| |
|

This overlay will guide you through the buttons:

नन्दीश्वर उवाच ।।
शृणु ब्रह्मसुत प्रीत्या चरितं शशिमौलिनः ॥ सोऽवतीर्णो यथा प्रीत्या विश्वानरगृहे शिवः ॥ १ ॥
नाम्ना गृहपतिः सोऽभूदग्निलोकपतिर्मुने ॥ अग्निरूपस्तेजसश्च सर्व्वात्मा परमः प्रभुः ॥ २ ॥
नर्मदायास्तटे रम्ये पुरे नर्मपुरे पुरा ॥ पुरारिभक्तः पुण्यात्मा भवद्विश्वानरो मुनिः ॥ ३ ॥
ब्रह्मचर्य्याश्रमे निष्ठो ब्रह्मयज्ञरतस्सदा ॥ शाण्डिल्यगोत्रः शुचिमान्ब्रह्मतेजो निधिर्व्वशी ॥ ४ ॥
विज्ञाताखिलशास्त्रार्थस्सदाचाररतस्सदा ॥ शैवाचारप्रवीणोऽति लौकिकाचारविद्वरः ॥ ५ ॥
चित्ते विचार्य्य गृहिणीगुणान्विश्वानरः शुभान् ॥ उदुवाह विधानेन स्वोचितां कालकन्यकाम् ॥ ६ ॥
अग्निशुश्रूषणरतः पञ्चयज्ञपरायणः ॥ षट्कर्मनिरतो नित्यं देवपित्रतिथिप्रियः ॥ ७ ॥
एवम्बहुतिथे काले गते तस्याग्रजन्मनः ॥ भार्य्या शुचिष्मती नाम भर्तारम्प्राह सुव्रता ॥ ८ ॥
नाथ भोगा मया सर्वे भुक्ता वै त्वत्प्रसादतः ॥ स्त्रीणां समुचिता ये स्युस्त्वां समेत्य मुदावहाः ॥ ९ ॥
एवम्मे प्रार्थितन्नाथ चिराय हृदि संस्थितम् ॥ गृहस्थानां समुचितं त्वमेतद्दातुमर्हसि ॥ 3.13.१० ॥
विश्वानर उवाच ।।।
किमदेयं हि सुश्रोणि तव प्रियहितैषिणी ॥ तत्प्रार्थय महाभागे प्रयच्छाम्यविलम्बितम् ॥ ११ ॥
महेशितुः प्रसादेन मम किञ्चिन्न दुर्लभम् ॥ इहामुत्र च कल्याणि सर्वकल्याणकारिणः ॥ १२ ॥
नन्दीश्वर उवाच ।।
इत्याकर्ण्य वचः पत्युस्तस्य सा पतिदेवता ॥ उवाच हृष्यद्वदना करौ बद्ध्वा विनीतिका ॥ १३ ॥
शुचिष्मत्युवाच ।।
वरयोग्यास्मि चेन्नाथ यदि देयो वरो मम ॥ महेशसदृशम्पुत्रन्देहि नान्यं वरं वृणे ॥ १४ ॥
।। नन्दीश्वर उवाच ।।
इति तस्या वचः श्रुत्वा ब्राह्मणस्स शुचिव्रतः ॥ क्षणं समाधिमाधाय हृद्येतत्समचिन्तयत् ॥ १५ ॥
अहो किं मे तया तन्व्या प्रार्थितं ह्यतिदुर्लभम् ॥ मनोरथपथाद्दूरमस्तु वा स हि सर्व्वकृत् ॥ १६ ॥
तेनैवास्या मुखे स्थित्वा वाक्स्वरूपेण शम्भुना ॥ व्याहृतं कोऽन्यथा कर्त्तुमु त्सहेत भवेदिदम् ॥ १७ ॥
नन्दीश्वर उवाच ।।
इति सञ्चिंत्य स मुनिर्विश्वानर उदारधीः ॥ ततः प्रोवाच ताम्पत्नीमेकपत्नीव्रते स्थितः ॥ १८ ॥
नन्दीश्वर उवाच ।।
इत्थमाश्वास्य ताम्पत्नीञ्जगाम तपसे मुनिः ॥ यत्र विश्वेश्वरः साक्षात्काशीनाथोऽधि तिष्ठति ॥ १९ ॥
प्राप्य वाराणसीं तूर्णं दृष्ट्वा ताम्मणिकर्णिकाम् ॥ तत्याज तापत्रितयमपि जन्मशतार्जितम् ॥ 3.13.२० ॥
दृष्ट्वा सर्वाणि लिंगानि विश्वेशप्रमुखानि च ॥ स्नात्वा सर्वेषु कुण्डेषु वापीकूपसरस्सु च ॥ २१ ॥
नत्वा विनायकान्सर्वान्गौरीं शर्वां प्रणम्य च ॥ सम्पूज्य कालराजञ्च भैरवम्पापभक्षणम् ॥ २२ ॥
दण्डनायकमुख्यांश्च गणान्स्तुत्वा प्रयत्नतः ॥ आदिकेशवमुख्यांश्च केशवम्परितोष्य च ॥ २३ ॥
लोकार्कमुखसूर्यांश्च प्रणम्य स पुनःपुनः ॥ कृत्वा च पिण्डदानानि सर्वतीर्थेष्वतन्द्रितः ॥ २४ ॥
सहस्रभोजनाद्यैश्च मुनीन्विप्रान्प्रतर्प्य च ॥ महापूजोपचारैश्च लिंगान्यभ्यर्च्य भक्तितः ॥ २५ ॥
असकृच्चिन्तयामास किं लिंगं क्षिप्रसिद्धिदम् ॥ यत्र निश्चलतामेति तपस्तनयकाम्यया ॥ २६ ॥
क्षणं विचार्य्य स मुनिरिति विश्वानरस्सुधीः ॥ क्षिप्रम्पुत्रप्रदं लिंगं वीरेशम्प्रशशंस ह ॥ ॥ २७ ॥
असंख्यातास्सहस्राणि सिद्धाः सिद्धिं गतास्ततः ॥ सिद्धलिंगमिति ख्यातन्तस्माद्वीरेश्वरम्परम् ॥ २८ ॥
वीरेश्वरम्महालिंगमब्दमभ्यर्च्य भक्तितः ॥ आयुर्मनोरथं सर्वं पुत्रादिकमनेकशः ॥ २९ ॥
अहमप्यत्र वीरेशं समाराध्य त्रिकालताः ॥ आशु पुत्रमवाप्स्यामि यथाभिलषितं स्त्रिया ॥ 3.13.३० ॥
नन्दीश्वर उवाच ।।
इति कृत्वा मतिन्धीरो विप्रो विश्वानरः कृती ॥ चन्द्रकूपजले स्नात्वा जग्राह नियमं व्रती ॥ ३१ ॥
एकाहारोऽभवन्मासं मासं नक्ताशनोऽभवत् ॥ अयाचिताशनो मासम्मासन्त्यक्ताशनः पुनः ॥ ३२ ॥
पयोव्रतोऽभवन्मासम्मासं शाकफलाशनः ॥ मासम्मुष्टितिलाहारो मासं पानीयभोजनः ॥ ३३ ॥
पञ्चगव्याशनो मासम्मासञ्चान्द्रायणव्रती ॥ मासं कुशाग्रजलभुग्मासं श्वसनभक्षणः ॥ ३४ ॥
एवमब्दमितं कालन्तताप स तपोऽद्भुतम् ॥ त्रिकालमर्चयद्भक्त्या वीरेशं लिङ्गमुत्तमम् ॥ ३५ ॥
अथ त्रयोदशे मासि स्नात्वा त्रिपथगाम्भसि ॥ प्रत्यूष एव वीरेशं यावदायाति स द्विजः ॥ ३६ ॥
तावद्विलोकयाञ्चक्रे मध्ये लिंगन्तपोधनः ॥ विभूतिभूषणम्बालमष्टवर्षाकृतिं शिशुम् ॥ ३७ ॥
आकर्णायतनेत्रञ्च सुरक्तदशनच्छदम् ॥ चारुपिंगजटामौलि न्नग्नप्रहसिताननम् ॥ ३८ ॥
शैशवोचितनेपथ्यधारिणञ्चितिधारिणम् ॥ पठन्तं श्रुतिसूक्तानि हसन्तं च स्वलीलया ॥ ३९ ॥
तमालोक्य मुदम्प्राप्य रोमकञ्चुकितो मुनिः ॥ प्रोच्चचार हृदालापान्नमोस्त्विति पुनः पुनः ॥ 3.13.४० ॥
अभिलाषप्रदैः पद्यैरष्टभिर्बालरूपिणम् ॥ तुष्टाव परमानन्दं शंभुं विश्वानरः कृती ॥ ४१ ॥
।। विश्वानर उवाच ।।
एकम्ब्रह्मैवाद्वितीयं समस्तं सत्यंसत्यं नेह नानास्ति किञ्चित्॥एको रुद्रो न द्वितीयोऽवतस्थे तस्मादेकन्त्वाम्प्रपद्ये महेशम्॥४२॥
कर्ता हर्त्ता त्वं हि सर्वस्य शम्भो नानारूपेष्वेकरूपोऽप्यरूपः॥यद्वत्प्रत्यग्धर्म एकोऽप्यनेकस्तस्मान्नान्यन्त्वां विनेशम्प्रपद्ये॥४३॥
रज्जो सर्पश्शुक्तिकायां च रौप्यं नैरः पूरस्तन्मृगाख्ये मरीचौ ॥ यद्यत्सद्वद्विष्वगेव प्रपञ्चो यस्मिञ्ज्ञाते तम्प्रपद्ये महेशम् ॥ ४४॥
तोये शैत्यं दाहकत्वं च वह्नौ तापो भानौ शीतभानौ प्रसादः॥पुष्पे गन्धो दुग्धमध्येऽपि सर्पिर्यत्तच्छंभो त्वं ततस्त्वाम्प्रपद्ये॥४५॥
शब्दं गृह्णास्यश्रवास्त्वं हि जिघ्रस्यप्राणस्त्वं त्र्यंघ्रिरायासि दूरात् ॥ त्र्यक्षः पश्येस्त्वं रसज्ञोऽप्यजिह्वः कस्त्वां सम्यग्वेत्त्यतस्त्वाम्प्रपद्ये ॥ ४६॥
नो वेद त्वामीश साक्षाद्धि वेदो नो वा विष्णुर्नो विधाताखिलस्य॥नो योगीन्द्रानेन्द्रमुख्याश्च देवा भक्तो वेदस्त्वामतस्त्वाम्प्रपद्ये॥४७॥
नो ते गोत्रं नो सजन्मापि नाशो नो वा रूपं नैव शीलन्न देशः ॥ इत्थम्भूतोऽपीश्वरस्त्वं त्रिलोक्यास्सर्वान्कामान्पूरयेस्त्वं भजे त्वाम् ॥ ४८ ॥
त्वत्तस्सर्वं त्वं हि सर्वं स्मरारे त्वं गौरीशस्त्वं च नग्नोऽतिशान्तः ॥ त्वं वै वृद्धस्त्वं युवा त्वं च बालस्तत्त्वं यत्किं नान्यतस्त्वां नतोऽहम्॥४९ ॥
नन्दीश्वर उवाच ।।
स्तुत्वेति विप्रो निपपात भूमौ संबद्धपाणिर्भवतीह यावत्॥तावत्स बालोऽरिबलवृद्धवृद्धः प्रोवाच भूदेवमतीव हृष्टः ॥ 3.13.५० ॥
बाल उवाच ।।
विश्वानर मुनिश्रेष्ठ भूदेवाहं त्वयाद्य वै॥तोषितस्सुप्रसन्नात्मा वृणीष्व वरमुत्तमम् ॥ ५१ ॥
तत उत्थाय हृष्टात्मा मुनिर्विश्वानरः कृती॥प्रत्यब्रवीन्मुनिश्रेष्ठः शंकरम्बालरूपिणम् ॥ ५२॥
विश्वानर उवाच ।।
महेश्वर किमज्ञातं सर्वज्ञस्य तव प्रभो ॥ सर्वान्तरात्मा भगवाच्छर्वस्सर्व्वप्रदो भवान् ॥ ५३ ॥
याच्ञाम्प्रति नियुक्तम्मां किं ब्रूषे दैन्यकारिणीम् ॥ इति ज्ञात्वा महेशान यथेच्छसि तथा कुरु ॥ ५४ ॥
नन्दीश्वर उवाच ।।
इति श्रुत्वा वचस्तस्य देवो विश्वानरस्य हि ॥ शुचिश्शुचिव्रतस्याथ शुचिस्मित्वाब्रवीच्छिशुः ॥ ५५ ॥
त्वया शुचे शुचिष्मत्यां योऽभिलाषः कृतो हृदि ॥ अचिरेणैव कालेन स भविष्यत्यसंशयम् ॥ ५६ ॥
तव पुत्रत्वमेष्यामि शुचिष्मत्यां महामते॥ख्यातो गृहपतिर्नाम्ना शुचिस्सर्व्वामरप्रियः ॥ ५७॥
अभिलाषाष्टकं पुण्यं स्तोत्रमेतत्त्वयेरितम् ॥ अब्दत्रिकालपठनात्कामदं शिवसन्निधौ ॥ ५८ ॥
एतत्स्तोत्रप्रपठनं पुत्रपौत्रधनप्रदम् ॥ सर्व्वशान्तिकरश्चापि सर्व्वापत्तिविनाशनम् ॥ ५९ ॥
स्वर्गापवर्गसम्पत्तिकारकन्नात्र संशयः ॥ सर्व्वस्तोत्रसमं ह्येतत्सर्व्वकामप्रदं सदा ॥ 3.13.६० ॥
प्रातरुत्थाय सुस्नातो लिंगमभ्यर्च्य शाम्भवम् ॥ वर्षं जपन्निदं स्तोत्रमपुत्रः पुत्रवान्भवेत् ॥ ६१ ॥
अभिलाषाष्टकमिदन्न देयं यस्य कस्यचित् ॥ गोपनीयं प्रयत्नेन महावन्ध्याप्रसूतिकृत् ॥ ६२ ॥
स्त्रिया वा पुरुषेणापि नियमाल्लिंगसन्निधौ ॥ अब्दजप्तमिदं स्तोत्रम्पुत्रदन्नात्र संशयः ॥ ६३ ॥
नन्दीश्वर उवाच ।।
इत्युक्त्वान्तर्दधे शम्भुर्बालरूपः सतां गतिः॥सोऽपि विश्वानरो विप्रो हृष्टात्मा स्वगृहं ययौ॥६४॥
इति श्रीशिवमहापुराणे तृतीयायां रुद्रसंहितायां गृहपत्यवतावर्णनंनाम त्रयोदशोऽध्यायः ॥ १३॥

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In