Shatarudra Samhita

Adhyaya - 12

Incarnation of Sarabha(Continued)

ॐ श्री परमात्मने नमः

This overlay will guide you through the buttons:

संस्कृत्म
A English
सनत्कुमार उवाच ।।
नन्दीश्वर महाप्राज्ञ विज्ञातन्तदनन्तरम् ।। ममोपरि कृपां कृत्वा प्रीत्या त्वन्तद्वदाधुना ।। १।।
nandīśvara mahāprājña vijñātantadanantaram || mamopari kṛpāṃ kṛtvā prītyā tvantadvadādhunā || 1||

Samhita : 7

Adhyaya :   12

Shloka :   1

नन्दीश्वर उवाच।।
इत्युक्तो वीरभद्रेण नृसिंहः क्रोधविह्वलः ।। निनदन्ननु वेगेन तं ग्रहीतुम्प्रचक्रमे ।। २।।
ityukto vīrabhadreṇa nṛsiṃhaḥ krodhavihvalaḥ || ninadannanu vegena taṃ grahītumpracakrame || 2||

Samhita : 7

Adhyaya :   12

Shloka :   2

अत्रान्तरे महाघोरं प्रत्यक्षभयकारणम् ।। गगनव्यापि दुर्धर्षं शैवतेजस्समुद्भवम् ।। ३।।
atrāntare mahāghoraṃ pratyakṣabhayakāraṇam || gaganavyāpi durdharṣaṃ śaivatejassamudbhavam || 3||

Samhita : 7

Adhyaya :   12

Shloka :   3

वीरभद्रस्य तद्रूमदृश्यन्तु ततः क्षणात् ।। तद्वै हिरण्मयं सौम्यं न सौरन्नाग्निसम्भवम् ।। ४।।
vīrabhadrasya tadrūmadṛśyantu tataḥ kṣaṇāt || tadvai hiraṇmayaṃ saumyaṃ na saurannāgnisambhavam || 4||

Samhita : 7

Adhyaya :   12

Shloka :   4

न तडिच्चन्द्रसदृशमनौपम्यम्महेश्वरम् ।। तदा तेजांसि सर्वाणि तस्मिँल्लीनानि शंकरे ।। ५।।
na taḍiccandrasadṛśamanaupamyammaheśvaram || tadā tejāṃsi sarvāṇi tasmiँllīnāni śaṃkare || 5||

Samhita : 7

Adhyaya :   12

Shloka :   5

न तद्व्योम महत्तेजो व्यक्तान्तश्चाभवत्ततः ।। रुद्रसाधारणं चैव चिह्नितं विकृताकृति ।। ६।।
na tadvyoma mahattejo vyaktāntaścābhavattataḥ || rudrasādhāraṇaṃ caiva cihnitaṃ vikṛtākṛti || 6||

Samhita : 7

Adhyaya :   12

Shloka :   6

ततस्संहाररूपेण सुव्यक्तं परमेश्वरः ।। पश्यतां सर्वदेवानां जयशब्दादिमंगलैः ।। ७।।
tatassaṃhārarūpeṇa suvyaktaṃ parameśvaraḥ || paśyatāṃ sarvadevānāṃ jayaśabdādimaṃgalaiḥ || 7||

Samhita : 7

Adhyaya :   12

Shloka :   7

सहस्रबाहुर्जटिलश्चन्द्रार्द्धकृतशेखरः ।। समृद्धोग्रशरीरेण पक्षाभ्याञ्चञ्चुना द्विजः ।। ८।।
sahasrabāhurjaṭilaścandrārddhakṛtaśekharaḥ || samṛddhograśarīreṇa pakṣābhyāñcañcunā dvijaḥ || 8||

Samhita : 7

Adhyaya :   12

Shloka :   8

अतितीक्ष्णो महादंष्ट्रो वज्रतुल्यनखायुधः ।। कण्ठे कालो महाबाहुश्चतुष्पाद्वह्निसन्निभः ।। ९।।
atitīkṣṇo mahādaṃṣṭro vajratulyanakhāyudhaḥ || kaṇṭhe kālo mahābāhuścatuṣpādvahnisannibhaḥ || 9||

Samhita : 7

Adhyaya :   12

Shloka :   9

युगान्तोद्यतजीमूतभीमगम्भीरनिस्वनः।।महाकुपितकृत्याग्निव्यावृत्तनयनत्रयः।।3.12.१०।।
yugāntodyatajīmūtabhīmagambhīranisvanaḥ||mahākupitakṛtyāgnivyāvṛttanayanatrayaḥ||3.12.10||

Samhita : 7

Adhyaya :   12

Shloka :   10

स्पष्टदंष्ट्राधरोष्ठश्च हुंकारसंयुतो हरः ।। ईदृग्विधस्वरूपश्च ह्युग्र आविर्बभूव ह ।। ११।।
spaṣṭadaṃṣṭrādharoṣṭhaśca huṃkārasaṃyuto haraḥ || īdṛgvidhasvarūpaśca hyugra āvirbabhūva ha || 11||

Samhita : 7

Adhyaya :   12

Shloka :   11

अरिस्तद्दर्शनादेव विनष्टबलविक्रमः ।। बिभ्रद्धाम सहस्रांशोरधः खद्योतविभ्रमम् ।। १२ ।।
aristaddarśanādeva vinaṣṭabalavikramaḥ || bibhraddhāma sahasrāṃśoradhaḥ khadyotavibhramam || 12 ||

Samhita : 7

Adhyaya :   12

Shloka :   12

अथ विभ्रम्य पक्षाभ्यां नाभिपादान्विदारयन् ।। पादान्बबंध पुच्छेन बाहुभ्याम्बाहु मण्डलम् ।। १३।।
atha vibhramya pakṣābhyāṃ nābhipādānvidārayan || pādānbabaṃdha pucchena bāhubhyāmbāhu maṇḍalam || 13||

Samhita : 7

Adhyaya :   12

Shloka :   13

भिन्दन्नुरसि बाहुभ्यान्निजग्राह हरो हरिम् ।। ततो जगाम गगनन्देवैस्सह महर्षिभिः ।। १४।।
bhindannurasi bāhubhyānnijagrāha haro harim || tato jagāma gaganandevaissaha maharṣibhiḥ || 14||

Samhita : 7

Adhyaya :   12

Shloka :   14

सहसैवाभयाद्विष्णुं स हि श्येन इवोरगम् ।। उत्क्षिप्योत्क्षिप्य संगृह्य निपात्य च निपात्य च ।। १५ ।।
sahasaivābhayādviṣṇuṃ sa hi śyena ivoragam || utkṣipyotkṣipya saṃgṛhya nipātya ca nipātya ca || 15 ||

Samhita : 7

Adhyaya :   12

Shloka :   15

उड्डीयोड्डीय भगवान्पक्षघातविमोहितम् ।। हरीं हरस्तं वृषभं विवेशानन्त ईश्वरः ।। १६।।
uḍḍīyoḍḍīya bhagavānpakṣaghātavimohitam || harīṃ harastaṃ vṛṣabhaṃ viveśānanta īśvaraḥ || 16||

Samhita : 7

Adhyaya :   12

Shloka :   16

अनुयान्तं सुरास्सर्वे नमोवाक्येन तुष्टुवुः ।। प्रणेमुस्सादरं प्रीत्या ब्रह्माद्याश्च मुनीश्वराः ।। १७ ।।
anuyāntaṃ surāssarve namovākyena tuṣṭuvuḥ || praṇemussādaraṃ prītyā brahmādyāśca munīśvarāḥ || 17 ||

Samhita : 7

Adhyaya :   12

Shloka :   17

नीयमानः परवशो दीनवक्त्रः कृताञ्जलिः ।। तुष्टाव परमेशानं हरिस्तं ललिताक्षरैः ।। १८ ।।
nīyamānaḥ paravaśo dīnavaktraḥ kṛtāñjaliḥ || tuṣṭāva parameśānaṃ haristaṃ lalitākṣaraiḥ || 18 ||

Samhita : 7

Adhyaya :   12

Shloka :   18

नाम्नामष्टशतेनैव स्तुत्वा ताम्मृडमेव च ।। पुनश्च प्रार्थयामास नृसिंहः शरभेश्वरम् ।। १९।।
nāmnāmaṣṭaśatenaiva stutvā tāmmṛḍameva ca || punaśca prārthayāmāsa nṛsiṃhaḥ śarabheśvaram || 19||

Samhita : 7

Adhyaya :   12

Shloka :   19

यदायदा ममाज्ञेयं मतिस्स्याद्गर्वदूषिता ।। तदातदाऽपनेतव्या त्वयैव परमेश्वर ।। 3.12.२०।। ।।
yadāyadā mamājñeyaṃ matissyādgarvadūṣitā || tadātadā'panetavyā tvayaiva parameśvara || 3.12.20|| ||

Samhita : 7

Adhyaya :   12

Shloka :   20

नन्दीश्वर उवाच।।
एवं विज्ञापयन्प्रीत्या शङ्करं नरकेसरी।।नत्वाऽशक्तोऽभवद्विष्णु जीवितान्त पराजितः ।। २१।।
evaṃ vijñāpayanprītyā śaṅkaraṃ narakesarī||natvā'śakto'bhavadviṣṇu jīvitānta parājitaḥ || 21||

Samhita : 7

Adhyaya :   12

Shloka :   21

तद्वक्त्रं शेषगात्रान्तं कृत्वा सर्वस्वविग्रहम्।।शक्तियुक्तं तदीयांगं वीरभद्रः क्षणात्ततः ।। २२।।
tadvaktraṃ śeṣagātrāntaṃ kṛtvā sarvasvavigraham||śaktiyuktaṃ tadīyāṃgaṃ vīrabhadraḥ kṣaṇāttataḥ || 22||

Samhita : 7

Adhyaya :   12

Shloka :   22

नन्दीश्वर उवाच।।
अथ ब्रह्मादयो देवाश्शारभं रूपमास्थितम्।।तुष्टुवुः शंकरं देवं सर्वलोकैकशंकरम् ।। २३।।
atha brahmādayo devāśśārabhaṃ rūpamāsthitam||tuṣṭuvuḥ śaṃkaraṃ devaṃ sarvalokaikaśaṃkaram || 23||

Samhita : 7

Adhyaya :   12

Shloka :   23

।। देवा ऊचुः ।।
ब्रह्मविष्ण्विन्द्रचन्द्रादिसुराः सर्वे महर्षयः ।। दितिजाद्याः सम्प्रसूतास्त्वत्तस्सर्वे महेश्वर ।। २४।।
brahmaviṣṇvindracandrādisurāḥ sarve maharṣayaḥ || ditijādyāḥ samprasūtāstvattassarve maheśvara || 24||

Samhita : 7

Adhyaya :   12

Shloka :   24

ब्रह्मविष्णुमहेन्द्राश्च सूर्याद्यानसुरान्सुराम् ।। त्वं वै सृजसि पास्यत्सि त्वमेव सकलेश्वरः ।। २५।।
brahmaviṣṇumahendrāśca sūryādyānasurānsurām || tvaṃ vai sṛjasi pāsyatsi tvameva sakaleśvaraḥ || 25||

Samhita : 7

Adhyaya :   12

Shloka :   25

यतो हरसि संसारं हर इत्युच्यते बुधैः।।निगृहीतो हरिर्यस्माद्धर इत्युच्यते बुधैः।।२६।।
yato harasi saṃsāraṃ hara ityucyate budhaiḥ||nigṛhīto hariryasmāddhara ityucyate budhaiḥ||26||

Samhita : 7

Adhyaya :   12

Shloka :   26

यतो बिभर्षि सकलं विभज्य तनुमष्टधा।।अतोऽस्मान्पाहि भगवन् सुरादानैरभीप्सितैः।।२७।।
yato bibharṣi sakalaṃ vibhajya tanumaṣṭadhā||ato'smānpāhi bhagavan surādānairabhīpsitaiḥ||27||

Samhita : 7

Adhyaya :   12

Shloka :   27

त्वं महापुरुषः शम्भुः सर्वेशस्सुरनायकः ।। निःस्वात्मा निर्विकारात्मा परब्रह्म सतां गतिः।।२८।।
tvaṃ mahāpuruṣaḥ śambhuḥ sarveśassuranāyakaḥ || niḥsvātmā nirvikārātmā parabrahma satāṃ gatiḥ||28||

Samhita : 7

Adhyaya :   12

Shloka :   28

दीनबन्धुर्दया सिन्धुऽरद्भुतोतिः परात्मदृक्।।प्राज्ञो विराट्विभुस्सत्यः सच्चिदानन्दलक्षणः।।२९।।
dīnabandhurdayā sindhu'radbhutotiḥ parātmadṛk||prājño virāṭvibhussatyaḥ saccidānandalakṣaṇaḥ||29||

Samhita : 7

Adhyaya :   12

Shloka :   29

।। नन्दीश्वर उवाच ।।
इत्याकर्ण्य वचः शम्भुर्देवानां परमेश्वरः ।। उवाच तान् सुरान्देवमहर्षींश्च पुरातनान् ।। 3.12.३० ।।
ityākarṇya vacaḥ śambhurdevānāṃ parameśvaraḥ || uvāca tān surāndevamaharṣīṃśca purātanān || 3.12.30 ||

Samhita : 7

Adhyaya :   12

Shloka :   30

यथा जलं जले क्षिप्तं क्षीरे क्षीरं घृते घृतम् ।। एक एव तदा विष्णुः शिवे लीनो न चान्यथा ।। ३१ ।।
yathā jalaṃ jale kṣiptaṃ kṣīre kṣīraṃ ghṛte ghṛtam || eka eva tadā viṣṇuḥ śive līno na cānyathā || 31 ||

Samhita : 7

Adhyaya :   12

Shloka :   31

एको विष्णुर्नृसिंहात्मा सदर्पश्च महाबलः ।। जगत्संहारकरणे प्रवृत्तो नरकेसरी ।। ३२ ।।
eko viṣṇurnṛsiṃhātmā sadarpaśca mahābalaḥ || jagatsaṃhārakaraṇe pravṛtto narakesarī || 32 ||

Samhita : 7

Adhyaya :   12

Shloka :   32

प्रार्थनीयो नमस्तस्मै मद्भक्तैस्सिद्धिकारिभिः ।। मद्भक्तप्रवरश्चैव मद्भक्तवर दायकः ।। ३३ ।।
prārthanīyo namastasmai madbhaktaissiddhikāribhiḥ || madbhaktapravaraścaiva madbhaktavara dāyakaḥ || 33 ||

Samhita : 7

Adhyaya :   12

Shloka :   33

नन्दीश्वर उवाच ।।
एतावदुक्त्वा भगवान् पक्षिराजो महाबलः ।। पश्यतां सर्वदेवानान्तत्रैवान्तरधीयत ।। ३४ ।।
etāvaduktvā bhagavān pakṣirājo mahābalaḥ || paśyatāṃ sarvadevānāntatraivāntaradhīyata || 34 ||

Samhita : 7

Adhyaya :   12

Shloka :   34

वीरभद्रोऽपि भगवान्गणाध्यक्षो महाबलः ।। नृसिंहकृत्तिं निष्कृष्य समादाय ययौ गिरिम् ।। ३५ ।।
vīrabhadro'pi bhagavāngaṇādhyakṣo mahābalaḥ || nṛsiṃhakṛttiṃ niṣkṛṣya samādāya yayau girim || 35 ||

Samhita : 7

Adhyaya :   12

Shloka :   35

नृसिंहकृत्तिवसनस्तदाप्रभृति शंकरः ।। तद्वक्त्रं मुण्डमालायां नायकत्वेन कल्पितम् ।। ३६ ।।
nṛsiṃhakṛttivasanastadāprabhṛti śaṃkaraḥ || tadvaktraṃ muṇḍamālāyāṃ nāyakatvena kalpitam || 36 ||

Samhita : 7

Adhyaya :   12

Shloka :   36

ततो देवा निरातङ्का कीर्त्तयन्तः कथामिमाम् ।। विस्मयोत्फुल्लनयना जग्मुः सर्वे यथागतम् ।। ३७ ।।
tato devā nirātaṅkā kīrttayantaḥ kathāmimām || vismayotphullanayanā jagmuḥ sarve yathāgatam || 37 ||

Samhita : 7

Adhyaya :   12

Shloka :   37

य इदम्परमाख्यानं पुण्यं वेदरसान्वितम् ।। पठति शृणुयाच्चैव सर्व्वान्कामानवाप्नुयात् ।। ३८ ।।
ya idamparamākhyānaṃ puṇyaṃ vedarasānvitam || paṭhati śṛṇuyāccaiva sarvvānkāmānavāpnuyāt || 38 ||

Samhita : 7

Adhyaya :   12

Shloka :   38

धन्यं यशस्यमायुष्यमारोग्यम्पुष्टिवर्द्धनम् ।। सर्वविघ्रप्रशमनं सर्वव्याधिविनाशनम् ।। ३९ ।।
dhanyaṃ yaśasyamāyuṣyamārogyampuṣṭivarddhanam || sarvavighrapraśamanaṃ sarvavyādhivināśanam || 39 ||

Samhita : 7

Adhyaya :   12

Shloka :   39

दुःखप्रशमनं वाञ्छासिद्धिदं मंगलालयम् ।। अपमृत्युहरं बुद्धिप्रदं शत्रुविनाशनम् ।। 3.12.४०।।
duḥkhapraśamanaṃ vāñchāsiddhidaṃ maṃgalālayam || apamṛtyuharaṃ buddhipradaṃ śatruvināśanam || 3.12.40||

Samhita : 7

Adhyaya :   12

Shloka :   40

इदन्तु शरभाकारं परं रूपम्पिनाकिनः ।। प्रकाशनीयं भक्तेषु शंकरस्य चरेषु वै ।। ४१ ।।
idantu śarabhākāraṃ paraṃ rūpampinākinaḥ || prakāśanīyaṃ bhakteṣu śaṃkarasya careṣu vai || 41 ||

Samhita : 7

Adhyaya :   12

Shloka :   41

तैरेव पठितव्यं च श्रोतव्यं च शिवात्मभिः ।। नवधा भक्तिदं दिव्यमन्तःकरणबुद्धिदम् ।। ४२।।
taireva paṭhitavyaṃ ca śrotavyaṃ ca śivātmabhiḥ || navadhā bhaktidaṃ divyamantaḥkaraṇabuddhidam || 42||

Samhita : 7

Adhyaya :   12

Shloka :   42

शिवोत्सवेषु सर्वेषु चतुर्दश्यष्टमीषु च ।। पठेत्प्रतिष्ठाकाले तु शिवसन्निधिकारणम् ।। ४३ ।।
śivotsaveṣu sarveṣu caturdaśyaṣṭamīṣu ca || paṭhetpratiṣṭhākāle tu śivasannidhikāraṇam || 43 ||

Samhita : 7

Adhyaya :   12

Shloka :   43

चौरव्याघ्रनृसिंहात्मकृत राजभयेषु च ।। अन्येषूत्पातभूकम्पदस्य्वादिपांसुवृष्टिषु ।। ४४ ।।
cauravyāghranṛsiṃhātmakṛta rājabhayeṣu ca || anyeṣūtpātabhūkampadasyvādipāṃsuvṛṣṭiṣu || 44 ||

Samhita : 7

Adhyaya :   12

Shloka :   44

उल्कापाते महावाते विनावृष्ट्यतिवृष्टिषु ।। पठेद्यः प्रयतो विद्वाञ् शिवभक्तो दृढव्रतः ।। ४५ ।।
ulkāpāte mahāvāte vināvṛṣṭyativṛṣṭiṣu || paṭhedyaḥ prayato vidvāñ śivabhakto dṛḍhavrataḥ || 45 ||

Samhita : 7

Adhyaya :   12

Shloka :   45

यः पठेच्छृणुयाद्वापि निष्कामो व्रतमैश्वरम् ।। रुद्रलोकं समासाद्य रुद्रस्यानुचरो भवेत् ।। ४६ ।।
yaḥ paṭhecchṛṇuyādvāpi niṣkāmo vratamaiśvaram || rudralokaṃ samāsādya rudrasyānucaro bhavet || 46 ||

Samhita : 7

Adhyaya :   12

Shloka :   46

रुद्रलोकमनुप्राप्य रुद्रेण सह मोदते ।। ततस्सायुज्यमाप्नोति शिवस्य कृपया मुने ।। ४७ ।।
rudralokamanuprāpya rudreṇa saha modate || tatassāyujyamāpnoti śivasya kṛpayā mune || 47 ||

Samhita : 7

Adhyaya :   12

Shloka :   47

इति श्रीशिवमहापुराणे तृतीयायां शतरुद्रसंहितायां शरभावतारवर्णनं नाम द्वादशोऽध्यायः ।। १२ ।।
iti śrīśivamahāpurāṇe tṛtīyāyāṃ śatarudrasaṃhitāyāṃ śarabhāvatāravarṇanaṃ nāma dvādaśo'dhyāyaḥ || 12 ||

Samhita : 7

Adhyaya :   12

Shloka :   48

अथ गृहपत्यवतारकथा ।।
atha gṛhapatyavatārakathā ||

Samhita : 7

Adhyaya :   12

Shloka :   49

ॐ श्री परमात्मने नमः

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

Gyaandweep Gyaandweep

namo namaḥ!

Sign Up to practice more than 60 Vedic Scriptures and 100 of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In