| |
|

This overlay will guide you through the buttons:

एवमभ्यर्थितो देवैर्मतिं चक्रे कृपा लयः ॥ महातेजो नृसिंहाख्यं संहर्त्तुं परमेश्वरः ॥ १ ॥
evamabhyarthito devairmatiṃ cakre kṛpā layaḥ .. mahātejo nṛsiṃhākhyaṃ saṃharttuṃ parameśvaraḥ .. 1 ..
तदूर्द्ध्वं स्मृतवान्रुद्रो वीरभद्रम्महाबलम् ॥ आत्मनो भैरवं रूपं प्राह प्रलयकारकम् ॥ २ ॥
tadūrddhvaṃ smṛtavānrudro vīrabhadrammahābalam .. ātmano bhairavaṃ rūpaṃ prāha pralayakārakam .. 2 ..
आजगाम ततस्सद्यो गणानामग्रणीर्हसन् ॥ साट्टहासैर्गणवरैरुत्पतद्भिरितस्ततः ॥ ३ ॥
ājagāma tatassadyo gaṇānāmagraṇīrhasan .. sāṭṭahāsairgaṇavarairutpatadbhiritastataḥ .. 3 ..
नृसिंहरूपैरत्युग्रैः कोटिभिः परिवारितः ॥ माद्यद्भिरभितो वीरैर्नृत्यद्भिश्च मुदान्वितैः ॥ ४ ॥
nṛsiṃharūpairatyugraiḥ koṭibhiḥ parivāritaḥ .. mādyadbhirabhito vīrairnṛtyadbhiśca mudānvitaiḥ .. 4 ..
क्रीडद्भिश्च महावीरैर्ब्रह्माद्यैः कन्दुकैरिव ॥ अदृष्टपूर्वैरन्यैश्च वेष्टितो वीरवन्दितः ॥ ५॥
krīḍadbhiśca mahāvīrairbrahmādyaiḥ kandukairiva .. adṛṣṭapūrvairanyaiśca veṣṭito vīravanditaḥ .. 5..
कल्पान्तज्वलनज्वालो विलसल्लोचनत्रयः ॥ अशस्त्रो हि जटाजूटी ज्वलद्बालेन्दुमण्डितः ॥ ६॥
kalpāntajvalanajvālo vilasallocanatrayaḥ .. aśastro hi jaṭājūṭī jvaladbālendumaṇḍitaḥ .. 6..
बालेन्दुवलया कारतीक्ष्णदंष्ट्रांकुरद्वयः ॥ आखण्डलधनुःखण्डसंनिभभ्रूलतान्वितः ॥ ७॥
bālenduvalayā kāratīkṣṇadaṃṣṭrāṃkuradvayaḥ .. ākhaṇḍaladhanuḥkhaṇḍasaṃnibhabhrūlatānvitaḥ .. 7..
महाप्रचण्डहुङ्कारबधिरीकृतदिङ्मुखः ॥ नीलमेघाञ्जन श्यामो भीषणः श्मश्रुलोद्भुतः ॥ ८ ॥
mahāpracaṇḍahuṅkārabadhirīkṛtadiṅmukhaḥ .. nīlameghāñjana śyāmo bhīṣaṇaḥ śmaśrulodbhutaḥ .. 8 ..
वाद्यखण्डमखण्डाभ्यां भ्रामयंस्त्रिशिखं मुहुः ॥ वीरभद्रोऽपि भगवान्वरशक्तिविजृम्भितः ॥ ९ ॥
vādyakhaṇḍamakhaṇḍābhyāṃ bhrāmayaṃstriśikhaṃ muhuḥ .. vīrabhadro'pi bhagavānvaraśaktivijṛmbhitaḥ .. 9 ..
स्वयं विज्ञापयामास किमत्र स्मृतिकारणम् ॥ आज्ञापय जगत्स्वामिन् प्रसादः क्रियताम्मयि ॥ 3.11.१० ॥
svayaṃ vijñāpayāmāsa kimatra smṛtikāraṇam .. ājñāpaya jagatsvāmin prasādaḥ kriyatāmmayi .. 3.11.10 ..
नन्दीश्वर उवाच ।।
इत्याकर्ण्य महेशानो वीरभद्रोक्तमादरात् ॥ विलोक्य वचनम्प्रीत्या प्रोवाच खल दण्डधृक् ॥ ११ ॥
ityākarṇya maheśāno vīrabhadroktamādarāt .. vilokya vacanamprītyā provāca khala daṇḍadhṛk .. 11 ..
।। शंकर उवाच ।।
अकाले भयमुत्पन्नं देवानामपि भैरवम् ॥ ज्वलितस्य नृसिंहाग्निश्शमयैनं दुरासदम् ॥ १२॥
akāle bhayamutpannaṃ devānāmapi bhairavam .. jvalitasya nṛsiṃhāgniśśamayainaṃ durāsadam .. 12..
सान्त्वयन्बोधयादौ तं तेन किन्नोपशाम्यति ॥ ततो मत्परमं भावं भैरवं सम्प्रदर्शय ॥ १३ ॥
sāntvayanbodhayādau taṃ tena kinnopaśāmyati .. tato matparamaṃ bhāvaṃ bhairavaṃ sampradarśaya .. 13 ..
सूक्ष्मं संहृत्य सूक्ष्मेण स्थूलं स्थूलेन तेजसा ॥ वक्त्रमानाय कृत्तिं च वीरभद्र ममाज्ञया ॥ १४ ॥
sūkṣmaṃ saṃhṛtya sūkṣmeṇa sthūlaṃ sthūlena tejasā .. vaktramānāya kṛttiṃ ca vīrabhadra mamājñayā .. 14 ..
नन्दीश्वर उवाच ।।
इत्यादिष्टो गणाध्यक्षो प्रशान्तं वपुरास्थितः॥जगाम रंहसा तत्र यत्रास्ते नरकेसरी ॥ १५ ॥
ityādiṣṭo gaṇādhyakṣo praśāntaṃ vapurāsthitaḥ..jagāma raṃhasā tatra yatrāste narakesarī .. 15 ..
ततस्तम्बोधयामास वीरभद्रो हरो हरिम् ॥ उवाच वाक्यमीशानः पितापुत्रमिवौरसम् ॥ १६ ॥
tatastambodhayāmāsa vīrabhadro haro harim .. uvāca vākyamīśānaḥ pitāputramivaurasam .. 16 ..
वीरभद्र उवाच ।।
जगत्सुखाय भगवन्नवतीर्णोसि माधव ॥ स्थित्यर्थं त्वं प्रयुक्तोऽसि परेशः परमेष्ठिना ॥ १७॥
jagatsukhāya bhagavannavatīrṇosi mādhava .. sthityarthaṃ tvaṃ prayukto'si pareśaḥ parameṣṭhinā .. 17..
जन्तुचक्रं भगवता प्रच्छिन्नं मत्स्यरूपिणा ॥ पुच्छेनैव समाबध्य भ्रमन्नेकार्णवे पुरा॥१८॥
jantucakraṃ bhagavatā pracchinnaṃ matsyarūpiṇā .. pucchenaiva samābadhya bhramannekārṇave purā..18..
बिभर्षि कर्मरूपेण वाराहेणोद्धृता मही ॥ अनेन हरिरूपेण हिरण्यकशिपुर्हतः ॥ १९॥
bibharṣi karmarūpeṇa vārāheṇoddhṛtā mahī .. anena harirūpeṇa hiraṇyakaśipurhataḥ .. 19..
वामनेन बलिर्बद्धस्त्वया विक्रमता पुनः ॥ त्वमेव सर्व्वभूतानां प्रभवः प्रभुरव्ययः ॥ 3.11.२०॥
vāmanena balirbaddhastvayā vikramatā punaḥ .. tvameva sarvvabhūtānāṃ prabhavaḥ prabhuravyayaḥ .. 3.11.20..
यदायदा हि लोकस्य दुःखं किञ्चित्प्रजायते ॥ तदातदावतीर्णस्त्वं करिष्यसि निरामयम्॥२१॥
yadāyadā hi lokasya duḥkhaṃ kiñcitprajāyate .. tadātadāvatīrṇastvaṃ kariṣyasi nirāmayam..21..
नाधिकस्त्वत्समोऽप्यस्ति हरे शिवपरायणः ॥ त्वया वेदाश्च धर्माश्च शुभमार्गे प्रतिष्ठिताः ॥ २२॥
nādhikastvatsamo'pyasti hare śivaparāyaṇaḥ .. tvayā vedāśca dharmāśca śubhamārge pratiṣṭhitāḥ .. 22..
यदर्थमवतारोऽयं निहतस्स हि दानवः ॥ हिरण्यकशिपुश्चैव प्रह्लादोऽपि सुरक्षितः ॥ २३॥
yadarthamavatāro'yaṃ nihatassa hi dānavaḥ .. hiraṇyakaśipuścaiva prahlādo'pi surakṣitaḥ .. 23..
अतीव घोरं भगवन्नरसिंहवपुस्तव ॥ उपसंहर विश्वात्मंस्त्वमेव मम सन्निधौ ॥ २४॥
atīva ghoraṃ bhagavannarasiṃhavapustava .. upasaṃhara viśvātmaṃstvameva mama sannidhau .. 24..
नन्दीश्वर उवाच ।।
इत्युक्तो वीरभद्रेण नृसिंहः शान्तया गिरा ॥ ततोऽधिकं महाघोरं कोपञ्चक्रे महामदः ॥ २५ ॥
ityukto vīrabhadreṇa nṛsiṃhaḥ śāntayā girā .. tato'dhikaṃ mahāghoraṃ kopañcakre mahāmadaḥ .. 25 ..
उवाच च महाघोरं कठिनं वचनन्तदा ॥ वीरभद्रम्महावीरं दंष्ट्राभिर्भीषयन्मुने ॥ २६ ॥
uvāca ca mahāghoraṃ kaṭhinaṃ vacanantadā .. vīrabhadrammahāvīraṃ daṃṣṭrābhirbhīṣayanmune .. 26 ..
नृसिंह उवाच ।।
आगतोसि यतस्तत्र गच्छ त्वम्मा हितं वद ॥ इदानीं संहरिष्यामि जगदेतच्चराचरम् ॥ २७ ॥
āgatosi yatastatra gaccha tvammā hitaṃ vada .. idānīṃ saṃhariṣyāmi jagadetaccarācaram .. 27 ..
संहर्तुर्न हि संहारः स्वतो वा परतोऽपि वा ॥ शासितम्मम सर्व्वत्र शास्ता कोऽपि न विद्यते ॥ २८॥
saṃharturna hi saṃhāraḥ svato vā parato'pi vā .. śāsitammama sarvvatra śāstā ko'pi na vidyate .. 28..
मत्प्रसादेन सकलमभयं हि प्रवर्त्तते ॥ अहं हि सर्वशक्तीनां प्रवर्तकनिवर्तकः ॥ २९ ॥
matprasādena sakalamabhayaṃ hi pravarttate .. ahaṃ hi sarvaśaktīnāṃ pravartakanivartakaḥ .. 29 ..
यद्यद्विभूतिमत्सत्त्वं श्रीमदूर्जितमेव वा ॥ तत्तद्विद्धि गणाध्यक्ष मम तेजोविजृम्भितम् ॥ 3.11.३० ॥
yadyadvibhūtimatsattvaṃ śrīmadūrjitameva vā .. tattadviddhi gaṇādhyakṣa mama tejovijṛmbhitam .. 3.11.30 ..
देवतापरमार्थज्ञं मामेव परमम्विदुः ॥ मदंशाश्शक्तिसम्पन्ना ब्रह्मशक्रादयस्सुराः ॥ ३१॥
devatāparamārthajñaṃ māmeva paramamviduḥ .. madaṃśāśśaktisampannā brahmaśakrādayassurāḥ .. 31..
मन्नाभिकमलाज्जातः पुरा ब्रह्मा जगत्करः ॥ सर्वाधिकस्स्वतन्त्रश्च कर्ता हर्ताखिलेश्वरः ॥ ३२॥
mannābhikamalājjātaḥ purā brahmā jagatkaraḥ .. sarvādhikassvatantraśca kartā hartākhileśvaraḥ .. 32..
इदन्तु मत्परं तेजः किं पुनः श्रोतुमिच्छसि ॥ अतो मां शरणम्प्राप्य गच्छ त्वं विगतज्वरः ॥ ३३ ॥
idantu matparaṃ tejaḥ kiṃ punaḥ śrotumicchasi .. ato māṃ śaraṇamprāpya gaccha tvaṃ vigatajvaraḥ .. 33 ..
अवेहि परमं भावमिदम्भूतं गणेश्वर ॥ मामकं सकलं विश्वं सदेवासुरमानुषम् ॥ ३४॥
avehi paramaṃ bhāvamidambhūtaṃ gaṇeśvara .. māmakaṃ sakalaṃ viśvaṃ sadevāsuramānuṣam .. 34..
कालोऽस्म्यहं लोकविनाशहेतुर्लोकान्समाहर्तुमहम्प्रवृत्तः ॥ मृत्योर्मृत्युं विद्धि मां वीरभद्र जीवन्त्येते मत्प्रसादेन देवाः ।३५॥
kālo'smyahaṃ lokavināśaheturlokānsamāhartumahampravṛttaḥ .. mṛtyormṛtyuṃ viddhi māṃ vīrabhadra jīvantyete matprasādena devāḥ .35..
नन्दीश्वर उवाच ।। ।।
साहङ्कारं वचः श्रुत्वा हरेरमितविक्रमः ॥ विहस्योवाच सावज्ञन्ततो विस्फुरिताधरः ॥ ३६ ।
sāhaṅkāraṃ vacaḥ śrutvā hareramitavikramaḥ .. vihasyovāca sāvajñantato visphuritādharaḥ .. 36 .
वीरभद्र उवाच ।।
किन्न जानासि विश्वेशं संहर्तारम्पिनाकिनम् ॥ असद्वादो विवादश्च विनाशस्त्वयि केवलः ॥ ३७ ॥
kinna jānāsi viśveśaṃ saṃhartārampinākinam .. asadvādo vivādaśca vināśastvayi kevalaḥ .. 37 ..
तवान्योन्यावताराणि कानि शेषाणि साम्प्रतम् ॥ कृतानि येन केनैव कथाशेषो भविष्यति ॥ ३८ ॥
tavānyonyāvatārāṇi kāni śeṣāṇi sāmpratam .. kṛtāni yena kenaiva kathāśeṣo bhaviṣyati .. 38 ..
दोषं तं वद येन त्वमवस्थामीदृशी गतः ॥ तेन संहारदक्षेण दक्षिणाशेषमेष्यसि ॥ ३९ ॥
doṣaṃ taṃ vada yena tvamavasthāmīdṛśī gataḥ .. tena saṃhāradakṣeṇa dakṣiṇāśeṣameṣyasi .. 39 ..
प्रकृतिस्त्वं पुमान्रुद्रस्त्वयि वीर्य्यं समाहितम् ॥ त्वन्नाभिपङ्कजाज्जातः पञ्च वक्त्रः पितामहः ॥ 3.11.४० ॥
prakṛtistvaṃ pumānrudrastvayi vīryyaṃ samāhitam .. tvannābhipaṅkajājjātaḥ pañca vaktraḥ pitāmahaḥ .. 3.11.40 ..
जगत्त्रयीसर्जनार्थं शंकरं नीललोहितम् ॥ ललाटेऽचिन्तयत्सोयन्तपस्युग्रे च संस्थितः ॥ ४१ ॥
jagattrayīsarjanārthaṃ śaṃkaraṃ nīlalohitam .. lalāṭe'cintayatsoyantapasyugre ca saṃsthitaḥ .. 41 ..
तल्ललाटादभूच्छम्भुः सृष्ट्यर्थे तेन भूषणम् ॥ अतोऽहं देवदेवस्य तस्य भैरवरूपिणः ॥ ४२ ॥
tallalāṭādabhūcchambhuḥ sṛṣṭyarthe tena bhūṣaṇam .. ato'haṃ devadevasya tasya bhairavarūpiṇaḥ .. 42 ..
त्वत्संहारे नियुक्तोऽस्मि विनयेन बलेन च ॥ देवदेवेन रुद्रेण सकलप्रभुणा हरे ॥ ४३ ॥
tvatsaṃhāre niyukto'smi vinayena balena ca .. devadevena rudreṇa sakalaprabhuṇā hare .. 43 ..
एकं रक्षो विदार्यैव तच्छक्तिकलया युतः ॥ अहंकारावलेपेन गर्जसि त्वमतन्द्रितः ॥ ४४ ॥
ekaṃ rakṣo vidāryaiva tacchaktikalayā yutaḥ .. ahaṃkārāvalepena garjasi tvamatandritaḥ .. 44 ..
उपकारो हि साधूनां सुखाय किल संमतः ॥ उपकारो ह्यसाधूनामपकाराय केवलम् ॥ ४५ ॥
upakāro hi sādhūnāṃ sukhāya kila saṃmataḥ .. upakāro hyasādhūnāmapakārāya kevalam .. 45 ..
यन्नृसिंह महेशानं पुनर्भूतं तु मन्यसे ॥ तर्ह्यज्ञानी महागर्वी विकारी सर्वथा भवान् ॥ ४६ ॥
yannṛsiṃha maheśānaṃ punarbhūtaṃ tu manyase .. tarhyajñānī mahāgarvī vikārī sarvathā bhavān .. 46 ..
न त्वं स्रष्टा न संहर्ता भर्तापि न नृसिंहक ॥ परतन्त्रो विमूढात्मा न स्वतन्त्रो हि कुत्रचित् ॥ ४७ ॥
na tvaṃ sraṣṭā na saṃhartā bhartāpi na nṛsiṃhaka .. paratantro vimūḍhātmā na svatantro hi kutracit .. 47 ..
कुलालचक्रवच्छक्त्या प्रेरितोसि पिनाकिना ॥ नानावतारकर्ता त्वं तदधीनस्सदा हरे ॥ ४८ ॥
kulālacakravacchaktyā preritosi pinākinā .. nānāvatārakartā tvaṃ tadadhīnassadā hare .. 48 ..
अद्यापि तव निक्षिप्तं कपालं कूर्मरूपिणः ॥ हर हारलतामध्ये दग्धः कश्चिन्न बध्यते ॥ ४९ ॥
adyāpi tava nikṣiptaṃ kapālaṃ kūrmarūpiṇaḥ .. hara hāralatāmadhye dagdhaḥ kaścinna badhyate .. 49 ..
विस्मृतिः किं तदंशेन दंष्ट्रोत्पातनपीडितम् ॥ वाराहविघ्नहस्तेऽद्य याक्रोशन्तारकारिणा ॥ 3.11.५० ॥
vismṛtiḥ kiṃ tadaṃśena daṃṣṭrotpātanapīḍitam .. vārāhavighnahaste'dya yākrośantārakāriṇā .. 3.11.50 ..
दग्धोसि पश्य शूलाग्रे विष्वक्सेनच्छलाद्भवान् ॥ दक्षयज्ञे शिरश्छिन्नं मया तेजःस्वरूपिणा ॥ ५१ ॥
dagdhosi paśya śūlāgre viṣvaksenacchalādbhavān .. dakṣayajñe śiraśchinnaṃ mayā tejaḥsvarūpiṇā .. 51 ..
अद्यापि तव पुत्रस्य ब्रह्मणः पञ्चमं शिरः ॥ छिन्नं न सज्जितं भूयो हरे तद्विस्मृतन्त्वया ॥ ५२॥
adyāpi tava putrasya brahmaṇaḥ pañcamaṃ śiraḥ .. chinnaṃ na sajjitaṃ bhūyo hare tadvismṛtantvayā .. 52..
निर्जितस्त्वं दधीचेन संग्रामे समरुद्गणः ॥ कण्डूयमाने शिरसि कथं तद्विस्मृतन्त्वया ॥ ५३ ॥
nirjitastvaṃ dadhīcena saṃgrāme samarudgaṇaḥ .. kaṇḍūyamāne śirasi kathaṃ tadvismṛtantvayā .. 53 ..
चक्रं विक्रमतो यस्य चक्रपाणे तव प्रियम् ॥ कुतः प्राप्तं कृतं केन त्वया तदपि विस्मृतम् ॥ ५४ ॥
cakraṃ vikramato yasya cakrapāṇe tava priyam .. kutaḥ prāptaṃ kṛtaṃ kena tvayā tadapi vismṛtam .. 54 ..
ये मया सकला लोका गृहीतास्त्वं पयोनिधौ ॥ निद्रापरवशश्शेषे स कथं सात्त्विको भवान् ॥ ५५॥
ye mayā sakalā lokā gṛhītāstvaṃ payonidhau .. nidrāparavaśaśśeṣe sa kathaṃ sāttviko bhavān .. 55..
त्वदादिस्तम्बपर्यन्तं रुद्रशक्तिविजृम्भितम् ॥ शक्तिमानभितस्त्वं च ह्यनलात्त्वं विमोहितः ॥ ५६॥
tvadādistambaparyantaṃ rudraśaktivijṛmbhitam .. śaktimānabhitastvaṃ ca hyanalāttvaṃ vimohitaḥ .. 56..
तत्तेजसो हि माहात्म्यं पुमान्द्र ष्टुन्न हि क्षमः ॥ अस्थूला ये प्रपश्यन्ति तद्विष्णोः परमम्पदम् ॥ ५७॥
tattejaso hi māhātmyaṃ pumāndra ṣṭunna hi kṣamaḥ .. asthūlā ye prapaśyanti tadviṣṇoḥ paramampadam .. 57..
द्यावापृथिव्या इन्द्राग्नेर्यमस्य वरुणस्य च ॥ ध्वान्तोदरे शशांके च जनित्वा परमेश्वरः ॥ ५८ ॥
dyāvāpṛthivyā indrāgneryamasya varuṇasya ca .. dhvāntodare śaśāṃke ca janitvā parameśvaraḥ .. 58 ..
कालोसि त्वं महाकालः कालकालो महेश्वर ॥ अतस्त्वमुग्रकलया मृत्योर्मृत्युर्भविष्यसि ॥ ५९ ॥
kālosi tvaṃ mahākālaḥ kālakālo maheśvara .. atastvamugrakalayā mṛtyormṛtyurbhaviṣyasi .. 59 ..
स्थिरोद्य त्वक्षरो वीरो वीरो विश्वावकः प्रभुः ॥ उपहन्ता ज्वरं भीमो मृगः पक्षी हिरण्मयः ॥ 3.11.६० ॥
sthirodya tvakṣaro vīro vīro viśvāvakaḥ prabhuḥ .. upahantā jvaraṃ bhīmo mṛgaḥ pakṣī hiraṇmayaḥ .. 3.11.60 ..
शास्ता शेषस्य जगतस्तत्त्वं नैव चतुर्मुखः ॥ नान्ये च केवलं शम्भुस्सर्वशास्ता न संशयः ।६१॥
śāstā śeṣasya jagatastattvaṃ naiva caturmukhaḥ .. nānye ca kevalaṃ śambhussarvaśāstā na saṃśayaḥ .61..
इत्थं सर्वं समालोक्य संहारात्मानमात्मना ॥ न विनष्टन्त्वमात्मानं कुरु हे नृहरेऽबुध ॥ ६२॥
itthaṃ sarvaṃ samālokya saṃhārātmānamātmanā .. na vinaṣṭantvamātmānaṃ kuru he nṛhare'budha .. 62..
नो चेदिदानीं क्रोधस्य महाभैरवरूपिणः ॥ वज्राशनिरिव स्थाणौ त्वयि मृत्युः पतिष्यति ॥ ६३ ॥
no cedidānīṃ krodhasya mahābhairavarūpiṇaḥ .. vajrāśaniriva sthāṇau tvayi mṛtyuḥ patiṣyati .. 63 ..
नन्दीश्वर उवाच।।
इत्युक्त्वा वीरभद्रोपि विररामाकुतोभयः ॥ दृष्ट्वा नृसिंहाभिप्रायं क्रोधमूर्त्तिश्शिवस्य सः ॥ ६४ ॥
ityuktvā vīrabhadropi virarāmākutobhayaḥ .. dṛṣṭvā nṛsiṃhābhiprāyaṃ krodhamūrttiśśivasya saḥ .. 64 ..
इति श्रीशिवमहापुराणे तृतीयायां शतरुद्रसंहितायां शरभावतारवर्णनं नामैकादशोऽध्यायः ॥ ११ ॥
iti śrīśivamahāpurāṇe tṛtīyāyāṃ śatarudrasaṃhitāyāṃ śarabhāvatāravarṇanaṃ nāmaikādaśo'dhyāyaḥ .. 11 ..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 60 Vedic Scriptures and 100 of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In