Shatarudra Samhita

Adhyaya - 10

Narrative of Man-lion

ॐ श्री परमात्मने नमः

This overlay will guide you through the buttons:

संस्कृत्म
A English
नंदीश्वर उवाच ।।
विध्वंसी दक्षयज्ञस्य वीरभद्राह्वयः प्रभो ।। अवतारश्च विज्ञेयः शिवस्य परमात्मनः ।। १।।
vidhvaṃsī dakṣayajñasya vīrabhadrāhvayaḥ prabho || avatāraśca vijñeyaḥ śivasya paramātmanaḥ || 1||

Samhita : 7

Adhyaya :   10

Shloka :   1

सतीचरित्रे कथितं चरितं तस्य कृत्स्नशः ।। श्रुतं त्वयापि बहुधा नातः प्रोक्तं सुविस्तरात्।।२।।
satīcaritre kathitaṃ caritaṃ tasya kṛtsnaśaḥ || śrutaṃ tvayāpi bahudhā nātaḥ proktaṃ suvistarāt||2||

Samhita : 7

Adhyaya :   10

Shloka :   2

अतः परं मुनिश्रेष्ठ भवत्स्नेहाद्ब्रवीमि तत्।।शार्दूलाख्यावतारं च शङ्करस्य प्रभोः शृणु।।३।।
ataḥ paraṃ muniśreṣṭha bhavatsnehādbravīmi tat||śārdūlākhyāvatāraṃ ca śaṅkarasya prabhoḥ śṛṇu||3||

Samhita : 7

Adhyaya :   10

Shloka :   3

सदाशिवेन देवानां हितार्थं रूपमद्भुतम्।।शारभं च धृतन्दिव्यं ज्वलज्ज्वालासमप्रभम् ।। ४।।
sadāśivena devānāṃ hitārthaṃ rūpamadbhutam||śārabhaṃ ca dhṛtandivyaṃ jvalajjvālāsamaprabham || 4||

Samhita : 7

Adhyaya :   10

Shloka :   4

शिवावतारा अमिता सद्भक्तहितकारकाः ।। सङ्ख्या न शक्यते कर्तुं तेषां च मुनिसत्तमाः ।। ५।।
śivāvatārā amitā sadbhaktahitakārakāḥ || saṅkhyā na śakyate kartuṃ teṣāṃ ca munisattamāḥ || 5||

Samhita : 7

Adhyaya :   10

Shloka :   5

आकाशस्य च ताराणां रेणुकानां क्षितेस्तथा ।। आसाराणां च वृद्धेन बहुकल्पैः कदापि हि ।। ६।।
ākāśasya ca tārāṇāṃ reṇukānāṃ kṣitestathā || āsārāṇāṃ ca vṛddhena bahukalpaiḥ kadāpi hi || 6||

Samhita : 7

Adhyaya :   10

Shloka :   6

सङ्ख्या विशक्यते कर्तुं सुप्राज्ञैर्बहुजन्मभिः ।। शिवावताराणां नैव सत्यं जानीहि मद्वचः ।। ७।।
saṅkhyā viśakyate kartuṃ suprājñairbahujanmabhiḥ || śivāvatārāṇāṃ naiva satyaṃ jānīhi madvacaḥ || 7||

Samhita : 7

Adhyaya :   10

Shloka :   7

तथापि च यथाबुद्ध्या कथयामि कथाश्रुतम्।।चरित्रं शारभं दिव्यं परमैश्वर्य्यसूचकम् ।। ८ ।।
tathāpi ca yathābuddhyā kathayāmi kathāśrutam||caritraṃ śārabhaṃ divyaṃ paramaiśvaryyasūcakam || 8 ||

Samhita : 7

Adhyaya :   10

Shloka :   8

जयश्च विजयश्चैव भवद्भिः शापितौ यदा ।। तदा दितिसुतौ द्वौ तावभूतां कश्यपान्मुने ।। ९ ।।
jayaśca vijayaścaiva bhavadbhiḥ śāpitau yadā || tadā ditisutau dvau tāvabhūtāṃ kaśyapānmune || 9 ||

Samhita : 7

Adhyaya :   10

Shloka :   9

हिरण्यकशिपुश्चाद्यो हिरण्याक्षोऽनुजो बली ।। देवर्षिपार्षदौ जातौ तौ द्वावपि दितेस्सुतौ ।। 3.10.१० ।।
hiraṇyakaśipuścādyo hiraṇyākṣo'nujo balī || devarṣipārṣadau jātau tau dvāvapi ditessutau || 3.10.10 ||

Samhita : 7

Adhyaya :   10

Shloka :   10

पृथ्व्युद्धारे विधात्रा व प्रार्थितो हि पुरा प्रभुः ।। हिरण्याक्षं जघानासौ विष्णुर्वाराहरूपधृक् ।। १ १।।
pṛthvyuddhāre vidhātrā va prārthito hi purā prabhuḥ || hiraṇyākṣaṃ jaghānāsau viṣṇurvārāharūpadhṛk || 1 1||

Samhita : 7

Adhyaya :   10

Shloka :   11

तं श्रुत्वा भ्रातरं वीरं निहतं प्राणसन्निभम् ।। चुकोप हरयेऽतीव हिरण्यकशिपुर्मुने ।। १२ ।।
taṃ śrutvā bhrātaraṃ vīraṃ nihataṃ prāṇasannibham || cukopa haraye'tīva hiraṇyakaśipurmune || 12 ||

Samhita : 7

Adhyaya :   10

Shloka :   12

वर्षाणामयुतं तप्त्वा ब्रह्मणो वरमाप सः ।। न कश्चिन्मारयेन्मां वै त्वत्सृष्टाविति तुष्टतः ।। १३ ।।
varṣāṇāmayutaṃ taptvā brahmaṇo varamāpa saḥ || na kaścinmārayenmāṃ vai tvatsṛṣṭāviti tuṣṭataḥ || 13 ||

Samhita : 7

Adhyaya :   10

Shloka :   13

शोणिताख्यपुरं गत्वा देवानाहूय सर्वतः ।। त्रिलोकीं स्ववशे कृत्वा चक्रे राज्यमकण्टकम् ।। १४ ।।
śoṇitākhyapuraṃ gatvā devānāhūya sarvataḥ || trilokīṃ svavaśe kṛtvā cakre rājyamakaṇṭakam || 14 ||

Samhita : 7

Adhyaya :   10

Shloka :   14

देवर्षिकदनं चक्रे सर्वधर्म विलोपकः ।। द्विजपीडाकरः पापी हिरण्यकशिपुर्मुने ।। १५ ।।
devarṣikadanaṃ cakre sarvadharma vilopakaḥ || dvijapīḍākaraḥ pāpī hiraṇyakaśipurmune || 15 ||

Samhita : 7

Adhyaya :   10

Shloka :   15

प्रह्लादेन स्वपुत्रेण हरिभक्तेन दैत्यराट् ।। यदा विद्वेषमकरोद्धरिर्वैरं विशेषतः ।। १६ ।।
prahlādena svaputreṇa haribhaktena daityarāṭ || yadā vidveṣamakaroddharirvairaṃ viśeṣataḥ || 16 ||

Samhita : 7

Adhyaya :   10

Shloka :   16

सभास्तम्भात्तदा विष्णुरभूदाविर्द्रुतम्मुने ।। सन्ध्यायां क्रोधमापन्नो नृसिंहवपुषा ततः ।। १७ ।।
sabhāstambhāttadā viṣṇurabhūdāvirdrutammune || sandhyāyāṃ krodhamāpanno nṛsiṃhavapuṣā tataḥ || 17 ||

Samhita : 7

Adhyaya :   10

Shloka :   17

सर्वथा मुनिशार्दूल करालं नृहरेर्व्वपुः ।। प्रजज्वालातिभयदं त्रासयन्दैत्यसत्तमान् ।। १८ ।।
sarvathā muniśārdūla karālaṃ nṛharervvapuḥ || prajajvālātibhayadaṃ trāsayandaityasattamān || 18 ||

Samhita : 7

Adhyaya :   10

Shloka :   18

नृसिंहेन तदा दैत्या निहताश्चैव तत्क्षणम् ।। हिरण्यकशिपुश्चाथ युद्धञ्चक्रे सुदारुणम् ।। १९ ।।
nṛsiṃhena tadā daityā nihatāścaiva tatkṣaṇam || hiraṇyakaśipuścātha yuddhañcakre sudāruṇam || 19 ||

Samhita : 7

Adhyaya :   10

Shloka :   19

महायुद्धं तयोरासीन्मुहूर्त्तम्मुनिसत्तमाः ।। विकरालं च भयदं सर्वेषां रोमहर्षणम् ।। 3.10.२० ।।
mahāyuddhaṃ tayorāsīnmuhūrttammunisattamāḥ || vikarālaṃ ca bhayadaṃ sarveṣāṃ romaharṣaṇam || 3.10.20 ||

Samhita : 7

Adhyaya :   10

Shloka :   20

सायं चकर्ष देवेशो देहल्यां दैत्यपुङ्गवम् ।। व्योम्नि देवेषु पश्यत्सु नृसिंहश्च रमेश्वरः ।। २१ ।।
sāyaṃ cakarṣa deveśo dehalyāṃ daityapuṅgavam || vyomni deveṣu paśyatsu nṛsiṃhaśca rameśvaraḥ || 21 ||

Samhita : 7

Adhyaya :   10

Shloka :   21

अथोत्संगे च तं कृत्वा नखैस्तदुदरन्द्रुतम् ।। विदार्य मारयामास पश्यतां त्रिदिवौकसाम् ।। २२ ।।
athotsaṃge ca taṃ kṛtvā nakhaistadudarandrutam || vidārya mārayāmāsa paśyatāṃ tridivaukasām || 22 ||

Samhita : 7

Adhyaya :   10

Shloka :   22

हते हिरण्यकशिपौ नृसिंहे नैव विष्णुना।।जगत्स्वास्थ्यन्तदा लेभे न वै देवाविशेषतः ।। २३।।
hate hiraṇyakaśipau nṛsiṃhe naiva viṣṇunā||jagatsvāsthyantadā lebhe na vai devāviśeṣataḥ || 23||

Samhita : 7

Adhyaya :   10

Shloka :   23

देवदुन्दुभयो नेदुः प्रह्लादो विस्मयं गतः।।लक्ष्मीश्च विस्मयं प्राप्ता रूपं दृष्ट्वाऽद्भुतं हरेः ।। २४।।
devadundubhayo neduḥ prahlādo vismayaṃ gataḥ||lakṣmīśca vismayaṃ prāptā rūpaṃ dṛṣṭvā'dbhutaṃ hareḥ || 24||

Samhita : 7

Adhyaya :   10

Shloka :   24

हतो यद्यपि दैत्येन्द्रस्तथापि न पुरं सुखम् ।। ययुर्देवा नृसिंहस्य ज्वाला सा न निवर्तिता ।। २५ ।।
hato yadyapi daityendrastathāpi na puraṃ sukham || yayurdevā nṛsiṃhasya jvālā sā na nivartitā || 25 ||

Samhita : 7

Adhyaya :   10

Shloka :   25

तया च व्याकुलं जातं सर्वं चैव जगत्पुनः ।। देवाश्च दुःखमापन्नाः किम्भविष्यति वा पुनः ।। २६।।
tayā ca vyākulaṃ jātaṃ sarvaṃ caiva jagatpunaḥ || devāśca duḥkhamāpannāḥ kimbhaviṣyati vā punaḥ || 26||

Samhita : 7

Adhyaya :   10

Shloka :   26

इत्येवं च वदन्तस्ते भयादूदूरमुपस्थि ताः ।। नृसिंहक्रोधजज्वालाव्याकुलाः पद्मभूमुखाः ।। २७ ।।
ityevaṃ ca vadantaste bhayādūdūramupasthi tāḥ || nṛsiṃhakrodhajajvālāvyākulāḥ padmabhūmukhāḥ || 27 ||

Samhita : 7

Adhyaya :   10

Shloka :   27

प्रह्रादं प्रेषयामासुस्तच्छान्त्यै निकटं हरेः ।। सर्वान्मिलित्वा प्रह्लादः प्रार्थितो गतवांस्तदा ।। २८।।
prahrādaṃ preṣayāmāsustacchāntyai nikaṭaṃ hareḥ || sarvānmilitvā prahlādaḥ prārthito gatavāṃstadā || 28||

Samhita : 7

Adhyaya :   10

Shloka :   28

उरसाऽऽलिंगयामास तं नृसिंहः कृपानिधिः ।। हृदयं शीतलं जातं रुड्ज्वाला न निवर्त्तिता ।। २९ ।।
urasā''liṃgayāmāsa taṃ nṛsiṃhaḥ kṛpānidhiḥ || hṛdayaṃ śītalaṃ jātaṃ ruḍjvālā na nivarttitā || 29 ||

Samhita : 7

Adhyaya :   10

Shloka :   29

तथापि न निवृता रुड्ज्वाला नरहरेर्यदा ।। इष्टं प्राप्तास्ततो देवाश्शंकर शरणं ययुः ।। 3.10.३० ।।
tathāpi na nivṛtā ruḍjvālā narahareryadā || iṣṭaṃ prāptāstato devāśśaṃkara śaraṇaṃ yayuḥ || 3.10.30 ||

Samhita : 7

Adhyaya :   10

Shloka :   30

तत्र गत्वा सुरास्सर्वे ब्रह्माद्या मुनय स्तथा ।। शंकरं स्तवयामासुर्लोकानां सुखहेतवे ।। ३१ ।।
tatra gatvā surāssarve brahmādyā munaya stathā || śaṃkaraṃ stavayāmāsurlokānāṃ sukhahetave || 31 ||

Samhita : 7

Adhyaya :   10

Shloka :   31

देवा ऊचुः ।।
देवदेव महादेव शरणागतवत्सल ।। पाहि नः शरणापन्ना न्सर्वान्देवाञ्जगन्ति च ।। ३२ ।।
devadeva mahādeva śaraṇāgatavatsala || pāhi naḥ śaraṇāpannā nsarvāndevāñjaganti ca || 32 ||

Samhita : 7

Adhyaya :   10

Shloka :   32

नमस्तेऽस्तु नमस्तेऽस्तु नमस्तेऽस्तु सदाशिव ।। पूर्वं दुःखं यदा जातं तदा ते रक्षिता वयम् ।। ३३।।
namaste'stu namaste'stu namaste'stu sadāśiva || pūrvaṃ duḥkhaṃ yadā jātaṃ tadā te rakṣitā vayam || 33||

Samhita : 7

Adhyaya :   10

Shloka :   33

समुद्रो मथितश्चैव रत्नानां च विभागशः ।। कृते देवैस्तदा शंभो गृहीतं गरलन्त्वया ।। ३४ ।।
samudro mathitaścaiva ratnānāṃ ca vibhāgaśaḥ || kṛte devaistadā śaṃbho gṛhītaṃ garalantvayā || 34 ||

Samhita : 7

Adhyaya :   10

Shloka :   34

रक्षिताः स्म तदा नाथ नीलकण्ठ इति श्रुतः ।। विषं पास्यसि नो चेत्त्वं भस्मीभूतास्तदाखिलाः ।। ३५ ।।
rakṣitāḥ sma tadā nātha nīlakaṇṭha iti śrutaḥ || viṣaṃ pāsyasi no cettvaṃ bhasmībhūtāstadākhilāḥ || 35 ||

Samhita : 7

Adhyaya :   10

Shloka :   35

प्रसिद्धं च यदा यस्य दुःखं च जायते प्रभो ।। तदा त्वन्नाममात्रेण सर्वदुःखं विलीयते ।। ३६ ।।
prasiddhaṃ ca yadā yasya duḥkhaṃ ca jāyate prabho || tadā tvannāmamātreṇa sarvaduḥkhaṃ vilīyate || 36 ||

Samhita : 7

Adhyaya :   10

Shloka :   36

इदानीं नृहरिज्वालापीडितान्नस्सदाशिव ।। तां त्वं शमयितुं देव शक्तोऽसीति सुनिश्चितम् ।। ३७ ।।
idānīṃ nṛharijvālāpīḍitānnassadāśiva || tāṃ tvaṃ śamayituṃ deva śakto'sīti suniścitam || 37 ||

Samhita : 7

Adhyaya :   10

Shloka :   37

नन्दीश्वर उवाच ।।
इति स्तुतस्तदा देवैश्शंकरो भक्तवत्सलः ।। प्रत्युवाच प्रसन्नात्माऽभयन्दत्त्वा परप्रभुः ।। ३८ ।।
iti stutastadā devaiśśaṃkaro bhaktavatsalaḥ || pratyuvāca prasannātmā'bhayandattvā paraprabhuḥ || 38 ||

Samhita : 7

Adhyaya :   10

Shloka :   38

शंकर उवाच ।।
स्वस्थानं गच्छत सुरास्सर्व्वे ब्रह्मादयोऽभयाः ।। शमयिष्यामि यद्दुःखं सर्वथा हि व्रतम्मम ।। ३९ ।।
svasthānaṃ gacchata surāssarvve brahmādayo'bhayāḥ || śamayiṣyāmi yadduḥkhaṃ sarvathā hi vratammama || 39 ||

Samhita : 7

Adhyaya :   10

Shloka :   39

गतो मच्छरणं यस्तु तस्य दुःखं क्षयं गतम् ।। मत्प्रियः शरणापन्नः प्राणेभ्योऽपि न संशयः ।। 3.10.४०।।
gato maccharaṇaṃ yastu tasya duḥkhaṃ kṣayaṃ gatam || matpriyaḥ śaraṇāpannaḥ prāṇebhyo'pi na saṃśayaḥ || 3.10.40||

Samhita : 7

Adhyaya :   10

Shloka :   40

नन्दीश्वर उवाच।।
इति श्रुत्वा तदा देवा ह्यानन्दम्परमं गताः ।। यथागतं तथा जग्मुस्स्मरन्तश्शंकरं मुदा ।। ४१ ।।
iti śrutvā tadā devā hyānandamparamaṃ gatāḥ || yathāgataṃ tathā jagmussmarantaśśaṃkaraṃ mudā || 41 ||

Samhita : 7

Adhyaya :   10

Shloka :   41

इति श्रीशिवमहापुराणे तृतीयायां शतरुद्रसंहितायां शार्दूलावतारे नृसिंहचरितवर्णनं नाम दशमोऽध्यायः ।। १० ।।
iti śrīśivamahāpurāṇe tṛtīyāyāṃ śatarudrasaṃhitāyāṃ śārdūlāvatāre nṛsiṃhacaritavarṇanaṃ nāma daśamo'dhyāyaḥ || 10 ||

Samhita : 7

Adhyaya :   10

Shloka :   42

ॐ श्री परमात्मने नमः

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

Gyaandweep Gyaandweep

namo namaḥ!

Sign Up to explore more than 35 Vedic Scriptures, one verse at a time.

Login to track your learning and teaching progress.


Sign In