Rudra Samhita - Sati Khanda

Adhyaya - 43

The arrangement in Daksh's Sacrifice

ॐ श्री परमात्मने नमः

This overlay will guide you through the buttons:

संस्कृत्म
A English
ब्रह्मोवाच ।।
इति स्तुतो रमेशेन मया चैव सुरर्षिभिः ।। तथान्यैश्च महादेवः प्रसन्नस्संबभूव ह ।।१।।

Samhita : 3

Adhyaya :   43

Shloka :   1

अथ शंभुः कृपा दृष्ट्या सर्वान् ऋषिसुरादिकान् ।। ब्रह्मविष्णू समाधाय दक्षमेतदुवाच ह ।।२।।

Samhita : 3

Adhyaya :   43

Shloka :   2

महादेव उवाच ।।
शृणु दक्ष प्रवक्ष्यामि प्रसन्नोस्मि प्रजापते ।। भक्ताधीनः सदाहं वै स्वतंत्रोप्यखिलेश्वरः ।।३।।

Samhita : 3

Adhyaya :   43

Shloka :   3

चतुर्विधा भजंते मां जनाः सुकृतिनस्सदा।। उत्तरोत्तरतः श्रेष्ठास्तेषां दक्षप्रजापते ।।४।।

Samhita : 3

Adhyaya :   43

Shloka :   4

आर्तो जिज्ञासुरर्थार्थी ज्ञानी चैव चतुर्थकः ।। पूर्वे त्रयश्च सामान्याश्चतुर्थो हि विशिष्यते ।। ५ ।।

Samhita : 3

Adhyaya :   43

Shloka :   5

तत्र ज्ञानी प्रियतर ममरूपञ्च स स्मृतः ।। तस्मात्प्रियतरो नान्यः सत्यं सत्यं वदाम्यहम्।।६।।

Samhita : 3

Adhyaya :   43

Shloka :   6

ज्ञानगम्योहमात्मज्ञो वेदांतश्रुतिपारगैः ।। विना ज्ञानेन मां प्राप्तुं यतन्ते चाल्पबुद्धयः ।।७।।

Samhita : 3

Adhyaya :   43

Shloka :   7

न वेदैश्च न यज्ञैश्च न दानैस्तपसा क्वचित् ।। न शक्नुवंति मां प्राप्तुं मूढाः कर्मवशा नरा ।।८।।

Samhita : 3

Adhyaya :   43

Shloka :   8

केवलं कर्म्मणा त्वं स्म संसारं तर्तुमिच्छसि ।। अत एवाभवं रुष्टो यज्ञविध्वंसकारकः ।।९।।

Samhita : 3

Adhyaya :   43

Shloka :   9

इतः प्रभृति भो दक्ष मत्वा मां परमेश्वरम् ।। बुद्ध्या ज्ञानपरो भूत्वा कुरु कर्म समाहितः ।।2.2.43.१०।।

Samhita : 3

Adhyaya :   43

Shloka :   10

अन्यच्च शृणु सद्बुद्ध्या वचनं मे प्रजापते ।। वच्मि गुह्यं धर्महेतोः सगुणत्वेप्यहं तव ।।११।।

Samhita : 3

Adhyaya :   43

Shloka :   11

अहं ब्रह्मा च विष्णुश्च जगतः कारणं परम् ।। आत्मेश्वर उपद्रष्टा स्वयंदृगविशेषणः ।।१२।।

Samhita : 3

Adhyaya :   43

Shloka :   12

आत्ममायां समाविश्य सोहं गुणमयीं मुने ।। सृजन्रक्षन्हरन्विश्वं दधे संज्ञाः क्रियोचिताः ।।१३।।

Samhita : 3

Adhyaya :   43

Shloka :   13

अद्वितीये परे तस्मिन् ब्रह्मण्यात्मनि केवले ।। अज्ञः पश्यति भेदेन भूतानि ब्रह्मचेश्वरम् ।।१४।।

Samhita : 3

Adhyaya :   43

Shloka :   14

शिरः करादिस्वांगेषु कुरुते न यथा पुमान् ।। पारक्यशेमुषीं क्वापि भूतेष्वेवं हि मत्परः ।।१५।।

Samhita : 3

Adhyaya :   43

Shloka :   15

सर्वभूतात्मनामेकभावनां यो न पश्यति ।। त्रिसुराणां भिदां दक्ष स शांतिमधिगच्छति ।।१६।।

Samhita : 3

Adhyaya :   43

Shloka :   16

यः करोति त्रिदेवेषु भेदबुद्धिं नराधमः ।। नरके स वसेन्नूनं यावदाचन्द्रतारकम् ।।१७।।

Samhita : 3

Adhyaya :   43

Shloka :   17

मत्परः पूजयेद्देवान् सर्वानपि विचक्षणः ।। स ज्ञानं लभते येन मुक्तिर्भवति शाश्वती ।।१८।।

Samhita : 3

Adhyaya :   43

Shloka :   18

विधिभक्तिं विना नैव भक्तिर्भवति वैष्णवी ।। विष्णुभक्तिं विना मे न भक्तिः क्वापि प्रजायते ।।१९।।

Samhita : 3

Adhyaya :   43

Shloka :   19

इत्युक्त्वा शंकरस्स्वामी सर्वेषां परमेश्वरः ।। सर्वेषां शृण्वतां तत्रोवाच वाणीं कृपाकरः ।।2.2.43.२०।।

Samhita : 3

Adhyaya :   43

Shloka :   20

हरिभक्तो हि मां निन्देत्तथा शैवोभवे द्यदि ।। तयोः शापा भवेयुस्ते तत्त्वप्राप्तिर्भवेन्न हि ।। २१ ।।

Samhita : 3

Adhyaya :   43

Shloka :   21

।। ब्रह्मोवाच ।।
इत्याकर्ण्य महेशस्य वचनं सुखकारकम् ।। जहृषुस्सकलास्तत्र सुरमुन्यादयो मुने ।।२२।।

Samhita : 3

Adhyaya :   43

Shloka :   22

दक्षोभवन्महाप्रीत्या शिवभक्तिरतस्तदा ।।सकुटुम्बस्सुराद्यास्ते शिवं मत्वाखिलेश्वरम् ।।२३।।

Samhita : 3

Adhyaya :   43

Shloka :   23

यथा येन कृता शंभोः संस्तुतिः परमात्मनः ।। तथा तस्मै वरो दत्तश्शंभुना तुष्टचेतसा ।। २४ ।।

Samhita : 3

Adhyaya :   43

Shloka :   24

ज्ञप्तः शिवेनाशु दक्षः शिवभक्तः प्रसन्नधीः ।। यज्ञं चकार संपूर्णं शिवानुग्रहतो मुने ।।२५।।

Samhita : 3

Adhyaya :   43

Shloka :   25

ददौ भागान्सुरेभ्यो हि पूर्णभागं शिवाय सः ।। दानं ददौ द्विजेभ्यश्च प्राप्तः शंभोरनुग्रहः ।।२६।।

Samhita : 3

Adhyaya :   43

Shloka :   26

अथो देवस्य सुमहत्तत्कर्म विधिपूर्वकम् ।। दक्षः समाप्य विधिवत्सहर्त्विग्भिः प्रजापतिः ।।२७।।

Samhita : 3

Adhyaya :   43

Shloka :   27

एवं दक्षमखः पूर्णोभवत्तत्र मुनीश्वरः ।। शंकरस्य प्रसादेन परब्रह्मस्वरूपिणः ।।२८।।

Samhita : 3

Adhyaya :   43

Shloka :   28

अथ देवर्षयस्सर्वे शंसंतश्शांकरं यशः ।। स्वधामानि ययुस्तु ष्टाः परेपि सुखतस्तदा ।।२९।।

Samhita : 3

Adhyaya :   43

Shloka :   29

अहं विष्णुश्च सुप्रीतावपि स्वंस्वं परं मुदा ।। गायन्तौ सुयशश्शंभोः सर्वमंगलदं सदा ।।2.2.43.३०।।

Samhita : 3

Adhyaya :   43

Shloka :   30

दक्ष संमानितः प्रीत्या महादेवोपि सद्गतिः ।। कैलासं स ययौ शैलं सुप्रीतस्सगणो निजम्।।३१।।

Samhita : 3

Adhyaya :   43

Shloka :   31

आगत्य स्वगिरिं शंभुस्सस्मार स्वप्रियां सतीम् ।। गणेभ्यः कथयामास प्रधानेभ्यश्च तत्कथाम् ।।३२।।

Samhita : 3

Adhyaya :   43

Shloka :   32

कालं निनाय विज्ञानी बहु तच्चरितं वदन्।। लौकिकीं गतिमाश्रित्य दर्शयन् कामितां प्रभुः ।।३३।।

Samhita : 3

Adhyaya :   43

Shloka :   33

नानीतिकारकः स्वामी परब्रह्म सतां गतिः।। तस्य मोहः क्व वा शोकः क्व विकारः परो मुने ।।३४।।

Samhita : 3

Adhyaya :   43

Shloka :   34

अहं विष्णुश्च जानीवस्तद्भेदं न कदाचन ।। केपरे मुनयो देवा मनुषाद्याश्च योगिनः ।।३५।।

Samhita : 3

Adhyaya :   43

Shloka :   35

महिमा शांकरोनंतो दुर्विज्ञेयो मनीषिभिः ।। भक्तज्ञातश्च सद्भक्त्या तत्प्रसादाद्विना श्रमम् ।।३६।।

Samhita : 3

Adhyaya :   43

Shloka :   36

एकोपि न विकारो हि शिवस्य परमात्मनः ।। संदर्शयति लोकेभ्यः कृत्वा तां तादृशीं गतिम्।।३७।।

Samhita : 3

Adhyaya :   43

Shloka :   37

यत्पठित्वा च संश्रुत्य सर्वलोकसुधीर्मुने।। लभते सद्गतिं दिब्यामिहापि सुखमुत्तमम्।।३८।।

Samhita : 3

Adhyaya :   43

Shloka :   38

इत्थं दाक्षायणी हित्वा निजदेहं सती पुनः ।। जज्ञे हिमवतः पत्न्यां मेनायामिति विश्रुतम् ।।३९।।

Samhita : 3

Adhyaya :   43

Shloka :   39

पुनः कृत्वा तपस्तत्र शिवं वव्रे पतिं च सा ।। गौरी भूत्वार्द्धवामांगी लीलाश्चक्रेद्भुताश्शिवा ।।2.2.43.४०।।

Samhita : 3

Adhyaya :   43

Shloka :   40

इत्थं सतीचरित्रं ते वर्णितं परमाद्भुतम् ।। भुक्तिमुक्तिप्रदं दिव्यं सर्वकामप्रदायकम् ।। ४१ ।।

Samhita : 3

Adhyaya :   43

Shloka :   41

इदमाख्यानमनघं पवित्रं परपावनम् ।। स्वर्ग्यं यशस्यमायुष्यं पुत्रपौत्रफलप्रदम् ।। ४२ ।।

Samhita : 3

Adhyaya :   43

Shloka :   42

य इदं शृणुयाद्भक्त्या श्रावयेद्भक्तिमान्नरान् ।। सर्वकर्मा लभेत्तात परत्र परमां गतिम् ।। ४३ ।।

Samhita : 3

Adhyaya :   43

Shloka :   43

यः पठेत्पाठयेद्वापि समाख्यानमिदं शुभम् ।। सोपि भुक्त्वाखिलान् भोगानंते मोक्षमवाप्नुयात् ।। ४४ ।।

Samhita : 3

Adhyaya :   43

Shloka :   44

इति श्रीशिवमहापुराणे द्वितीयायां रुद्रसंहितायां द्वितीये सतीखंडे दक्षय ज्ञानुसंधानवर्णनं नाम त्रिचत्वारिंशोऽध्यायः ।। ४३ ।। ।। श्रीः ।।

Samhita : 3

Adhyaya :   43

Shloka :   45

समाप्तोयं रुद्रसंहितान्तर्गतसतीखण्डो द्वितीयः ।। २ ।।

Samhita : 3

Adhyaya :   43

Shloka :   46

।।श्रीसांबसदाशिवार्पणमस्तु।।

Samhita : 3

Adhyaya :   43

Shloka :   47

ॐ श्री परमात्मने नमः

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

Gyaandweep Gyaandweep

namo namaḥ!

Sign Up to explore more than 35 Vedic Scriptures, one verse at a time.

Login to track your learning and teaching progress.


Sign In