Rudra Samhita - Parvati Khanda

Adhyaya - 40

Marriage procession of Shiva

ॐ श्री परमात्मने नमः

This overlay will guide you through the buttons:

संस्कृत्म
A English
ब्रह्मोवाच ।।
अथ शम्भुः समाहूय नन्द्यादीन् सकलान्गणान् ।। आज्ञापयामास मुदा गन्तुं स्वेन च तत्र वै ।। १।।
atha śambhuḥ samāhūya nandyādīn sakalāngaṇān || ājñāpayāmāsa mudā gantuṃ svena ca tatra vai || 1||

Samhita : 4

Adhyaya :   40

Shloka :   1

।। शिव उवाच ।।
अपि यूयं सह मया संगच्छध्वं गिरेः पुरम् ।। कियद्गणानिहास्थाप्य महोत्सवपुरस्सरम् ।। २ ।।
api yūyaṃ saha mayā saṃgacchadhvaṃ gireḥ puram || kiyadgaṇānihāsthāpya mahotsavapurassaram || 2 ||

Samhita : 4

Adhyaya :   40

Shloka :   2

ब्रह्मोवाच ।।
अथ ते समनुज्ञप्ता गणेशा निर्ययुर्मुदा ।। स्वंस्वं बलमुपादाय तान् कथंचिद्वदाम्यहम् ।। ३ ।।
atha te samanujñaptā gaṇeśā niryayurmudā || svaṃsvaṃ balamupādāya tān kathaṃcidvadāmyaham || 3 ||

Samhita : 4

Adhyaya :   40

Shloka :   3

अभ्यगाच्छंखकर्णश्च गणकोट्या गणेश्वरः ।। शिवेन सार्द्धं संगन्तुं हिमाचलपुरम्प्रति ।। ४ ।।
abhyagācchaṃkhakarṇaśca gaṇakoṭyā gaṇeśvaraḥ || śivena sārddhaṃ saṃgantuṃ himācalapuramprati || 4 ||

Samhita : 4

Adhyaya :   40

Shloka :   4

दशकोट्या केकराक्षो गणानां समहोत्सवः ।। अष्टकोट्या च विकृतो गणानां गणनायकः ।। ५।।
daśakoṭyā kekarākṣo gaṇānāṃ samahotsavaḥ || aṣṭakoṭyā ca vikṛto gaṇānāṃ gaṇanāyakaḥ || 5||

Samhita : 4

Adhyaya :   40

Shloka :   5

चतुष्कोट्या विशाखश्च गणानां गणनायकः।। पारिजातश्च नवभिः कोटिभिर्गणपुंगवः ।। ६।।
catuṣkoṭyā viśākhaśca gaṇānāṃ gaṇanāyakaḥ|| pārijātaśca navabhiḥ koṭibhirgaṇapuṃgavaḥ || 6||

Samhita : 4

Adhyaya :   40

Shloka :   6

षष्टिस्सर्वान्तकः श्रीमान्तथैव विकृताननः ।। गणानान्दुन्दुभोष्टाभिः कोटिकोटिभिर्गणनायकः ।। ७।।
ṣaṣṭissarvāntakaḥ śrīmāntathaiva vikṛtānanaḥ || gaṇānāndundubhoṣṭābhiḥ koṭikoṭibhirgaṇanāyakaḥ || 7||

Samhita : 4

Adhyaya :   40

Shloka :   7

पञ्चभिश्च कपालाख्यो गणेशः कोटिभिस्तथा ।। षड्भिस्सन्दारको वीरो गणानां कोटिभिर्मुने ।। ८।।
pañcabhiśca kapālākhyo gaṇeśaḥ koṭibhistathā || ṣaḍbhissandārako vīro gaṇānāṃ koṭibhirmune || 8||

Samhita : 4

Adhyaya :   40

Shloka :   8

कोटिकोटिभिरेवेह कन्दुकः कुण्डकस्तथा ।। विष्टम्भो गणपोऽष्टाभिर्गणानां कोटिभिस्तथा ।। ९।।
koṭikoṭibhireveha kandukaḥ kuṇḍakastathā || viṣṭambho gaṇapo'ṣṭābhirgaṇānāṃ koṭibhistathā || 9||

Samhita : 4

Adhyaya :   40

Shloka :   9

सहस्रकोट्या गणपः पिप्पलो मुदितो ययौ ।। तथा संनादको वीरो गणेशो मुनिसत्तम।। 2.3.40.१०।।
sahasrakoṭyā gaṇapaḥ pippalo mudito yayau || tathā saṃnādako vīro gaṇeśo munisattama|| 2.3.40.10||

Samhita : 4

Adhyaya :   40

Shloka :   10

आवेशनस्तथाष्टाभिः कोटिभिर्गणनायकः ।। महाकेशस्सहस्रेण कोटीनां गणपो ययौ ।। ११।।
āveśanastathāṣṭābhiḥ koṭibhirgaṇanāyakaḥ || mahākeśassahasreṇa koṭīnāṃ gaṇapo yayau || 11||

Samhita : 4

Adhyaya :   40

Shloka :   11

कुण्डो द्वादशकोट्या हि तथा पर्वतको मुने।। अष्टाभिः कोटिभिर्वीरस्समगाच्चन्द्रतापनः ।। १२ ।।
kuṇḍo dvādaśakoṭyā hi tathā parvatako mune|| aṣṭābhiḥ koṭibhirvīrassamagāccandratāpanaḥ || 12 ||

Samhita : 4

Adhyaya :   40

Shloka :   12

कालश्च कालकश्चैव महाकालश्शतेन वै ।। कोटीनां गणनाथो हि तथैवाग्निकनामकः ।। १३ ।।
kālaśca kālakaścaiva mahākālaśśatena vai || koṭīnāṃ gaṇanātho hi tathaivāgnikanāmakaḥ || 13 ||

Samhita : 4

Adhyaya :   40

Shloka :   13

कोट्यग्निमुख एवागाद् गणानां गणनायकः ।। आदित्यमूर्द्धा कोट्या च तथा चैव घनावहः ।। १४ ।।
koṭyagnimukha evāgād gaṇānāṃ gaṇanāyakaḥ || ādityamūrddhā koṭyā ca tathā caiva ghanāvahaḥ || 14 ||

Samhita : 4

Adhyaya :   40

Shloka :   14

सन्नाहश्शतकोट्या हि कुमुदो गणपस्तथा ।। अमोघः कोकिलश्चैव शतकोट्या गणाधिपः ।। १५।।
sannāhaśśatakoṭyā hi kumudo gaṇapastathā || amoghaḥ kokilaścaiva śatakoṭyā gaṇādhipaḥ || 15||

Samhita : 4

Adhyaya :   40

Shloka :   15

सुमन्त्रः कोटिकोट्या च गणानां गणानायकः ।। काकपादोदरः कोटिषष्ट्या सन्तानकस्तथा ।। १६।।
sumantraḥ koṭikoṭyā ca gaṇānāṃ gaṇānāyakaḥ || kākapādodaraḥ koṭiṣaṣṭyā santānakastathā || 16||

Samhita : 4

Adhyaya :   40

Shloka :   16

महाबलश्च नवभिर्मधुपिंगश्च कोकिलः ।। नीलो नवत्या कोटीनां पूर्णभद्रस्तथैव च ।। १७।।
mahābalaśca navabhirmadhupiṃgaśca kokilaḥ || nīlo navatyā koṭīnāṃ pūrṇabhadrastathaiva ca || 17||

Samhita : 4

Adhyaya :   40

Shloka :   17

सप्तकोट्या चतुर्वक्त्रः करणो विंशकोटिभिः ।। ययौ नवतिकोट्या तु गणेशानो हि रोमकः ।। १८।।
saptakoṭyā caturvaktraḥ karaṇo viṃśakoṭibhiḥ || yayau navatikoṭyā tu gaṇeśāno hi romakaḥ || 18||

Samhita : 4

Adhyaya :   40

Shloka :   18

यज्वाशश्शतमन्युश्च मेघमन्युश्च नारद ।। तावत्कोट्या ययुस्सर्वे गणेशा हि पृथक्पृथक्।। १९।।
yajvāśaśśatamanyuśca meghamanyuśca nārada || tāvatkoṭyā yayussarve gaṇeśā hi pṛthakpṛthak|| 19||

Samhita : 4

Adhyaya :   40

Shloka :   19

काष्ठाङ्गुष्ठश्चतुष्षष्ट्या कोटीनां गणनायकः ।। विरूपाक्षस्सुकेशश्च वृषाभश्च सनातनः ।। 2.3.40.२० ।।
kāṣṭhāṅguṣṭhaścatuṣṣaṣṭyā koṭīnāṃ gaṇanāyakaḥ || virūpākṣassukeśaśca vṛṣābhaśca sanātanaḥ || 2.3.40.20 ||

Samhita : 4

Adhyaya :   40

Shloka :   20

तालकेतुः षडास्यश्च चञ्च्वास्यश्च सनातनः ।। सम्वर्तकस्तथा चैत्रो लकुलीशस्स्वयम्प्रभुः ।। २१।।
tālaketuḥ ṣaḍāsyaśca cañcvāsyaśca sanātanaḥ || samvartakastathā caitro lakulīśassvayamprabhuḥ || 21||

Samhita : 4

Adhyaya :   40

Shloka :   21

लोकान्तकश्च दीप्तात्मा तथा दैत्यान्तको मुने ।। देवो भृंगिरिटिश्श्रीमान्देवदेवप्रियस्तथा ।। २२।।
lokāntakaśca dīptātmā tathā daityāntako mune || devo bhṛṃgiriṭiśśrīmāndevadevapriyastathā || 22||

Samhita : 4

Adhyaya :   40

Shloka :   22

अशनिर्भानुकश्चैव चतुष्षष्ट्या सहस्रशः ।। ययुश्शिवविवाहार्थं शिवेन सहसोत्सवाः ।। २३।।
aśanirbhānukaścaiva catuṣṣaṣṭyā sahasraśaḥ || yayuśśivavivāhārthaṃ śivena sahasotsavāḥ || 23||

Samhita : 4

Adhyaya :   40

Shloka :   23

भूतकोटिसहस्रेण प्रमथाः कोटिभिस्त्रिभिः ।। वीरभद्रश्चतुष्षष्ट्या रोमजानान्त्रिकोटिभिः ।। २४ ।।
bhūtakoṭisahasreṇa pramathāḥ koṭibhistribhiḥ || vīrabhadraścatuṣṣaṣṭyā romajānāntrikoṭibhiḥ || 24 ||

Samhita : 4

Adhyaya :   40

Shloka :   24

कोटिकोटिसहस्राणां शतैर्विंशतिभिर्वृताः ।। तत्र जग्मुश्च नन्द्याद्या गणपाश्शंकरोत्सवे ।। २५ ।।
koṭikoṭisahasrāṇāṃ śatairviṃśatibhirvṛtāḥ || tatra jagmuśca nandyādyā gaṇapāśśaṃkarotsave || 25 ||

Samhita : 4

Adhyaya :   40

Shloka :   25

क्षेत्रपालो भैरवश्च कोटिकोटिगणैर्युतः ।। उद्वाहश्शंकरस्येत्याययौ प्रीत्या महोत्सवे ।। २६ ।।
kṣetrapālo bhairavaśca koṭikoṭigaṇairyutaḥ || udvāhaśśaṃkarasyetyāyayau prītyā mahotsave || 26 ||

Samhita : 4

Adhyaya :   40

Shloka :   26

एते चान्ये च गणपा असङ्ख्याता महाबलाः ।। तत्र जग्मुर्महाप्रीत्या सोत्साहाश्शंकरोत्सवे ।। २७।।
ete cānye ca gaṇapā asaṅkhyātā mahābalāḥ || tatra jagmurmahāprītyā sotsāhāśśaṃkarotsave || 27||

Samhita : 4

Adhyaya :   40

Shloka :   27

सर्वे सहस्रहस्ताश्च जटामुकुटधारिणः ।। चन्द्ररेखावतंसाश्च नीलकण्ठास्त्रिलोचनाः ।। २८।।
sarve sahasrahastāśca jaṭāmukuṭadhāriṇaḥ || candrarekhāvataṃsāśca nīlakaṇṭhāstrilocanāḥ || 28||

Samhita : 4

Adhyaya :   40

Shloka :   28

रुद्राक्षाभरणास्सर्वे तथा सद्भस्मधारिणः ।। हारकुण्डलकेयूरमुकुटाद्यैरलंकृताः ।। २९ ।।
rudrākṣābharaṇāssarve tathā sadbhasmadhāriṇaḥ || hārakuṇḍalakeyūramukuṭādyairalaṃkṛtāḥ || 29 ||

Samhita : 4

Adhyaya :   40

Shloka :   29

ब्रह्मविष्ण्विन्द्रसंकाशा अणिमादिगुणैर्युताः ।। सूर्य्यकोटिप्रतीकाशास्तत्र रेजुर्गणेश्वराः ।। 2.3.40.३०।।
brahmaviṣṇvindrasaṃkāśā aṇimādiguṇairyutāḥ || sūryyakoṭipratīkāśāstatra rejurgaṇeśvarāḥ || 2.3.40.30||

Samhita : 4

Adhyaya :   40

Shloka :   30

पृथिवीचारिणः केचित् केचित्पातालचारिणः ।। केचिद्व्योमचराः केचित्सप्तस्वर्गचरा मुने ।। ३१।।
pṛthivīcāriṇaḥ kecit kecitpātālacāriṇaḥ || kecidvyomacarāḥ kecitsaptasvargacarā mune || 31||

Samhita : 4

Adhyaya :   40

Shloka :   31

किम्बहूक्तेन देवर्षे सर्वलोकनिवासिनः ।। आययुस्स्वगणाश्शम्भोः प्रीत्या वै शङ्करोत्सवे।। ३२।।
kimbahūktena devarṣe sarvalokanivāsinaḥ || āyayussvagaṇāśśambhoḥ prītyā vai śaṅkarotsave|| 32||

Samhita : 4

Adhyaya :   40

Shloka :   32

इत्थं देवैर्गणैश्चान्यैस्सहितश्शङ्करः प्रभुः ।। ययौ हिमगिरिपुरं विवाहार्थं निजस्य वै ।। ३३।।
itthaṃ devairgaṇaiścānyaissahitaśśaṅkaraḥ prabhuḥ || yayau himagiripuraṃ vivāhārthaṃ nijasya vai || 33||

Samhita : 4

Adhyaya :   40

Shloka :   33

यदाजगाम सर्वेशो विवाहार्थे सुरादिभिः ।। तदा तत्र ह्यभूद्वृत्तं तच्छृणु त्वं मुनीश्वर।। ३४।।
yadājagāma sarveśo vivāhārthe surādibhiḥ || tadā tatra hyabhūdvṛttaṃ tacchṛṇu tvaṃ munīśvara|| 34||

Samhita : 4

Adhyaya :   40

Shloka :   34

रुद्रस्य भगिनी भूत्वा चण्डी सूत्सवसंयुता।। तत्राजगाम सुप्रीत्या परेषां सुंभयावहा।। ३५।।
rudrasya bhaginī bhūtvā caṇḍī sūtsavasaṃyutā|| tatrājagāma suprītyā pareṣāṃ suṃbhayāvahā|| 35||

Samhita : 4

Adhyaya :   40

Shloka :   35

प्रेतासनसमारूढा सर्पाभरणभूषिता।। पूर्णं कलशमादाय हैमं मूर्ध्नि महाप्रभम् ।। ३६।।
pretāsanasamārūḍhā sarpābharaṇabhūṣitā|| pūrṇaṃ kalaśamādāya haimaṃ mūrdhni mahāprabham || 36||

Samhita : 4

Adhyaya :   40

Shloka :   36

स्वपरीवारसंयुक्ता दीप्तास्या दीप्तलोचना।। कुतूहलम्प्रकुर्वन्ती जातहर्षा महाबला।। ३७।।
svaparīvārasaṃyuktā dīptāsyā dīptalocanā|| kutūhalamprakurvantī jātaharṣā mahābalā|| 37||

Samhita : 4

Adhyaya :   40

Shloka :   37

तत्र भूतगणा दिव्या विरूपः कोटिशो मुने ।। विराजन्ते स्म बहुशस्तथा नानाविधास्तदा।। ३८।।
tatra bhūtagaṇā divyā virūpaḥ koṭiśo mune || virājante sma bahuśastathā nānāvidhāstadā|| 38||

Samhita : 4

Adhyaya :   40

Shloka :   38

तैस्समेताग्रतश्चण्डी जगाम विकृतानना।। कुतूहलान्विता प्रीता प्रीत्युपद्रव कारिणी।। ३९।।
taissametāgrataścaṇḍī jagāma vikṛtānanā|| kutūhalānvitā prītā prītyupadrava kāriṇī|| 39||

Samhita : 4

Adhyaya :   40

Shloka :   39

चण्ड्या सर्वे रुद्रगणाः पृष्ठतश्च कृतास्तदा।। कोट्येकादशसंख्याका रौद्ररुद्रप्रियाश्च ते।। 2.3.40.४०।।
caṇḍyā sarve rudragaṇāḥ pṛṣṭhataśca kṛtāstadā|| koṭyekādaśasaṃkhyākā raudrarudrapriyāśca te|| 2.3.40.40||

Samhita : 4

Adhyaya :   40

Shloka :   40

तदा डमरुनिर्घोषैर्व्याप्तमासीज्जगत्त्रयम्।। भेरीझंकारशब्देन शंखानां निनदेन च ।। ४१ ।।
tadā ḍamarunirghoṣairvyāptamāsījjagattrayam|| bherījhaṃkāraśabdena śaṃkhānāṃ ninadena ca || 41 ||

Samhita : 4

Adhyaya :   40

Shloka :   41

तथा दुन्दुभिनिर्घोषैश्शब्दः कोलाहलोऽभवत् ।। कुर्वञ्जगन्मंगलं च नाशयेन्मंगलेतरत् ।। ४२ ।।
tathā dundubhinirghoṣaiśśabdaḥ kolāhalo'bhavat || kurvañjaganmaṃgalaṃ ca nāśayenmaṃgaletarat || 42 ||

Samhita : 4

Adhyaya :   40

Shloka :   42

गणानां पृष्ठतो भूत्वा सर्वे देवास्समुत्सुकाः ।। अन्वयुस्सर्वसिद्धाश्च लोकपालादिका मुने ।। ४३ ।।
gaṇānāṃ pṛṣṭhato bhūtvā sarve devāssamutsukāḥ || anvayussarvasiddhāśca lokapālādikā mune || 43 ||

Samhita : 4

Adhyaya :   40

Shloka :   43

मध्ये व्रजन् रमेशोऽथ गरुडासनमाश्रितः ।। शुशुभे ध्रियमाणेन क्षत्रेण महता मुने।। ४४।।
madhye vrajan rameśo'tha garuḍāsanamāśritaḥ || śuśubhe dhriyamāṇena kṣatreṇa mahatā mune|| 44||

Samhita : 4

Adhyaya :   40

Shloka :   44

चामरैर्वीज्यमानोऽसौ स्वगणैः परिवारितः ।। पार्षदैर्विलसद्भिश्च स्वभूषाविधिभूषितः ।। ४५
cāmarairvījyamāno'sau svagaṇaiḥ parivāritaḥ || pārṣadairvilasadbhiśca svabhūṣāvidhibhūṣitaḥ || 45

Samhita : 4

Adhyaya :   40

Shloka :   45

तथाऽहमप्यशोभम्वै व्रजन्मार्गे विराजितः ।। वेदैर्मूर्तिधरैश्शास्त्रैः पुराणैरागमैस्तथा ।। ।। ४६।।
tathā'hamapyaśobhamvai vrajanmārge virājitaḥ || vedairmūrtidharaiśśāstraiḥ purāṇairāgamaistathā || || 46||

Samhita : 4

Adhyaya :   40

Shloka :   46

सनकादिमहासिद्धैस्सप्रजापतिभिस्सुतैः ।। परिवारैस्संयुतो हि शिवसेवनतत्परः ।। ४७।।
sanakādimahāsiddhaissaprajāpatibhissutaiḥ || parivāraissaṃyuto hi śivasevanatatparaḥ || 47||

Samhita : 4

Adhyaya :   40

Shloka :   47

स्वसैन्यमध्यगश्शक्र ऐरावतगज स्थितः ।। नामाविभूषितोऽत्यन्तं व्रजन् रेजे सुरेश्वरः ।। ४८।।
svasainyamadhyagaśśakra airāvatagaja sthitaḥ || nāmāvibhūṣito'tyantaṃ vrajan reje sureśvaraḥ || 48||

Samhita : 4

Adhyaya :   40

Shloka :   48

तदा तु व्रजमानास्ते ऋषयो बहवश्च ते ।। विरेजुरतिसोत्कण्ठश्शिवस्योद्वाहनम्प्रति ।। ४९।।
tadā tu vrajamānāste ṛṣayo bahavaśca te || virejuratisotkaṇṭhaśśivasyodvāhanamprati || 49||

Samhita : 4

Adhyaya :   40

Shloka :   49

शाकिन्यो यातुधानाश्च वेताला ब्रह्मराक्षसाः ।। भूतप्रेतपिशाचाश्च तथान्ये प्रमथादयः ।। 2.3.40.५०।।
śākinyo yātudhānāśca vetālā brahmarākṣasāḥ || bhūtapretapiśācāśca tathānye pramathādayaḥ || 2.3.40.50||

Samhita : 4

Adhyaya :   40

Shloka :   50

तुम्बुरुर्नारदो हाहा हूहूश्चेत्यादयो वराः ।। गन्धर्वाः किन्नरा जग्मुर्वाद्यानाध्माय हर्षिताः ।। ५१।।
tumbururnārado hāhā hūhūścetyādayo varāḥ || gandharvāḥ kinnarā jagmurvādyānādhmāya harṣitāḥ || 51||

Samhita : 4

Adhyaya :   40

Shloka :   51

जगतो मातरस्सर्वा देवकन्याश्च सर्वशः ।। गायत्री चैव सावित्री लक्ष्मीरन्यास्सुरस्त्रियः ।। ५२।।
jagato mātarassarvā devakanyāśca sarvaśaḥ || gāyatrī caiva sāvitrī lakṣmīranyāssurastriyaḥ || 52||

Samhita : 4

Adhyaya :   40

Shloka :   52

एताश्चान्याश्च देवानां पत्नयो भवमातरः ।। उद्वाहश्शंकरस्येति जग्मुस्सर्वा मुदान्विताः।। ५३।।
etāścānyāśca devānāṃ patnayo bhavamātaraḥ || udvāhaśśaṃkarasyeti jagmussarvā mudānvitāḥ|| 53||

Samhita : 4

Adhyaya :   40

Shloka :   53

शुद्धस्फटिकसंकाशो वृषभस्सर्वसुन्दरः ।। यो धर्म उच्यते वेदैश्शास्त्रैस्सिद्धमहर्षिभिः ।। ५४।।
śuddhasphaṭikasaṃkāśo vṛṣabhassarvasundaraḥ || yo dharma ucyate vedaiśśāstraissiddhamaharṣibhiḥ || 54||

Samhita : 4

Adhyaya :   40

Shloka :   54

तमारूढो महादेवो वृषभं धर्मवत्सलः।। शुशुभेतीव देवर्षिसेवितस्सकलैर्व्रजन् ।। ५५।।
tamārūḍho mahādevo vṛṣabhaṃ dharmavatsalaḥ|| śuśubhetīva devarṣisevitassakalairvrajan || 55||

Samhita : 4

Adhyaya :   40

Shloka :   55

एभिस्समेतैस्सफलैमहर्षिभिर्बभौ महेशो बहुशोत्यलंकृतः।। हिमालयाह्वस्य धरस्य संव्रजन् पाणिग्रहार्थं सदनं शिवायाः ।। ५६ ।।
ebhissametaissaphalaimaharṣibhirbabhau maheśo bahuśotyalaṃkṛtaḥ|| himālayāhvasya dharasya saṃvrajan pāṇigrahārthaṃ sadanaṃ śivāyāḥ || 56 ||

Samhita : 4

Adhyaya :   40

Shloka :   56

इत्युक्तं शम्भुचरितं गमनम्परमोत्सवम् ।। हिमालयपुरोद्भूतं सद्वृत्तं शृणु नारद ।। ५७।। ।
ityuktaṃ śambhucaritaṃ gamanamparamotsavam || himālayapurodbhūtaṃ sadvṛttaṃ śṛṇu nārada || 57|| |

Samhita : 4

Adhyaya :   40

Shloka :   57

इति श्रीशिवमहापुराणे द्वितीयायां रुद्रसंहितायां तृतीये पार्वतीखण्डे यात्रावर्णनं नाम चत्वारिशोऽध्यायः ।। ४०।।
iti śrīśivamahāpurāṇe dvitīyāyāṃ rudrasaṃhitāyāṃ tṛtīye pārvatīkhaṇḍe yātrāvarṇanaṃ nāma catvāriśo'dhyāyaḥ || 40||

Samhita : 4

Adhyaya :   40

Shloka :   58

ॐ श्री परमात्मने नमः

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

Gyaandweep Gyaandweep

namo namaḥ!

Sign Up to explore more than 35 Vedic Scriptures, one verse at a time.

Login to track your learning and teaching progress.


Sign In