Rudra Samhita - Sati Khanda

Adhyaya - 21

Dalliance of Sati and Shiva on the Himalayas

ॐ श्री परमात्मने नमः

This overlay will guide you through the buttons:

संस्कृत्म
A English
नारद उवाच ।।
समीचीनं वचस्तात सर्वज्ञस्य तवाऽनघ ।। महाद्भुतं श्रुतं नो वै चरितं शिवयोश्शुभम् ।। १ ।।
samīcīnaṃ vacastāta sarvajñasya tavā'nagha || mahādbhutaṃ śrutaṃ no vai caritaṃ śivayośśubham || 1 ||

Samhita : 3

Adhyaya :   21

Shloka :   1

विवाहश्च श्रुतस्सम्यक् सर्वमोहापहारकः ।। परमज्ञानसंपन्नो मंगलालय उत्तमः ।। २।।
vivāhaśca śrutassamyak sarvamohāpahārakaḥ || paramajñānasaṃpanno maṃgalālaya uttamaḥ || 2||

Samhita : 3

Adhyaya :   21

Shloka :   2

भूय एव विवित्सा मे चरितं शिवयोश्शुभम् ।। तद्वर्णय महाप्राज्ञ कृपां कृत्वाऽतुलामरम् ।। ३ ।।
bhūya eva vivitsā me caritaṃ śivayośśubham || tadvarṇaya mahāprājña kṛpāṃ kṛtvā'tulāmaram || 3 ||

Samhita : 3

Adhyaya :   21

Shloka :   3

ब्रह्मोवाच ।।
सम्यक्कारुणिकस्यैव मुने ते विचिकित्सितम् ।। यदहं नोदितस्सौम्य शिवलीलानुवर्णने ।। ४ ।।
samyakkāruṇikasyaiva mune te vicikitsitam || yadahaṃ noditassaumya śivalīlānuvarṇane || 4 ||

Samhita : 3

Adhyaya :   21

Shloka :   4

विवाह्य दक्षजां देवीं सतीं त्रैलोक्यमातरम् ।। गत्वा स्वधाम सुप्रीत्या यदकार्षीन्निबोध मे ।। ५ ।।
vivāhya dakṣajāṃ devīṃ satīṃ trailokyamātaram || gatvā svadhāma suprītyā yadakārṣīnnibodha me || 5 ||

Samhita : 3

Adhyaya :   21

Shloka :   5

ततो हरस्स स्वगणस्स्वस्थानं प्राप्य मोदनम ।। देवर्षे तत्र वृषभादवातरदतिप्रियात् ।। ६ ।।
tato harassa svagaṇassvasthānaṃ prāpya modanama || devarṣe tatra vṛṣabhādavātaradatipriyāt || 6 ||

Samhita : 3

Adhyaya :   21

Shloka :   6

यथायोग्यं निजस्थानं प्रविश्य स सतीसखः ।। मुमुदेऽतीव देवर्षे भवाचारकरश्शिवः।। ७।।
yathāyogyaṃ nijasthānaṃ praviśya sa satīsakhaḥ || mumude'tīva devarṣe bhavācārakaraśśivaḥ|| 7||

Samhita : 3

Adhyaya :   21

Shloka :   7

ततो विरूपाक्ष इमां प्राप्य दाक्षायणीं गणान् ।। स्वीयानिर्यापयामास नद्यादीन् गिरिकंदरात् ।। ८।।
tato virūpākṣa imāṃ prāpya dākṣāyaṇīṃ gaṇān || svīyāniryāpayāmāsa nadyādīn girikaṃdarāt || 8||

Samhita : 3

Adhyaya :   21

Shloka :   8

उवाच चैतास्तान् सर्वान्नंद्यादीनतिसूनृतम् ।। लौकिकीं रीतिमाश्रित्य करुणासागरः प्रभुः ।। ९ ।।
uvāca caitāstān sarvānnaṃdyādīnatisūnṛtam || laukikīṃ rītimāśritya karuṇāsāgaraḥ prabhuḥ || 9 ||

Samhita : 3

Adhyaya :   21

Shloka :   9

यदाहं च स्मराम्यत्र स्मरणादरमानसाः ।। समागमिष्यथ तदा मत्पार्श्वं मे गणा द्रुतम् ।। 2.2.21.१० ।।
yadāhaṃ ca smarāmyatra smaraṇādaramānasāḥ || samāgamiṣyatha tadā matpārśvaṃ me gaṇā drutam || 2.2.21.10 ||

Samhita : 3

Adhyaya :   21

Shloka :   10

महेश उवाच ।।
इत्युक्ते वामदेवेन नद्याद्यास्स्वगणाश्च ते ।। महावेगा महावीरा नानास्थानेषु संययुः ।। ११ ।।
ityukte vāmadevena nadyādyāssvagaṇāśca te || mahāvegā mahāvīrā nānāsthāneṣu saṃyayuḥ || 11 ||

Samhita : 3

Adhyaya :   21

Shloka :   11

ईश्वरोपि तया सार्द्धं तेषु यातेषु विभ्रमी ।। दाक्षायण्या समं रेमे रहस्ये मुदितो भृशम् ।। १२ ।।
īśvaropi tayā sārddhaṃ teṣu yāteṣu vibhramī || dākṣāyaṇyā samaṃ reme rahasye mudito bhṛśam || 12 ||

Samhita : 3

Adhyaya :   21

Shloka :   12

कदाचिद्वन्य पुष्पाणि समाहृत्य मनोहराम् ।। मालां विधाय सत्यास्तु हारस्थाने स योजयत्।। ३।।
kadācidvanya puṣpāṇi samāhṛtya manoharām || mālāṃ vidhāya satyāstu hārasthāne sa yojayat|| 3||

Samhita : 3

Adhyaya :   21

Shloka :   13

कदाचिद्दर्पणे चैव वीक्षतीमात्मनस्सतीम् ।। अनुगम्य हरो वक्त्रम् स्वीयमप्यवलोकयत ।। १४ ।।
kadāciddarpaṇe caiva vīkṣatīmātmanassatīm || anugamya haro vaktram svīyamapyavalokayata || 14 ||

Samhita : 3

Adhyaya :   21

Shloka :   14

कदाचित्कुंडलं तस्या उल्लास्योल्लास्य संगतः।। बध्नाति मोचयत्येव सा स्वयं मार्जयत्यपि ।। १५।।
kadācitkuṃḍalaṃ tasyā ullāsyollāsya saṃgataḥ|| badhnāti mocayatyeva sā svayaṃ mārjayatyapi || 15||

Samhita : 3

Adhyaya :   21

Shloka :   15

सरागौ चरणावस्याः पावकेनोज्ज्वलेन च ।। निसर्गरक्तौ कुरुते पूर्णरागौ वृषध्वजः ।। १६।।
sarāgau caraṇāvasyāḥ pāvakenojjvalena ca || nisargaraktau kurute pūrṇarāgau vṛṣadhvajaḥ || 16||

Samhita : 3

Adhyaya :   21

Shloka :   16

उच्चैरपि यदाख्येयमन्येषां पुरतो बहु ।। तत कर्णे कथयत्त्यस्याहरो द्रष्टुं तदाननम् ।। १७।।
uccairapi yadākhyeyamanyeṣāṃ purato bahu || tata karṇe kathayattyasyāharo draṣṭuṃ tadānanam || 17||

Samhita : 3

Adhyaya :   21

Shloka :   17

न दूरमपि गन्तासौ समागत्य प्रयत्नतः।। अनुबध्नाति नामाक्षी पृष्ठदेशेन्यमानसाम्।। १८।।
na dūramapi gantāsau samāgatya prayatnataḥ|| anubadhnāti nāmākṣī pṛṣṭhadeśenyamānasām|| 18||

Samhita : 3

Adhyaya :   21

Shloka :   18

अंतर्हितस्तु तत्रैव मायया वृषभध्वजः ।। तामालिलिंग भीत्या स्वं चकिता व्याकुलाऽभवत्।। १९।।
aṃtarhitastu tatraiva māyayā vṛṣabhadhvajaḥ || tāmāliliṃga bhītyā svaṃ cakitā vyākulā'bhavat|| 19||

Samhita : 3

Adhyaya :   21

Shloka :   19

सौवर्णपद्मकलिकातुल्ये तस्या कुचद्वये ।। चकार भ्रमराकारं मृगनाभिविशेषकम् ।। 2.2.21.२० ।।
sauvarṇapadmakalikātulye tasyā kucadvaye || cakāra bhramarākāraṃ mṛganābhiviśeṣakam || 2.2.21.20 ||

Samhita : 3

Adhyaya :   21

Shloka :   20

हारमस्याः कुचयुगाद्वियोज्य सहसा हरः ।। न्ययोजयच्च तत्रैव स्वकरस्पर्शनं मुहुः ।। २१।।
hāramasyāḥ kucayugādviyojya sahasā haraḥ || nyayojayacca tatraiva svakarasparśanaṃ muhuḥ || 21||

Samhita : 3

Adhyaya :   21

Shloka :   21

अंगदान्वलयानूर्मान्विश्लेष्य च पुनः पुनः।। तत्स्थानात्पुनरेवासौ तत्स्थाने प्रत्ययोजयत् ।। २२ ।।
aṃgadānvalayānūrmānviśleṣya ca punaḥ punaḥ|| tatsthānātpunarevāsau tatsthāne pratyayojayat || 22 ||

Samhita : 3

Adhyaya :   21

Shloka :   22

कालिकेति समायाति सवर्णा ते सखी त्विमाम् ।। यास्यत्वस्यास्तथेक्षंत्याः प्रोत्तुंगौ साहसं कुचौ ।। २३ ।।
kāliketi samāyāti savarṇā te sakhī tvimām || yāsyatvasyāstathekṣaṃtyāḥ prottuṃgau sāhasaṃ kucau || 23 ||

Samhita : 3

Adhyaya :   21

Shloka :   23

कदाचिन्मदनोन्मादचेतनः प्रमथाधिपः ।। चकार नर्म शर्माणि तथाकृत्प्रियया मुदा ।। २४ ।।
kadācinmadanonmādacetanaḥ pramathādhipaḥ || cakāra narma śarmāṇi tathākṛtpriyayā mudā || 24 ||

Samhita : 3

Adhyaya :   21

Shloka :   24

आहृत्य पद्मपुष्पाणि रम्यपुष्पाणि शंकरः ।। सर्वांगेषु करोति स्म पुष्पाभरणमादरात् ।। २५ ।।
āhṛtya padmapuṣpāṇi ramyapuṣpāṇi śaṃkaraḥ || sarvāṃgeṣu karoti sma puṣpābharaṇamādarāt || 25 ||

Samhita : 3

Adhyaya :   21

Shloka :   25

गिरिकुंजेषु रम्येषु सत्या सह महेश्वरः ।। विजहार समस्तेषु प्रियया भक्तवत्सलः ।। २६ ।।
girikuṃjeṣu ramyeṣu satyā saha maheśvaraḥ || vijahāra samasteṣu priyayā bhaktavatsalaḥ || 26 ||

Samhita : 3

Adhyaya :   21

Shloka :   26

तया विना स्म नो याति नास्थितो न स्म चेष्टते ।। तया विना क्षममपि शर्म लेभे न शंकरः ।। २७।।
tayā vinā sma no yāti nāsthito na sma ceṣṭate || tayā vinā kṣamamapi śarma lebhe na śaṃkaraḥ || 27||

Samhita : 3

Adhyaya :   21

Shloka :   27

विहृत्य सुचिरं कालं कैलासगिरिकुंजरे ।। अगमद्धिमवत्प्रस्थं सस्मार स्वेच्छया स्मरन् ।। २८ ।।
vihṛtya suciraṃ kālaṃ kailāsagirikuṃjare || agamaddhimavatprasthaṃ sasmāra svecchayā smaran || 28 ||

Samhita : 3

Adhyaya :   21

Shloka :   28

तस्मिन्प्रविष्टे कामे तु वसंतश्शंकरांतिके ।। वितस्तार निजं भावं हार्दं विज्ञाय यत्प्रभो ।। २९।।
tasminpraviṣṭe kāme tu vasaṃtaśśaṃkarāṃtike || vitastāra nijaṃ bhāvaṃ hārdaṃ vijñāya yatprabho || 29||

Samhita : 3

Adhyaya :   21

Shloka :   29

सर्वे च पुष्पिता वृक्षा लताश्चान्याश्च पुष्पिताः।अंभांसि फुल्लपद्मानि पद्मास्सभ्रमरास्तथा।। 2.2.21.३०।।
sarve ca puṣpitā vṛkṣā latāścānyāśca puṣpitāḥ|aṃbhāṃsi phullapadmāni padmāssabhramarāstathā|| 2.2.21.30||

Samhita : 3

Adhyaya :   21

Shloka :   30

प्रविष्टे तत्र सदृतौ ववौ स मलयो मरुत् ।। सुगंधिगंधपुष्पेण मोदकश्च सुगंधियुक् ।। ३१।।
praviṣṭe tatra sadṛtau vavau sa malayo marut || sugaṃdhigaṃdhapuṣpeṇa modakaśca sugaṃdhiyuk || 31||

Samhita : 3

Adhyaya :   21

Shloka :   31

संध्यार्द्रचन्द्रसंकाशाः पलाशाश्च विरेजिरे ।। कामास्त्रवत्सुमनसः प्रमोदात्पादपाधरः ।। ३२।।
saṃdhyārdracandrasaṃkāśāḥ palāśāśca virejire || kāmāstravatsumanasaḥ pramodātpādapādharaḥ || 32||

Samhita : 3

Adhyaya :   21

Shloka :   32

बभुः पंकजपुष्पाणि सरस्सु संकलाञ्जनान् ।। संमोहयितुमुद्युक्ता सुमुखी वायुदेवता ।। ३३ ।।
babhuḥ paṃkajapuṣpāṇi sarassu saṃkalāñjanān || saṃmohayitumudyuktā sumukhī vāyudevatā || 33 ||

Samhita : 3

Adhyaya :   21

Shloka :   33

नागकेशरवृक्षाश्च स्वर्णवर्णैः प्रसूनकैः ।। बभुर्मदनकेत्वाभा मनोज्ञाश्शंकरांतिके ।। ३४ ।।
nāgakeśaravṛkṣāśca svarṇavarṇaiḥ prasūnakaiḥ || babhurmadanaketvābhā manojñāśśaṃkarāṃtike || 34 ||

Samhita : 3

Adhyaya :   21

Shloka :   34

लवंगवल्लीसुरभिगंधेनोद्वास्य मारुतम् ।। मोहयामास चेतांसि भृशं कामिजने पुरा ।। ३५ ।।
lavaṃgavallīsurabhigaṃdhenodvāsya mārutam || mohayāmāsa cetāṃsi bhṛśaṃ kāmijane purā || 35 ||

Samhita : 3

Adhyaya :   21

Shloka :   35

चारु पावकचर्चित्सु सुस्वराश्चूतशालिनः ।। बभुर्मदनबाणौघपर्यंकमदनावृताः ।। ३६ ।।
cāru pāvakacarcitsu susvarāścūtaśālinaḥ || babhurmadanabāṇaughaparyaṃkamadanāvṛtāḥ || 36 ||

Samhita : 3

Adhyaya :   21

Shloka :   36

अंभांसि मलहीनानि रेजुः फुल्लकुशाशयाः ।। मुनीनामिव चेतांसि प्रव्यक्तज्योतिरुद्गमम् ।। ३७ ।।
aṃbhāṃsi malahīnāni rejuḥ phullakuśāśayāḥ || munīnāmiva cetāṃsi pravyaktajyotirudgamam || 37 ||

Samhita : 3

Adhyaya :   21

Shloka :   37

तुषारास्सूर्यरश्मीनां संगमादगमन् बहिः ।। प्रमत्वानीक्ष्यतेक्षाश्च सलिलीहृदयास्तदा ।। ३८ ।।
tuṣārāssūryaraśmīnāṃ saṃgamādagaman bahiḥ || pramatvānīkṣyatekṣāśca salilīhṛdayāstadā || 38 ||

Samhita : 3

Adhyaya :   21

Shloka :   38

प्रसन्नास्सह चन्द्रेण ननिषारास्तदाऽभवन् ।। विभावर्यः प्रियेणैवं कामिन्यस्तु मनोहराः ।। ३९ ।।
prasannāssaha candreṇa naniṣārāstadā'bhavan || vibhāvaryaḥ priyeṇaivaṃ kāminyastu manoharāḥ || 39 ||

Samhita : 3

Adhyaya :   21

Shloka :   39

तस्मिन्काले महादेवस्सह सत्या धरोत्तमे ।। रेमे स सुचिरं छन्दं निकुंजेषु नदीषु च ।। 2.2.21.४० ।।
tasminkāle mahādevassaha satyā dharottame || reme sa suciraṃ chandaṃ nikuṃjeṣu nadīṣu ca || 2.2.21.40 ||

Samhita : 3

Adhyaya :   21

Shloka :   40

तथा तेन समं रेजे तदा दाक्षायिणि मुने ।। यथा हरः क्षणमपि शांतिमाप तया विना ।। ४१ ।।
tathā tena samaṃ reje tadā dākṣāyiṇi mune || yathā haraḥ kṣaṇamapi śāṃtimāpa tayā vinā || 41 ||

Samhita : 3

Adhyaya :   21

Shloka :   41

संभोगविषये देवी सती तस्य मनः प्रिया ।। विशतीव हरस्यांगे पाययन्निव तद्रसम् ।। ४२ ।।
saṃbhogaviṣaye devī satī tasya manaḥ priyā || viśatīva harasyāṃge pāyayanniva tadrasam || 42 ||

Samhita : 3

Adhyaya :   21

Shloka :   42

तस्या कुसुममालाभिर्भूषयन्सकलां तनुम् ।। स्वहस्तरचिताभिस्तु नवशर्माकरोच्च सः ।। ४३ ।।
tasyā kusumamālābhirbhūṣayansakalāṃ tanum || svahastaracitābhistu navaśarmākarocca saḥ || 43 ||

Samhita : 3

Adhyaya :   21

Shloka :   43

आलापैर्वीक्षितैर्हास्यैस्तथा संभाषणैर्हरः ।। तस्यादिदेश गिरिजां सपतीवात्मसंविदम् ।। ४४ ।।
ālāpairvīkṣitairhāsyaistathā saṃbhāṣaṇairharaḥ || tasyādideśa girijāṃ sapatīvātmasaṃvidam || 44 ||

Samhita : 3

Adhyaya :   21

Shloka :   44

तद्वक्त्रचंद्र पीयूषपानस्थिरतनुर्हरः ।। नानावैशेषिकीं तन्वीमवस्थां स कदाचन ।। ४५ ।।
tadvaktracaṃdra pīyūṣapānasthiratanurharaḥ || nānāvaiśeṣikīṃ tanvīmavasthāṃ sa kadācana || 45 ||

Samhita : 3

Adhyaya :   21

Shloka :   45

तद्वक्त्राम्बुजवासेन तत्सौन्दर्य्यैश्च नर्मभिः ।। गुणैरिव महादंती बद्धो नान्यविचेष्टितः ।। ४६ ।।
tadvaktrāmbujavāsena tatsaundaryyaiśca narmabhiḥ || guṇairiva mahādaṃtī baddho nānyaviceṣṭitaḥ || 46 ||

Samhita : 3

Adhyaya :   21

Shloka :   46

इति हिमगिरिकुंजप्रस्थभागे दरीषु प्रतिदिनमभिरेमे दक्षपुत्र्या महेशः ।। क्रतुभुजपरिमाणैः क्रीडतस्तस्य जाता दश दश च सुरर्षे वत्सराः पंच चान्ये ।। ४७ ।।
iti himagirikuṃjaprasthabhāge darīṣu pratidinamabhireme dakṣaputryā maheśaḥ || kratubhujaparimāṇaiḥ krīḍatastasya jātā daśa daśa ca surarṣe vatsarāḥ paṃca cānye || 47 ||

Samhita : 3

Adhyaya :   21

Shloka :   47

इति श्रीशिवमहापुराणे द्वितीयायां रुद्रसंहि तायां द्वितीये सतीखंडे सतीशिवक्रीडावर्णनं नामैकविंशोध्यायः ।। २१ ।।
iti śrīśivamahāpurāṇe dvitīyāyāṃ rudrasaṃhi tāyāṃ dvitīye satīkhaṃḍe satīśivakrīḍāvarṇanaṃ nāmaikaviṃśodhyāyaḥ || 21 ||

Samhita : 3

Adhyaya :   21

Shloka :   48

नारद उवाच ।।
समीचीनं वचस्तात सर्वज्ञस्य तवाऽनघ ।। महाद्भुतं श्रुतं नो वै चरितं शिवयोश्शुभम् ।। १ ।।
samīcīnaṃ vacastāta sarvajñasya tavā'nagha || mahādbhutaṃ śrutaṃ no vai caritaṃ śivayośśubham || 1 ||

Samhita : 3

Adhyaya :   21

Shloka :   1

विवाहश्च श्रुतस्सम्यक् सर्वमोहापहारकः ।। परमज्ञानसंपन्नो मंगलालय उत्तमः ।। २।।
vivāhaśca śrutassamyak sarvamohāpahārakaḥ || paramajñānasaṃpanno maṃgalālaya uttamaḥ || 2||

Samhita : 3

Adhyaya :   21

Shloka :   2

भूय एव विवित्सा मे चरितं शिवयोश्शुभम् ।। तद्वर्णय महाप्राज्ञ कृपां कृत्वाऽतुलामरम् ।। ३ ।।
bhūya eva vivitsā me caritaṃ śivayośśubham || tadvarṇaya mahāprājña kṛpāṃ kṛtvā'tulāmaram || 3 ||

Samhita : 3

Adhyaya :   21

Shloka :   3

ब्रह्मोवाच ।।
सम्यक्कारुणिकस्यैव मुने ते विचिकित्सितम् ।। यदहं नोदितस्सौम्य शिवलीलानुवर्णने ।। ४ ।।
samyakkāruṇikasyaiva mune te vicikitsitam || yadahaṃ noditassaumya śivalīlānuvarṇane || 4 ||

Samhita : 3

Adhyaya :   21

Shloka :   4

विवाह्य दक्षजां देवीं सतीं त्रैलोक्यमातरम् ।। गत्वा स्वधाम सुप्रीत्या यदकार्षीन्निबोध मे ।। ५ ।।
vivāhya dakṣajāṃ devīṃ satīṃ trailokyamātaram || gatvā svadhāma suprītyā yadakārṣīnnibodha me || 5 ||

Samhita : 3

Adhyaya :   21

Shloka :   5

ततो हरस्स स्वगणस्स्वस्थानं प्राप्य मोदनम ।। देवर्षे तत्र वृषभादवातरदतिप्रियात् ।। ६ ।।
tato harassa svagaṇassvasthānaṃ prāpya modanama || devarṣe tatra vṛṣabhādavātaradatipriyāt || 6 ||

Samhita : 3

Adhyaya :   21

Shloka :   6

यथायोग्यं निजस्थानं प्रविश्य स सतीसखः ।। मुमुदेऽतीव देवर्षे भवाचारकरश्शिवः।। ७।।
yathāyogyaṃ nijasthānaṃ praviśya sa satīsakhaḥ || mumude'tīva devarṣe bhavācārakaraśśivaḥ|| 7||

Samhita : 3

Adhyaya :   21

Shloka :   7

ततो विरूपाक्ष इमां प्राप्य दाक्षायणीं गणान् ।। स्वीयानिर्यापयामास नद्यादीन् गिरिकंदरात् ।। ८।।
tato virūpākṣa imāṃ prāpya dākṣāyaṇīṃ gaṇān || svīyāniryāpayāmāsa nadyādīn girikaṃdarāt || 8||

Samhita : 3

Adhyaya :   21

Shloka :   8

उवाच चैतास्तान् सर्वान्नंद्यादीनतिसूनृतम् ।। लौकिकीं रीतिमाश्रित्य करुणासागरः प्रभुः ।। ९ ।।
uvāca caitāstān sarvānnaṃdyādīnatisūnṛtam || laukikīṃ rītimāśritya karuṇāsāgaraḥ prabhuḥ || 9 ||

Samhita : 3

Adhyaya :   21

Shloka :   9

यदाहं च स्मराम्यत्र स्मरणादरमानसाः ।। समागमिष्यथ तदा मत्पार्श्वं मे गणा द्रुतम् ।। 2.2.21.१० ।।
yadāhaṃ ca smarāmyatra smaraṇādaramānasāḥ || samāgamiṣyatha tadā matpārśvaṃ me gaṇā drutam || 2.2.21.10 ||

Samhita : 3

Adhyaya :   21

Shloka :   10

महेश उवाच ।।
इत्युक्ते वामदेवेन नद्याद्यास्स्वगणाश्च ते ।। महावेगा महावीरा नानास्थानेषु संययुः ।। ११ ।।
ityukte vāmadevena nadyādyāssvagaṇāśca te || mahāvegā mahāvīrā nānāsthāneṣu saṃyayuḥ || 11 ||

Samhita : 3

Adhyaya :   21

Shloka :   11

ईश्वरोपि तया सार्द्धं तेषु यातेषु विभ्रमी ।। दाक्षायण्या समं रेमे रहस्ये मुदितो भृशम् ।। १२ ।।
īśvaropi tayā sārddhaṃ teṣu yāteṣu vibhramī || dākṣāyaṇyā samaṃ reme rahasye mudito bhṛśam || 12 ||

Samhita : 3

Adhyaya :   21

Shloka :   12

कदाचिद्वन्य पुष्पाणि समाहृत्य मनोहराम् ।। मालां विधाय सत्यास्तु हारस्थाने स योजयत्।। ३।।
kadācidvanya puṣpāṇi samāhṛtya manoharām || mālāṃ vidhāya satyāstu hārasthāne sa yojayat|| 3||

Samhita : 3

Adhyaya :   21

Shloka :   13

कदाचिद्दर्पणे चैव वीक्षतीमात्मनस्सतीम् ।। अनुगम्य हरो वक्त्रम् स्वीयमप्यवलोकयत ।। १४ ।।
kadāciddarpaṇe caiva vīkṣatīmātmanassatīm || anugamya haro vaktram svīyamapyavalokayata || 14 ||

Samhita : 3

Adhyaya :   21

Shloka :   14

कदाचित्कुंडलं तस्या उल्लास्योल्लास्य संगतः।। बध्नाति मोचयत्येव सा स्वयं मार्जयत्यपि ।। १५।।
kadācitkuṃḍalaṃ tasyā ullāsyollāsya saṃgataḥ|| badhnāti mocayatyeva sā svayaṃ mārjayatyapi || 15||

Samhita : 3

Adhyaya :   21

Shloka :   15

सरागौ चरणावस्याः पावकेनोज्ज्वलेन च ।। निसर्गरक्तौ कुरुते पूर्णरागौ वृषध्वजः ।। १६।।
sarāgau caraṇāvasyāḥ pāvakenojjvalena ca || nisargaraktau kurute pūrṇarāgau vṛṣadhvajaḥ || 16||

Samhita : 3

Adhyaya :   21

Shloka :   16

उच्चैरपि यदाख्येयमन्येषां पुरतो बहु ।। तत कर्णे कथयत्त्यस्याहरो द्रष्टुं तदाननम् ।। १७।।
uccairapi yadākhyeyamanyeṣāṃ purato bahu || tata karṇe kathayattyasyāharo draṣṭuṃ tadānanam || 17||

Samhita : 3

Adhyaya :   21

Shloka :   17

न दूरमपि गन्तासौ समागत्य प्रयत्नतः।। अनुबध्नाति नामाक्षी पृष्ठदेशेन्यमानसाम्।। १८।।
na dūramapi gantāsau samāgatya prayatnataḥ|| anubadhnāti nāmākṣī pṛṣṭhadeśenyamānasām|| 18||

Samhita : 3

Adhyaya :   21

Shloka :   18

अंतर्हितस्तु तत्रैव मायया वृषभध्वजः ।। तामालिलिंग भीत्या स्वं चकिता व्याकुलाऽभवत्।। १९।।
aṃtarhitastu tatraiva māyayā vṛṣabhadhvajaḥ || tāmāliliṃga bhītyā svaṃ cakitā vyākulā'bhavat|| 19||

Samhita : 3

Adhyaya :   21

Shloka :   19

सौवर्णपद्मकलिकातुल्ये तस्या कुचद्वये ।। चकार भ्रमराकारं मृगनाभिविशेषकम् ।। 2.2.21.२० ।।
sauvarṇapadmakalikātulye tasyā kucadvaye || cakāra bhramarākāraṃ mṛganābhiviśeṣakam || 2.2.21.20 ||

Samhita : 3

Adhyaya :   21

Shloka :   20

हारमस्याः कुचयुगाद्वियोज्य सहसा हरः ।। न्ययोजयच्च तत्रैव स्वकरस्पर्शनं मुहुः ।। २१।।
hāramasyāḥ kucayugādviyojya sahasā haraḥ || nyayojayacca tatraiva svakarasparśanaṃ muhuḥ || 21||

Samhita : 3

Adhyaya :   21

Shloka :   21

अंगदान्वलयानूर्मान्विश्लेष्य च पुनः पुनः।। तत्स्थानात्पुनरेवासौ तत्स्थाने प्रत्ययोजयत् ।। २२ ।।
aṃgadānvalayānūrmānviśleṣya ca punaḥ punaḥ|| tatsthānātpunarevāsau tatsthāne pratyayojayat || 22 ||

Samhita : 3

Adhyaya :   21

Shloka :   22

कालिकेति समायाति सवर्णा ते सखी त्विमाम् ।। यास्यत्वस्यास्तथेक्षंत्याः प्रोत्तुंगौ साहसं कुचौ ।। २३ ।।
kāliketi samāyāti savarṇā te sakhī tvimām || yāsyatvasyāstathekṣaṃtyāḥ prottuṃgau sāhasaṃ kucau || 23 ||

Samhita : 3

Adhyaya :   21

Shloka :   23

कदाचिन्मदनोन्मादचेतनः प्रमथाधिपः ।। चकार नर्म शर्माणि तथाकृत्प्रियया मुदा ।। २४ ।।
kadācinmadanonmādacetanaḥ pramathādhipaḥ || cakāra narma śarmāṇi tathākṛtpriyayā mudā || 24 ||

Samhita : 3

Adhyaya :   21

Shloka :   24

आहृत्य पद्मपुष्पाणि रम्यपुष्पाणि शंकरः ।। सर्वांगेषु करोति स्म पुष्पाभरणमादरात् ।। २५ ।।
āhṛtya padmapuṣpāṇi ramyapuṣpāṇi śaṃkaraḥ || sarvāṃgeṣu karoti sma puṣpābharaṇamādarāt || 25 ||

Samhita : 3

Adhyaya :   21

Shloka :   25

गिरिकुंजेषु रम्येषु सत्या सह महेश्वरः ।। विजहार समस्तेषु प्रियया भक्तवत्सलः ।। २६ ।।
girikuṃjeṣu ramyeṣu satyā saha maheśvaraḥ || vijahāra samasteṣu priyayā bhaktavatsalaḥ || 26 ||

Samhita : 3

Adhyaya :   21

Shloka :   26

तया विना स्म नो याति नास्थितो न स्म चेष्टते ।। तया विना क्षममपि शर्म लेभे न शंकरः ।। २७।।
tayā vinā sma no yāti nāsthito na sma ceṣṭate || tayā vinā kṣamamapi śarma lebhe na śaṃkaraḥ || 27||

Samhita : 3

Adhyaya :   21

Shloka :   27

विहृत्य सुचिरं कालं कैलासगिरिकुंजरे ।। अगमद्धिमवत्प्रस्थं सस्मार स्वेच्छया स्मरन् ।। २८ ।।
vihṛtya suciraṃ kālaṃ kailāsagirikuṃjare || agamaddhimavatprasthaṃ sasmāra svecchayā smaran || 28 ||

Samhita : 3

Adhyaya :   21

Shloka :   28

तस्मिन्प्रविष्टे कामे तु वसंतश्शंकरांतिके ।। वितस्तार निजं भावं हार्दं विज्ञाय यत्प्रभो ।। २९।।
tasminpraviṣṭe kāme tu vasaṃtaśśaṃkarāṃtike || vitastāra nijaṃ bhāvaṃ hārdaṃ vijñāya yatprabho || 29||

Samhita : 3

Adhyaya :   21

Shloka :   29

सर्वे च पुष्पिता वृक्षा लताश्चान्याश्च पुष्पिताः।अंभांसि फुल्लपद्मानि पद्मास्सभ्रमरास्तथा।। 2.2.21.३०।।
sarve ca puṣpitā vṛkṣā latāścānyāśca puṣpitāḥ|aṃbhāṃsi phullapadmāni padmāssabhramarāstathā|| 2.2.21.30||

Samhita : 3

Adhyaya :   21

Shloka :   30

प्रविष्टे तत्र सदृतौ ववौ स मलयो मरुत् ।। सुगंधिगंधपुष्पेण मोदकश्च सुगंधियुक् ।। ३१।।
praviṣṭe tatra sadṛtau vavau sa malayo marut || sugaṃdhigaṃdhapuṣpeṇa modakaśca sugaṃdhiyuk || 31||

Samhita : 3

Adhyaya :   21

Shloka :   31

संध्यार्द्रचन्द्रसंकाशाः पलाशाश्च विरेजिरे ।। कामास्त्रवत्सुमनसः प्रमोदात्पादपाधरः ।। ३२।।
saṃdhyārdracandrasaṃkāśāḥ palāśāśca virejire || kāmāstravatsumanasaḥ pramodātpādapādharaḥ || 32||

Samhita : 3

Adhyaya :   21

Shloka :   32

बभुः पंकजपुष्पाणि सरस्सु संकलाञ्जनान् ।। संमोहयितुमुद्युक्ता सुमुखी वायुदेवता ।। ३३ ।।
babhuḥ paṃkajapuṣpāṇi sarassu saṃkalāñjanān || saṃmohayitumudyuktā sumukhī vāyudevatā || 33 ||

Samhita : 3

Adhyaya :   21

Shloka :   33

नागकेशरवृक्षाश्च स्वर्णवर्णैः प्रसूनकैः ।। बभुर्मदनकेत्वाभा मनोज्ञाश्शंकरांतिके ।। ३४ ।।
nāgakeśaravṛkṣāśca svarṇavarṇaiḥ prasūnakaiḥ || babhurmadanaketvābhā manojñāśśaṃkarāṃtike || 34 ||

Samhita : 3

Adhyaya :   21

Shloka :   34

लवंगवल्लीसुरभिगंधेनोद्वास्य मारुतम् ।। मोहयामास चेतांसि भृशं कामिजने पुरा ।। ३५ ।।
lavaṃgavallīsurabhigaṃdhenodvāsya mārutam || mohayāmāsa cetāṃsi bhṛśaṃ kāmijane purā || 35 ||

Samhita : 3

Adhyaya :   21

Shloka :   35

चारु पावकचर्चित्सु सुस्वराश्चूतशालिनः ।। बभुर्मदनबाणौघपर्यंकमदनावृताः ।। ३६ ।।
cāru pāvakacarcitsu susvarāścūtaśālinaḥ || babhurmadanabāṇaughaparyaṃkamadanāvṛtāḥ || 36 ||

Samhita : 3

Adhyaya :   21

Shloka :   36

अंभांसि मलहीनानि रेजुः फुल्लकुशाशयाः ।। मुनीनामिव चेतांसि प्रव्यक्तज्योतिरुद्गमम् ।। ३७ ।।
aṃbhāṃsi malahīnāni rejuḥ phullakuśāśayāḥ || munīnāmiva cetāṃsi pravyaktajyotirudgamam || 37 ||

Samhita : 3

Adhyaya :   21

Shloka :   37

तुषारास्सूर्यरश्मीनां संगमादगमन् बहिः ।। प्रमत्वानीक्ष्यतेक्षाश्च सलिलीहृदयास्तदा ।। ३८ ।।
tuṣārāssūryaraśmīnāṃ saṃgamādagaman bahiḥ || pramatvānīkṣyatekṣāśca salilīhṛdayāstadā || 38 ||

Samhita : 3

Adhyaya :   21

Shloka :   38

प्रसन्नास्सह चन्द्रेण ननिषारास्तदाऽभवन् ।। विभावर्यः प्रियेणैवं कामिन्यस्तु मनोहराः ।। ३९ ।।
prasannāssaha candreṇa naniṣārāstadā'bhavan || vibhāvaryaḥ priyeṇaivaṃ kāminyastu manoharāḥ || 39 ||

Samhita : 3

Adhyaya :   21

Shloka :   39

तस्मिन्काले महादेवस्सह सत्या धरोत्तमे ।। रेमे स सुचिरं छन्दं निकुंजेषु नदीषु च ।। 2.2.21.४० ।।
tasminkāle mahādevassaha satyā dharottame || reme sa suciraṃ chandaṃ nikuṃjeṣu nadīṣu ca || 2.2.21.40 ||

Samhita : 3

Adhyaya :   21

Shloka :   40

तथा तेन समं रेजे तदा दाक्षायिणि मुने ।। यथा हरः क्षणमपि शांतिमाप तया विना ।। ४१ ।।
tathā tena samaṃ reje tadā dākṣāyiṇi mune || yathā haraḥ kṣaṇamapi śāṃtimāpa tayā vinā || 41 ||

Samhita : 3

Adhyaya :   21

Shloka :   41

संभोगविषये देवी सती तस्य मनः प्रिया ।। विशतीव हरस्यांगे पाययन्निव तद्रसम् ।। ४२ ।।
saṃbhogaviṣaye devī satī tasya manaḥ priyā || viśatīva harasyāṃge pāyayanniva tadrasam || 42 ||

Samhita : 3

Adhyaya :   21

Shloka :   42

तस्या कुसुममालाभिर्भूषयन्सकलां तनुम् ।। स्वहस्तरचिताभिस्तु नवशर्माकरोच्च सः ।। ४३ ।।
tasyā kusumamālābhirbhūṣayansakalāṃ tanum || svahastaracitābhistu navaśarmākarocca saḥ || 43 ||

Samhita : 3

Adhyaya :   21

Shloka :   43

आलापैर्वीक्षितैर्हास्यैस्तथा संभाषणैर्हरः ।। तस्यादिदेश गिरिजां सपतीवात्मसंविदम् ।। ४४ ।।
ālāpairvīkṣitairhāsyaistathā saṃbhāṣaṇairharaḥ || tasyādideśa girijāṃ sapatīvātmasaṃvidam || 44 ||

Samhita : 3

Adhyaya :   21

Shloka :   44

तद्वक्त्रचंद्र पीयूषपानस्थिरतनुर्हरः ।। नानावैशेषिकीं तन्वीमवस्थां स कदाचन ।। ४५ ।।
tadvaktracaṃdra pīyūṣapānasthiratanurharaḥ || nānāvaiśeṣikīṃ tanvīmavasthāṃ sa kadācana || 45 ||

Samhita : 3

Adhyaya :   21

Shloka :   45

तद्वक्त्राम्बुजवासेन तत्सौन्दर्य्यैश्च नर्मभिः ।। गुणैरिव महादंती बद्धो नान्यविचेष्टितः ।। ४६ ।।
tadvaktrāmbujavāsena tatsaundaryyaiśca narmabhiḥ || guṇairiva mahādaṃtī baddho nānyaviceṣṭitaḥ || 46 ||

Samhita : 3

Adhyaya :   21

Shloka :   46

इति हिमगिरिकुंजप्रस्थभागे दरीषु प्रतिदिनमभिरेमे दक्षपुत्र्या महेशः ।। क्रतुभुजपरिमाणैः क्रीडतस्तस्य जाता दश दश च सुरर्षे वत्सराः पंच चान्ये ।। ४७ ।।
iti himagirikuṃjaprasthabhāge darīṣu pratidinamabhireme dakṣaputryā maheśaḥ || kratubhujaparimāṇaiḥ krīḍatastasya jātā daśa daśa ca surarṣe vatsarāḥ paṃca cānye || 47 ||

Samhita : 3

Adhyaya :   21

Shloka :   47

इति श्रीशिवमहापुराणे द्वितीयायां रुद्रसंहि तायां द्वितीये सतीखंडे सतीशिवक्रीडावर्णनं नामैकविंशोध्यायः ।। २१ ।।
iti śrīśivamahāpurāṇe dvitīyāyāṃ rudrasaṃhi tāyāṃ dvitīye satīkhaṃḍe satīśivakrīḍāvarṇanaṃ nāmaikaviṃśodhyāyaḥ || 21 ||

Samhita : 3

Adhyaya :   21

Shloka :   48

ॐ श्री परमात्मने नमः

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

Gyaandweep Gyaandweep

namo namaḥ!

Sign Up to explore more than 35 Vedic Scriptures, one verse at a time.

Login to track your learning and teaching progress.


Sign In