| |
|

This overlay will guide you through the buttons:

नंदीश्वर उवाच ।।
विध्वंसी दक्षयज्ञस्य वीरभद्राह्वयः प्रभो ॥ अवतारश्च विज्ञेयः शिवस्य परमात्मनः ॥ १॥
vidhvaṃsī dakṣayajñasya vīrabhadrāhvayaḥ prabho .. avatāraśca vijñeyaḥ śivasya paramātmanaḥ .. 1..
सतीचरित्रे कथितं चरितं तस्य कृत्स्नशः ॥ श्रुतं त्वयापि बहुधा नातः प्रोक्तं सुविस्तरात्॥२॥
satīcaritre kathitaṃ caritaṃ tasya kṛtsnaśaḥ .. śrutaṃ tvayāpi bahudhā nātaḥ proktaṃ suvistarāt..2..
अतः परं मुनिश्रेष्ठ भवत्स्नेहाद्ब्रवीमि तत्॥शार्दूलाख्यावतारं च शङ्करस्य प्रभोः शृणु॥३॥
ataḥ paraṃ muniśreṣṭha bhavatsnehādbravīmi tat..śārdūlākhyāvatāraṃ ca śaṅkarasya prabhoḥ śṛṇu..3..
सदाशिवेन देवानां हितार्थं रूपमद्भुतम्॥शारभं च धृतन्दिव्यं ज्वलज्ज्वालासमप्रभम् ॥ ४॥
sadāśivena devānāṃ hitārthaṃ rūpamadbhutam..śārabhaṃ ca dhṛtandivyaṃ jvalajjvālāsamaprabham .. 4..
शिवावतारा अमिता सद्भक्तहितकारकाः ॥ सङ्ख्या न शक्यते कर्तुं तेषां च मुनिसत्तमाः ॥ ५॥
śivāvatārā amitā sadbhaktahitakārakāḥ .. saṅkhyā na śakyate kartuṃ teṣāṃ ca munisattamāḥ .. 5..
आकाशस्य च ताराणां रेणुकानां क्षितेस्तथा ॥ आसाराणां च वृद्धेन बहुकल्पैः कदापि हि ॥ ६॥
ākāśasya ca tārāṇāṃ reṇukānāṃ kṣitestathā .. āsārāṇāṃ ca vṛddhena bahukalpaiḥ kadāpi hi .. 6..
सङ्ख्या विशक्यते कर्तुं सुप्राज्ञैर्बहुजन्मभिः ॥ शिवावताराणां नैव सत्यं जानीहि मद्वचः ॥ ७॥
saṅkhyā viśakyate kartuṃ suprājñairbahujanmabhiḥ .. śivāvatārāṇāṃ naiva satyaṃ jānīhi madvacaḥ .. 7..
तथापि च यथाबुद्ध्या कथयामि कथाश्रुतम्॥चरित्रं शारभं दिव्यं परमैश्वर्य्यसूचकम् ॥ ८ ॥
tathāpi ca yathābuddhyā kathayāmi kathāśrutam..caritraṃ śārabhaṃ divyaṃ paramaiśvaryyasūcakam .. 8 ..
जयश्च विजयश्चैव भवद्भिः शापितौ यदा ॥ तदा दितिसुतौ द्वौ तावभूतां कश्यपान्मुने ॥ ९ ॥
jayaśca vijayaścaiva bhavadbhiḥ śāpitau yadā .. tadā ditisutau dvau tāvabhūtāṃ kaśyapānmune .. 9 ..
हिरण्यकशिपुश्चाद्यो हिरण्याक्षोऽनुजो बली ॥ देवर्षिपार्षदौ जातौ तौ द्वावपि दितेस्सुतौ ॥ 3.10.१० ॥
hiraṇyakaśipuścādyo hiraṇyākṣo'nujo balī .. devarṣipārṣadau jātau tau dvāvapi ditessutau .. 3.10.10 ..
पृथ्व्युद्धारे विधात्रा व प्रार्थितो हि पुरा प्रभुः ॥ हिरण्याक्षं जघानासौ विष्णुर्वाराहरूपधृक् ॥ १ १॥
pṛthvyuddhāre vidhātrā va prārthito hi purā prabhuḥ .. hiraṇyākṣaṃ jaghānāsau viṣṇurvārāharūpadhṛk .. 1 1..
तं श्रुत्वा भ्रातरं वीरं निहतं प्राणसन्निभम् ॥ चुकोप हरयेऽतीव हिरण्यकशिपुर्मुने ॥ १२ ॥
taṃ śrutvā bhrātaraṃ vīraṃ nihataṃ prāṇasannibham .. cukopa haraye'tīva hiraṇyakaśipurmune .. 12 ..
वर्षाणामयुतं तप्त्वा ब्रह्मणो वरमाप सः ॥ न कश्चिन्मारयेन्मां वै त्वत्सृष्टाविति तुष्टतः ॥ १३ ॥
varṣāṇāmayutaṃ taptvā brahmaṇo varamāpa saḥ .. na kaścinmārayenmāṃ vai tvatsṛṣṭāviti tuṣṭataḥ .. 13 ..
शोणिताख्यपुरं गत्वा देवानाहूय सर्वतः ॥ त्रिलोकीं स्ववशे कृत्वा चक्रे राज्यमकण्टकम् ॥ १४ ॥
śoṇitākhyapuraṃ gatvā devānāhūya sarvataḥ .. trilokīṃ svavaśe kṛtvā cakre rājyamakaṇṭakam .. 14 ..
देवर्षिकदनं चक्रे सर्वधर्म विलोपकः ॥ द्विजपीडाकरः पापी हिरण्यकशिपुर्मुने ॥ १५ ॥
devarṣikadanaṃ cakre sarvadharma vilopakaḥ .. dvijapīḍākaraḥ pāpī hiraṇyakaśipurmune .. 15 ..
प्रह्लादेन स्वपुत्रेण हरिभक्तेन दैत्यराट् ॥ यदा विद्वेषमकरोद्धरिर्वैरं विशेषतः ॥ १६ ॥
prahlādena svaputreṇa haribhaktena daityarāṭ .. yadā vidveṣamakaroddharirvairaṃ viśeṣataḥ .. 16 ..
सभास्तम्भात्तदा विष्णुरभूदाविर्द्रुतम्मुने ॥ सन्ध्यायां क्रोधमापन्नो नृसिंहवपुषा ततः ॥ १७ ॥
sabhāstambhāttadā viṣṇurabhūdāvirdrutammune .. sandhyāyāṃ krodhamāpanno nṛsiṃhavapuṣā tataḥ .. 17 ..
सर्वथा मुनिशार्दूल करालं नृहरेर्व्वपुः ॥ प्रजज्वालातिभयदं त्रासयन्दैत्यसत्तमान् ॥ १८ ॥
sarvathā muniśārdūla karālaṃ nṛharervvapuḥ .. prajajvālātibhayadaṃ trāsayandaityasattamān .. 18 ..
नृसिंहेन तदा दैत्या निहताश्चैव तत्क्षणम् ॥ हिरण्यकशिपुश्चाथ युद्धञ्चक्रे सुदारुणम् ॥ १९ ॥
nṛsiṃhena tadā daityā nihatāścaiva tatkṣaṇam .. hiraṇyakaśipuścātha yuddhañcakre sudāruṇam .. 19 ..
महायुद्धं तयोरासीन्मुहूर्त्तम्मुनिसत्तमाः ॥ विकरालं च भयदं सर्वेषां रोमहर्षणम् ॥ 3.10.२० ॥
mahāyuddhaṃ tayorāsīnmuhūrttammunisattamāḥ .. vikarālaṃ ca bhayadaṃ sarveṣāṃ romaharṣaṇam .. 3.10.20 ..
सायं चकर्ष देवेशो देहल्यां दैत्यपुङ्गवम् ॥ व्योम्नि देवेषु पश्यत्सु नृसिंहश्च रमेश्वरः ॥ २१ ॥
sāyaṃ cakarṣa deveśo dehalyāṃ daityapuṅgavam .. vyomni deveṣu paśyatsu nṛsiṃhaśca rameśvaraḥ .. 21 ..
अथोत्संगे च तं कृत्वा नखैस्तदुदरन्द्रुतम् ॥ विदार्य मारयामास पश्यतां त्रिदिवौकसाम् ॥ २२ ॥
athotsaṃge ca taṃ kṛtvā nakhaistadudarandrutam .. vidārya mārayāmāsa paśyatāṃ tridivaukasām .. 22 ..
हते हिरण्यकशिपौ नृसिंहे नैव विष्णुना॥जगत्स्वास्थ्यन्तदा लेभे न वै देवाविशेषतः ॥ २३॥
hate hiraṇyakaśipau nṛsiṃhe naiva viṣṇunā..jagatsvāsthyantadā lebhe na vai devāviśeṣataḥ .. 23..
देवदुन्दुभयो नेदुः प्रह्लादो विस्मयं गतः॥लक्ष्मीश्च विस्मयं प्राप्ता रूपं दृष्ट्वाऽद्भुतं हरेः ॥ २४॥
devadundubhayo neduḥ prahlādo vismayaṃ gataḥ..lakṣmīśca vismayaṃ prāptā rūpaṃ dṛṣṭvā'dbhutaṃ hareḥ .. 24..
हतो यद्यपि दैत्येन्द्रस्तथापि न पुरं सुखम् ॥ ययुर्देवा नृसिंहस्य ज्वाला सा न निवर्तिता ॥ २५ ॥
hato yadyapi daityendrastathāpi na puraṃ sukham .. yayurdevā nṛsiṃhasya jvālā sā na nivartitā .. 25 ..
तया च व्याकुलं जातं सर्वं चैव जगत्पुनः ॥ देवाश्च दुःखमापन्नाः किम्भविष्यति वा पुनः ॥ २६॥
tayā ca vyākulaṃ jātaṃ sarvaṃ caiva jagatpunaḥ .. devāśca duḥkhamāpannāḥ kimbhaviṣyati vā punaḥ .. 26..
इत्येवं च वदन्तस्ते भयादूदूरमुपस्थि ताः ॥ नृसिंहक्रोधजज्वालाव्याकुलाः पद्मभूमुखाः ॥ २७ ॥
ityevaṃ ca vadantaste bhayādūdūramupasthi tāḥ .. nṛsiṃhakrodhajajvālāvyākulāḥ padmabhūmukhāḥ .. 27 ..
प्रह्रादं प्रेषयामासुस्तच्छान्त्यै निकटं हरेः ॥ सर्वान्मिलित्वा प्रह्लादः प्रार्थितो गतवांस्तदा ॥ २८॥
prahrādaṃ preṣayāmāsustacchāntyai nikaṭaṃ hareḥ .. sarvānmilitvā prahlādaḥ prārthito gatavāṃstadā .. 28..
उरसाऽऽलिंगयामास तं नृसिंहः कृपानिधिः ॥ हृदयं शीतलं जातं रुड्ज्वाला न निवर्त्तिता ॥ २९ ॥
urasā''liṃgayāmāsa taṃ nṛsiṃhaḥ kṛpānidhiḥ .. hṛdayaṃ śītalaṃ jātaṃ ruḍjvālā na nivarttitā .. 29 ..
तथापि न निवृता रुड्ज्वाला नरहरेर्यदा ॥ इष्टं प्राप्तास्ततो देवाश्शंकर शरणं ययुः ॥ 3.10.३० ॥
tathāpi na nivṛtā ruḍjvālā narahareryadā .. iṣṭaṃ prāptāstato devāśśaṃkara śaraṇaṃ yayuḥ .. 3.10.30 ..
तत्र गत्वा सुरास्सर्वे ब्रह्माद्या मुनय स्तथा ॥ शंकरं स्तवयामासुर्लोकानां सुखहेतवे ॥ ३१ ॥
tatra gatvā surāssarve brahmādyā munaya stathā .. śaṃkaraṃ stavayāmāsurlokānāṃ sukhahetave .. 31 ..
देवा ऊचुः ।।
देवदेव महादेव शरणागतवत्सल ॥ पाहि नः शरणापन्ना न्सर्वान्देवाञ्जगन्ति च ॥ ३२ ॥
devadeva mahādeva śaraṇāgatavatsala .. pāhi naḥ śaraṇāpannā nsarvāndevāñjaganti ca .. 32 ..
नमस्तेऽस्तु नमस्तेऽस्तु नमस्तेऽस्तु सदाशिव ॥ पूर्वं दुःखं यदा जातं तदा ते रक्षिता वयम् ॥ ३३॥
namaste'stu namaste'stu namaste'stu sadāśiva .. pūrvaṃ duḥkhaṃ yadā jātaṃ tadā te rakṣitā vayam .. 33..
समुद्रो मथितश्चैव रत्नानां च विभागशः ॥ कृते देवैस्तदा शंभो गृहीतं गरलन्त्वया ॥ ३४ ॥
samudro mathitaścaiva ratnānāṃ ca vibhāgaśaḥ .. kṛte devaistadā śaṃbho gṛhītaṃ garalantvayā .. 34 ..
रक्षिताः स्म तदा नाथ नीलकण्ठ इति श्रुतः ॥ विषं पास्यसि नो चेत्त्वं भस्मीभूतास्तदाखिलाः ॥ ३५ ॥
rakṣitāḥ sma tadā nātha nīlakaṇṭha iti śrutaḥ .. viṣaṃ pāsyasi no cettvaṃ bhasmībhūtāstadākhilāḥ .. 35 ..
प्रसिद्धं च यदा यस्य दुःखं च जायते प्रभो ॥ तदा त्वन्नाममात्रेण सर्वदुःखं विलीयते ॥ ३६ ॥
prasiddhaṃ ca yadā yasya duḥkhaṃ ca jāyate prabho .. tadā tvannāmamātreṇa sarvaduḥkhaṃ vilīyate .. 36 ..
इदानीं नृहरिज्वालापीडितान्नस्सदाशिव ॥ तां त्वं शमयितुं देव शक्तोऽसीति सुनिश्चितम् ॥ ३७ ॥
idānīṃ nṛharijvālāpīḍitānnassadāśiva .. tāṃ tvaṃ śamayituṃ deva śakto'sīti suniścitam .. 37 ..
नन्दीश्वर उवाच ।।
इति स्तुतस्तदा देवैश्शंकरो भक्तवत्सलः ॥ प्रत्युवाच प्रसन्नात्माऽभयन्दत्त्वा परप्रभुः ॥ ३८ ॥
iti stutastadā devaiśśaṃkaro bhaktavatsalaḥ .. pratyuvāca prasannātmā'bhayandattvā paraprabhuḥ .. 38 ..
शंकर उवाच ।।
स्वस्थानं गच्छत सुरास्सर्व्वे ब्रह्मादयोऽभयाः ॥ शमयिष्यामि यद्दुःखं सर्वथा हि व्रतम्मम ॥ ३९ ॥
svasthānaṃ gacchata surāssarvve brahmādayo'bhayāḥ .. śamayiṣyāmi yadduḥkhaṃ sarvathā hi vratammama .. 39 ..
गतो मच्छरणं यस्तु तस्य दुःखं क्षयं गतम् ॥ मत्प्रियः शरणापन्नः प्राणेभ्योऽपि न संशयः ॥ 3.10.४०॥
gato maccharaṇaṃ yastu tasya duḥkhaṃ kṣayaṃ gatam .. matpriyaḥ śaraṇāpannaḥ prāṇebhyo'pi na saṃśayaḥ .. 3.10.40..
नन्दीश्वर उवाच।।
इति श्रुत्वा तदा देवा ह्यानन्दम्परमं गताः ॥ यथागतं तथा जग्मुस्स्मरन्तश्शंकरं मुदा ॥ ४१ ॥
iti śrutvā tadā devā hyānandamparamaṃ gatāḥ .. yathāgataṃ tathā jagmussmarantaśśaṃkaraṃ mudā .. 41 ..
इति श्रीशिवमहापुराणे तृतीयायां शतरुद्रसंहितायां शार्दूलावतारे नृसिंहचरितवर्णनं नाम दशमोऽध्यायः ॥ १० ॥
iti śrīśivamahāpurāṇe tṛtīyāyāṃ śatarudrasaṃhitāyāṃ śārdūlāvatāre nṛsiṃhacaritavarṇanaṃ nāma daśamo'dhyāyaḥ .. 10 ..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 60 Vedic Scriptures and 100 of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In