Shatarudra Samhita

Adhyaya - 11

Incarnation of Sarabha

ॐ श्री परमात्मने नमः

This overlay will guide you through the buttons:

संस्कृत्म
A English
एवमभ्यर्थितो देवैर्मतिं चक्रे कृपा लयः ।। महातेजो नृसिंहाख्यं संहर्त्तुं परमेश्वरः ।। १ ।।
evamabhyarthito devairmatiṃ cakre kṛpā layaḥ || mahātejo nṛsiṃhākhyaṃ saṃharttuṃ parameśvaraḥ || 1 ||

Samhita : 7

Adhyaya :   11

Shloka :   1

तदूर्द्ध्वं स्मृतवान्रुद्रो वीरभद्रम्महाबलम् ।। आत्मनो भैरवं रूपं प्राह प्रलयकारकम् ।। २ ।।
tadūrddhvaṃ smṛtavānrudro vīrabhadrammahābalam || ātmano bhairavaṃ rūpaṃ prāha pralayakārakam || 2 ||

Samhita : 7

Adhyaya :   11

Shloka :   2

आजगाम ततस्सद्यो गणानामग्रणीर्हसन् ।। साट्टहासैर्गणवरैरुत्पतद्भिरितस्ततः ।। ३ ।।
ājagāma tatassadyo gaṇānāmagraṇīrhasan || sāṭṭahāsairgaṇavarairutpatadbhiritastataḥ || 3 ||

Samhita : 7

Adhyaya :   11

Shloka :   3

नृसिंहरूपैरत्युग्रैः कोटिभिः परिवारितः ।। माद्यद्भिरभितो वीरैर्नृत्यद्भिश्च मुदान्वितैः ।। ४ ।।
nṛsiṃharūpairatyugraiḥ koṭibhiḥ parivāritaḥ || mādyadbhirabhito vīrairnṛtyadbhiśca mudānvitaiḥ || 4 ||

Samhita : 7

Adhyaya :   11

Shloka :   4

क्रीडद्भिश्च महावीरैर्ब्रह्माद्यैः कन्दुकैरिव ।। अदृष्टपूर्वैरन्यैश्च वेष्टितो वीरवन्दितः ।। ५।।
krīḍadbhiśca mahāvīrairbrahmādyaiḥ kandukairiva || adṛṣṭapūrvairanyaiśca veṣṭito vīravanditaḥ || 5||

Samhita : 7

Adhyaya :   11

Shloka :   5

कल्पान्तज्वलनज्वालो विलसल्लोचनत्रयः ।। अशस्त्रो हि जटाजूटी ज्वलद्बालेन्दुमण्डितः ।। ६।।
kalpāntajvalanajvālo vilasallocanatrayaḥ || aśastro hi jaṭājūṭī jvaladbālendumaṇḍitaḥ || 6||

Samhita : 7

Adhyaya :   11

Shloka :   6

बालेन्दुवलया कारतीक्ष्णदंष्ट्रांकुरद्वयः ।। आखण्डलधनुःखण्डसंनिभभ्रूलतान्वितः ।। ७।।
bālenduvalayā kāratīkṣṇadaṃṣṭrāṃkuradvayaḥ || ākhaṇḍaladhanuḥkhaṇḍasaṃnibhabhrūlatānvitaḥ || 7||

Samhita : 7

Adhyaya :   11

Shloka :   7

महाप्रचण्डहुङ्कारबधिरीकृतदिङ्मुखः ।। नीलमेघाञ्जन श्यामो भीषणः श्मश्रुलोद्भुतः ।। ८ ।।
mahāpracaṇḍahuṅkārabadhirīkṛtadiṅmukhaḥ || nīlameghāñjana śyāmo bhīṣaṇaḥ śmaśrulodbhutaḥ || 8 ||

Samhita : 7

Adhyaya :   11

Shloka :   8

वाद्यखण्डमखण्डाभ्यां भ्रामयंस्त्रिशिखं मुहुः ।। वीरभद्रोऽपि भगवान्वरशक्तिविजृम्भितः ।। ९ ।।
vādyakhaṇḍamakhaṇḍābhyāṃ bhrāmayaṃstriśikhaṃ muhuḥ || vīrabhadro'pi bhagavānvaraśaktivijṛmbhitaḥ || 9 ||

Samhita : 7

Adhyaya :   11

Shloka :   9

स्वयं विज्ञापयामास किमत्र स्मृतिकारणम् ।। आज्ञापय जगत्स्वामिन् प्रसादः क्रियताम्मयि ।। 3.11.१० ।।
svayaṃ vijñāpayāmāsa kimatra smṛtikāraṇam || ājñāpaya jagatsvāmin prasādaḥ kriyatāmmayi || 3.11.10 ||

Samhita : 7

Adhyaya :   11

Shloka :   10

नन्दीश्वर उवाच ।।
इत्याकर्ण्य महेशानो वीरभद्रोक्तमादरात् ।। विलोक्य वचनम्प्रीत्या प्रोवाच खल दण्डधृक् ।। ११ ।।
ityākarṇya maheśāno vīrabhadroktamādarāt || vilokya vacanamprītyā provāca khala daṇḍadhṛk || 11 ||

Samhita : 7

Adhyaya :   11

Shloka :   11

।। शंकर उवाच ।।
अकाले भयमुत्पन्नं देवानामपि भैरवम् ।। ज्वलितस्य नृसिंहाग्निश्शमयैनं दुरासदम् ।। १२।।
akāle bhayamutpannaṃ devānāmapi bhairavam || jvalitasya nṛsiṃhāgniśśamayainaṃ durāsadam || 12||

Samhita : 7

Adhyaya :   11

Shloka :   12

सान्त्वयन्बोधयादौ तं तेन किन्नोपशाम्यति ।। ततो मत्परमं भावं भैरवं सम्प्रदर्शय ।। १३ ।।
sāntvayanbodhayādau taṃ tena kinnopaśāmyati || tato matparamaṃ bhāvaṃ bhairavaṃ sampradarśaya || 13 ||

Samhita : 7

Adhyaya :   11

Shloka :   13

सूक्ष्मं संहृत्य सूक्ष्मेण स्थूलं स्थूलेन तेजसा ।। वक्त्रमानाय कृत्तिं च वीरभद्र ममाज्ञया ।। १४ ।।
sūkṣmaṃ saṃhṛtya sūkṣmeṇa sthūlaṃ sthūlena tejasā || vaktramānāya kṛttiṃ ca vīrabhadra mamājñayā || 14 ||

Samhita : 7

Adhyaya :   11

Shloka :   14

नन्दीश्वर उवाच ।।
इत्यादिष्टो गणाध्यक्षो प्रशान्तं वपुरास्थितः।।जगाम रंहसा तत्र यत्रास्ते नरकेसरी ।। १५ ।।
ityādiṣṭo gaṇādhyakṣo praśāntaṃ vapurāsthitaḥ||jagāma raṃhasā tatra yatrāste narakesarī || 15 ||

Samhita : 7

Adhyaya :   11

Shloka :   15

ततस्तम्बोधयामास वीरभद्रो हरो हरिम् ।। उवाच वाक्यमीशानः पितापुत्रमिवौरसम् ।। १६ ।।
tatastambodhayāmāsa vīrabhadro haro harim || uvāca vākyamīśānaḥ pitāputramivaurasam || 16 ||

Samhita : 7

Adhyaya :   11

Shloka :   16

वीरभद्र उवाच ।।
जगत्सुखाय भगवन्नवतीर्णोसि माधव ।। स्थित्यर्थं त्वं प्रयुक्तोऽसि परेशः परमेष्ठिना ।। १७।।
jagatsukhāya bhagavannavatīrṇosi mādhava || sthityarthaṃ tvaṃ prayukto'si pareśaḥ parameṣṭhinā || 17||

Samhita : 7

Adhyaya :   11

Shloka :   17

जन्तुचक्रं भगवता प्रच्छिन्नं मत्स्यरूपिणा ।। पुच्छेनैव समाबध्य भ्रमन्नेकार्णवे पुरा।।१८।।
jantucakraṃ bhagavatā pracchinnaṃ matsyarūpiṇā || pucchenaiva samābadhya bhramannekārṇave purā||18||

Samhita : 7

Adhyaya :   11

Shloka :   18

बिभर्षि कर्मरूपेण वाराहेणोद्धृता मही ।। अनेन हरिरूपेण हिरण्यकशिपुर्हतः ।। १९।।
bibharṣi karmarūpeṇa vārāheṇoddhṛtā mahī || anena harirūpeṇa hiraṇyakaśipurhataḥ || 19||

Samhita : 7

Adhyaya :   11

Shloka :   19

वामनेन बलिर्बद्धस्त्वया विक्रमता पुनः ।। त्वमेव सर्व्वभूतानां प्रभवः प्रभुरव्ययः ।। 3.11.२०।।
vāmanena balirbaddhastvayā vikramatā punaḥ || tvameva sarvvabhūtānāṃ prabhavaḥ prabhuravyayaḥ || 3.11.20||

Samhita : 7

Adhyaya :   11

Shloka :   20

यदायदा हि लोकस्य दुःखं किञ्चित्प्रजायते ।। तदातदावतीर्णस्त्वं करिष्यसि निरामयम्।।२१।।
yadāyadā hi lokasya duḥkhaṃ kiñcitprajāyate || tadātadāvatīrṇastvaṃ kariṣyasi nirāmayam||21||

Samhita : 7

Adhyaya :   11

Shloka :   21

नाधिकस्त्वत्समोऽप्यस्ति हरे शिवपरायणः ।। त्वया वेदाश्च धर्माश्च शुभमार्गे प्रतिष्ठिताः ।। २२।।
nādhikastvatsamo'pyasti hare śivaparāyaṇaḥ || tvayā vedāśca dharmāśca śubhamārge pratiṣṭhitāḥ || 22||

Samhita : 7

Adhyaya :   11

Shloka :   22

यदर्थमवतारोऽयं निहतस्स हि दानवः ।। हिरण्यकशिपुश्चैव प्रह्लादोऽपि सुरक्षितः ।। २३।।
yadarthamavatāro'yaṃ nihatassa hi dānavaḥ || hiraṇyakaśipuścaiva prahlādo'pi surakṣitaḥ || 23||

Samhita : 7

Adhyaya :   11

Shloka :   23

अतीव घोरं भगवन्नरसिंहवपुस्तव ।। उपसंहर विश्वात्मंस्त्वमेव मम सन्निधौ ।। २४।।
atīva ghoraṃ bhagavannarasiṃhavapustava || upasaṃhara viśvātmaṃstvameva mama sannidhau || 24||

Samhita : 7

Adhyaya :   11

Shloka :   24

नन्दीश्वर उवाच ।।
इत्युक्तो वीरभद्रेण नृसिंहः शान्तया गिरा ।। ततोऽधिकं महाघोरं कोपञ्चक्रे महामदः ।। २५ ।।
ityukto vīrabhadreṇa nṛsiṃhaḥ śāntayā girā || tato'dhikaṃ mahāghoraṃ kopañcakre mahāmadaḥ || 25 ||

Samhita : 7

Adhyaya :   11

Shloka :   25

उवाच च महाघोरं कठिनं वचनन्तदा ।। वीरभद्रम्महावीरं दंष्ट्राभिर्भीषयन्मुने ।। २६ ।।
uvāca ca mahāghoraṃ kaṭhinaṃ vacanantadā || vīrabhadrammahāvīraṃ daṃṣṭrābhirbhīṣayanmune || 26 ||

Samhita : 7

Adhyaya :   11

Shloka :   26

नृसिंह उवाच ।।
आगतोसि यतस्तत्र गच्छ त्वम्मा हितं वद ।। इदानीं संहरिष्यामि जगदेतच्चराचरम् ।। २७ ।।
āgatosi yatastatra gaccha tvammā hitaṃ vada || idānīṃ saṃhariṣyāmi jagadetaccarācaram || 27 ||

Samhita : 7

Adhyaya :   11

Shloka :   27

संहर्तुर्न हि संहारः स्वतो वा परतोऽपि वा ।। शासितम्मम सर्व्वत्र शास्ता कोऽपि न विद्यते ।। २८।।
saṃharturna hi saṃhāraḥ svato vā parato'pi vā || śāsitammama sarvvatra śāstā ko'pi na vidyate || 28||

Samhita : 7

Adhyaya :   11

Shloka :   28

मत्प्रसादेन सकलमभयं हि प्रवर्त्तते ।। अहं हि सर्वशक्तीनां प्रवर्तकनिवर्तकः ।। २९ ।।
matprasādena sakalamabhayaṃ hi pravarttate || ahaṃ hi sarvaśaktīnāṃ pravartakanivartakaḥ || 29 ||

Samhita : 7

Adhyaya :   11

Shloka :   29

यद्यद्विभूतिमत्सत्त्वं श्रीमदूर्जितमेव वा ।। तत्तद्विद्धि गणाध्यक्ष मम तेजोविजृम्भितम् ।। 3.11.३० ।।
yadyadvibhūtimatsattvaṃ śrīmadūrjitameva vā || tattadviddhi gaṇādhyakṣa mama tejovijṛmbhitam || 3.11.30 ||

Samhita : 7

Adhyaya :   11

Shloka :   30

देवतापरमार्थज्ञं मामेव परमम्विदुः ।। मदंशाश्शक्तिसम्पन्ना ब्रह्मशक्रादयस्सुराः ।। ३१।।
devatāparamārthajñaṃ māmeva paramamviduḥ || madaṃśāśśaktisampannā brahmaśakrādayassurāḥ || 31||

Samhita : 7

Adhyaya :   11

Shloka :   31

मन्नाभिकमलाज्जातः पुरा ब्रह्मा जगत्करः ।। सर्वाधिकस्स्वतन्त्रश्च कर्ता हर्ताखिलेश्वरः ।। ३२।।
mannābhikamalājjātaḥ purā brahmā jagatkaraḥ || sarvādhikassvatantraśca kartā hartākhileśvaraḥ || 32||

Samhita : 7

Adhyaya :   11

Shloka :   32

इदन्तु मत्परं तेजः किं पुनः श्रोतुमिच्छसि ।। अतो मां शरणम्प्राप्य गच्छ त्वं विगतज्वरः ।। ३३ ।।
idantu matparaṃ tejaḥ kiṃ punaḥ śrotumicchasi || ato māṃ śaraṇamprāpya gaccha tvaṃ vigatajvaraḥ || 33 ||

Samhita : 7

Adhyaya :   11

Shloka :   33

अवेहि परमं भावमिदम्भूतं गणेश्वर ।। मामकं सकलं विश्वं सदेवासुरमानुषम् ।। ३४।।
avehi paramaṃ bhāvamidambhūtaṃ gaṇeśvara || māmakaṃ sakalaṃ viśvaṃ sadevāsuramānuṣam || 34||

Samhita : 7

Adhyaya :   11

Shloka :   34

कालोऽस्म्यहं लोकविनाशहेतुर्लोकान्समाहर्तुमहम्प्रवृत्तः ।। मृत्योर्मृत्युं विद्धि मां वीरभद्र जीवन्त्येते मत्प्रसादेन देवाः ।३५।।
kālo'smyahaṃ lokavināśaheturlokānsamāhartumahampravṛttaḥ || mṛtyormṛtyuṃ viddhi māṃ vīrabhadra jīvantyete matprasādena devāḥ |35||

Samhita : 7

Adhyaya :   11

Shloka :   35

नन्दीश्वर उवाच ।। ।।
साहङ्कारं वचः श्रुत्वा हरेरमितविक्रमः ।। विहस्योवाच सावज्ञन्ततो विस्फुरिताधरः ।। ३६ ।
sāhaṅkāraṃ vacaḥ śrutvā hareramitavikramaḥ || vihasyovāca sāvajñantato visphuritādharaḥ || 36 |

Samhita : 7

Adhyaya :   11

Shloka :   36

वीरभद्र उवाच ।।
किन्न जानासि विश्वेशं संहर्तारम्पिनाकिनम् ।। असद्वादो विवादश्च विनाशस्त्वयि केवलः ।। ३७ ।।
kinna jānāsi viśveśaṃ saṃhartārampinākinam || asadvādo vivādaśca vināśastvayi kevalaḥ || 37 ||

Samhita : 7

Adhyaya :   11

Shloka :   37

तवान्योन्यावताराणि कानि शेषाणि साम्प्रतम् ।। कृतानि येन केनैव कथाशेषो भविष्यति ।। ३८ ।।
tavānyonyāvatārāṇi kāni śeṣāṇi sāmpratam || kṛtāni yena kenaiva kathāśeṣo bhaviṣyati || 38 ||

Samhita : 7

Adhyaya :   11

Shloka :   38

दोषं तं वद येन त्वमवस्थामीदृशी गतः ।। तेन संहारदक्षेण दक्षिणाशेषमेष्यसि ।। ३९ ।।
doṣaṃ taṃ vada yena tvamavasthāmīdṛśī gataḥ || tena saṃhāradakṣeṇa dakṣiṇāśeṣameṣyasi || 39 ||

Samhita : 7

Adhyaya :   11

Shloka :   39

प्रकृतिस्त्वं पुमान्रुद्रस्त्वयि वीर्य्यं समाहितम् ।। त्वन्नाभिपङ्कजाज्जातः पञ्च वक्त्रः पितामहः ।। 3.11.४० ।।
prakṛtistvaṃ pumānrudrastvayi vīryyaṃ samāhitam || tvannābhipaṅkajājjātaḥ pañca vaktraḥ pitāmahaḥ || 3.11.40 ||

Samhita : 7

Adhyaya :   11

Shloka :   40

जगत्त्रयीसर्जनार्थं शंकरं नीललोहितम् ।। ललाटेऽचिन्तयत्सोयन्तपस्युग्रे च संस्थितः ।। ४१ ।।
jagattrayīsarjanārthaṃ śaṃkaraṃ nīlalohitam || lalāṭe'cintayatsoyantapasyugre ca saṃsthitaḥ || 41 ||

Samhita : 7

Adhyaya :   11

Shloka :   41

तल्ललाटादभूच्छम्भुः सृष्ट्यर्थे तेन भूषणम् ।। अतोऽहं देवदेवस्य तस्य भैरवरूपिणः ।। ४२ ।।
tallalāṭādabhūcchambhuḥ sṛṣṭyarthe tena bhūṣaṇam || ato'haṃ devadevasya tasya bhairavarūpiṇaḥ || 42 ||

Samhita : 7

Adhyaya :   11

Shloka :   42

त्वत्संहारे नियुक्तोऽस्मि विनयेन बलेन च ।। देवदेवेन रुद्रेण सकलप्रभुणा हरे ।। ४३ ।।
tvatsaṃhāre niyukto'smi vinayena balena ca || devadevena rudreṇa sakalaprabhuṇā hare || 43 ||

Samhita : 7

Adhyaya :   11

Shloka :   43

एकं रक्षो विदार्यैव तच्छक्तिकलया युतः ।। अहंकारावलेपेन गर्जसि त्वमतन्द्रितः ।। ४४ ।।
ekaṃ rakṣo vidāryaiva tacchaktikalayā yutaḥ || ahaṃkārāvalepena garjasi tvamatandritaḥ || 44 ||

Samhita : 7

Adhyaya :   11

Shloka :   44

उपकारो हि साधूनां सुखाय किल संमतः ।। उपकारो ह्यसाधूनामपकाराय केवलम् ।। ४५ ।।
upakāro hi sādhūnāṃ sukhāya kila saṃmataḥ || upakāro hyasādhūnāmapakārāya kevalam || 45 ||

Samhita : 7

Adhyaya :   11

Shloka :   45

यन्नृसिंह महेशानं पुनर्भूतं तु मन्यसे ।। तर्ह्यज्ञानी महागर्वी विकारी सर्वथा भवान् ।। ४६ ।।
yannṛsiṃha maheśānaṃ punarbhūtaṃ tu manyase || tarhyajñānī mahāgarvī vikārī sarvathā bhavān || 46 ||

Samhita : 7

Adhyaya :   11

Shloka :   46

न त्वं स्रष्टा न संहर्ता भर्तापि न नृसिंहक ।। परतन्त्रो विमूढात्मा न स्वतन्त्रो हि कुत्रचित् ।। ४७ ।।
na tvaṃ sraṣṭā na saṃhartā bhartāpi na nṛsiṃhaka || paratantro vimūḍhātmā na svatantro hi kutracit || 47 ||

Samhita : 7

Adhyaya :   11

Shloka :   47

कुलालचक्रवच्छक्त्या प्रेरितोसि पिनाकिना ।। नानावतारकर्ता त्वं तदधीनस्सदा हरे ।। ४८ ।।
kulālacakravacchaktyā preritosi pinākinā || nānāvatārakartā tvaṃ tadadhīnassadā hare || 48 ||

Samhita : 7

Adhyaya :   11

Shloka :   48

अद्यापि तव निक्षिप्तं कपालं कूर्मरूपिणः ।। हर हारलतामध्ये दग्धः कश्चिन्न बध्यते ।। ४९ ।।
adyāpi tava nikṣiptaṃ kapālaṃ kūrmarūpiṇaḥ || hara hāralatāmadhye dagdhaḥ kaścinna badhyate || 49 ||

Samhita : 7

Adhyaya :   11

Shloka :   49

विस्मृतिः किं तदंशेन दंष्ट्रोत्पातनपीडितम् ।। वाराहविघ्नहस्तेऽद्य याक्रोशन्तारकारिणा ।। 3.11.५० ।।
vismṛtiḥ kiṃ tadaṃśena daṃṣṭrotpātanapīḍitam || vārāhavighnahaste'dya yākrośantārakāriṇā || 3.11.50 ||

Samhita : 7

Adhyaya :   11

Shloka :   50

दग्धोसि पश्य शूलाग्रे विष्वक्सेनच्छलाद्भवान् ।। दक्षयज्ञे शिरश्छिन्नं मया तेजःस्वरूपिणा ।। ५१ ।।
dagdhosi paśya śūlāgre viṣvaksenacchalādbhavān || dakṣayajñe śiraśchinnaṃ mayā tejaḥsvarūpiṇā || 51 ||

Samhita : 7

Adhyaya :   11

Shloka :   51

अद्यापि तव पुत्रस्य ब्रह्मणः पञ्चमं शिरः ।। छिन्नं न सज्जितं भूयो हरे तद्विस्मृतन्त्वया ।। ५२।।
adyāpi tava putrasya brahmaṇaḥ pañcamaṃ śiraḥ || chinnaṃ na sajjitaṃ bhūyo hare tadvismṛtantvayā || 52||

Samhita : 7

Adhyaya :   11

Shloka :   52

निर्जितस्त्वं दधीचेन संग्रामे समरुद्गणः ।। कण्डूयमाने शिरसि कथं तद्विस्मृतन्त्वया ।। ५३ ।।
nirjitastvaṃ dadhīcena saṃgrāme samarudgaṇaḥ || kaṇḍūyamāne śirasi kathaṃ tadvismṛtantvayā || 53 ||

Samhita : 7

Adhyaya :   11

Shloka :   53

चक्रं विक्रमतो यस्य चक्रपाणे तव प्रियम् ।। कुतः प्राप्तं कृतं केन त्वया तदपि विस्मृतम् ।। ५४ ।।
cakraṃ vikramato yasya cakrapāṇe tava priyam || kutaḥ prāptaṃ kṛtaṃ kena tvayā tadapi vismṛtam || 54 ||

Samhita : 7

Adhyaya :   11

Shloka :   54

ये मया सकला लोका गृहीतास्त्वं पयोनिधौ ।। निद्रापरवशश्शेषे स कथं सात्त्विको भवान् ।। ५५।।
ye mayā sakalā lokā gṛhītāstvaṃ payonidhau || nidrāparavaśaśśeṣe sa kathaṃ sāttviko bhavān || 55||

Samhita : 7

Adhyaya :   11

Shloka :   55

त्वदादिस्तम्बपर्यन्तं रुद्रशक्तिविजृम्भितम् ।। शक्तिमानभितस्त्वं च ह्यनलात्त्वं विमोहितः ।। ५६।।
tvadādistambaparyantaṃ rudraśaktivijṛmbhitam || śaktimānabhitastvaṃ ca hyanalāttvaṃ vimohitaḥ || 56||

Samhita : 7

Adhyaya :   11

Shloka :   56

तत्तेजसो हि माहात्म्यं पुमान्द्र ष्टुन्न हि क्षमः ।। अस्थूला ये प्रपश्यन्ति तद्विष्णोः परमम्पदम् ।। ५७।।
tattejaso hi māhātmyaṃ pumāndra ṣṭunna hi kṣamaḥ || asthūlā ye prapaśyanti tadviṣṇoḥ paramampadam || 57||

Samhita : 7

Adhyaya :   11

Shloka :   57

द्यावापृथिव्या इन्द्राग्नेर्यमस्य वरुणस्य च ।। ध्वान्तोदरे शशांके च जनित्वा परमेश्वरः ।। ५८ ।।
dyāvāpṛthivyā indrāgneryamasya varuṇasya ca || dhvāntodare śaśāṃke ca janitvā parameśvaraḥ || 58 ||

Samhita : 7

Adhyaya :   11

Shloka :   58

कालोसि त्वं महाकालः कालकालो महेश्वर ।। अतस्त्वमुग्रकलया मृत्योर्मृत्युर्भविष्यसि ।। ५९ ।।
kālosi tvaṃ mahākālaḥ kālakālo maheśvara || atastvamugrakalayā mṛtyormṛtyurbhaviṣyasi || 59 ||

Samhita : 7

Adhyaya :   11

Shloka :   59

स्थिरोद्य त्वक्षरो वीरो वीरो विश्वावकः प्रभुः ।। उपहन्ता ज्वरं भीमो मृगः पक्षी हिरण्मयः ।। 3.11.६० ।।
sthirodya tvakṣaro vīro vīro viśvāvakaḥ prabhuḥ || upahantā jvaraṃ bhīmo mṛgaḥ pakṣī hiraṇmayaḥ || 3.11.60 ||

Samhita : 7

Adhyaya :   11

Shloka :   60

शास्ता शेषस्य जगतस्तत्त्वं नैव चतुर्मुखः ।। नान्ये च केवलं शम्भुस्सर्वशास्ता न संशयः ।६१।।
śāstā śeṣasya jagatastattvaṃ naiva caturmukhaḥ || nānye ca kevalaṃ śambhussarvaśāstā na saṃśayaḥ |61||

Samhita : 7

Adhyaya :   11

Shloka :   61

इत्थं सर्वं समालोक्य संहारात्मानमात्मना ।। न विनष्टन्त्वमात्मानं कुरु हे नृहरेऽबुध ।। ६२।।
itthaṃ sarvaṃ samālokya saṃhārātmānamātmanā || na vinaṣṭantvamātmānaṃ kuru he nṛhare'budha || 62||

Samhita : 7

Adhyaya :   11

Shloka :   62

नो चेदिदानीं क्रोधस्य महाभैरवरूपिणः ।। वज्राशनिरिव स्थाणौ त्वयि मृत्युः पतिष्यति ।। ६३ ।।
no cedidānīṃ krodhasya mahābhairavarūpiṇaḥ || vajrāśaniriva sthāṇau tvayi mṛtyuḥ patiṣyati || 63 ||

Samhita : 7

Adhyaya :   11

Shloka :   63

नन्दीश्वर उवाच।।
इत्युक्त्वा वीरभद्रोपि विररामाकुतोभयः ।। दृष्ट्वा नृसिंहाभिप्रायं क्रोधमूर्त्तिश्शिवस्य सः ।। ६४ ।।
ityuktvā vīrabhadropi virarāmākutobhayaḥ || dṛṣṭvā nṛsiṃhābhiprāyaṃ krodhamūrttiśśivasya saḥ || 64 ||

Samhita : 7

Adhyaya :   11

Shloka :   64

इति श्रीशिवमहापुराणे तृतीयायां शतरुद्रसंहितायां शरभावतारवर्णनं नामैकादशोऽध्यायः ।। ११ ।।
iti śrīśivamahāpurāṇe tṛtīyāyāṃ śatarudrasaṃhitāyāṃ śarabhāvatāravarṇanaṃ nāmaikādaśo'dhyāyaḥ || 11 ||

Samhita : 7

Adhyaya :   11

Shloka :   65

ॐ श्री परमात्मने नमः

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

Gyaandweep Gyaandweep

namo namaḥ!

Sign Up to explore more than 35 Vedic Scriptures, one verse at a time.

Login to track your learning and teaching progress.


Sign In