभद्रश्चतुष्षष्ट्या रोमजानान्त्रिकोटिभिः ॥ २४ ॥
bhūtakoṭisahasreṇa pramathāḥ koṭibhistribhiḥ .. vīrabhadraścatuṣṣaṣṭyā romajānāntrikoṭibhiḥ .. 24 ..
कोटिकोटिसहस्राणां शतैर्विंशतिभिर्वृताः ॥ तत्र जग्मुश्च नन्द्याद्या गणपाश्शंकरोत्सवे ॥ २५ ॥
koṭikoṭisahasrāṇāṃ śatairviṃśatibhirvṛtāḥ .. tatra jagmuśca nandyādyā gaṇapāśśaṃkarotsave .. 25 ..
क्षेत्रपालो भैरवश्च कोटिकोटिगणैर्युतः ॥ उद्वाहश्शंकरस्येत्याययौ प्रीत्या महोत्सवे ॥ २६ ॥
kṣetrapālo bhairavaśca koṭikoṭigaṇairyutaḥ .. udvāhaśśaṃkarasyetyāyayau prītyā mahotsave .. 26 ..
एते चान्ये च गणपा असङ्ख्याता महाबलाः ॥ तत्र जग्मुर्महाप्रीत्या सोत्साहाश्शंकरोत्सवे ॥ २७॥
ete cānye ca gaṇapā asaṅkhyātā mahābalāḥ .. tatra jagmurmahāprītyā sotsāhāśśaṃkarotsave .. 27..
सर्वे सहस्रहस्ताश्च जटामुकुटधारिणः ॥ चन्द्ररेखावतंसाश्च नीलकण्ठास्त्रिलोचनाः ॥ २८॥
sarve sahasrahastāśca jaṭāmukuṭadhāriṇaḥ .. candrarekhāvataṃsāśca nīlakaṇṭhāstrilocanāḥ .. 28..
रुद्राक्षाभरणास्सर्वे तथा सद्भस्मधारिणः ॥ हारकुण्डलकेयूरमुकुटाद्यैरलंकृताः ॥ २९ ॥
rudrākṣābharaṇāssarve tathā sadbhasmadhāriṇaḥ .. hārakuṇḍalakeyūramukuṭādyairalaṃkṛtāḥ .. 29 ..
ब्रह्मविष्ण्विन्द्रसंकाशा अणिमादिगुणैर्युताः ॥ सूर्य्यकोटिप्रतीकाशास्तत्र रेजुर्गणेश्वराः ॥ 2.3.40.३०॥
brahmaviṣṇvindrasaṃkāśā aṇimādiguṇairyutāḥ .. sūryyakoṭipratīkāśāstatra rejurgaṇeśvarāḥ .. 2.3.40.30..
पृथिवीचारिणः केचित् केचित्पातालचारिणः ॥ केचिद्व्योमचराः केचित्सप्तस्वर्गचरा मुने ॥ ३१॥
pṛthivīcāriṇaḥ kecit kecitpātālacāriṇaḥ .. kecidvyomacarāḥ kecitsaptasvargacarā mune .. 31..
किम्बहूक्तेन देवर्षे सर्वलोकनिवासिनः ॥ आययुस्स्वगणाश्शम्भोः प्रीत्या वै शङ्करोत्सवे॥ ३२॥
kimbahūktena devarṣe sarvalokanivāsinaḥ .. āyayussvagaṇāśśambhoḥ prītyā vai śaṅkarotsave.. 32..
इत्थं देवैर्गणैश्चान्यैस्सहितश्शङ्करः प्रभुः ॥ ययौ हिमगिरिपुरं विवाहार्थं निजस्य वै ॥ ३३॥
itthaṃ devairgaṇaiścānyaissahitaśśaṅkaraḥ prabhuḥ .. yayau himagiripuraṃ vivāhārthaṃ nijasya vai .. 33..
यदाजगाम सर्वेशो विवाहार्थे सुरादिभिः ॥ तदा तत्र ह्यभूद्वृत्तं तच्छृणु त्वं मुनीश्वर॥ ३४॥
yadājagāma sarveśo vivāhārthe surādibhiḥ .. tadā tatra hyabhūdvṛttaṃ tacchṛṇu tvaṃ munīśvara.. 34..
रुद्रस्य भगिनी भूत्वा चण्डी सूत्सवसंयुता॥ तत्राजगाम सुप्रीत्या परेषां सुंभयावहा॥ ३५॥
rudrasya bhaginī bhūtvā caṇḍī sūtsavasaṃyutā.. tatrājagāma suprītyā pareṣāṃ suṃbhayāvahā.. 35..
प्रेतासनसमारूढा सर्पाभरणभूषिता॥ पूर्णं कलशमादाय हैमं मूर्ध्नि महाप्रभम् ॥ ३६॥
pretāsanasamārūḍhā sarpābharaṇabhūṣitā.. pūrṇaṃ kalaśamādāya haimaṃ mūrdhni mahāprabham .. 36..
स्वपरीवारसंयुक्ता दीप्तास्या दीप्तलोचना॥ कुतूहलम्प्रकुर्वन्ती जातहर्षा महाबला॥ ३७॥
svaparīvārasaṃyuktā dīptāsyā dīptalocanā.. kutūhalamprakurvantī jātaharṣā mahābalā.. 37..
तत्र भूतगणा दिव्या विरूपः कोटिशो मुने ॥ विराजन्ते स्म बहुशस्तथा नानाविधास्तदा॥ ३८॥
tatra bhūtagaṇā divyā virūpaḥ koṭiśo mune .. virājante sma bahuśastathā nānāvidhāstadā.. 38..
तैस्समेताग्रतश्चण्डी जगाम विकृतानना॥ कुतूहलान्विता प्रीता प्रीत्युपद्रव कारिणी॥ ३९॥
taissametāgrataścaṇḍī jagāma vikṛtānanā.. kutūhalānvitā prītā prītyupadrava kāriṇī.. 39..
चण्ड्या सर्वे रुद्रगणाः पृष्ठतश्च कृतास्तदा॥ कोट्येकादशसंख्याका रौद्ररुद्रप्रियाश्च ते॥ 2.3.40.४०॥
caṇḍyā sarve rudragaṇāḥ pṛṣṭhataśca kṛtāstadā.. koṭyekādaśasaṃkhyākā raudrarudrapriyāśca te.. 2.3.40.40..
तदा डमरुनिर्घोषैर्व्याप्तमासीज्जगत्त्रयम्॥ भेरीझंकारशब्देन शंखानां निनदेन च ॥ ४१ ॥
tadā ḍamarunirghoṣairvyāptamāsījjagattrayam.. bherījhaṃkāraśabdena śaṃkhānāṃ ninadena ca .. 41 ..
तथा दुन्दुभिनिर्घोषैश्शब्दः कोलाहलोऽभवत् ॥ कुर्वञ्जगन्मंगलं च नाशयेन्मंगलेतरत् ॥ ४२ ॥
tathā dundubhinirghoṣaiśśabdaḥ kolāhalo'bhavat .. kurvañjaganmaṃgalaṃ ca nāśayenmaṃgaletarat .. 42 ..
गणानां पृष्ठतो भूत्वा सर्वे देवास्समुत्सुकाः ॥ अन्वयुस्सर्वसिद्धाश्च लोकपालादिका मुने ॥ ४३ ॥
gaṇānāṃ pṛṣṭhato bhūtvā sarve devāssamutsukāḥ .. anvayussarvasiddhāśca lokapālādikā mune .. 43 ..
मध्ये व्रजन् रमेशोऽथ गरुडासनमाश्रितः ॥ शुशुभे ध्रियमाणेन क्षत्रेण महता मुने॥ ४४॥
madhye vrajan rameśo'tha garuḍāsanamāśritaḥ .. śuśubhe dhriyamāṇena kṣatreṇa mahatā mune.. 44..
चामरैर्वीज्यमानोऽसौ स्वगणैः परिवारितः ॥ पार्षदैर्विलसद्भिश्च स्वभूषाविधिभूषितः ॥ ४५
cāmarairvījyamāno'sau svagaṇaiḥ parivāritaḥ .. pārṣadairvilasadbhiśca svabhūṣāvidhibhūṣitaḥ .. 45
तथाऽहमप्यशोभम्वै व्रजन्मार्गे विराजितः ॥ वेदैर्मूर्तिधरैश्शास्त्रैः पुराणैरागमैस्तथा ॥ ॥ ४६॥
tathā'hamapyaśobhamvai vrajanmārge virājitaḥ .. vedairmūrtidharaiśśāstraiḥ purāṇairāgamaistathā .. .. 46..
सनकादिमहासिद्धैस्सप्रजापतिभिस्सुतैः ॥ परिवारैस्संयुतो हि शिवसेवनतत्परः ॥ ४७॥
sanakādimahāsiddhaissaprajāpatibhissutaiḥ .. parivāraissaṃyuto hi śivasevanatatparaḥ .. 47..
स्वसैन्यमध्यगश्शक्र ऐरावतगज स्थितः ॥ नामाविभूषितोऽत्यन्तं व्रजन् रेजे सुरेश्वरः ॥ ४८॥
svasainyamadhyagaśśakra airāvatagaja sthitaḥ .. nāmāvibhūṣito'tyantaṃ vrajan reje sureśvaraḥ .. 48..
तदा तु व्रजमानास्ते ऋषयो बहवश्च ते ॥ विरेजुरतिसोत्कण्ठश्शिवस्योद्वाहनम्प्रति ॥ ४९॥
tadā tu vrajamānāste ṛṣayo bahavaśca te .. virejuratisotkaṇṭhaśśivasyodvāhanamprati .. 49..
शाकिन्यो यातुधानाश्च वेताला ब्रह्मराक्षसाः ॥ भूतप्रेतपिशाचाश्च तथान्ये प्रमथादयः ॥ 2.3.40.५०॥
śākinyo yātudhānāśca vetālā brahmarākṣasāḥ .. bhūtapretapiśācāśca tathānye pramathādayaḥ .. 2.3.40.50..
तुम्बुरुर्नारदो हाहा हूहूश्चेत्यादयो वराः ॥ गन्धर्वाः किन्नरा जग्मुर्वाद्यानाध्माय हर्षिताः ॥ ५१॥
tumbururnārado hāhā hūhūścetyādayo varāḥ .. gandharvāḥ kinnarā jagmurvādyānādhmāya harṣitāḥ .. 51..
जगतो मातरस्सर्वा देवकन्याश्च सर्वशः ॥ गायत्री चैव सावित्री लक्ष्मीरन्यास्सुरस्त्रियः ॥ ५२॥
jagato mātarassarvā devakanyāśca sarvaśaḥ .. gāyatrī caiva sāvitrī lakṣmīranyāssurastriyaḥ .. 52..
एताश्चान्याश्च देवानां पत्नयो भवमातरः ॥ उद्वाहश्शंकरस्येति जग्मुस्सर्वा मुदान्विताः॥ ५३॥
etāścānyāśca devānāṃ patnayo bhavamātaraḥ .. udvāhaśśaṃkarasyeti jagmussarvā mudānvitāḥ.. 53..
शुद्धस्फटिकसंकाशो वृषभस्सर्वसुन्दरः ॥ यो धर्म उच्यते वेदैश्शास्त्रैस्सिद्धमहर्षिभिः ॥ ५४॥
śuddhasphaṭikasaṃkāśo vṛṣabhassarvasundaraḥ .. yo dharma ucyate vedaiśśāstraissiddhamaharṣibhiḥ .. 54..
तमारूढो महादेवो वृषभं धर्मवत्सलः॥ शुशुभेतीव देवर्षिसेवितस्सकलैर्व्रजन् ॥ ५५॥
tamārūḍho mahādevo vṛṣabhaṃ dharmavatsalaḥ.. śuśubhetīva devarṣisevitassakalairvrajan .. 55..
एभिस्समेतैस्सफलैमहर्षिभिर्बभौ महेशो बहुशोत्यलंकृतः॥ हिमालयाह्वस्य धरस्य संव्रजन् पाणिग्रहार्थं सदनं शिवायाः ॥ ५६ ॥
ebhissametaissaphalaimaharṣibhirbabhau maheśo bahuśotyalaṃkṛtaḥ.. himālayāhvasya dharasya saṃvrajan pāṇigrahārthaṃ sadanaṃ śivāyāḥ .. 56 ..
इत्युक्तं शम्भुचरितं गमनम्परमोत्सवम् ॥ हिमालयपुरोद्भूतं सद्वृत्तं शृणु नारद ॥ ५७॥ ।
ityuktaṃ śambhucaritaṃ gamanamparamotsavam .. himālayapurodbhūtaṃ sadvṛttaṃ śṛṇu nārada .. 57.. .
इति श्रीशिवमहापुराणे द्वितीयायां रुद्रसंहितायां तृतीये पार्वतीखण्डे यात्रावर्णनं नाम चत्वारिशोऽध्यायः ॥ ४०॥
iti śrīśivamahāpurāṇe dvitīyāyāṃ rudrasaṃhitāyāṃ tṛtīye pārvatīkhaṇḍe yātrāvarṇanaṃ nāma catvāriśo'dhyāyaḥ .. 40..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 60 Vedic Scriptures and 100 of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In