Rudra Samhita - Sati Khanda

Adhyaya - 12

Daksha grantes a boon

ॐ श्री परमात्मने नमः

This overlay will guide you through the buttons:

संस्कृत्म
A English
नारद उवाच ।।
ब्रह्मन् शंभुवर प्राज्ञ सम्यगुक्तं त्वयानघ ।। शिवाशिवचरित्रं च पावितं जन्म मे हितम् ।। १ ।।
brahman śaṃbhuvara prājña samyaguktaṃ tvayānagha || śivāśivacaritraṃ ca pāvitaṃ janma me hitam || 1 ||

Samhita : 3

Adhyaya :   12

Shloka :   1

इदानीं वद दक्षस्तु तपः कृत्वा दृढव्रतः ।। कं वरं प्राप देव्यास्तु कथं सा दक्षजाऽभवत् ।। २ ।।
idānīṃ vada dakṣastu tapaḥ kṛtvā dṛḍhavrataḥ || kaṃ varaṃ prāpa devyāstu kathaṃ sā dakṣajā'bhavat || 2 ||

Samhita : 3

Adhyaya :   12

Shloka :   2

ब्रह्मोवाच ।।
शृणु नारद धन्यस्त्वं मुनिभिर्भक्तितोखिलैः ।। यथा तेपे तपो दक्षो वरं प्राप च सुव्रतः ।। ३ ।।
śṛṇu nārada dhanyastvaṃ munibhirbhaktitokhilaiḥ || yathā tepe tapo dakṣo varaṃ prāpa ca suvrataḥ || 3 ||

Samhita : 3

Adhyaya :   12

Shloka :   3

मदाज्ञप्तस्सुधीर्दक्षस्समाधाय महाधिपः ।। अपाद्यष्टुं च तां देवीं तत्कामो जगदंबिकाम् ।। ४ ।।
madājñaptassudhīrdakṣassamādhāya mahādhipaḥ || apādyaṣṭuṃ ca tāṃ devīṃ tatkāmo jagadaṃbikām || 4 ||

Samhita : 3

Adhyaya :   12

Shloka :   4

क्षीरोदोत्तरतीरस्थां तां कृत्वा हृदयस्थिताम् ।। तपस्तप्तुं समारेभे द्रुष्टुं प्रत्यक्षतोम्बिकाम् ।। ५ ।।
kṣīrodottaratīrasthāṃ tāṃ kṛtvā hṛdayasthitām || tapastaptuṃ samārebhe druṣṭuṃ pratyakṣatombikām || 5 ||

Samhita : 3

Adhyaya :   12

Shloka :   5

दिव्यवर्षेण दक्षस्तु सहस्राणां त्रयं समाः ।। तपश्चचार नियतस्सं यतात्मा दृढव्रतः ।। ।। ६ ।।
divyavarṣeṇa dakṣastu sahasrāṇāṃ trayaṃ samāḥ || tapaścacāra niyatassaṃ yatātmā dṛḍhavrataḥ || || 6 ||

Samhita : 3

Adhyaya :   12

Shloka :   6

मारुताशी निराहारो जलाहारी च पर्णभुक् ।। एवं निनाय तं कालं चिंतयन्तां जगन्मयीम् ।। ७ ।।
mārutāśī nirāhāro jalāhārī ca parṇabhuk || evaṃ nināya taṃ kālaṃ ciṃtayantāṃ jaganmayīm || 7 ||

Samhita : 3

Adhyaya :   12

Shloka :   7

दुर्गाध्यानसमासक्तश्चिरं कालं तपोरतः ।। नियमैर्बहुभिर्देवीमाराधयति सुव्रतः ।। ८ ।।
durgādhyānasamāsaktaściraṃ kālaṃ taporataḥ || niyamairbahubhirdevīmārādhayati suvrataḥ || 8 ||

Samhita : 3

Adhyaya :   12

Shloka :   8

ततो यमादियुक्तस्य दक्षस्य मुनिसत्तम ।। जगदम्बा पूजयतः प्रत्यक्षमभवच्छिवा ।। ९ ।।
tato yamādiyuktasya dakṣasya munisattama || jagadambā pūjayataḥ pratyakṣamabhavacchivā || 9 ||

Samhita : 3

Adhyaya :   12

Shloka :   9

ततः प्रत्यक्षतो दृष्ट्वा जगदम्बां जगन्मयीम् ।। कृतकृत्यमथात्मानं मेने दक्षः प्रजापतिः ।। 2.2.12.१० ।।
tataḥ pratyakṣato dṛṣṭvā jagadambāṃ jaganmayīm || kṛtakṛtyamathātmānaṃ mene dakṣaḥ prajāpatiḥ || 2.2.12.10 ||

Samhita : 3

Adhyaya :   12

Shloka :   10

सिंहस्थां कालिकां कृष्णां चारुवक्त्रां चतुर्भुजाम् ।। वरदाभयनीलाब्जखड्गहस्तां मनोहराम् ।। ११ ।।
siṃhasthāṃ kālikāṃ kṛṣṇāṃ cāruvaktrāṃ caturbhujām || varadābhayanīlābjakhaḍgahastāṃ manoharām || 11 ||

Samhita : 3

Adhyaya :   12

Shloka :   11

आरक्तनयनां चारुमुक्तकेशीं जगत्प्रसूम् ।तुष्टाव वाग्भिश्चित्राभिः सुप्रणम्याथ सुप्रभाम् ।। १२ ।।
āraktanayanāṃ cārumuktakeśīṃ jagatprasūm |tuṣṭāva vāgbhiścitrābhiḥ supraṇamyātha suprabhām || 12 ||

Samhita : 3

Adhyaya :   12

Shloka :   12

दक्ष उवाच ।।
जगदेव महामाये जगदीशे महेश्वरि ।। कृपां कृत्वा नमस्तेस्तु दर्शितं स्ववपुर्मम।। १३।।
jagadeva mahāmāye jagadīśe maheśvari || kṛpāṃ kṛtvā namastestu darśitaṃ svavapurmama|| 13||

Samhita : 3

Adhyaya :   12

Shloka :   13

प्रसीद भगवत्याद्ये प्रसीद शिवरूपिणम् ।। प्रसीद भक्तवरदे जगन्माये नमोस्तु ते ।। १४।।
prasīda bhagavatyādye prasīda śivarūpiṇam || prasīda bhaktavarade jaganmāye namostu te || 14||

Samhita : 3

Adhyaya :   12

Shloka :   14

ब्रह्मोवाच ।।
इति स्तुता महेशानी दक्षेण प्रयतात्मना ।। उवाच दक्षं ज्ञात्वापि स्वयं तस्येप्सितं मुने ।। १५ ।।
iti stutā maheśānī dakṣeṇa prayatātmanā || uvāca dakṣaṃ jñātvāpi svayaṃ tasyepsitaṃ mune || 15 ||

Samhita : 3

Adhyaya :   12

Shloka :   15

देव्युवाच ।।
तुष्टाहं दक्ष भवतस्सद्भक्त्या ह्यनया भृशम् ।। वरं वृणीष्व स्वाभीष्टं नादेयं विद्यते तव ।। १६।।
tuṣṭāhaṃ dakṣa bhavatassadbhaktyā hyanayā bhṛśam || varaṃ vṛṇīṣva svābhīṣṭaṃ nādeyaṃ vidyate tava || 16||

Samhita : 3

Adhyaya :   12

Shloka :   16

ब्रह्मोवाच ।।
जगदम्बावचश्श्रुत्वा ततो दक्षः प्रजापतिः ।। सुप्रहृष्टतरः प्राह नामं नामं च तां शिवाम् ।। १७।।
jagadambāvacaśśrutvā tato dakṣaḥ prajāpatiḥ || suprahṛṣṭataraḥ prāha nāmaṃ nāmaṃ ca tāṃ śivām || 17||

Samhita : 3

Adhyaya :   12

Shloka :   17

दक्ष उवाच।।
जगदम्बा महामाये यदि त्वं वरदा मम।। मद्वचः शृणु सुप्रीत्या मम कामं प्रपूरय।। १८।।
jagadambā mahāmāye yadi tvaṃ varadā mama|| madvacaḥ śṛṇu suprītyā mama kāmaṃ prapūraya|| 18||

Samhita : 3

Adhyaya :   12

Shloka :   18

मम स्वामी शिवो यो हि स जातो ब्रह्मणस्तुतः ।। रुद्रनामा पूर्णरूपावतारः परमात्मनः ।। १९।।
mama svāmī śivo yo hi sa jāto brahmaṇastutaḥ || rudranāmā pūrṇarūpāvatāraḥ paramātmanaḥ || 19||

Samhita : 3

Adhyaya :   12

Shloka :   19

तवावतारो नो जातः का तत्पत्नी भवेदतः ।। तं मोहय महेशानमवतीर्य क्षितौ शिवे ।। 2.2.12.२० ।।
tavāvatāro no jātaḥ kā tatpatnī bhavedataḥ || taṃ mohaya maheśānamavatīrya kṣitau śive || 2.2.12.20 ||

Samhita : 3

Adhyaya :   12

Shloka :   20

त्वदृते तस्य मोहाय न शक्तान्या कदाचन ।। तस्मान्मम सुता भूत्वा हरजायाभवाऽधुना ।। २१।।
tvadṛte tasya mohāya na śaktānyā kadācana || tasmānmama sutā bhūtvā harajāyābhavā'dhunā || 21||

Samhita : 3

Adhyaya :   12

Shloka :   21

इत्थं कृत्वा सुलीला च भव त्वं हर मोहिनी ।। ममैवैष वरो देवि सत्यमुक्तं तवाग्रतः ।। २२।।
itthaṃ kṛtvā sulīlā ca bhava tvaṃ hara mohinī || mamaivaiṣa varo devi satyamuktaṃ tavāgrataḥ || 22||

Samhita : 3

Adhyaya :   12

Shloka :   22

केवलं स्वार्थमिति च सर्वेषां जगतामपि ।। ब्रह्मविष्णुशिवानां च ब्रह्मणा प्रेरितो ह्यहम् ।। २३ ।।
kevalaṃ svārthamiti ca sarveṣāṃ jagatāmapi || brahmaviṣṇuśivānāṃ ca brahmaṇā prerito hyaham || 23 ||

Samhita : 3

Adhyaya :   12

Shloka :   23

ब्रह्मोवाच ।।
इत्याकर्ण्य प्रजेशस्य वचनं जगदम्बिका ।। प्रत्युवाच विहस्येति स्मृत्वा तं मनसा शिवम्।। २४।।
ityākarṇya prajeśasya vacanaṃ jagadambikā || pratyuvāca vihasyeti smṛtvā taṃ manasā śivam|| 24||

Samhita : 3

Adhyaya :   12

Shloka :   24

देव्युवाच।।
तात प्रजापते दक्ष शृणु मे परमं वचः।। सत्यं ब्रवीमि त्वद्भक्त्या सुप्रसन्नाखिलप्रदा ।। २५।।
tāta prajāpate dakṣa śṛṇu me paramaṃ vacaḥ|| satyaṃ bravīmi tvadbhaktyā suprasannākhilapradā || 25||

Samhita : 3

Adhyaya :   12

Shloka :   25

अहं तव सुता दक्ष त्वज्जायायां महेश्वरी।। भविष्यामि न संदेहस्त्वद्भक्तिवशवर्तिनी।। २६।।
ahaṃ tava sutā dakṣa tvajjāyāyāṃ maheśvarī|| bhaviṣyāmi na saṃdehastvadbhaktivaśavartinī|| 26||

Samhita : 3

Adhyaya :   12

Shloka :   26

तथा यत्नं करिष्यामि तपः कृत्वा सुदुस्सहम् ।। हरजाया भविष्यामि तद्वरं प्राप्य चानघ ।। २७।।
tathā yatnaṃ kariṣyāmi tapaḥ kṛtvā sudussaham || harajāyā bhaviṣyāmi tadvaraṃ prāpya cānagha || 27||

Samhita : 3

Adhyaya :   12

Shloka :   27

नान्यथा कार्यसिद्धिर्हि निर्विकारी च स प्रभुः ।। विधेर्विष्णोश्च संसेव्यः पूर्ण एव सदाशिवः ।। २८।।
nānyathā kāryasiddhirhi nirvikārī ca sa prabhuḥ || vidherviṣṇośca saṃsevyaḥ pūrṇa eva sadāśivaḥ || 28||

Samhita : 3

Adhyaya :   12

Shloka :   28

अहं तस्य सदा दासी प्रिया जन्मनि जन्मनि ।। मम स्वामी स वै शंभुर्नानारूपधरोपि ह ।। २९ ।।
ahaṃ tasya sadā dāsī priyā janmani janmani || mama svāmī sa vai śaṃbhurnānārūpadharopi ha || 29 ||

Samhita : 3

Adhyaya :   12

Shloka :   29

वरप्रभावाद्भ्रुकुटेरवतीर्णो विधेस्म च ।। अहं तद्वरतोपीहावतरिष्ये तदाज्ञया ।। 2.2.12.३०।।
varaprabhāvādbhrukuṭeravatīrṇo vidhesma ca || ahaṃ tadvaratopīhāvatariṣye tadājñayā || 2.2.12.30||

Samhita : 3

Adhyaya :   12

Shloka :   30

गच्छ स्वभवनं तात मया ज्ञाता तु दूतिका ।। हरजाया भविष्यामि भूता ते तनयाचिरात् ।। ३१।।
gaccha svabhavanaṃ tāta mayā jñātā tu dūtikā || harajāyā bhaviṣyāmi bhūtā te tanayācirāt || 31||

Samhita : 3

Adhyaya :   12

Shloka :   31

इत्युक्त्वा सद्वचो दक्षं शिवाज्ञां प्राप्य चेतसि ।। पुनः प्रोवाच सा देवी स्मृत्वा शिवपदाम्बुजम् ।। ३२।।
ityuktvā sadvaco dakṣaṃ śivājñāṃ prāpya cetasi || punaḥ provāca sā devī smṛtvā śivapadāmbujam || 32||

Samhita : 3

Adhyaya :   12

Shloka :   32

परन्तु पण आधेयो मनसा ते प्रजापते ।। श्रावयिष्यामि ते तं वै सत्यं जानीहि नो मृषा ।। ३३।।
parantu paṇa ādheyo manasā te prajāpate || śrāvayiṣyāmi te taṃ vai satyaṃ jānīhi no mṛṣā || 33||

Samhita : 3

Adhyaya :   12

Shloka :   33

यदा भवान् मयि पुनर्भवेन्मंदादरस्तपा ।। देहं त्यक्ष्ये निजं सत्यं स्वात्मन्यस्म्यथ वेतरम् ।। ३४ ।।
yadā bhavān mayi punarbhavenmaṃdādarastapā || dehaṃ tyakṣye nijaṃ satyaṃ svātmanyasmyatha vetaram || 34 ||

Samhita : 3

Adhyaya :   12

Shloka :   34

एष दत्तस्तव वरः प्रतिसर्गं प्रजापते ।। अहं तव सुता भूत्वा भविष्यामि हरप्रिया ।। ३५ ।।
eṣa dattastava varaḥ pratisargaṃ prajāpate || ahaṃ tava sutā bhūtvā bhaviṣyāmi harapriyā || 35 ||

Samhita : 3

Adhyaya :   12

Shloka :   35

ब्रह्मोवाच ।। एवमुक्त्वा महेशानी दक्षं मुख्यप्रजापतिम् ।। अंतर्दधे द्रुतं तत्र सम्यग् दक्षस्य पश्यतः ।। ३६।।
brahmovāca || evamuktvā maheśānī dakṣaṃ mukhyaprajāpatim || aṃtardadhe drutaṃ tatra samyag dakṣasya paśyataḥ || 36||

Samhita : 3

Adhyaya :   12

Shloka :   36

अंतर्हितायां दुर्गायां स दक्षोपि निजाश्रमम् ।। जगाम च मुदं लेभे भविष्यति सुतेति सा ।। ३७।।
aṃtarhitāyāṃ durgāyāṃ sa dakṣopi nijāśramam || jagāma ca mudaṃ lebhe bhaviṣyati suteti sā || 37||

Samhita : 3

Adhyaya :   12

Shloka :   37

इति श्रीशिवमहा पुराणे द्वितीयायां रुद्रसंहितायां द्वितीये सतीखंडे दक्षवरप्राप्तिवर्णनो नाम द्वादशोऽध्यायः ।। १२।।
iti śrīśivamahā purāṇe dvitīyāyāṃ rudrasaṃhitāyāṃ dvitīye satīkhaṃḍe dakṣavaraprāptivarṇano nāma dvādaśo'dhyāyaḥ || 12||

Samhita : 3

Adhyaya :   12

Shloka :   38

नारद उवाच ।।
ब्रह्मन् शंभुवर प्राज्ञ सम्यगुक्तं त्वयानघ ।। शिवाशिवचरित्रं च पावितं जन्म मे हितम् ।। १ ।।
brahman śaṃbhuvara prājña samyaguktaṃ tvayānagha || śivāśivacaritraṃ ca pāvitaṃ janma me hitam || 1 ||

Samhita : 3

Adhyaya :   12

Shloka :   1

इदानीं वद दक्षस्तु तपः कृत्वा दृढव्रतः ।। कं वरं प्राप देव्यास्तु कथं सा दक्षजाऽभवत् ।। २ ।।
idānīṃ vada dakṣastu tapaḥ kṛtvā dṛḍhavrataḥ || kaṃ varaṃ prāpa devyāstu kathaṃ sā dakṣajā'bhavat || 2 ||

Samhita : 3

Adhyaya :   12

Shloka :   2

ब्रह्मोवाच ।।
शृणु नारद धन्यस्त्वं मुनिभिर्भक्तितोखिलैः ।। यथा तेपे तपो दक्षो वरं प्राप च सुव्रतः ।। ३ ।।
śṛṇu nārada dhanyastvaṃ munibhirbhaktitokhilaiḥ || yathā tepe tapo dakṣo varaṃ prāpa ca suvrataḥ || 3 ||

Samhita : 3

Adhyaya :   12

Shloka :   3

मदाज्ञप्तस्सुधीर्दक्षस्समाधाय महाधिपः ।। अपाद्यष्टुं च तां देवीं तत्कामो जगदंबिकाम् ।। ४ ।।
madājñaptassudhīrdakṣassamādhāya mahādhipaḥ || apādyaṣṭuṃ ca tāṃ devīṃ tatkāmo jagadaṃbikām || 4 ||

Samhita : 3

Adhyaya :   12

Shloka :   4

क्षीरोदोत्तरतीरस्थां तां कृत्वा हृदयस्थिताम् ।। तपस्तप्तुं समारेभे द्रुष्टुं प्रत्यक्षतोम्बिकाम् ।। ५ ।।
kṣīrodottaratīrasthāṃ tāṃ kṛtvā hṛdayasthitām || tapastaptuṃ samārebhe druṣṭuṃ pratyakṣatombikām || 5 ||

Samhita : 3

Adhyaya :   12

Shloka :   5

दिव्यवर्षेण दक्षस्तु सहस्राणां त्रयं समाः ।। तपश्चचार नियतस्सं यतात्मा दृढव्रतः ।। ।। ६ ।।
divyavarṣeṇa dakṣastu sahasrāṇāṃ trayaṃ samāḥ || tapaścacāra niyatassaṃ yatātmā dṛḍhavrataḥ || || 6 ||

Samhita : 3

Adhyaya :   12

Shloka :   6

मारुताशी निराहारो जलाहारी च पर्णभुक् ।। एवं निनाय तं कालं चिंतयन्तां जगन्मयीम् ।। ७ ।।
mārutāśī nirāhāro jalāhārī ca parṇabhuk || evaṃ nināya taṃ kālaṃ ciṃtayantāṃ jaganmayīm || 7 ||

Samhita : 3

Adhyaya :   12

Shloka :   7

दुर्गाध्यानसमासक्तश्चिरं कालं तपोरतः ।। नियमैर्बहुभिर्देवीमाराधयति सुव्रतः ।। ८ ।।
durgādhyānasamāsaktaściraṃ kālaṃ taporataḥ || niyamairbahubhirdevīmārādhayati suvrataḥ || 8 ||

Samhita : 3

Adhyaya :   12

Shloka :   8

ततो यमादियुक्तस्य दक्षस्य मुनिसत्तम ।। जगदम्बा पूजयतः प्रत्यक्षमभवच्छिवा ।। ९ ।।
tato yamādiyuktasya dakṣasya munisattama || jagadambā pūjayataḥ pratyakṣamabhavacchivā || 9 ||

Samhita : 3

Adhyaya :   12

Shloka :   9

ततः प्रत्यक्षतो दृष्ट्वा जगदम्बां जगन्मयीम् ।। कृतकृत्यमथात्मानं मेने दक्षः प्रजापतिः ।। 2.2.12.१० ।।
tataḥ pratyakṣato dṛṣṭvā jagadambāṃ jaganmayīm || kṛtakṛtyamathātmānaṃ mene dakṣaḥ prajāpatiḥ || 2.2.12.10 ||

Samhita : 3

Adhyaya :   12

Shloka :   10

सिंहस्थां कालिकां कृष्णां चारुवक्त्रां चतुर्भुजाम् ।। वरदाभयनीलाब्जखड्गहस्तां मनोहराम् ।। ११ ।।
siṃhasthāṃ kālikāṃ kṛṣṇāṃ cāruvaktrāṃ caturbhujām || varadābhayanīlābjakhaḍgahastāṃ manoharām || 11 ||

Samhita : 3

Adhyaya :   12

Shloka :   11

आरक्तनयनां चारुमुक्तकेशीं जगत्प्रसूम् ।तुष्टाव वाग्भिश्चित्राभिः सुप्रणम्याथ सुप्रभाम् ।। १२ ।।
āraktanayanāṃ cārumuktakeśīṃ jagatprasūm |tuṣṭāva vāgbhiścitrābhiḥ supraṇamyātha suprabhām || 12 ||

Samhita : 3

Adhyaya :   12

Shloka :   12

दक्ष उवाच ।।
जगदेव महामाये जगदीशे महेश्वरि ।। कृपां कृत्वा नमस्तेस्तु दर्शितं स्ववपुर्मम।। १३।।
jagadeva mahāmāye jagadīśe maheśvari || kṛpāṃ kṛtvā namastestu darśitaṃ svavapurmama|| 13||

Samhita : 3

Adhyaya :   12

Shloka :   13

प्रसीद भगवत्याद्ये प्रसीद शिवरूपिणम् ।। प्रसीद भक्तवरदे जगन्माये नमोस्तु ते ।। १४।।
prasīda bhagavatyādye prasīda śivarūpiṇam || prasīda bhaktavarade jaganmāye namostu te || 14||

Samhita : 3

Adhyaya :   12

Shloka :   14

ब्रह्मोवाच ।।
इति स्तुता महेशानी दक्षेण प्रयतात्मना ।। उवाच दक्षं ज्ञात्वापि स्वयं तस्येप्सितं मुने ।। १५ ।।
iti stutā maheśānī dakṣeṇa prayatātmanā || uvāca dakṣaṃ jñātvāpi svayaṃ tasyepsitaṃ mune || 15 ||

Samhita : 3

Adhyaya :   12

Shloka :   15

देव्युवाच ।।
तुष्टाहं दक्ष भवतस्सद्भक्त्या ह्यनया भृशम् ।। वरं वृणीष्व स्वाभीष्टं नादेयं विद्यते तव ।। १६।।
tuṣṭāhaṃ dakṣa bhavatassadbhaktyā hyanayā bhṛśam || varaṃ vṛṇīṣva svābhīṣṭaṃ nādeyaṃ vidyate tava || 16||

Samhita : 3

Adhyaya :   12

Shloka :   16

ब्रह्मोवाच ।।
जगदम्बावचश्श्रुत्वा ततो दक्षः प्रजापतिः ।। सुप्रहृष्टतरः प्राह नामं नामं च तां शिवाम् ।। १७।।
jagadambāvacaśśrutvā tato dakṣaḥ prajāpatiḥ || suprahṛṣṭataraḥ prāha nāmaṃ nāmaṃ ca tāṃ śivām || 17||

Samhita : 3

Adhyaya :   12

Shloka :   17

दक्ष उवाच।।
जगदम्बा महामाये यदि त्वं वरदा मम।। मद्वचः शृणु सुप्रीत्या मम कामं प्रपूरय।। १८।।
jagadambā mahāmāye yadi tvaṃ varadā mama|| madvacaḥ śṛṇu suprītyā mama kāmaṃ prapūraya|| 18||

Samhita : 3

Adhyaya :   12

Shloka :   18

मम स्वामी शिवो यो हि स जातो ब्रह्मणस्तुतः ।। रुद्रनामा पूर्णरूपावतारः परमात्मनः ।। १९।।
mama svāmī śivo yo hi sa jāto brahmaṇastutaḥ || rudranāmā pūrṇarūpāvatāraḥ paramātmanaḥ || 19||

Samhita : 3

Adhyaya :   12

Shloka :   19

तवावतारो नो जातः का तत्पत्नी भवेदतः ।। तं मोहय महेशानमवतीर्य क्षितौ शिवे ।। 2.2.12.२० ।।
tavāvatāro no jātaḥ kā tatpatnī bhavedataḥ || taṃ mohaya maheśānamavatīrya kṣitau śive || 2.2.12.20 ||

Samhita : 3

Adhyaya :   12

Shloka :   20

त्वदृते तस्य मोहाय न शक्तान्या कदाचन ।। तस्मान्मम सुता भूत्वा हरजायाभवाऽधुना ।। २१।।
tvadṛte tasya mohāya na śaktānyā kadācana || tasmānmama sutā bhūtvā harajāyābhavā'dhunā || 21||

Samhita : 3

Adhyaya :   12

Shloka :   21

इत्थं कृत्वा सुलीला च भव त्वं हर मोहिनी ।। ममैवैष वरो देवि सत्यमुक्तं तवाग्रतः ।। २२।।
itthaṃ kṛtvā sulīlā ca bhava tvaṃ hara mohinī || mamaivaiṣa varo devi satyamuktaṃ tavāgrataḥ || 22||

Samhita : 3

Adhyaya :   12

Shloka :   22

केवलं स्वार्थमिति च सर्वेषां जगतामपि ।। ब्रह्मविष्णुशिवानां च ब्रह्मणा प्रेरितो ह्यहम् ।। २३ ।।
kevalaṃ svārthamiti ca sarveṣāṃ jagatāmapi || brahmaviṣṇuśivānāṃ ca brahmaṇā prerito hyaham || 23 ||

Samhita : 3

Adhyaya :   12

Shloka :   23

ब्रह्मोवाच ।।
इत्याकर्ण्य प्रजेशस्य वचनं जगदम्बिका ।। प्रत्युवाच विहस्येति स्मृत्वा तं मनसा शिवम्।। २४।।
ityākarṇya prajeśasya vacanaṃ jagadambikā || pratyuvāca vihasyeti smṛtvā taṃ manasā śivam|| 24||

Samhita : 3

Adhyaya :   12

Shloka :   24

देव्युवाच।।
तात प्रजापते दक्ष शृणु मे परमं वचः।। सत्यं ब्रवीमि त्वद्भक्त्या सुप्रसन्नाखिलप्रदा ।। २५।।
tāta prajāpate dakṣa śṛṇu me paramaṃ vacaḥ|| satyaṃ bravīmi tvadbhaktyā suprasannākhilapradā || 25||

Samhita : 3

Adhyaya :   12

Shloka :   25

अहं तव सुता दक्ष त्वज्जायायां महेश्वरी।। भविष्यामि न संदेहस्त्वद्भक्तिवशवर्तिनी।। २६।।
ahaṃ tava sutā dakṣa tvajjāyāyāṃ maheśvarī|| bhaviṣyāmi na saṃdehastvadbhaktivaśavartinī|| 26||

Samhita : 3

Adhyaya :   12

Shloka :   26

तथा यत्नं करिष्यामि तपः कृत्वा सुदुस्सहम् ।। हरजाया भविष्यामि तद्वरं प्राप्य चानघ ।। २७।।
tathā yatnaṃ kariṣyāmi tapaḥ kṛtvā sudussaham || harajāyā bhaviṣyāmi tadvaraṃ prāpya cānagha || 27||

Samhita : 3

Adhyaya :   12

Shloka :   27

नान्यथा कार्यसिद्धिर्हि निर्विकारी च स प्रभुः ।। विधेर्विष्णोश्च संसेव्यः पूर्ण एव सदाशिवः ।। २८।।
nānyathā kāryasiddhirhi nirvikārī ca sa prabhuḥ || vidherviṣṇośca saṃsevyaḥ pūrṇa eva sadāśivaḥ || 28||

Samhita : 3

Adhyaya :   12

Shloka :   28

अहं तस्य सदा दासी प्रिया जन्मनि जन्मनि ।। मम स्वामी स वै शंभुर्नानारूपधरोपि ह ।। २९ ।।
ahaṃ tasya sadā dāsī priyā janmani janmani || mama svāmī sa vai śaṃbhurnānārūpadharopi ha || 29 ||

Samhita : 3

Adhyaya :   12

Shloka :   29

वरप्रभावाद्भ्रुकुटेरवतीर्णो विधेस्म च ।। अहं तद्वरतोपीहावतरिष्ये तदाज्ञया ।। 2.2.12.३०।।
varaprabhāvādbhrukuṭeravatīrṇo vidhesma ca || ahaṃ tadvaratopīhāvatariṣye tadājñayā || 2.2.12.30||

Samhita : 3

Adhyaya :   12

Shloka :   30

गच्छ स्वभवनं तात मया ज्ञाता तु दूतिका ।। हरजाया भविष्यामि भूता ते तनयाचिरात् ।। ३१।।
gaccha svabhavanaṃ tāta mayā jñātā tu dūtikā || harajāyā bhaviṣyāmi bhūtā te tanayācirāt || 31||

Samhita : 3

Adhyaya :   12

Shloka :   31

इत्युक्त्वा सद्वचो दक्षं शिवाज्ञां प्राप्य चेतसि ।। पुनः प्रोवाच सा देवी स्मृत्वा शिवपदाम्बुजम् ।। ३२।।
ityuktvā sadvaco dakṣaṃ śivājñāṃ prāpya cetasi || punaḥ provāca sā devī smṛtvā śivapadāmbujam || 32||

Samhita : 3

Adhyaya :   12

Shloka :   32

परन्तु पण आधेयो मनसा ते प्रजापते ।। श्रावयिष्यामि ते तं वै सत्यं जानीहि नो मृषा ।। ३३।।
parantu paṇa ādheyo manasā te prajāpate || śrāvayiṣyāmi te taṃ vai satyaṃ jānīhi no mṛṣā || 33||

Samhita : 3

Adhyaya :   12

Shloka :   33

यदा भवान् मयि पुनर्भवेन्मंदादरस्तपा ।। देहं त्यक्ष्ये निजं सत्यं स्वात्मन्यस्म्यथ वेतरम् ।। ३४ ।।
yadā bhavān mayi punarbhavenmaṃdādarastapā || dehaṃ tyakṣye nijaṃ satyaṃ svātmanyasmyatha vetaram || 34 ||

Samhita : 3

Adhyaya :   12

Shloka :   34

एष दत्तस्तव वरः प्रतिसर्गं प्रजापते ।। अहं तव सुता भूत्वा भविष्यामि हरप्रिया ।। ३५ ।।
eṣa dattastava varaḥ pratisargaṃ prajāpate || ahaṃ tava sutā bhūtvā bhaviṣyāmi harapriyā || 35 ||

Samhita : 3

Adhyaya :   12

Shloka :   35

ब्रह्मोवाच ।। एवमुक्त्वा महेशानी दक्षं मुख्यप्रजापतिम् ।। अंतर्दधे द्रुतं तत्र सम्यग् दक्षस्य पश्यतः ।। ३६।।
brahmovāca || evamuktvā maheśānī dakṣaṃ mukhyaprajāpatim || aṃtardadhe drutaṃ tatra samyag dakṣasya paśyataḥ || 36||

Samhita : 3

Adhyaya :   12

Shloka :   36

अंतर्हितायां दुर्गायां स दक्षोपि निजाश्रमम् ।। जगाम च मुदं लेभे भविष्यति सुतेति सा ।। ३७।।
aṃtarhitāyāṃ durgāyāṃ sa dakṣopi nijāśramam || jagāma ca mudaṃ lebhe bhaviṣyati suteti sā || 37||

Samhita : 3

Adhyaya :   12

Shloka :   37

इति श्रीशिवमहा पुराणे द्वितीयायां रुद्रसंहितायां द्वितीये सतीखंडे दक्षवरप्राप्तिवर्णनो नाम द्वादशोऽध्यायः ।। १२।।
iti śrīśivamahā purāṇe dvitīyāyāṃ rudrasaṃhitāyāṃ dvitīye satīkhaṃḍe dakṣavaraprāptivarṇano nāma dvādaśo'dhyāyaḥ || 12||

Samhita : 3

Adhyaya :   12

Shloka :   38

ॐ श्री परमात्मने नमः

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

Gyaandweep Gyaandweep

namo namaḥ!

Sign Up to explore more than 35 Vedic Scriptures, one verse at a time.

Login to track your learning and teaching progress.


Sign In