| |
|

This overlay will guide you through the buttons:

ब्रह्मोवाच ।।
इति स्तुतो रमेशेन मया चैव सुरर्षिभिः ॥ तथान्यैश्च महादेवः प्रसन्नस्संबभूव ह ॥१॥
iti stuto rameśena mayā caiva surarṣibhiḥ .. tathānyaiśca mahādevaḥ prasannassaṃbabhūva ha ..1..
अथ शंभुः कृपा दृष्ट्या सर्वान् ऋषिसुरादिकान् ॥ ब्रह्मविष्णू समाधाय दक्षमेतदुवाच ह ॥२॥
atha śaṃbhuḥ kṛpā dṛṣṭyā sarvān ṛṣisurādikān .. brahmaviṣṇū samādhāya dakṣametaduvāca ha ..2..
महादेव उवाच ।।
शृणु दक्ष प्रवक्ष्यामि प्रसन्नोस्मि प्रजापते ॥ भक्ताधीनः सदाहं वै स्वतंत्रोप्यखिलेश्वरः ॥३॥
śṛṇu dakṣa pravakṣyāmi prasannosmi prajāpate .. bhaktādhīnaḥ sadāhaṃ vai svataṃtropyakhileśvaraḥ ..3..
चतुर्विधा भजंते मां जनाः सुकृतिनस्सदा॥ उत्तरोत्तरतः श्रेष्ठास्तेषां दक्षप्रजापते ॥४॥
caturvidhā bhajaṃte māṃ janāḥ sukṛtinassadā.. uttarottarataḥ śreṣṭhāsteṣāṃ dakṣaprajāpate ..4..
आर्तो जिज्ञासुरर्थार्थी ज्ञानी चैव चतुर्थकः ॥ पूर्वे त्रयश्च सामान्याश्चतुर्थो हि विशिष्यते ॥ ५ ॥
ārto jijñāsurarthārthī jñānī caiva caturthakaḥ .. pūrve trayaśca sāmānyāścaturtho hi viśiṣyate .. 5 ..
तत्र ज्ञानी प्रियतर ममरूपञ्च स स्मृतः ॥ तस्मात्प्रियतरो नान्यः सत्यं सत्यं वदाम्यहम्॥६॥
tatra jñānī priyatara mamarūpañca sa smṛtaḥ .. tasmātpriyataro nānyaḥ satyaṃ satyaṃ vadāmyaham..6..
ज्ञानगम्योहमात्मज्ञो वेदांतश्रुतिपारगैः ॥ विना ज्ञानेन मां प्राप्तुं यतन्ते चाल्पबुद्धयः ॥७॥
jñānagamyohamātmajño vedāṃtaśrutipāragaiḥ .. vinā jñānena māṃ prāptuṃ yatante cālpabuddhayaḥ ..7..
न वेदैश्च न यज्ञैश्च न दानैस्तपसा क्वचित् ॥ न शक्नुवंति मां प्राप्तुं मूढाः कर्मवशा नरा ॥८॥
na vedaiśca na yajñaiśca na dānaistapasā kvacit .. na śaknuvaṃti māṃ prāptuṃ mūḍhāḥ karmavaśā narā ..8..
केवलं कर्म्मणा त्वं स्म संसारं तर्तुमिच्छसि ॥ अत एवाभवं रुष्टो यज्ञविध्वंसकारकः ॥९॥
kevalaṃ karmmaṇā tvaṃ sma saṃsāraṃ tartumicchasi .. ata evābhavaṃ ruṣṭo yajñavidhvaṃsakārakaḥ ..9..
इतः प्रभृति भो दक्ष मत्वा मां परमेश्वरम् ॥ बुद्ध्या ज्ञानपरो भूत्वा कुरु कर्म समाहितः ॥2.2.43.१०॥
itaḥ prabhṛti bho dakṣa matvā māṃ parameśvaram .. buddhyā jñānaparo bhūtvā kuru karma samāhitaḥ ..2.2.43.10..
अन्यच्च शृणु सद्बुद्ध्या वचनं मे प्रजापते ॥ वच्मि गुह्यं धर्महेतोः सगुणत्वेप्यहं तव ॥११॥
anyacca śṛṇu sadbuddhyā vacanaṃ me prajāpate .. vacmi guhyaṃ dharmahetoḥ saguṇatvepyahaṃ tava ..11..
अहं ब्रह्मा च विष्णुश्च जगतः कारणं परम् ॥ आत्मेश्वर उपद्रष्टा स्वयंदृगविशेषणः ॥१२॥
ahaṃ brahmā ca viṣṇuśca jagataḥ kāraṇaṃ param .. ātmeśvara upadraṣṭā svayaṃdṛgaviśeṣaṇaḥ ..12..
आत्ममायां समाविश्य सोहं गुणमयीं मुने ॥ सृजन्रक्षन्हरन्विश्वं दधे संज्ञाः क्रियोचिताः ॥१३॥
ātmamāyāṃ samāviśya sohaṃ guṇamayīṃ mune .. sṛjanrakṣanharanviśvaṃ dadhe saṃjñāḥ kriyocitāḥ ..13..
अद्वितीये परे तस्मिन् ब्रह्मण्यात्मनि केवले ॥ अज्ञः पश्यति भेदेन भूतानि ब्रह्मचेश्वरम् ॥१४॥
advitīye pare tasmin brahmaṇyātmani kevale .. ajñaḥ paśyati bhedena bhūtāni brahmaceśvaram ..14..
शिरः करादिस्वांगेषु कुरुते न यथा पुमान् ॥ पारक्यशेमुषीं क्वापि भूतेष्वेवं हि मत्परः ॥१५॥
śiraḥ karādisvāṃgeṣu kurute na yathā pumān .. pārakyaśemuṣīṃ kvāpi bhūteṣvevaṃ hi matparaḥ ..15..
सर्वभूतात्मनामेकभावनां यो न पश्यति ॥ त्रिसुराणां भिदां दक्ष स शांतिमधिगच्छति ॥१६॥
sarvabhūtātmanāmekabhāvanāṃ yo na paśyati .. trisurāṇāṃ bhidāṃ dakṣa sa śāṃtimadhigacchati ..16..
यः करोति त्रिदेवेषु भेदबुद्धिं नराधमः ॥ नरके स वसेन्नूनं यावदाचन्द्रतारकम् ॥१७॥
yaḥ karoti trideveṣu bhedabuddhiṃ narādhamaḥ .. narake sa vasennūnaṃ yāvadācandratārakam ..17..
मत्परः पूजयेद्देवान् सर्वानपि विचक्षणः ॥ स ज्ञानं लभते येन मुक्तिर्भवति शाश्वती ॥१८॥
matparaḥ pūjayeddevān sarvānapi vicakṣaṇaḥ .. sa jñānaṃ labhate yena muktirbhavati śāśvatī ..18..
विधिभक्तिं विना नैव भक्तिर्भवति वैष्णवी ॥ विष्णुभक्तिं विना मे न भक्तिः क्वापि प्रजायते ॥१९॥
vidhibhaktiṃ vinā naiva bhaktirbhavati vaiṣṇavī .. viṣṇubhaktiṃ vinā me na bhaktiḥ kvāpi prajāyate ..19..
इत्युक्त्वा शंकरस्स्वामी सर्वेषां परमेश्वरः ॥ सर्वेषां शृण्वतां तत्रोवाच वाणीं कृपाकरः ॥2.2.43.२०॥
ityuktvā śaṃkarassvāmī sarveṣāṃ parameśvaraḥ .. sarveṣāṃ śṛṇvatāṃ tatrovāca vāṇīṃ kṛpākaraḥ ..2.2.43.20..
हरिभक्तो हि मां निन्देत्तथा शैवोभवे द्यदि ॥ तयोः शापा भवेयुस्ते तत्त्वप्राप्तिर्भवेन्न हि ॥ २१ ॥
haribhakto hi māṃ nindettathā śaivobhave dyadi .. tayoḥ śāpā bhaveyuste tattvaprāptirbhavenna hi .. 21 ..
।। ब्रह्मोवाच ।।
इत्याकर्ण्य महेशस्य वचनं सुखकारकम् ॥ जहृषुस्सकलास्तत्र सुरमुन्यादयो मुने ॥२२॥
ityākarṇya maheśasya vacanaṃ sukhakārakam .. jahṛṣussakalāstatra suramunyādayo mune ..22..
दक्षोभवन्महाप्रीत्या शिवभक्तिरतस्तदा ॥सकुटुम्बस्सुराद्यास्ते शिवं मत्वाखिलेश्वरम् ॥२३॥
dakṣobhavanmahāprītyā śivabhaktiratastadā ..sakuṭumbassurādyāste śivaṃ matvākhileśvaram ..23..
यथा येन कृता शंभोः संस्तुतिः परमात्मनः ॥ तथा तस्मै वरो दत्तश्शंभुना तुष्टचेतसा ॥ २४ ॥
yathā yena kṛtā śaṃbhoḥ saṃstutiḥ paramātmanaḥ .. tathā tasmai varo dattaśśaṃbhunā tuṣṭacetasā .. 24 ..
ज्ञप्तः शिवेनाशु दक्षः शिवभक्तः प्रसन्नधीः ॥ यज्ञं चकार संपूर्णं शिवानुग्रहतो मुने ॥२५॥
jñaptaḥ śivenāśu dakṣaḥ śivabhaktaḥ prasannadhīḥ .. yajñaṃ cakāra saṃpūrṇaṃ śivānugrahato mune ..25..
ददौ भागान्सुरेभ्यो हि पूर्णभागं शिवाय सः ॥ दानं ददौ द्विजेभ्यश्च प्राप्तः शंभोरनुग्रहः ॥२६॥
dadau bhāgānsurebhyo hi pūrṇabhāgaṃ śivāya saḥ .. dānaṃ dadau dvijebhyaśca prāptaḥ śaṃbhoranugrahaḥ ..26..
अथो देवस्य सुमहत्तत्कर्म विधिपूर्वकम् ॥ दक्षः समाप्य विधिवत्सहर्त्विग्भिः प्रजापतिः ॥२७॥
atho devasya sumahattatkarma vidhipūrvakam .. dakṣaḥ samāpya vidhivatsahartvigbhiḥ prajāpatiḥ ..27..
एवं दक्षमखः पूर्णोभवत्तत्र मुनीश्वरः ॥ शंकरस्य प्रसादेन परब्रह्मस्वरूपिणः ॥२८॥
evaṃ dakṣamakhaḥ pūrṇobhavattatra munīśvaraḥ .. śaṃkarasya prasādena parabrahmasvarūpiṇaḥ ..28..
अथ देवर्षयस्सर्वे शंसंतश्शांकरं यशः ॥ स्वधामानि ययुस्तु ष्टाः परेपि सुखतस्तदा ॥२९॥
atha devarṣayassarve śaṃsaṃtaśśāṃkaraṃ yaśaḥ .. svadhāmāni yayustu ṣṭāḥ parepi sukhatastadā ..29..
अहं विष्णुश्च सुप्रीतावपि स्वंस्वं परं मुदा ॥ गायन्तौ सुयशश्शंभोः सर्वमंगलदं सदा ॥2.2.43.३०॥
ahaṃ viṣṇuśca suprītāvapi svaṃsvaṃ paraṃ mudā .. gāyantau suyaśaśśaṃbhoḥ sarvamaṃgaladaṃ sadā ..2.2.43.30..
दक्ष संमानितः प्रीत्या महादेवोपि सद्गतिः ॥ कैलासं स ययौ शैलं सुप्रीतस्सगणो निजम्॥३१॥
dakṣa saṃmānitaḥ prītyā mahādevopi sadgatiḥ .. kailāsaṃ sa yayau śailaṃ suprītassagaṇo nijam..31..
आगत्य स्वगिरिं शंभुस्सस्मार स्वप्रियां सतीम् ॥ गणेभ्यः कथयामास प्रधानेभ्यश्च तत्कथाम् ॥३२॥
āgatya svagiriṃ śaṃbhussasmāra svapriyāṃ satīm .. gaṇebhyaḥ kathayāmāsa pradhānebhyaśca tatkathām ..32..
कालं निनाय विज्ञानी बहु तच्चरितं वदन्॥ लौकिकीं गतिमाश्रित्य दर्शयन् कामितां प्रभुः ॥३३॥
kālaṃ nināya vijñānī bahu taccaritaṃ vadan.. laukikīṃ gatimāśritya darśayan kāmitāṃ prabhuḥ ..33..
नानीतिकारकः स्वामी परब्रह्म सतां गतिः॥ तस्य मोहः क्व वा शोकः क्व विकारः परो मुने ॥३४॥
nānītikārakaḥ svāmī parabrahma satāṃ gatiḥ.. tasya mohaḥ kva vā śokaḥ kva vikāraḥ paro mune ..34..
अहं विष्णुश्च जानीवस्तद्भेदं न कदाचन ॥ केपरे मुनयो देवा मनुषाद्याश्च योगिनः ॥३५॥
ahaṃ viṣṇuśca jānīvastadbhedaṃ na kadācana .. kepare munayo devā manuṣādyāśca yoginaḥ ..35..
महिमा शांकरोनंतो दुर्विज्ञेयो मनीषिभिः ॥ भक्तज्ञातश्च सद्भक्त्या तत्प्रसादाद्विना श्रमम् ॥३६॥
mahimā śāṃkaronaṃto durvijñeyo manīṣibhiḥ .. bhaktajñātaśca sadbhaktyā tatprasādādvinā śramam ..36..
एकोपि न विकारो हि शिवस्य परमात्मनः ॥ संदर्शयति लोकेभ्यः कृत्वा तां तादृशीं गतिम्॥३७॥
ekopi na vikāro hi śivasya paramātmanaḥ .. saṃdarśayati lokebhyaḥ kṛtvā tāṃ tādṛśīṃ gatim..37..
यत्पठित्वा च संश्रुत्य सर्वलोकसुधीर्मुने॥ लभते सद्गतिं दिब्यामिहापि सुखमुत्तमम्॥३८॥
yatpaṭhitvā ca saṃśrutya sarvalokasudhīrmune.. labhate sadgatiṃ dibyāmihāpi sukhamuttamam..38..
इत्थं दाक्षायणी हित्वा निजदेहं सती पुनः ॥ जज्ञे हिमवतः पत्न्यां मेनायामिति विश्रुतम् ॥३९॥
itthaṃ dākṣāyaṇī hitvā nijadehaṃ satī punaḥ .. jajñe himavataḥ patnyāṃ menāyāmiti viśrutam ..39..
पुनः कृत्वा तपस्तत्र शिवं वव्रे पतिं च सा ॥ गौरी भूत्वार्द्धवामांगी लीलाश्चक्रेद्भुताश्शिवा ॥2.2.43.४०॥
punaḥ kṛtvā tapastatra śivaṃ vavre patiṃ ca sā .. gaurī bhūtvārddhavāmāṃgī līlāścakredbhutāśśivā ..2.2.43.40..
इत्थं सतीचरित्रं ते वर्णितं परमाद्भुतम् ॥ भुक्तिमुक्तिप्रदं दिव्यं सर्वकामप्रदायकम् ॥ ४१ ॥
itthaṃ satīcaritraṃ te varṇitaṃ paramādbhutam .. bhuktimuktipradaṃ divyaṃ sarvakāmapradāyakam .. 41 ..
इदमाख्यानमनघं पवित्रं परपावनम् ॥ स्वर्ग्यं यशस्यमायुष्यं पुत्रपौत्रफलप्रदम् ॥ ४२ ॥
idamākhyānamanaghaṃ pavitraṃ parapāvanam .. svargyaṃ yaśasyamāyuṣyaṃ putrapautraphalapradam .. 42 ..
य इदं शृणुयाद्भक्त्या श्रावयेद्भक्तिमान्नरान् ॥ सर्वकर्मा लभेत्तात परत्र परमां गतिम् ॥ ४३ ॥
ya idaṃ śṛṇuyādbhaktyā śrāvayedbhaktimānnarān .. sarvakarmā labhettāta paratra paramāṃ gatim .. 43 ..
यः पठेत्पाठयेद्वापि समाख्यानमिदं शुभम् ॥ सोपि भुक्त्वाखिलान् भोगानंते मोक्षमवाप्नुयात् ॥ ४४ ॥
yaḥ paṭhetpāṭhayedvāpi samākhyānamidaṃ śubham .. sopi bhuktvākhilān bhogānaṃte mokṣamavāpnuyāt .. 44 ..
इति श्रीशिवमहापुराणे द्वितीयायां रुद्रसंहितायां द्वितीये सतीखंडे दक्षय ज्ञानुसंधानवर्णनं नाम त्रिचत्वारिंशोऽध्यायः ॥ ४३ ॥ ॥ श्रीः ॥
iti śrīśivamahāpurāṇe dvitīyāyāṃ rudrasaṃhitāyāṃ dvitīye satīkhaṃḍe dakṣaya jñānusaṃdhānavarṇanaṃ nāma tricatvāriṃśo'dhyāyaḥ .. 43 .. .. śrīḥ ..
समाप्तोयं रुद्रसंहितान्तर्गतसतीखण्डो द्वितीयः ॥ २ ॥
samāptoyaṃ rudrasaṃhitāntargatasatīkhaṇḍo dvitīyaḥ .. 2 ..
॥श्रीसांबसदाशिवार्पणमस्तु॥
..śrīsāṃbasadāśivārpaṇamastu..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 60 Vedic Scriptures and 100 of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In